SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥ ] 'असणाइया चउरो, वत्थं पत्तं च कंबलं चेव । पाउंछणगं च तहा, अट्ठविहो रायपिंडु त्ति" ॥३५॥ [ ] स्वर्णशालि(?)र्मुद्गदालि-र्मोदका मोदकास्सताम् । सुपक्वं घृतपक्वान्न-ममृतं सुरभीघृतम् ॥३६॥ व्यञ्जनं व्यञ्जिताऽऽस्वाद - मशोका शोकवर्त्तिनी । षड्रसं सुरसं भोज्यं, मुनीनां च न कल्पते ॥३७॥ यद् आगमे - 44 "विगई विगईभीओ, विगइगयं जो उ भुंजए साहू । विगई विगइसहावा, विगई विगई बला नेइ" ॥३८॥ [ आर्या. ] [ प्रत्या.स्व./२००] "हियाहारा मियाहारा, अप्पाहारा य जे नरा । न हु ते विज्जा चिकिच्छंति, अप्पाणं ते चिकिच्छगा" ॥३९॥ [ ओ.नि./५७९ ] "अच्चाहारो न सहइ, अइनिद्धेणं विसया उईरंति । जायामायाहारो, तं पि गमाइं न इच्छामि " ॥४०॥ [ आ.नि./ १२६६ ] [ १५९ "थोवाहारो थोवभणिओ वि जो होइ थोवनिद्दो वि । थोवोवहि-उवगरणो, तस्स उ देवा वि पणमंति ॥ ४१ ॥ [ आ.नि./ १२६८ ] विसृष्टो मुनिनेत्युक्त्वा, स्थानमेत्य नृपो निजम् । प्रागुक्तं भोजनं भूपो, भुङ्क्तेऽसौ भव्यभावभाक् ॥४२॥ मु(भुङ्क्त्वाऽथ परिणीता सा, कुमारेण शुभक्षणे । ऋषिदत्ताऽभिधा धन्या, कन्या श्रीहरिषेणसूः ॥४३॥ भुञ्जानश्च तया सार्धं, भास्वद् भोगान् नवोढया । व्यतीता बहवस्तस्य वासराः पुण्यभासुराः ॥४४॥ "मुनिः कुमारमन्येद्यु-गिरा गद्गदयाऽवदत् । कुमार ! जगदाधार !, परोपकृतिकर्मठ ! ॥४५॥ त्वां प्रति प्रतिभावन्तं, किं बहु ब्रूमहे वयम् । दुःखाऽपमानस्थानमेनां त्वं जातु मा कृथाः ॥४६॥ कौशल्येऽकुशला, मुग्धा, मृगीव वनवासिनी । हावभावानभिज्ञाता, त्वय्यसौ स्थापिता मया ॥४७॥ D:\amarata.pm5\ 3rd proof 5 10 15 20 25
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy