SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥] [१४९ वसहीसयणासणभत्तपाण० [भेसज्जवत्थपत्ताइ ! जड़ वि न पज्जत्तधणो, थोवा वि हु थोवयं देइ ] ॥२०१॥[उप.मा./२४०] भगवतीसूत्रे [श.८, उ.६ सूत्र ३३१] "समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा, फासुएसणिज्जेणं, असण-पाण-खाइम-साइमेणं पडिलाभेमाणस्स, किं किज्जड़? । गोयमा? 5 एगंतसो निज्जरं किज्जइ, णत्थि य से पावे कम्मे किज्जइ"। "स्वच्छन्दता निजगृहे स्वकृषीयमन्नं, कान्ताकराग्रपचितं निजमातृदत्तम् । स्वाहा-स्वधाऽतिथि-सहोदरभुक्तशेषम् , यो भुञ्जते भुवि भवेच्च स एव धन्यः" ॥२०२॥ [ व.ति.][ ] 10 "धर्म धर्म 05स्युं, धर्म त मे प्यार। हान-शीस-त५-भावना, निव२ 36 वियार" ॥२०॥ [ ] "हन नवोलिस, निSANS सुश् । हानगई 5815 डिस्युं, अनुभि पाम भुष" ॥२०४॥[ ] "हानत भडिमा सुत, पात्रता ५२मालि।। हानि संगम सालिमद्र, पाभि सपद्धविमा।" ॥२०५॥ [ ] "भावडीन 9431, मि तरसिं संसार । ते आए। सूचछ, भनि,भिप्राम। भवपार॥२०६॥[ ] "मावत भडिमा घरमओ, माविहीन। भृग-पसमद्र-२२२ भि, पुडुता सम२ विमान" ॥२०७॥ [ ] 20 यतः- "रामो तवप्पभावा, सुपत्तदाणाउ झत्ति रहकारो । अणुमोयणाइ हरिणो, संपत्ता बंभलोगम्मि" ॥२०८॥[ ] "मावन मारिएG, नय नीर अति। भुमि विशवत स, उय ४६ कुंभारास डुंत" ॥२०८॥ [ ] यत् त्वया प्राग्भवे साधोः, प्रदत्तं दानमुत्तमम् । तेन श्रीपदवी श्रेष्ठिन् ! प्राप्ता सत्पात्रदानतः ॥२१०।। मनोविकल्प-सङ्कल्पैः कृत्वा स्थित्वाऽन्तराऽन्तरा । यद् विमृष्टं ततो जाते, नैःस्व्यमानक्षती तव ॥२११॥ 15 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy