SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १२] दिण्णाऽऽसणो निविट्ठो, हेमरहं भणइ महुरवयणेहिं । सुंदरपाणिनिवेणं, तुम्ह सयासम्म पट्ठविओ ॥ १०९॥ सुंदरपाणी राया, भणइ इमं - अस्थि मज्झ वरकण्णा । सा तुम्ह सुयस्स मए दिन्ना, जइ तुम्ह पडिहाइ ॥ ११०॥ हेमरहो हसिऊण, गुणसेणं भणइ 'होउ एवं' ति । तो सम्माणेऊणं राया पट्ठवइ गुणसेणं ॥ १११ ॥ अह सोहणम्मि दिवसे, रूविणिकण्णाऍ पाणिगहणत्थं । हेमरहो कणयरहं, नियबलसहियं विसज्जेइ ॥१९२॥ तं च केरिसं ? रहवर-गयवर-पाइक्क-संकुलं तुरयथट्टकयसोहं । अण्णोणे निज्जिणंतं सेणं नीहरिउमादत्तं ॥११३॥ तत्थ वि रहवरसंघट्टतासिया, तसहिं मत्तमायंगा । मायंगसद्दभीया दिसोदिसिं जंति वरतुरया ॥ ११४॥ [ ऋषिदत्ताचरित्रसंग्रहः ॥ अण्णत्थ तुरयखुरघायघाइया महियलम्मि विउलम्मि । अंति पडंति गणस्सा (स्स), तक्खणम्मि तो न उट्टंति ॥ ११५ ॥ अवि य- दीसंतपवररहनरं, गज्जंतमत्तकरिवरं । हिंसंततुरयथट्टयं, वग्गंतपयइवग्गयं ॥ ११६॥ विलसंतनरवरीसरं, वरछत्तसेयपंडुरं । वज्जंतसंखकाहलं, गिज्जंतजुवइमंगलं ॥११७॥ पढंतमागहबंदिणं, दीसंतखग्गभीसणं । गुंजंतभेरिसद्दयं, लंबंतपवरचिधयं ॥ ११८ ॥ [ खंडयं] संचलइ तत्थ सेण्णयं चलिउ सेण्णु विलसंतउं, महिं पसरंतउं, मत्तोदधि मत्तोवहि जह सलिलु तह । पडह-संखसद्दाउलु गय गज्जाउलु । पढमइ पाउसि मेहु जिह ||११९|| अणवरयपयाणेहिं जाव वच्चेइ तत्थ तं सेण्णं । ता सेण्णवत्तं सुणिउं, अरिदमणो नाम वरराया ॥१२०॥ D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy