SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १०४] [ऋषिदत्ताचरित्रसंग्रहः ॥ पंक्ति २ A.......वणिक् । सीलुका नामतस्तस्य पत्नी शीलगुणावृत्ता ॥२॥ तत्पुत्री वस्तिणि म रांवणप्रियपत्न्यभूत् दंप...... पंक्ति ३ A.......जज्ञेऽपत्ययुग्मं मनोहरम् ॥३॥ चाचाभिधः सुतः श्रेयान् विद्यते विपुलाशयः । देहच्छायेव वशगा प्रिया त... पंक्ति ४ A......लक्ष्मणी ॥४॥ पुत्रिका मोहिणि म तपोऽनुष्ठानतत्परा । दयादाक्षिण्यदानादिगुणरत्नैलङ्कृता ॥५॥ पंक्ति १ B अन्येधुश्चिन्तयामास धीमती साऽप्यनित्यता । संसारे शाश्वतं नास्ति विना धर्मं जिनोदितम् ॥६॥ पंक्ति २ B.......समाख्यातः श्रुतचारित्रभेदतः । श्रुतं हि दीपकप्रायो वस्तुतत्त्वावलोकने ॥७॥ बिम्बं श्रीपार्श्वनाथस्य स्व.... पंक्ति ३ B.......विवेकलोचना[द्] ज्ञात्वा जीर्णोद्धारे महत्फलम् ॥८॥ अस्य च लेखयामास मोहिणिः श्राविकोत्तमा । चरितं रिषिदत्तायाः पुस्तकं सु मनोहरम् ॥९॥ पंक्ति ४ B.......श्रीनेमिचन्द्रसूरेविनेय... ........॥१०॥ इस प्रशस्तिका भावार्थ यह है कि किसी नेमिचन्द्रसूरि के शिष्य का उपदेश प्राप्त कर प्राग्वाट जाति के रांवणि नामक गृहस्थ की पत्नी वस्तिणि की पुत्री मोहिणि नामक श्राविका ने अपने द्रव्य का सदुपयोग करने की दृष्टि से 'रिषिदत्ताचरित' की यह पुस्तिका लिखवाई । इत्यादि । यह पुस्तिका वि.सं. १२८८ में, जब अणाहिलपुर पाटण में भीमदेव राज्य कर रहा था तब लिखी गई थी। इति मुणिवरगुणपालविरइये जम्बुचरिये जिनविजयलिखितप्रस्तावनायाम् ॥ નોંધ : તાડપત્રીય પ્રતનાં અંતિમ પાના ખંડિત હોવાથી મુનિજિનવિજય સંપાદિત “જંબૂચરિય’ની પ્રસ્તાવનામાંથી અમે સાભાર તવત્ અહીં પ્રશસ્તિ આપી छ. संपा. D: amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy