SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ एँ नमः सिरिमुणिवइगुणवालविरड्यं रिसिदत्ताचरियं ॥ रिसिदत्ताचरिए पढमं पव्वं ॥ [ नमस्कारात्मकं मङ्गलम्] नमिऊण चलणजुयलं पढमजिणिंदस्स भुवणनाहस्स । अवसप्पिणीए धम्मो पयासिओ जेण इह पढमं ॥१॥ बालत्तणम्मि जेणं सुमेरुसिहरे अभिसेयकालम्मि । वामचलणंऽगुलीए लीलाए डोलिया पुहई ॥२॥ तं वरकमलदलच्छं जिणचंदं मत्तपीलुगइगमणं । नमिऊण महावीरं सुरगणसयसंथुयं वीरं ॥३॥ सेसे वि य बावीसे, नमिऊण भट्ठराग-मय-मोहे । सुर-मणुयाऽसुरमहिए जीवाइपयत्थउब्भासे ॥४॥ नमिउं अणाइनिहणे सिद्धिगए अट्ठकम्ममलमुक्के । सिद्धे सासयनाणे, अव्वाबाहं सुहं पत्ते ।।५।। वरकमलसरिसवयणा कमलदलऽच्छी य चारुकमलकरा । वियसियकमलनिसण्णा, सुयमयदेवी नमेऊणं ॥६॥ आयरिय-उवज्झाए साहुजणं गुरुजणं च नमिऊणं । रिसिदत्ताए चरियं वोच्छामि गुरूवएसेणं ।।७।। जइ वि हु एयं बहुसो अणेयसाहूहिं आगमे भणियं । तह वि य फुडं वियडत्थं संखेवेणं अहं भणिमो ॥८॥
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy