SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ रिसिदत्ताचरिए दुइज्जं पव्वं ॥] [५३ तं सोऊण कुमारो, अइगुरुदुक्खेण चेव संभंतो । संपत्तो नियभवणे, दिट्ठा सा बालिया तेण ॥२१४॥ रुहिरेण लित्तवयणा, रुयमाणी दीणमुह(हा) गाय..............। कुमरो वि य रुवमाणो, भणिऊणं [भणिउं णं] एवमाढत्तो ॥२१५।। किं वा करेमि, सुंदरि ! पुट्वि तं वारिया मए आसि । न कयं तं मह वयणं, इण्हि कह कीरए एत्थ ॥२१६।। न मया तं परिकहिया, कहिया पच्चाइया एतं मुद्धे ! । कुविओ अईव राया, न याणिमो किं पि काही ते ? ॥२१७।। एयम्मि अवसरम्मी, रण्णा सयमेव कड्डिउं बालं । अइकरुणं रुवमाणी, समप्पिया पाणपुरिसाणं ॥२१८।। रण्णा भणिया य पाणा, एसा नेऊण रे ! मसाणम्मि । मारेह पावकम्मकारी, सिग्धं नयरे भमाडेउं ॥२१९॥ जइ पुण एस न मारेह जाव कारि'त्ति रे तुमे सिग्धं । ता तुम्ह कुलुच्छेयं, अवस्समेवेव कायव्वं ॥२२०।। कुमरो वि य रुयमाणो, मरणम्मि उवट्ठिओ तहिं चेव । रण्णा बंधेऊणं धरिओ, सयमेव सो तत्थ ॥२२१॥ एयं सोऊण तुमे, रिसिदत्ताए अईवगुरुदुक्खं । धम्मम्मि उज्जुयमई, होह सया जिणपणीयम्मि ॥२२२।। इय पवरऽक्खरघडिए , रम्मे रिसिदत्तसंतिए चरिए । गुणपालविरइयवरं, बीयं पव्वं परिसमत्तं ॥२२३।। D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy