SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ [३१९ परिशिष्टम् [२] ऋषिदत्ताख्यानकम् ॥] संचलिओ भत्तीए वंदणवडियाए सहरिसो राया। काउं पयाहिणतियं उवविट्ठो रइय करकमले ॥४७४॥ गुरुणा वि हु पारद्धा जलहरगंभीरसुस्सररवेण । भवियाणं बोहत्थं धम्मकहा धम्मबुद्धीए ॥४७५॥ पंचिंदियत्तणं माणुसत्तणं आरिए जणे सुकुलं । साहुसमागम सुणणा सद्दहणाऽऽरोग पव्वज्जा ॥४७६॥ इय एवं भो भव्वा ! सुदुल्लहो एरिसो गुणकलावो । ता पाविय सामग्गि जिणधम्मे उज्जमं कुणह ॥४७७॥ एत्थंतरम्मि भवभमणभीयहियएण धम्मरसिएण। सिवसोक्खलालसेणं मुणिनाहो पुच्छिओ रन्ना ॥४७८॥ भयवं चउगइरूवे भमइ जिओ केण भीमभवगहणे? । सासयसोक्खे वच्चइ केण व कुम्मेण विहुयमलो? ॥४७९॥ तो मुणिवइणा भणियं आयन्नसु भद्द ! अवहिओ होउं । हिंडइ भवम्मि जीवो कम्मेणऽटुप्पयारेण ॥४८०॥ तं च इमं- नाणस्स दंसणस्स [य] आवरणं वेयणीय मोहणियं । आउय नाम गोयं तहंतरायं च कम्ममिमं ॥४८१॥ पंच नव दोन्नि अट्ठावीसं चउरो तहेव बायाला । दोन्नि य पंच य भणिया पयडीओ उत्तरा चेव ॥४८२॥ बंघस्स मिच्छ-अविरइ-कसाय-जोगा य हेयवो चउरो । पंच दुवालस पणुवीस पनरस कमेण भेया सिं ॥४८३॥ आभिग्गहियमणाभिग्गहं च तह अभिनिवेसियं चेव । संसइयमणाभोगं मिच्छत्तं पंचहा एवं ॥४८४॥ बारसविहा अविरई मण-इंदियअनियमो छकायवहो । सोलस नव य कसाया पणुवीसं पन्नरस जोगा ॥४८५॥ सामन्नेणं एए विसेसओ बंधहेउणो तस्स । नाणपडणीययाई पइकम्मं सुत्तओ णेया ॥४८६॥ तत्थ वि आरंभेणं गरुएण परिग्गहेण पावेण । कुणिमाहारेणं अहमरूवपंचिदियवहेणं ॥४८७॥ निव्वत्तियनरयाऊ जीवा गुरुकम्मभारिया नरए । निवडंति सरणरहिया जलम्मि अयगोलउ व्व अहे ॥४८८॥ तत्थ य छिंदण-भिंदण-उक्कत्तण-दहण-दंभणाईयं । विसहति तिव्ववियणं तेत्तीसं सागरा जाव ॥४८९॥ तत्तो वि य उव्वट्टा जीवा तिरिएसु जंति विविहेसु । मायाबहुला बहुकवडकूडपरवंचणुज्जुत्ता ॥४९०॥ D:\chandan/new/datta-p/pm5\2nd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy