SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २५२] [ऋषिदत्ताचरित्रसंग्रहः ॥ ततः पौरेषु हाकारपरेषु पुरमध्यतः । स्मशानान्तर्नयन्ते स्म ताममी निर्दयाशयाः ॥२५२॥ तस्मिन्नवसरे भानुरपि द्वीपान्तरं ययौ । तस्याः कष्टामिवावस्थां विलोकितुमनीश्वरः ॥२५३।। विश्वं विश्वमपि ध्वान्तविस्तार: परितस्तरे । सतां चेतस्तदाऽस्तोकरयः शोकमयोऽपि च ॥२५४|| डुढौकेऽसिलतापाणिरिणायाथ निष्ठुरः । एकस्तेषु ब्रुवन्नैतामिति भूरिभयातुराम् ॥२५५।। एषा न भवसि क्रूरे ! दैवतं किञ्चिदीप्सितम् । स्मराऽऽशु घस्मराचारपरायणपराक्रमे ! ॥२५६।। इत्युदीर्यासि-लतिकां यावदुद्गमयत्यसौ । तावदेषा भयोन्मेषात् पपात भुवि मूच्छिता ॥२५७।। मृतावस्थामिमां दृष्ट्वा किमिदं मृतमारणम् ? । इत्युक्त्वा ते मिथोऽप्युच्चैः परावृत्य पुरं ययौ ॥२५८।। $ सापि सायं समीरेण शिशिरेण प्रसर्पता । बोधिता बन्धुनेवोच्चैर्महावनमुदैवत ॥२५९।। पश्यन्ती च श्मशानं तामपश्यन्ती च घातकान् । साऽनेशद् वागुराभ्रष्टमृगी नाशं मृगेक्षणा ॥२६०॥ गत्वा दरमथ क्वापि बिभ्यती निर्जने वने । रुरोद रोदयन्ती सा रोदसी प्रतिनि:स्वनैः ॥२६१।। गलद्भिः कुसुमैः शेफालिकाश्चन्द्रोपला अपि । तामिवान्वरुदन्निन्दूदये बिन्दुभिरम्भसाम् ॥२६२॥ पतिता दुःखपङ्केऽहं त्वां विना तात ! तात ! तत् । समागत्य निजापत्यहस्तालम्बनमातनु ॥२६३।। यद्यहं त्वाममोक्ष्यं न तदानीं तात ! दुर्मतिः । दुःखं कथमिदानीं मे स्यादिदं हन्त ! दारुणम् ? ॥२६४॥ १. स्त° वि० । २. भ्रष्टा मृगी L. I 15 D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy