________________
[ऋषिदत्ताचरित्रसंग्रहः ॥ भणिऊण इमं वयणं, खग्गं उक्खिवइ जाव सो पाणो । ता सा धस त्ति पडिया, भएण धरणीए विलवंती ॥२४॥ मुच्छा गया य बाला, पुणो वि वाएण लद्धपडिपाणा । जा पेच्छइ तं खग्गं पुणो वि उवरिंमि उक्खित्तं ॥२५॥ तो सा भयसंभता रुयमाणी सरणवज्जिया बाला ।
होऊण अंजलिउडा, पडिया चलणेसु पाणाणं ॥२६॥ भणियं च-"सो को वि अवसरो, माणुसस्स संपडइ दड्डजियलोए ।
देसस्स वि जेण जणस्स, वारु कोडीओ कीरंति" ॥२७॥[ ] भणिया य तीए पाणा, रक्खह मम वल्लहा इमे पाणा । होह मम असरणाए, मसाणमज्झे तुमे सरणं ॥२८॥ गिण्हेह इमं सव्वं, आभरणं तह इमाणि वत्थाणि । मेल्लह जीवमाणी, दयावरा मज्झ होऊणं ॥२९॥ एवं सा विलवंती, सोऊणं ताहि भण्णए बाला । जइ न तुमं मारेमो, राया मारेइ ता अम्हे ॥३०॥ जइ कह वि जीवमाणी, दीससि तं अहव सुव्वसे एत्थ । ता अम्ह कुलुच्छेयं, कुविओ राया कुणइ सिग्धं ॥३१॥ तीए वि य ते भणिया, जइ जीवंती(ति) ममं तुमे मुयह । वच्चामि तत्थ तो हं, जत्थ न सुमिणे वि निसुणेह ॥३२॥ जायाणुक्कंपेणं, ताण य एक्केण ते इमं भणिया । एसा मुयह वराई, अईवकलुणं पजंपंती ॥३३।। सो तेहिं इमं भणिओ, मुक्का तुज्झोवरिं इमा अम्हे । तेण वि दयावरेणं, तं चेव तह'त्ति पडिवण्णं ॥३४॥ वत्थाऽऽहरणं गहिउं, दाउं जिण्णाणि तीए वत्थाणि । भणिया य सा पाणेहि, तह वच्चसु जह न दीसिहसि ॥३५।। पडिवज्जिऊण तीए, पडिया चलणेसु ताण पाणाणं । पाणेहिं वि सा भणिया वच्चसु सिग्धं तुमं चेव ॥३६।।
D:\amarata.pm5\3rd proof