SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ६६ ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ उप्पण्णगरुयनेहो पेच्छंतो तावसं वरकुमारं । तत्तिं न चेव गच्छइ, कणगरहो रिसिकुमारस्स ॥१५३॥ भणिओ य रिसिकुमारो, कणगरहेणं तु, केच्चिरं कालं । एगागिणो अरण्णे एत्थ वसंतस्स वट्टेइ ? ॥ १५४॥ एगागिणो कहं तं लहसि धिरं एत्थ रण्णमज्झम्मि । किं वा तुज्झ अण्णो बीओ परिवसइ इह सो वि ? ॥ १५५ ॥ रिसिकुमरेण भणियं, पुव्वि इह आसि रायरिसि एगो । बीया य तस्स धूया, एत्थ अरण्णम्मि अच्छंती ॥१५६॥ सा किल परिणेउं नीया निययम्मि चेव नयरम्मि | रायसुएणं केण वि, रिसिणा वि य साहिणो जलणो ॥१५७॥ एवं च आसमपयं ताण परोक्खम्मि उव्वसं जायं । अहयं च परिभमंतो एगागी चेव संपत्तो ॥ १५८॥ दडुं अईव रम्मं, अहिट्ठियं मे इहं वरकुमार ! | वहंति पंच वासा अहिया मे एत्थ आयस्स ॥ १५९ ॥ चिंतेइ रायपुत्तो, एस ठिओ तम्मि कालम्मि । जम्मि मया रिसिदत्ता परिणेउं नियपुरं नीआ || १६०|| एवं सो चितंतो, गाहयरं चिंतयाउरो जाओ । उप्फुल्लनयण - वयणो, दिट्ठो सो रिसिकुमारेण || १६१ || भणिओ रिसिकुमरेणं, ‘कुमर ! सचितिओतं'ति दीसिहसि । कुमरेण विसो भणिओ 'कह परचित्तं तुमं मुणसि ? ॥ १६२ ॥ भणिओ रिसिकुमरेणं,-कुमार ! जह पगयं' ति इह चित्तं । लक्खिज्जइ तह निसुणसु इमेहिं भत्त ! हेउ - ठाणेहिं ॥ १६३॥ आयारइंगिएहि गईए चेट्ठाए भासिएणं च । वयण - ऽच्छिवियारेहिं निउणा जाणंति परचित्तं ॥ १६४॥ रायकुमरेण भणियं, नत्थि ममं सामि ! का वि परिचिता । किंतु तुह दंसणेणं आणंदो मह मणे फुरिओ || १६५॥ D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy