SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [ ३ ] ऋषिदत्ताकथा ॥ ] नेदृक् सम्भाव्यतेऽमुष्या - मिदं चात्र विलोक्यते । विलोक्येति प्रियां सद्योऽजीजागरदनल्पधीः ॥ ९१ ॥ सुप्तोत्थितामथोवाच, देवि ! पृच्छामि किञ्चन । गोपायसि न चेत् कान्ते !, तयोक्तं द्रुतमुच्यताम् ॥९२॥ प्रियेऽत्र पुरुषो रात्रौ श्रूयते मारितोऽधुना । उपधानं समांसं ते, मुखं चाऽसृग्विगर्हितम् ॥९३॥ तत्त्वं किं राक्षसी भद्रे !, भूत्वापि मुनिपुत्रिका । इत्थं प्रत्यक्षमालोक्य, कोऽपि ज्ञानमुदीक्षते ॥ ९४ ॥ सापि पत्युर्वचः श्रुत्वा, स्वं च दृष्ट्वा तथाविधम् । भीतभीता कातराक्षी, कुमारमिदमाख्यत ॥९५॥ एतत्पुनरसम्भाव्यं वक्तुं वाचापि न क्षमा । केनचिद्वैरिणाऽचेष्टि, पूर्वकर्मानुभावतः ॥९६॥ यदि वा स्वामिपादाना-मप्रतीतिः प्रगल्भते । तदा निगृह्यतां शीघ्रं, सर्पदष्टप्रतीकवत् ॥९७॥ कुमारोऽपि कृपाम्भोधि-विवेकी तामथाख्यत । भद्रे ! जानामि निर्दोषां, द्वितीयेन्दुकलामिव ॥ ९८ ॥ वदन्निति खलास्यानां, मुद्रणाय नृपाङ्गजः । तन्मुखं क्षालयामास, स्वयं पीयूषवर्षि सः ॥ ९९॥ प्रत्यहं सेत्थमाधत्ते, कुमारश्च व्यपोहति । , सद्यः प्राभातिको वायु - रवश्यायकणानिव ॥१००॥ अन्यदा तदुदन्तज्ञः, सकोपः प्राह भूधवः । रे रे ! दुर्मन्त्रिणश्चिन्ता, युष्माभिर्न विधीयते ॥१०१॥ नित्यं नरैकसंहारो, भवन्नयमुपेक्षितः । वर्द्धमानो व्याधिरिव, ज्ञेयः सर्वङ्कषः खलु ॥१०२॥ तैरूचे विहिता एव, वयं वर्त्तामहे परम् । न मारिर्मानवी देव !, त्वत्पुरे मान्त्रिकी यदि ॥ १०३ ॥ न साऽस्मद्गोचरे किन्तु, पुरात् पाखण्डिनोऽखिलाः । निर्वास्यन्तामितो नूनं, शान्तिः सम्भाव्यते ततः ॥ १०४ ॥ इति तैः प्रेरितो राजा, सर्वदर्शनिनः पुरात् । मुक्त्वा जैनमुनीन् दूरं, निर्वासयितुमादिशत् ॥१०५॥ अत्रान्तरे दुराचारा, सुलसा कलुशाशया । नरेन्द्रमिदमाचष्ट, सा विद्वन्मानिनी रहः ॥१०६॥ देवाद्य कश्चिदस्वप्नः, स्वप्ने मामिदमाख्यत । यदद्य नृपतिः पाखण्डिनां निर्वासयिष्यति ॥१०७॥ D:\chandan/new/datta-p/pm5\2nd proof [ ३२९
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy