________________
३१६]
[ऋषिदत्ताचरित्रसंग्रहः ॥ तत्तो राया नायरजणेण चउरंगबलविभूईए। कुमरेण य परियरिओ वंदणवडियाए नीहरिओ ॥४२५॥ सोऊण सूरिमुहकुहरनिग्गयं धम्मतत्तममयसमं । पडिबुद्धो हेमरहो संजायचरित्तपरिणामो ॥४२६॥ अभिवंदिऊण मुणिनाहचरणतामरसमसमसंवेगो। सव्वेसिं मंतीणं निवेइउं नियमभिप्पायं ॥४२७॥ सव्वंगलक्खणधरं नियए रज्जम्मि सुहमुहुत्तम्मि । ठविऊणं हेमरहो कणगरहं धरणधोरेयं ॥४२८॥ दीणाईणं दाणं दाउं घोसाविउं अभयदाणं । विहिणा जिणभवणेसुं काऊणऽट्टाहियामहिमं ॥४२९॥ चइऊणं रज्जसिरिं निरुवमविप्फुरियजीवविरियगुणा । गरुईए विभूईए निक्खंतो निम्मलजसोहो ॥४३०॥ अब्भसियदुविहसिक्खो खंतिखमो महियमोहपडिवक्खो । पंचसमिओ तिगुत्तो विहरइ गुरुवयणपडिबुद्धो ॥४३१॥ कणगरहो वि य राया अप्पडिहयसासणो महीवीढे । असमपयावपरक्कमवसीकयासेसवइरिगणो ॥४३२॥ वित्थरियकोस-कोट्ठायारो निद्रुवियकंटयसमूहं । उवसंतडिंब-डमरं पालइ रज्जं जणाण मओ ॥४३३॥ अह अन्नया य महरिहविसिट्ठसुसिलिट्ठकट्ठघडियम्मि । सुपसत्थवत्थविरड्यमहल्लउल्लोयलडहम्मि ॥४३४॥ रुइरपणवन्नविरइयविचित्तविच्छित्तिचित्तयम्मि । उज्झंतधूयघडियासुगंधिगंधाभिरामम्मि ॥४३५॥ तंबूल-पुष्फपडलयसमग्गभोगंगगरुयगामम्मि । भुवणऽच्चब्भुयभूई भवणम्मि सुवासभवणम्मि ॥४३६॥ सुकुमालतूलिकलियम्मि मउयगंडोवहाणसुहयम्मि । आलिंगिणि-गल्लमसूरियाइसामग्गिरुइरम्मि ॥४३७॥ उस्सीसयपंचसमुन्नयम्मि मज्झे गभीरविणयम्मि । नवणीयतूलफासम्मि सुरनईपुलिणसरिसम्मि ॥४३८॥ सुहसयणम्मि पसुत्ता चिंता-संताव-सोयरहियमणा । निवपट्टमहादेवी रिसिदत्ता नियइ सुमिणमिमं ॥४३९॥ किर मह उच्छंगगओ सारयरयणियरधवलसव्वंगो । खंधप्पएसपारूढकविलकेसरसडासुहओ ॥४४०॥ वियडकडिभायरुइरो तणूयरो तिक्ख-वियडदाढालो । सीहकिसोरो सुपसन्नलोयणो पियइ थणछीरं ॥४४१॥
D:\chandan/new/datta-p/pm5\2nd proof