SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] दैवात् तद्विरहे जाते, सञ्जाता त्वं मम प्रिया । तथापि न स्यात् सा प्रीतिस्- त्वयि सत्यामपि प्रिये ! ॥ २९८ ॥ घृतं विमुच्य कस्तैलं, सज्जनं दुर्जनं जनम् । त्यक्त्वा चिन्तामणि लोष्टं, कल्पद्धुं कनकद्रुमम् ॥२९९॥ मुक्त्वाऽमृतं विषं को वा, चक्रीवन्तं मतङ्गजम् । सेवेत कः पुमान् धीमां- स्तां भुक्त्वा त्वामहं कथम् ॥३००|| एवं भर्तृगिरोत्पन्न - कोपाटोपारुणेक्षणा । दुष्टा सा रुक्मिणी पत्नी, भर्त्तारमिदमूचिवान् ॥३०१|| अद्याऽपि न श्रुतं तत् किं मत्कृतं पूर्वपौरुषम् ? । स्वीयं तदनु सा तस्य, वृत्तान्तं न्यगदत् स्वयम् ||३०२|| एवं गोष्ठ्यामशिष्टायां, सञ्जातायां तया समम् । मुनिमाकारयामास, रहः स्वर्णरथोऽन्यदा ||३०३|| रुक्मिणीप्रोक्तसम्बन्धं, ज्ञापयामासिवान् मुनिम् । मुनिर्दधे महानन्दं, कलङ्ककोत्तरणात् तदा ||३०४|| ततस्सा कटुकौषध्या, दुःसाधव्याधिवत् प्रिया । निष्काशिता निजस्थानादित्युक्त्वा स्वर्णभूभुजा ||३०५ || 'निस्त्रपे ! निःकृपे ! क्रूरे !, चण्डे ! दु:पापकारिणि ? । अहं भवत्या स्वात्मा च निक्षिप्तो नरकावटे ॥ ३०६ ॥ 64 [ १८१ D:\amarata.pm5\3rd proof 5 10 'कुग्रामवासः कुनरेन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या । 11 कन्याबहुत्वं च दरिद्रिता च, षट् जीवलोके नरका भवन्ति ॥३०७॥ [ उप. ] [ ] 20 "भाठ घोरी, होठ गुर, डूई जारुं नीर । गाम डुठाडुर, घरशिडुघरशि, पंथ ६४ सरीर” ॥३०८॥ [ द्दूहो ][ ] हा हा गुणवती याऽऽसीद्, ऋषिदत्ता महासती । कथाशेषीकृता साऽपि, धिक् त्वामशुभकारिणीम् ॥३०९ || लोकद्वयविरुद्धं च, कुर्वत्याऽऽत्महितेप्सया । भवत्याऽकृत्यकारिण्या, स्वकुलं कलुषीकृतम् ॥३१०॥ 15 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy