SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १६८ ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ - परं विदन्ति नो किञ्चित् सम्यगालोचितं च तैः । भूयस्सम्भूय राज्ञोऽग्रे, ज्ञापितं स्वाऽज्ञतादिकम् ॥१४१॥ एते यतो न जानन्ति, मर्त्यमृत्युनिबन्धनम् । ततः कोपान्नृपो ब्रूते, निर्वास्यतां समे पुरात् ॥१४२॥ नृपाभिज्ञयाऽनभिज्ञास्ते, कोपाटोपाद्भटैर्भटैः । मुक्त्वा जैनमुनीनन्ये, सर्वे निर्वासिताः बहिः ॥१४३॥ इतश्च – अवद्यकारिकाऽन्येद्युः, सुलसा नाम योगिनी । राज्ञस्सदस्समागत्य, राजानं सा व्यजिज्ञपत् ॥१४४॥ हे हेमरथभूपाल ! मया स्वप्नोऽद्य वीक्षितः । आगत्य मध्यरात्रे मे, प्रोक्तं देवेन केनचित् ॥१४५॥ नाना पाखण्डिनस्सर्वान् नृपो निष्काशयिष्यति । तेनोक्तं च त्वया गत्वा, राज्ञोऽग्रे ज्ञाप्यतामिति ॥१४६॥ यत् ते कुमारेणाऽनेन याऽऽनीता वल्लभा वनात् । सा नूनं राक्षसी ज्ञेया, तस्या एतच्च चेष्टितम् ॥१४७॥ पाखण्डिनां पराभूर्ति, मा कुरुष्व महीपते ! । 'कूट्यन्ते सैरिभास्यानि, केदारानत्ति शूकरः ' ॥१४८॥ मदीये वचने राजन् ! संशयस्ते भवेद् यदि । तदद्य मध्यरात्रे वा, स्वयं गत्वा विलोकय ॥१४९॥ " तयैवमुक्ते राज्ञोक्तं- हुं, करिष्ये निरीक्षणम् । इत्युक्त्वा तद्वचो धृत्वा, योगिनी सा विसर्जिता ॥ १५०॥ अथ हेमरथो भूपः, स्वाङ्गपीडादिकैतवात् । अशाययन्निजाऽभ्यर्णे, पुत्रं स्वर्णरथं स्वकम् ॥१५१॥ अपनिद्रः कुमारोऽसौ, सुप्तः स्वपितुः सन्निधौ । चिन्तयेदिति हा दोषः, पत्न्याः प्रादुर्भविष्यति ॥१५२॥ यतः - एकतः पितुरादेशो, लङ्घने युज्यते न मे । अन्यतो दयिता दोष, 'इतो व्याघ्र इतस्तटी' ॥१५३॥ १. खाय जगलो ने कूटाय भगलो इति गूजराती कहेवत । D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy