SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ [२५९ ऋषिदत्ताचरित्रम् ॥] इति श्रुत्वा कुमारोऽथ भृकुटीभङ्गभीषणः । रुक्मिणीमपनीयाङ्कादतुच्छं निरभर्स्यत् ॥३४३।। अरे पापीयसि ! क्रूरे ! भवती तन्वतीदृशम् । आत्मानं नरकक्रोडे मां च दुःखावटेऽक्षिपत् ॥३४४।। हहा गुणवती रूपवती याऽसीद् महासती । कथाशेषीकृता सापि धिक् त्वामशुभकारिणीम् ॥३४५।। केवलं सूत्रयन्त्यात्महितं किं विहितं त्वया । लोकद्वयविरुद्धं हा पापकारिणि ! वैरिणि ! ॥३४६।। इति निर्भर्त्सयतस्तस्य नवोढां व्यूढदीधितिः । निशानाशात पतिर्भासामाविरासाऽम्भसां निधेः ॥३४७|| निशापतिरपि प्राप्तनिशाविरहविह्वलः । झम्पापातमिवाधातुं ययावपरवारिधौ ॥३४८।। अथ भूपसुतः कान्तादुःखतान्ताशयश्चिताम् । किङ्करैः कारयामास तत्रैव भवनाङ्गणे ॥३४९।। अधिरोढुं चितां सोऽग्निनिचितां चलितश्च ताम् । स्वजनैर्वार्यमाणोऽपि सबाष्पं पदयातिभिः ॥३५०॥ कावेरीपतिनाप्येष जवादेत्य निवारितः । कुमार ! त्वादृशां नेद-मबलाकर्म युज्यते ॥३५१॥ राज्ञेत्युक्तोऽप्यसौ यावदाग्रहं न विमुञ्चति । ऋषिदत्तामुनिं तावदवोचन् परितो जनाः ॥३५२॥ भगवन्नेष निःशेषं मन्यते ते सितासितम् । अतः कृताग्रहं संप्रत्येनं मृत्योनिवर्तय ॥३५३।। अभ्यर्थितो जनैः सोऽथ निद्भुतामन्दसंमदः । ऋषिदत्तामुनिः प्राह विहस्य नृपनन्दनम् ॥३५४।। कुमार ! महिलामात्रकृते किं म्रियते वद । त्वादृशा वसुमत्या हि पतयः सेयमज्ञता ॥३५५।। १. भर्ल्स L. | २. म्भसो L. I D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy