SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [५] अज्ञातकर्तृकऋषिदत्ताचरित्रे उद्धृतपाठानामकाराद्यनुक्रमः ॥] [३४५ जालान्तरगते सूर्ये, १४२-२/१२७ जावज्जीवमविस्सामो, [उत्त./१९-३६] २२३-४/१७३ जिणवयणसुइसकण्णा, [उप.मा./४३] २२०-४/१४० जिनभवनं जिनबिम्बं, [ ] १४१-२/१०९ जिनार्चाकारकाणांनो १४२-२/१२९ जे पुग्गलपरियट्टा, १२३-१/१७४ जे य कंते पिये भोए, [द.वै./अ.२/३] १२०-१/१३४ जैनो धर्मः प्रकटविभवस् [ ] १८८-३/३७५ जो न हु दुक्खं पत्तो, [ ] १७०-३/१७२ [ड] डहरा वुड्डा वि पासहा(ह) [सूत्र.श्रु.१/अ.२/२] १६३-३/८३ [त] तं नऽस्थि किं पि ठाणं, [पु.मा./३९९] १२३-१/१७२ तं नऽस्थि घरं तं नऽत्थि [ ] १७६-३/२३९ तं बिंतिऽम्मा-पियरो, [उत्त./१९-२५] २२३-४/१७१ तं बिंतऽम्मा-पियरो, [ उत्त./१९-७६] २२५-४/१९४ तए णं कोणिऍ राया, [औपपातिकसूत्रे] २०७ तए णं ते समणा निग्गंथा [ज्ञाता.१६अ.] २२० तत्ताई तंब-लोहाइं, [उत्त./१९-६९] २२४-४/१८७ तत्र तत्र कुरुक्षेत्रं, [ ] १३९-२/९० तत्रोपतापकः क्रोधः, [यो.शा./४/९] २२६-४/२१० तद् गृहं यत्र वनिता, [ ] १७६-३/२४८ तमय॑मर्धादिकया तपोधनः १३८-२/७६ तव सम्मतिमेव केवलाम् [ ] १५४-२/२६३ तावद्विमोहगहनं विषयाभिलाषो- [ ] २१७-४/१०९ तित्थयरा गणहारी, [द.श./९७] १६३-३/८४ तिमिरेण व कमलवणं, [ ] १४४-२/१४५ तिरिया कसंऽकुसाऽऽरा [उप.मा./२८१] १९१-३/४०२ तिव्व-चंड-प्पगाढाओ, [उत्त./१९-७३] २२५-४/१८८ तुच्छं भत्तं पाणं, [ ] १५८-३/२७ ते धत्तूरतलं वपन्ति [सि.प्र./६] १८३-३/३२८ त्वामासारप्रशमितवनो [ मेघदूता/१७ पर्व.] १९५-३/४६२ D:\chandan/new/datta-p/pm5\2nd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy