SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ २६] [ऋषिदत्ताचरित्रसंग्रहः ॥ [हरिषेणस्य पुत्रैषणा] अन्नया चिंतियं पइणा-न मे कुलभूसणभूओ पुत्तो अत्थि । जेण भणियं-"........... ...................। ......................कयत्थो लोओ" ॥२८०॥ 5 चित्ता एवं,...........झिजिउमाढत्तो, तेण य सो पिययमाए पियं इमं [वयणं भणिओ-] काचि दइया नियहियएण उव्वहसि, जेण चिताउरो जाओऽसि, ता कुणसु पसायं, मोत्तूण मज्झ संकं, सा का वि इत्थिया, तं णं संपाडेमि, अन्नं च कत्तो पियंगुलइया, इच्छं पूरेइ महुयरस्स । इह नानाविहकुसुमरसेहिं जस्स मयरहियं हिययं ॥२८१॥ 10 तओ ईसि हसिऊण भणियं राइणा-'निच्चिता[होसु] तुमं, कुवियप्पेहि अप्पाणं झूरसि 'त्ति । अम्हं पुण चिंताउराणं कओ एरिसं सुविणे वि मणं । तओ तीए निब्बंधणलग्गाए कहिओ राइणा निययऽभिप्पाओ, तीए वि हसिऊण भणियंकत्तियं एवं ? ति, तुम्हाणं कुलदेवया अजियसेणा नामेणं अत्थि; सा पुत्तनिमित्तं आराहंसु' त्ति । 15 [कुलदेवताराधना] तओ सो किण्हचउद्दसीए, मज्जियसूइभूओ, तद्दिवसनिरसणो, सियवत्थपाउरणनियंसणो, गिहियकुसुमविलेवणो, अद्धस्स समये, खग्गबीओ, गयो कुलदेवयाए घरं'त्ति । तत्थ गंतूण कयं तीए कुलदेवयाए कुंकुमाईहिं विलेवणं सुरभिकुसुमारोहणं । निवडिओ तीए चलणेसु य, भणिया य सा देवता–सामिणि ! 20 सुणसु मह वयणं, एवं किल लोएसु य सुव्वइ-जहा किल-पुत्तविरहियाणं नऽत्थि इहलोओ परलोओ' ता नऽत्थि महं पुत्तो, तुमए कुलदेवयाए संतीए । ता कहसु मह पडिवयणं-'पुत्तो तुमं होही, [जइ] न होही, ता गिण्हसु मह सिरं' ति एवं भणिऊण, वत्थमज्झगंठीए चिंहुरादंदं [बद्धं?] गंठिबंधेण नियंसणं । पुणो वि पडियो चलणेसु, पुणो वि भणिया-कहसु मम पुत्तो होही ? न होही वा ? गिण्हसु वा इमं मम सिरं' 25 ति–एवं भणिऊण, कड्डिया खग्गजट्ठी, वाहिया वामभुयदंडे, गहियो वामहत्थेण निययचिहुरभारो, दाहिणहत्थेण पहारियं खग्गं सिरोहराए, थंभियं देवयाए, तहा [पहारियं] खग्गं, भणिओ पच्चक्खीहोऊण-किमेयं पुत्त ! आढत्तं अइसाहसं ?, १. रात्रेः । २. केशपाशं? । D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy