SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ रिसिदत्ताचरिए तइज्जं पव्वं ॥ ] एवं विचितिऊणं सा, रिसिणा भावलक्खणनिमित्तं । विहिपुव्वगं तु पुट्ठा, पव्वाया तत्थिमं वयणं ॥ १९२॥ कुय आगया सि अज्जे ! दीससि तुमऽईव दुब्बलसरीरा । गागिणित्ति चलिया सीसिणिगा न त्थि किंची या ॥ १९३॥ तीए भणियं, रहमद्दणम्मि कावेरीओ अहं गया आसि । इहि पुणो चलिया कावेरिं पुवरिं तेणं ॥ १९४॥ तं पुण अरण्णमज्झे, एगागी भूय - सावयगणेहिं । नो वाहिज्जसि रिसिवर ! वसमाणो एत्थ रणमि ॥ १९५ ॥ रिसिणा भणियं अज्जे !, अत्थि ममं मंत-ओसहिबलं ति । तेण न पहवंति ममं, भूया इत्थंतिया सव्वे ॥ १९६॥ धुत्तीए सो भणिओ, अत्थि ममं रिसिकुमार ! विज्जाओ । अवसोयणि- तालुग्घाडणी य दो पढियसिद्धाओ ॥१९७॥ रिसिणा भणिया धुत्ती, मज्झ वि दो अत्थि अइपहाणाओ । थंभिणी- विमोक्खणीओ विज्जओ मंतसहियाओ ॥ १९८ ॥ धुत्तीए सो भणिओ - देम अहं तुज्झ ताओं विज्जाओ । एयाओ मम पयच्छसु काउं सामण्णसिद्धीओ ॥ १९९॥ रिसिणा भणियं - अज्जे ! सावयगण - चोर-भूय-पेयाणं । थंभण-विमोक्खणीओ, एयाओ मज्झ विज्जाओ ||२००|| बहुपिच्चयाओ, एयाण बलेण एत्थ हं रणे । अच्छामि अंगबीओ पेक्खासि तं चेव पच्चक्खं ॥२०१९॥ तुह संतियाण पुण हं विज्जाण बलं न चेव जाणामि । एयाहिं जं कयं तं, साहसु मह पच्चयनिमित्तं ॥ २०२॥ विज्जालोभेणं सा, ‘अरण्णवासि त्ति रिसिवरो' काउं । कहिउं चेवाऽऽदत्तं नियविज्जाणं स (सा) माहप्पं ॥ २०३ || रुप्पिणिकण्णापभिई, काऊणं ताव साहियं तीए । रिसिदत्ता पाणाणं समप्पिया जाव रोद्दाणं ॥२०४॥ D:\amarata.pm5\3rd proof [ ६९ 5 10 15 20 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy