SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ २४] [ऋषिदत्ताचरित्रसंग्रहः ॥ पुणरवि बीयम्मि दिणे, तहेव गंतूण आसमपयम्मि । आढवइ जाव पूयं तहेव ता रिसिवरो पत्तो ॥२६०।। नमिओ य कुमारेणं, भणइ रिसी, पुत्त ! उवचिइ(ई) महया । किं सयमेवाढत्ता, 'अच्चुवयारो कुणइ संकं' ॥२६१॥ भणिओ य कुमारेणं, महरिसि ! तुह उवरि भत्तिभरभरियं । कारवइ महं हिययं, बला वि मे उचियकरणीयं ॥२६२।। काऊण तओ पूर्य, भणइ-कुमारो पराएँ भत्तीए । कुणसु पसायं भयवं !, गिण्हसु महसंतियं किंचि ॥२६३।। तेण वि सो पडिसिद्धो, तहेव दट्ठण तं वरं बालं । निययावासम्मि गओ, कुमरो हियएण चिंतंतो ॥२६४।। एवं दिणे दिणे सो, उवयारं कुणइ सच्चभावेणं । अण्णम्मि दिणे रिसिणा, भणिओ कुमरो इमं वयणं ॥२६५।। न विणा कज्जेण इमं, उवयारं तुज्झसंतियं होज्जा । ता कहसु किं पि कज्जं, जं सकं तावसजणाणं ॥२६६।। भणइ य पणामपुव्वं, रायसुओ-अत्थि एत्थ काचि बाला । तं जइ पसायमंतो, भयवं दंसेहि तं मज्झ ॥२६७।। भणिओ य तावसेणं, जईण मज्झम्मि बंभयारीणं । कत्तो पुत्तय ! रण्णे, कण्णाए संभवो एत्थ ? ॥२६८।। भणियो य कुमारेणं, सामिय ! कण्णा मए सयं दिट्ठा । अण्णं पि गरुयचोज्ज, मह एयं सामि ! हिययम्मि ॥२६९।। ता कुणसु मह पसायं, संदंसेसु सामि ! कण्णगा मज्झं । सुइरं वि चिंतिऊणं, रिसिणा भणिओ इमं कुमरो ॥२७०॥ कह भणसि सयं दिट्ठा, एत्थ य रण्णम्मि पुत्त ! सा कण्णा । कुमरो वि पणमिऊणं भणइ रिसिं ईसि हसिऊणं ॥२७१॥ जह आणवेसि सामिय !, दिट्ठा सा कण्णगा मए एत्थ । भणइ रिसी हसिऊणं, किं कज्जं तीऍ कण्णाए ॥२७२।। 20 25 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy