SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रम् ॥] [२५३ रे जीव ! भवता पाप ! किं कृतं दुष्कृतं पुरा । निरागसोऽपि यदयं ही ! कलङ्को ममाभवत् ? ॥२६५॥ व्यधा निरपराधायां यादृग् दुःखमिदं मयि । मा विधासीविधातस्त्वं हा तादृगपरास्वपि ॥२६६।। मद्वियोगमलं सोढुं मनागपि च यः पतिः । सोऽपि दूरीकृतो देव ! भवता कमुपालभे ? ॥२६७।। भर्तः ! दुःखमहागर्तपतितेयं तव प्रिया । क्व यातु कथयागत्य महाशय ! महोदय !? ॥२६८।। विलप्य बहुधापीति दक्षिणाभिमुखी पितुः । आश्रमं हृदि कृत्वाथ सा चचाल शनैः शनैः ॥२६९।। आरूढशिबिकस्याङ्कपल्यङ्गं पत्युराश्रिता । आजगाम पथा येन सैन्यसंवलितावनिः ॥२७०।। तेन सा प्रययौ दर्भपाट्यमानपदाम्बुजा । एकाकिन्यातपक्लान्ता धिगहो ! चरितं विधेः ॥२७१॥ युग्मम् ।। हरिवर्षसमायातबीजैस्तरुभिरुद्गतैः । स्वहस्तवापितैरेव संदर्शितपथस्थितिः ॥२७२।। जगाम पैतृकं धाम तपोवनुमियं क्रमात् । पितुः श्मशानमालोक्य रुरोदेति भृशं पुनः ॥२७३।। हा तात ! दुहितेयं तेऽनवधिदुःखसेवधिः । क्वासि त्वमेहि मे देहि वत्सावत्सल ! दर्शनम् ॥२७४॥ दुःखितां दीनवदनामेकां शरणवर्जिताम् । आश्वासय समागत्य विधाय करुणां मयि ॥२७५।। शून्येऽमुत्र वने तात ! त्वदृते दुःखभागहम् । पूत्करोमि पुरः कस्य क्व यामि च करोमि किम् ? ॥२७६।। रम्यमासीत् पुरमिव त्वयीदं तात ! जीवति । अभूत् पुनरिदानी मे गहनं दहनोपमम् ॥२७७।। १. न वि० । २. रस्या वि० । ३. दाति वि० । D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy