SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे प्रथमोल्लासः ॥] [११३ विशिष्टैरनुशिष्टा सा, स्यादभीष्टा सभासदाम् । राज्यस्य सकलस्याऽपि, रहस्यं मूर्तिमत् किमु ? ॥५५॥ हार-कङ्कण-केयूर-क्वणत्काञ्चनचूटकाम् । विशेषकैविशेषेण विभूषितललाटकाम् ॥५६।। मणिमिश्रितकूर्पास-मुक्तादाममनोहराम् । मेखलामण्डितश्रोणिं, क्रमक्वणितनूपुराम् ॥५७।। गच्छन्तीं गजगत्या च, मोहयन्ती महाजनान् । हसन्तीमप्सरोरूपं ददन्ती दानमुत्तमम् ॥५८॥ क्रमशः शैशवाऽतीतां, स्फीतां तां समलङ्कृताम् । कृत्वा विदित्वा हृद्येवं[?] सखीपूरपरीवृताम् ॥५९।। चतुःषष्टिकलादक्षा-मुद्गच्छन्नवयौवनाम् । कन्यां धन्यां प्रसूः प्राप्तीचकार पितृसन्निधौ ॥६०॥ [पञ्चभिः कुलकम्] तां च कीदृशीम मुखं विकसितस्मितं, वशितवक्त्रिमप्रेक्षितम् , समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं, जघनमंसबन्धोधुरम् , तदा नृपसुतातना[नौ], तरुणिमोद्गमो मोदते ॥६१॥ [पृथिवीच्छन्दः] प्रातः प्रौढमहासभ्य-महेभ्यसमलङ्कृते । द्विजबाहुजसङ्कीर्णे, विस्तीर्णे चित्रचित्रिते ॥६२॥ सभास्थाने निषण्णेन, विषण्णेन स्वचेतसि । पित्रा पत्राऽपयुक्तेनाऽचिन्ति पुत्रीं समीक्ष्य ताम् ॥६३॥ यतः उक्तम्- [ ] "किं लटुं लहिही वरं, पियतमा किं वs(त)स्स संपज्जिही, किं लोयं ससुराइयं, नियगुणग्गामेण रंजिस्सही । किं सीलं परिपालिही, पसविही किं पुत्तमेवं धुवं, 25 चिंता मुत्तिमई पिऊण भुवणे संवढ्ढए कन्नगा" ॥६४॥[शार्दूल०] १. 'चूडो' इति देशीशब्दस्य संस्कृतरूपान्तरम् । २. तिलकैः । ३. कञ्चकः । ४. अपास्तात्यक्ता संस्था-मर्यादा यया सा बह्वीत्यर्थः । D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy