________________
२२८]
[ ऋषिदत्ताचरित्रसंग्रहः ॥ संवत् १५६९ वर्षे, शाके १४३४ प्रवर्त्तमाने, आषाढे मासे शुक्लपक्षे, ३ तृतीयायां तिथौ, सोमदिने, श्रीवृद्धतपागच्छे युगप्रधान-भट्टारक-श्रीपुरन्दरसर्वयतिगुणसुन्दर-गच्छाधिराज श्रीश्रीश्री ज्ञानसागरसूरीश्वराणां शिष्य-उपाध्याय
श्रीज्ञानवर्धनगणीनां शिष्यानुशिष्य पं. लब्धिवर्धनगणीनां विलोकनार्थं लिखावितं । 5 छ । शुभं भवतु । श्रीरस्तु । कल्याणं भूयात् । श्रीस्तंभतीर्थे ज्यो०(तिषी) हरदासेन लिखितं ॥ श्री ॥ मंगलमस्तु ।।
(२) जीत - ला.द.भे.सू. ९१८७, पत्र ५६-नी पुष्पिका इति श्री शीलमाहात्म्यपवित्रे ऋषिदत्ताचरित्रे ऋषिदत्तापूर्वभवकथन-दीक्षाग्रहण
स्वर्ग(मोक्ष)गमनारव्यश्चतुर्थउल्लास: सम्पूर्णम् ॥ श्रीरस्तु । संवत् १८२४ ना वर्षे, 10 दीवबंदिरे, लिखितं पं. हरिरुचिना पं० गणेशरुचिवाचनार्थम् ।
.
.
D:\amarata.pm5\3rd proof