SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ 10 २०४] [ऋषिदत्ताचरित्रसंग्रहः ॥ पालितः पञ्चधात्रीभिः, कुमारः पञ्चहायनः । शास्त्र-शस्त्र-कलाः पित्रा, पाठ्यन्ते पाठकान्तिके ॥११॥ यतः - "माता वैरी पिता शत्रु-र्बालो येन न पाठितः । न शोभते सभामध्ये, हंसमध्ये बको यथा" ॥१२॥[ ] "लालयेत् पञ्च वर्षाणि, दश वर्षाणि ताडयेत् । प्राप्ते षोडशमे वर्षे पुत्रे मित्रं समाचरेत्" ॥१३॥[ ] [प्राप्ते तु षोडशे वर्षे, पुत्रं मित्रमिवाचरेत् ।।] इति प्रसिद्धपाठः । "शैशवेऽभ्यस्तविद्यानां, यौवने विषयैषिणाम् । वार्धक्ये मुनिवृत्तीनां, योगेनाऽन्ते तनुत्यजाम्" ॥१४॥ [ रघुवंश-१,८] "नानुद्योगवता न च प्रवसता नाऽऽचार्यविद्वेषिणा, नालस्योपहतेन, नान्यमनसा, मानं न चोत्कर्षता । न भ्रूभङ्गकटाक्षविस्मितमुखीं सीमन्तिनीं ध्यायिता( ना), लोके ख्यातगुणस्सतां बहुमतो विद्यागुणः प्राप्यते" ॥१५॥[शा.वि.][] "अद्याप्यस्ति समुद्रतीर-परिखा पर्यन्तभूमण्डलं, तस्मिन्नेकविवेकवाक्य-रसिकाः केचित् क्वचिन्मानवाः । एकस्तेषु निरादरो यदि भवे-दन्यो भवेत् सादरः, वाग्देवीवदनाम्बुजे वसति चेत् को नाम दीनो जनः" ॥१६॥[शा.वि.] [ ] इतश्च- "चन्द्रोदयाऽनुवादश्रीचन्द्रो जयसमावृते । अदभ्राऽभ्रप्रभामिश्रे, सुधामद्वसुधातले ॥१७|| रङ्गत्तरङ्गसारङ्गो-दग्रव्याघ्रतुरङ्गमैः ।। मराल-मत्तमातङ्ग-शाखामृग-मृगाधिपैः ॥१८॥ नाग-पुन्नाग-नारिङ्ग-केतकी-कदलीद्रुमैः । पारावार-सरित्पूर-वापी-पद्मसरोवरैः ॥१९॥ शुक-चम्पक-वल्लीभिः, कोक-कोकिल-केकिभिः । विशालशालभञ्जीभिः, मल्लयुद्धासनैर्घनैः ॥२०॥ श्रीवत्स-स्वस्तिकाऽनिन्द्य,-नन्द्यावर्त्त-घटादिभिः । मङ्गलैरष्टभिः स्पष्टैनतिकी-नट-नृत्यकैः ॥२१॥ 25 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy