SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ [३१३ परिशिष्टम् [२] ऋषिदत्ताख्यानकम् ॥] अहुणा अणुहूयमिणं पावं पावाइयाए जं विहियं । सा वि हु सुह-दुक्खाणं तुह भज्जा भायणं जाया ॥३७४॥ ता विरमसु एयाओ दुरज्झवसियाओ सिट्ठवज्जाओ। परलोयबाहयाओ अप्पवहाओ महाभाग ! ॥३७५॥ अन्नं च- सगुणं व निग्गुणं वा कज्जकलावं समायरंतेण । परिणामो सव्वत्थ वि चिंतेयव्वो चउरमइणा ॥३७६॥ अवरं च तुहाऽऽकूयं मरिऊण मिलामि निययदइयाए । सव्वमिमं पि महायस ! मुणसु महामोहललियं ति ॥३७७॥ जम्हा उ भवावट्टे सकम्मफलभोइणो जिया सव्वे । ता तीए सह जोगो होही तुह भद्द ! चित्तमिमं ॥३७८॥ चुलसीइजोणिलक्खेक्कसंकडे भववणम्मि भवडंतो । को जाणइ को वि कहिं कहसु महाभाग ! जाइ जिओ? ॥३७९॥ ता जइ तुज्झ ममोवरि को वि सिणेहो समत्थि ता मुयसु । मरणकयमसग्गाहं विवेइणो तुह न जुत्तमिमं ॥३८०॥ अवरं च जड़ पियाए निमित्तमग्गिम्मि पविससि कुमार ! । ता इहई चिय तं तुह भज्जं दंसेमि रिसिदत्तं ॥३८१॥ तं सोउं कणगरहो पच्चागयजीविओ पयंपेड़। भयवं ! तुज्झमसज्झं कज्जं भुवणे वि नत्थि फुडं ॥३८२॥ ता जइ तं पाणपियं रिसिदत्तं कहवि पुन्नजोएणं । पच्छामि ता महायस ! जलंजलिं देमि मरणस्स ॥३८३॥ अन्नं च जीवियं पि हु तुज्झ पयच्छामि जइ इमं कुणसि । तेणुत्तं एस वरो चिट्ठउ पासे तुह कुमार ! ॥३८४॥ तत्तो तुट्ठो तावसभरवसगेणं इमेण जं वुत्तं । तं होइ तहेव तओ पत्तो कुमरो सपासायं ॥३८५॥ तत्तो तावसमुणिणा कहिओ तेसिं सविम्हयमणाणं । रहमद्दणपुरनिस्सारणाइओ निययवुत्तंतो ॥३८६॥ ताहे कुमरच्छुरियं घेत्तुं वामं वियारिउं ऊरूं। कडियमोसहिवलयं जाया रमणीसहावत्था ॥३८७॥ आणंदमुव्वहंतेण तेण निज्झाइया कुमारेण । भणियं भो भो ! पेच्छह एस पिया मज्झ रिसिदत्ता ॥३८८॥ किं एसा सा गउरी? ई व किं वा ? सरस्सई किं वा ?। किं वा रंभा ? पायालकन्नया का वि किं होज्जा ? ॥३८९॥ इय एवं ते विम्हइयमाणसा सहरिसं पलोयंता । अनिमिसनयणा तित्तिं पावंति न तम्मि पत्थावे ॥३९०॥ D:\chandan/new/datta-p/pm5\2nd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy