SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ रिसिदत्ताचरिए पढमं पव्वं ॥] [२५ कुमरो वि पणमिऊणं, भणइ रिसिं सामि ! सुणसु मह वयणं । 'कहसु'त्ति रिसिवरेणं, भणिए कुमरो इमं भणइ ॥२७३॥ तुम्हे त्थ वणे दीसह, एगागी तह जराएँ अक्कंतो । जरघत्थाणं अवस्सं, मरणं न हु होइ दूरम्मि ॥२७४।। एसा वि तुम्ह विरहे, एगागी एत्थ रण्णमज्झम्मि । भिल्ल-पुलिंदाईहिं, गिण्हिस्सइ अहमजाईहिं ॥२७५।। तुम्हाणं पि य अजसो, उभयकुलाणं पि लंछणं तह य । तेहिं य गहिया होज्ज, रिसिवर ! भावेसु एयं ति ॥२७६॥ एयं सोऊण रिसी चिंतइ हियएण-सोहणं भणई। एसेव वरो कुमरो, इच्छइ य इमं वरं बालं ॥२७७।। एस वि य मज्झ धूया, इच्छइ कुमरं अवस्सं, तेण---। -----कुमरपुरओ, एसेव वरेमि ता एसा (?) ॥२७८॥ एवं विचिंतिऊणं निययहिययम्मि रिसिवरो भणइ । मइसव्वंगं (मइसतिगं?) निसुणेसु कुमार ! मह संतियं वयणं ॥२७९॥ [हरिषेणमुनेरात्मवृत्तान्तः] अत्थि इहेव भरहक्खेत्ते नानाऽऽगर-नगर-खेड-कव्वड-मडंब-गोउलसयपरिमंडिओ, सव्वरयणनिवासभूओ, वच्छ नाम जणवओ'त्ति । तत्थ य अपरिमिय[र]यणनिहाणा, तियसपुरवरु.....गारिणी तिय-चउक्क-चच्चरी........मेइणीतिलयभूया, मत्तियावई नाम नगरि'त्ति । उत्तुंगं धवलतोरणवर[?]सा जइ अण्णा एरिसा नयरी, जत्थ य मुरुक्खो उ[हो]ज्ज नियत्थे कलाकुसलो, लज्जालुओ महिलायणो । 20 तत्थ य.......भोगपरंमुहो, परछिद्दावलोयणम्मि अंधो, पराववायभासणम्मि मूओ, परदव्वावहरणम्मि संकुचियहत्थो, परोवयारकरणेक्कतच्छिल्लो पुरिसवग्गो । तत्थ य निसियनिकड्डियाऽसिनिद्दलियदरियरिउहत्थिमत्थयउच्छलियबहलरुहिरुज्जलमुत्ताहलकुसुमपय[र]रंजियभूमिभागो, राया नामेण हरिसेणो त्ति । तस्स य....... उण्णयपओहारा,................ गुणनिहाणभूया, चिंतामणि व्व चिंतियऽत्थपूरणी, 25 सव्वंऽतेउरप्पहाणा, पियदंसणा नामेण भारिय'त्ति । सो य तीए सह पच्चक्खए भोए भुंजमाणो कालं गमेइ। 15 D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy