SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ९८] [ऋषिदत्ताचरित्रसंग्रहः ॥ कणगरहेणं तइया गुरुणो पासम्मि जं सुयं पढियं । तं तुम्ह समासेणं, कहामि हं गुरूवएसेणं ॥५०॥ आयारं सूयगडं ठाणं, समवाओ विवाहपण्णत्ती । नायाधम्मकहाओ, तह चेव य तिण्णि दसाओ ॥५१॥ पण्हावागरणं तह दिट्ठीवाओ य बारसममंगं । थेवेण वि कालेण तेणं पढियाई एयाइं ॥५२॥ अट्ठारसहस्साइं पयाण इह होइ पढममंगं तु । सेसाई अंगाई हवंति, इह दुगुण-दुगुणाई ॥५३॥ बारसमे पुण अंगे, चोद्दसपुव्वाइं हुंति एयाइं । उप्पाय नाम पढमं, अग्गेणीयं भवे बीयं ॥५४।। तह वीरियाणुवायं, अत्थि नत्थि तिन्नह पवायं च । नाणपवायं ति तहा सच्चपवायं भवे छटुं ॥५५॥ आयप्पवाय-कम्मप्पवाय नवमं तु पच्चक्खाणं ति । विज्जाणुपवायं तह कल्लाणं तह य पाणाऊ ॥५६।। तेरसमं सुविसालं, चोद्दसमं होइ बिंदुसारं ति । एमाइं पुव्वाइं कणगरहेणं ति पढियाइं ॥५७।। एगारस अंगाई रिसिदत्ताए थेवकालेणं । सुंदरगणणिसयासे संपुण्णाई ति पढियाइं ॥५८।। वोलीणे बहुकाले गुरु-साहुजणेण ताई सहियाइं । भद्दिलपुरम्मि नयरे, संपत्ताइं कमेणं ति ॥५९।। तम्मि य नयरे जाओ जिणचंदो सियलो पुरा आसि । तियलोयपावओ(उ)जसो तित्थयराणं च जो दहमो ॥६०॥ वंदणहेउ त्ति तहिं गुरुणा सहियाई ताई पत्ताई। सियलजिणस्स पडिमा पवंदिया तेहिं भत्तीए ॥६१।। छ?-ऽट्ठम-दसम-दुवालसेहिं मासद्ध-मासखवणेहिं । खेवयंति जाव दियहाइं, गुरुणा सद्धिं तहिं ताई ॥६२।। 25 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy