SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 10 ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥] [२२७ "जं अज्जियं चरित्तं, देसूणाए य पुव्वकोडीए । तं पि कसाइयमित्तो, हारेइ नरो मुहुत्तेणं" ॥२१३॥ [सं.सि./६८] यद् आगमे -[] "कोहवसट्टे णं भंते ! जीवे किं जणइ ? किं बंधइ ?, किं पकरेइ ?, किं चिणाइ ?, किं उवचिणाइ ?-गोयमा ! कोहवसट्टे णं जीवे आउयवज्जाओ सत्त 5 कम्मप्पगडीओ सिढिलबंधबंधाओ धणियबंधणबंधाओ पकरेइ, हस्सकालट्ठिईओ दीहकालट्ठिईओ, मंदाणुभावाओ, तिव्वाणुभावाओ पकरेइ, अप्पपएसग्गाओ बहु पएसग्गाओ पकरेइ, आउयं च णं कम्मं सिय बंधइ नो सिय बंधइ, असायावेयणिज्जं च णं कम्मं भुज्जो भुज्जो उवचिणाइ । अणाइयं च णं अणवयग्गं । दीहमद्धं चा उरंत संसारकंतारं अणुपरियट्टइ । कोपाटोपमनालोच्य, मिथः कलहसंभवम् । प्रान्ते चाऽऽराधनां कृत्वा, श्रामण्यमनुपाल्य च ॥२१४॥ ईशाननामके स्वर्गे, सा द्वितीये द्वितीयके । ईशानेन्द्रशचीभाव-मापन्नापुण्ययोगतः ॥२१५।। [युग्मम्] पञ्चाशत्पल्यायुकं प्रपाल्य सा । हरिषेणमुनेः पुत्री, त्वं जाता ऋषिदत्तका ॥२१६।। पूर्वकर्मवशाद् भद्रे ! कलङ्कोऽयं बभूव ते । एवं पूर्वभवान् श्रुत्वा, प्राप्ता जातिस्मृतिस्तया ॥२१७।। गतवति विततायु:-कर्मणि प्रान्तमन्तःकरणशरण वैरि-ध्वंसनादाप्तकीर्ति । अथ पृथुमथिताऽऽपत् , केवलि[ल]द्वन्द्वमेतत् , परमपदमुदारा-ऽऽनन्दसन्दोहमूहे ।।२१८।। [मालिनी] ___ इति श्री शीलमाहात्म्यपवित्रे, ऋषिदत्ताचरित्रे ऋषिदत्तापूर्वभवकथनदीक्षाग्रहण-स्वर्ग( मोक्ष )गमनाऽऽख्यश्चतुर्थ उल्लासः सम्पूर्णः ॥छ। श्रीरस्तु । तैलाद् रक्षेज्जलाद् रक्षेत् शिथिलबन्धनात् । परहस्तगताद् रक्षेद् एवं वदति पुस्तिका ॥१॥ छः ।श्रीः। शुभं भवतु । D:\amarata.pm513rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy