SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २०८] [ऋषिदत्ताचरित्रसंग्रहः ॥ सूरयः कुर्वते धर्मदेशनां क्लेशनाशिनीम् । ज्ञाताध्ययनमध्याऽश्वकथानकसमाश्रिताम् ॥६०॥ तथाहि - यतः-“आने निम्बे सुतीर्थे, कचवरनिचये, शुक्तिमध्येऽहिवक्त्रे, औषध्यादौ विषाद्रौ हिमगिरिशिखरे, पाण्डुभू-कृष्णभूम्योः । इक्षुक्षेत्रे कषायद्रुमवनगहने मेघमुक्तं यथाम्भस् तद्वत् पात्रेषु दानं गुरुवदनभवं वाक्यमायाति पाकम्" ॥६१॥[स्रग्धरा ] [ ] तथाहि-[नायाधम्मकहाए सत्तरसमं अज्झयणं] "जइ णं भंते ! सत्तरसमस्स णं णायऽज्झयणस्स के अटे पण्णत्ते ?, 10 एवं खलु जंबू ! ते णं कालेणं, ते णं समएणं हत्थिसीसे नामं नगरे होत्था । वण्णओ । तत्थ णं कणगकेऊ णामं राया होत्था । वण्णओ । तत्थ णं हत्थिसीसे नयरे बहवे संजत्तानावावाणियगा परिवसंति । अड्डा दित्ता जाव बहुजणस्स अपरिभूया यावि होत्था । तए णं तेसिं संजत्ताणावावाणियगाणं अण्णया । एगओ जहा अरहण्णए जाव लवणसमुदं अणेगाइं जोयणसयाई ओगाढा यावि होत्था । तए णं 15 तेसिं बहूणिं उप्पा[ इ]यसयाई जहा मागंदियदारगाणं, जाव कालियवाए संमुत्थिए । तए णं से नावा तेणं कालियावाएणं आहुणिज्जमाणी आहुणिज्जमाणी, संखोहेज्जमाणी संखोहेज्जमाणी, तत्थेव परिभमइ । तए णं से णिज्जामए नट्ठमईए नट्ठसुतीए, नट्ठसण्णे मूढदिसाभाए जाए आवि होत्था । न जाणइ कयरं देसं वा दिसं वा अणुदिसं वा पोयवहणे अवहिए त्ति कट्ट, ओहयमणसंकप्पे, करयलपलहत्थमुहे, 20 भूमीगयदिट्टीए, जाव झियाइ । तए णं ते बहवे कच्छिधारा य कण्णधारा य गब्भिज्जणा य संजत्ताणावावाणियगा य, जेणामेव उवागच्छइ, उवागच्छित्ता एवं वदासी किं ण तुमं देवाणुप्पिया ! ओहयमणसंकप्पा [ जाय झियायह] । तए णं से णिज्जामए ते बहवे कुच्छिधारा य कण्णधारा य गब्भिज्जगा य संजताणावा वाणियगा एवं वयासी, एवं खलु देवाणुप्पिया ! णट्ठमइए जाव ओहय' त्ति कट्ट । 25 तओ ओहय [ मणसंकप्पे ] जाव झियामि । तए णं ते कुच्छिधारा य, तए कण्णधारा य गब्भिजणा य संजत्ताणावावाणियगा य तस्स णिज्जामयस्स अंतिए एयमढे सोच्चा णिसम्म भीया [ तत्था तसिया उव्विग्गा उव्विग्गमणा संजातमणा] ण्हाया कयबलिकम्मा, कयकोउया D:lamarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy