SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ [२१ रिसिदत्ताचरिए पढमं पव्वं ॥] सव्वमिणं पच्चक्खं, न होइ माइंदजालमेयं ति । अहवा किं बहुएणं, पुच्छामि इमे निययपुरिसे ॥२२१।। तो ते वि रायपुरिसा पुच्छियमेत्ता इमं पडिभणंति । जइ आणवेसि सामिय ! पच्चक्खं सव्वमेयंति ॥२२२॥ तो सो विम्हियहियओ, रायसुओ वच्चइ वडंऽतेणं । नो पेच्छइ तं बालं, पेच्छइ सुण्णं तमंदोलं ॥२२३।। पउमिणिपत्तच्छइयं, इंदीवरमाइपउमपरियरियं । वडपायवआसण्णे, पेच्छइ सो सरवरं रम्मं ॥२२४।। एयम्मि अवसरम्मी, तं सेण्णं सरवरस्स पुव्वाए । आवासियं दिसाए, तरुगणच्छायासु विउलासु ॥२२५।। सो वि य रायकुमारो, पेच्छंतो सरवरं अइमटुं तं । संपत्तो देउलियं, बहुपरिवारेण परियरिओ ॥२२६।। देउलिया आसण्णे, उप्फुल्लसमण्णियं अइमहंतं । पवरमहादुमकलियं, उज्जाणं अत्थि रमणीयं ॥२२७।। वारेउं परिवारं, उवद्दवं उवयणम्मि कुणमाणं । अक्खित्तमाणसो सो, जोवइ तं बालियं पवरं ॥२२८॥ नो तत्थ किं पि पेक्खइ, पेक्खइ परमाणुसेहिं कयभोयं । तं देउलियपएसं, जणेण सहिओ वरकुमारो ॥२२९।। तो सो परियणसहिओ, देउलियाए सुहासणनिविट्ठो । तं बालं चिंतंतो, अच्छइ जा थोवियं वेलं ॥२३०।। एयम्मि अवसरम्मी, पत्तो सो तावसो फलविहत्थो । अब्भुट्ठिओ य सहसा, रायसुएणं विणयपुव्वं ॥२३१।। तेण वि कुसुम-फलाणं, पउमिणिपत्तं अइवसुरभीणं । भरिऊण वरो अग्घो, उवणीओ रायपुत्तस्स ॥२३२॥ चलणेसु निवडिऊण, अग्धं तु पडिच्छिऊण रायसुओ । तावसपुरओ निविसइ, पउमिणिपत्तम्मि सुविसाले ॥२३३॥ 25 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy