SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ऋषिदत्ताचरित्रे चतुर्थोल्लासः ॥] [२१९ इति तद्देशनां श्रुत्वा, धृत्वा भवविरक्तताम् । शश्वच्चन्द्रयशां साध्वीं, गङ्गसेना निषेवते ॥१२७।। सा कथम् ? - "पढइ नवाई सुयाई, पढियाण वियारमायरइ निच्चं । जहसत्तीए किरियं, कुणइ भवभमणनिम्विन्ना ॥१२८॥ [ ] 5 "गुणिलोगसंगईए, तूसइ, रूसइ पराववाएसु । भूसइ सीलालंकार-जोगओ नियकुलं निच्चं ॥१२९॥[ ] इतश्च तत्रैव पुरे, मासक्षपणकादिमम् । काचित् सङ्गाऽभिधा श्राद्धी, तप्यते दुष्करं तपः ॥१३०॥ कुर्यात् प्रभावनां भावा-न्नमस्कुर्यादिमां जनः । नृत्यं तन्वन्ति नित्यं, तत्पुरतः खेलका मुदा ॥१३१॥ मासक्षपणकारिण्या-महिमानं निरीक्ष्य च । श्रुत्वा श्रुतिभ्यां, लोकैश्-चक्रियमाणां गुणस्तुतिम् ॥१३२॥ नो गङसेना सङाया. निस्सनाया निरन्तरम ।। श्राद्ध्यास्त्रिशुद्धिशुद्धायाः, प्रशंसां सोढुमर्हति ॥१३३।। युग्मम् । 15 जनप्रत्यक्षमन्येधु-रनया गङ्गसेनया । निरीहायास्तपस्विन्याः, कलङ्को दत्तवानिति ॥१३४।। यदेषा राक्षसीरूपा, रात्रौ भुङ्क्ते त्रिधाऽऽमिषम् । जनस्तुतिकृते लोके, तपः कुर्याद् दिवा दिवा ॥१३५।। वचो जजल्प नाऽलीकं, सा तस्या निष्ठुरं मनाक् । सङ्गा कलङ्क तद्दत्तं, क्षमया सा तितिक्षते ॥१३६।। यतः - दुज्जणमुहकोदंडा, वयणसरा पुव्वकम्मनिम्माया । साहूण ते न लग्गा, खंतीफलयं वहंताणं ॥१३७॥ [ उप.मा./१३८] "साहू कंतारमहाभएसु०, [अवि जणवए वि मुइअम्मि] । [अवि ते सरीरपीडं, सहति न लयंति य विरुद्ध"] ॥१३८॥[उप.मा./४१] 25 "जंतेहिं पीलिया वि हु०, [खंदगसीसा न चेव परिकुविया] । [विइयपरमत्थसारा, खमंति जे पंडिया हुंति"] ॥१३९॥ [ उप.मा./४२] 20 D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy