SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ २७० ] [ ऋषिदत्ताचरित्रसंग्रहः ॥ संपत्तो । एवं भणंतो भीतो तावसलोगो पलाइदुं पयत्तो । कोइ कोइ पुण दारुणभयवादभग्गो ऊरुक्खंभइदो पवणहतस्सो ( ? लो ) द्धपादवो इव तत्थेव थरथरायदि । कोइ पुण अतिरेयतरं मंदसत्तदाए दट्टु चेव जरिदो वणोगसो । केइ पविसत्त (?ट्ट )जडाकडिल्ला फिल्ला ( ? ) मच्छि ( ?त्थ ) या पडिदा । तं च तथाभूदं भूदं एज्जमाणं दणं भीयाओ मे पत्तीओ पवणाहदकदलिवणवेलंबयं कुणमाणीओ पवेविदाओ व्व । आलोइतो य मया वि सो णिसिचरो भीदतावसवधुवंदेसु वेविरविसमविसंथुलगमणेसु दरपरियत्तणयणेसु णिज्झाइ ( ? य ) माणो दूरावगदो ममंतेण आगच्छमाणो । अवि य - पज्जलिदफुलिंगुज्जलजलंतधूसरमहा जडाभरो, अंजणगिरिसिहरसरिसपीवरविगरालघोरतरदसणुधरणो, उक्कडफुडवियडदढदाढो, विडंबिताणणसोत्तो, पज्जलितिंगालपगलंतदित्तचित्तल (? च) वललोलणयणसंघादो, जमलजुवलोरुअतिझुसिरगुहासोतसरिसणा[ सा ]धरो, दीहरविकरालपलंबाधरोट्टभीसणयमुहो, तिक्खविगरालदसमो, पप्फुरिदकविलदीहरपलंबघोडयपुच्छसरिच्छगोच्छोच्छाइदवदणो, मुहणेंतरुधिरकवलग्गिज (? जा ) लोलिपिंगलो, बहुबाहुसमाउलो भयपासो, पल्हत्थतालतरुघोरपालंबसंकुलो इव महासेलो, छुरियासरिच्छतिक्खणक्खो, पलंबपोट्टपोट्टा (? पेढा ) लविउलकुच्छिदेसो, ससिरवग्घाइणचम्मणिवसणो, णरसिरकवालमालाखलंतपालंबसंकुलो, मज्जारोलूकसउणगगहिदपाणी, सरुधिरगयचम्मपाउदो, विविधभुयंगमसहस्समालाविसत्तदेहो, सिरलग्गकं कवायसग ( ?गि )द्धविणद्धद्धपर (?) - वदणदेहबीभच्छ्दरिसणो, सरडकडकण्णपूरो, घोरसिवारावमुक्कपुक्कारो, हुदवहज ( ? जा )लाविलोलवदणो, खरफरुसणिडुरस्सणो, परमघोरयुगणिधणकालठ्ठरत्तसमयसमुल्लसिदो इव ओघाइयकालजलधरो । तस्स य दंसणहित्थहिदयो आसायि ( ? सि ) दो मे देविजणो । अभिधावितो य सो मम वधाए णिसिचरो । तदो सो मया बद्धपरियरेणं आकारिदो । गहियखग्गखेडयपाणिणा वज्जमोग्गरपाणी भणिदो मे - एहि एहि रे रक्खसाधम ! दुरायार ! जं दे दप्पं पणासेमि । ताधे सो वि तिव्वतरगहिदामरिसो आला ( ? उल्ला ) लेंतो महामोग्गरं अल्लीणो मे दुयं । पहरिदुकामस्स य तस्स ममं मुग्गरेणं पाडितो से मया पुव्वदरं लहुहत्थदाए खग्गेण समुग्गरो चेव दाहिणो बाहू । विदियं च ओहरामि त्ति खग्ग [ .... ] णवरं च चिंतितं मे एस णिरायुधो संपदं वट्टति, णारहामि य खत्तधम्मठितो णिरायुधस्स युद्धे पहरितुं खग्गेणं । तदो मे छड्डिदं खग्गं खेडयं च। सो य मे परमणिद्दयो असिमुहतिक्खेहिं णक्खेहिं सरीरं विद्दवेडं पयत्तो, पहणति य ममं घणमुट्ठिपउट्ठदढगाढवेढवले ( ? लि ) देहिं पहरेहिं । पहणामि य अहं पि तयं णिग्घादापादमहिधररसंतसमणिग्घोसेहिं घणमुट्ठिगंठिपहरेहिं । आहतो य अहं तेण वज्जमुट्ठिणा संखदेसे, तेण य मम्मप्पहारेण अहं जुज्झमाणो चेव खणमेत्तं णिमिल्लाविदो लोयणाई, लक्खिदाणि य मे मुच्छावसेणं तिमिरायंताणि व दिसामुहाई । १. जटाभारो खं० । २. पगलजलंत मो० विना । ३. लवणललोयणसंधातो खं० मो० विना । ४. वलणो खं० मो० । D:\chandan/new/datta-p/pm 5 \ 2nd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy