SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे द्वितीयोल्लासः ॥] [१५५ पादोपस्करितः सिंहः, पयोमिश्रा सिता यथा । दुग्धाढ्यो दक्षिणावर्त्तः, सुवर्णं सौरभान्वितम् ।।२७२।। तथा योग्यं तयोर्योगं, मत्त्वा तत्त्वार्थसाधकः । निर्ममे भूमिपालोऽस्याः, पाणिग्रहणमाग्रहात् ॥२७३।। यदुक्तम् - "प्रत्युपक्रियते नैवं, येनोपकृतिकार्यसौ । स विज्ञेयः पशुविज्ञैरेवं शास्त्रविदो विदुः" ॥२७४॥ [ ] तवोपकृति कर्तुः किं, प्रत्युपक्रियते मया । इति मत्त्वाऽनयोस्तेन, कारितं करपीडनम् ॥२७५॥ [ ] नैषधेऽपि, नलं प्रति हंस:"पतगेन मया जगत्पतेरुपकृत्यै तव किं प्रभूयते ?। इति वेद्मि न नु (तु)त्यजन्ति मां, तदपि प्रत्युपकर्तुमर्त्तयः ॥२७६॥ [नैषध २/१३ सुन्दरी ] अचिरादुपकर्तुराचरेदथवात्मोपयिकीमुपक्रियाम् । पृथुरित्थमथाणुरस्तु सा, 'न विशेषे विदुषामिह ग्रहः' ॥२७७।। 15 सोत्सवं परिणीयैनां, स रङ्गद्रङ्गमागमत् । पञ्चप्रकारविषयान् , भुङ्क्ते भोगांस्तया समम् ॥२७८।। इति श्रीऋषिदत्ताचरित्रे श्रीहरिषेणप्रासादकारापण-विद्याग्रहण कन्यापाणिग्रहणवर्णनमयो द्वितीयोल्लासः ॥ D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy