SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ रिसिदत्ताचरिए दुइज्जं पव्वं ॥] [३९ [कनकरथस्य निजनगरे गमनम् ] चइउं रुप्पिणिकण्णं, कुमरो गहिऊण तत्थ रिसिदत्तं । चलिओ नियनयराओ, सहिओ सामंतलोएणं ॥४७|| रिसिदत्ता य मुयंती, रम्मं तं चेव आसमपयं ति । संपत्ता गुरुदुक्खं, नारयदुक्खाउ अब्भहियं ॥४८॥ पइणा सह आरूढा, सिवियाए सा वराएँ रम्माए । कुणइ सरखेवमेत्ते, निक्खेवं ताण बीयाणं ॥४९॥ आसमपयस्स चरिमे, एएहिं पंथयद्ध(द्धि)ई होज्जा । एएण कारणेणं, खिवेइ सा ताणि बीयाणि ॥५०॥ अणवरयपयाणेहिं, पत्तो रहमद्दणम्मि सो नयरे । महया य विभूईए, पवेसिया तम्मि रिसिदत्ता ॥५१॥ अत्ता-ससुराणं सा पडिया चलणेसु दोण्ह वि जणाणं । तेहिं वि अ इह वसू हव(?) भणिऊण समिच्छिया बाला ॥५२।। दिण्णो य ससुरएणं, तीए रम्मो वरो' त्ति पासाओ सा उवभुंजइ भोए, तम्मि य सह तेण कुमरेण ॥५३॥ एवं वच्चंति दिणा, भुंजताणं तहिं वरे भोए । पाणाण वि इट्ठयरा जाया कुमरस्स रिसिदत्ता ॥५४॥ कम्मि दिणे गाहाहिं, कम्मि सिलोएहिं कम्मि वित्तेहिं । बिंदुच्चुएहिं कम्मि वि, गर्मिति ताई दिणा तत्थ ॥५५।। अण्णम्मि दिणे कुमरो भणिओ, बालाए ईसि सहि(हसि)ऊणं । कीरउ अज्ज विणोओ, पिययम ! पण्होत्तरेहिं ' ति ॥५६।। भणिया य कुमारेणं, ईसि हसिऊण सा वरा बाला । किं जाणमि ? तं पण्हो-त्तराण जा वट्टिया रण्णे ॥५७।। तीए वि य कुवियाए,संभरिउं निययमणंमि जणयस्स । अंधारियवयणाए, गाहाजुयलं इमं पढियं ॥५८।। 20 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy