SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥] [११७ पत्रं नैव यदा करीरविटपे, दोषो वसन्तस्य किम् , नोलूकोऽप्यवलोकते यदि दिवा, सूर्यस्य किं दूषणम् । बिन्दु। पततीह चातकमुखे, मेघस्य किं दूषणम् , यत् सर्वं विधिना ललाटलिखितं, तन्मार्जितुं कः क्षमः ॥९८॥ [शार्दूल०] [भर्तृ० नीति०/९३ ] 5 पत्ते वसंतमासे, ऋद्धि इड्डिं] पावंति सयलवणराई । जं न करीरे पत्तं, ता किं दोसो वसंतस्स ॥९९॥ [ आर्या ] [ ] यद् रजःपुञ्जवदाजद्-गज-वाजि-रथाऽऽदिमम् । पत्तिपङ्क्तिसमायुक्तं सेनाऽङ्गं चतुर्विधम् ॥१००।। [श्लोक] तरङ्गरङ्गवत् पद्माः, किम्पाकफलसुन्दरम् । सुखं वैषयिकं मत्वा, त्यक्त्वा स्वान्तःपुरीजनम् ॥१०१।। किं करोमि क्व गच्छामि, कस्याऽग्रे तद् वदाम्यहम् । 'विषाणैः शृङ्खलोत्तीर्णा' चिन्तयन्निति चेतसि ॥१०२।। असहायोऽद्वितीयोऽसौ, बभ्राम विकटाऽटवीम् । सार्थध्वस्तान्धगोर्यद्वत् , यूथभ्रष्टकुरङ्गवत् ॥१०३॥ तां कीदृशीम् - घुघुर कघूत्कारैः, फणीन्द्रस्फारफूत्कृतैः । सरत्सैरिभसीत्कारैश्चित्रचित्रकचीत्कृतैः ॥१०४।। भूताऽऽविर्भूतभूत्कारैस्सूत्कारैर्मृगविद्विषाम् । रक्षःस्पष्टाऽट्टहासैश्च, शाकिन्यादिप्रलापकैः ॥१०५॥ याकिनी-योगिनीरावै-वराहाऽऽहवबृंहितैः । प्रत्यग्रव्याघ्रबूत्कारै-मत्तमातङ्गगर्जितैः ॥१०६।। कङ्कालकालवेताल-करालव्यन्तरारवैः । पिशाच-व्यन्तरी-प्रेत-निशाचरखरस्वरैः ॥१०७।। निशाचरी-वनचरी-पिशाचीफेत्कृतोत्करैः । निःशूकशूकराऽऽरावै-रुग्रजाग्रदजागरैः ॥१०८।। एवं बहूपसर्गेश्च, विकटैस्सङ्कटैरपि । व्याप्तामनाप्तामाप्तानां सम्प्राप्तामात्मकर्मभिः ॥१०९॥ D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy