SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [१] इसिदत्ताकहा ॥] [२८९ अण्णदा य भगवं भद्दयसो सीसगणसंपरिवुडो विहरंतो पुणरवि हेमरधरायरिसिसहितो रधमद्दणणगरगुज्जाणे समोसरितो । संतेपुरो य राया कणगरधो वंदओ णिज्जादो । तत्थ य सुदधम्मकधाविरामे पज्जुवासति रिसिं । इसिदत्ताए य विणएणं पुच्छिता आयरिया-भगवं! तुब्भं णस्थि किंचि परोक्खं । तं कधेध, कस्स फलेणं मम रक्खसि सद्दो जीविदसंदेहकरो आसि ? । तेहि कधितं-तुमे पुव्वि तीते काले संसारगदाए एक्का साधुणी असंतेण अब्भाइक्खिदा पदाणितं च लोए-एसा मडयखाइय त्ति । तं च कम्मं बद्धं पुटुं णिकाचितं संसारे बहुगुणं परिवदितं । अण्णभवे तुमं सामण्णमस्सिदाए ईसिं समायो कट्टो य तवो अणुपालितो । तदो अणालोइदमाया कालगदा समाणी ईसाणग्गमहिसी गमा (?) णाम आसि । ततो चुता समाणी मत्तियावतिरण्णो हरिसेणस्स पिइमतीए देवीए कुच्छीय उववण्णा, आसमगदाए य जाता रिसिदत्ता त्ति । तं च कम्मं संसारे परिवेदिदं, थोआवसेसं च इधं उदिण्णं ति । तदो सा एवं सोदूणं समुप्पण्णजादिस्सरणा वंदिदूणं भणितं-भगवं ! एवमेतं ति । ततो राया कणगरहो सह-इसिदत्ताए परमजादसंवेगो सुतसंकामिदरज्जधुरो णिक्खंतो सहदेवीए । समधीतसुत्तत्थाणि य गुरुसहिदाई विहरंताई भद्दि [ ल] पुरं गदाइं । तत्थ य सीदलसामिणो जम्मभूमीए समोसरिताणं सुक्कज्झाणोवगदाणं अज्जं ताण दोण्ह वि केवलणाणं समुप्पण्णं । जं पुच्छसि कणगरधस्स राएसिणो पभवं पव्वज्जाकारणं च एदं वो तं परिकधितं संखेवतो त्ति । इति धम्मसेणगणिमहत्तरकयाए वसुदेवहिंडीए छट्ठो इसिदत्ताणाम परिच्छेओ समत्तो ॥ १. मंत्तियापति खं० विना । D:\chandan/new/datta-p/pm5\2nd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy