Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DAANAANARTANAANAANAANAANAANAANAANAANAANARMANAND SHRI JIN DUTTSURI PRACHIN PUSTAKODDHAR FUND. aham / granthAGkaH // 10 // vasatimArgaprakAzakazrImajinezvarasUriviracitam paJcaliGgIprakaraNam / gyanmandingkobatirth.019 AVAA - - 0mmomse श्रीमदर्हत्सिद्धांतपारंगतश्रीमजिनपतिसूरिविरचितटीकासमेतम् / उपाध्यायश्रीजिनपालगणिसङ्कलितटिप्पण्या समलंकृतम् जैनाचार्यश्रीमजिनकृपाचन्द्रसूरीणामुपदेशात् बुहारीनिवासि पीतांबरपन्नाजीश्रेष्ठिवरेण खकीयद्रव्यसाहाय्येन मोहमय्यां निर्णयसागर यत्रालये रामचन्द्र येम् शेडगेद्वारा प्रकाशितम् / विक्रम saM0 1976, वीर saM0 2444, प्रतयः 500 [ sana 1919. PUJACUCACAAAAAAASAN WAAVA For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ For Private and Personal Use Only Printed by Ramohaudra Yesu Shedge, Nirnaya-Sagar Press, 23, Kolbbat Lane, Bombay. SARRORRORROR Published by Acharya Kripachandraji Maharaj, Nava Upasra, Gopipura, SURAT. Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aham / प्रस्तावना. विदितमेवहि सर्वेषां अद्यतनीया अखिला अपि विपश्चितः स्वस्वदर्शनमूलभूतान् सर्वज्ञकल्पविरचितप्राचीनार्वाचीनकोशप्रकरान् प्रकटयितुमुत्सहन्तः तदनुकूलपरिकरसंपादनाय यतन्तः कोशागारेष्वनुपलभ्यमानानपि महता श्रमेण सम्पादयन्तः लोकोपकाराय मुद्रणादिना प्रकटयन्तः सहदहृदयसंवेद्यान् विदुषां करकमलयोः प्रवेशयन्तीति-वयमपि मुक्तिरमणीपरिरंभितश्रीवर्धमानजिनेशास्यविनिःसृतोपनिषदमृतपानपरि-- पूर्णान्तःकरणाः प्राचीनाहन्मतावलंबिसूरिवरविरचितान् कोशप्रकरान् प्रकटयिषवः इमं पञ्चलिङ्गयाख्यं प्रकरणं सर्वदर्शनकोविदाचार्यर श्रीजिनेश्वरसूरिविनिर्मितं मुद्रापयित्वा भवतां करकमलयोः अर्पयामहे--आचार्याश्चेमे मालवदेशविहारिणां श्रीवर्धमानसूरीश्वराणामंते दीक्षागृ हीतारोऽभवन्निति गणधरशारद्धशतकादवगम्यते । तेषां जन्मस्थानदीक्षावर्षादयो नोपलभ्यन्ते-श्रीवर्धमानसूरीश्वराः अष्टादशभिः स्वशिष्यैः साधुभिर्देशाद्विहरन्तः गूर्जरदेशविख्याताणहिलपुरे विक्रमार्के अशीत्युत्तरे सहस्रपरिमिते (1080) वर्षे समागताः तत्र च दुर्लभराजविरचितायां संसदि श्रीवर्धमानसूरीश्वराणां प्रधानशिष्याः श्रीजिनेश्वरसूरयः चैत्यवासिनाचार्येण सुराचार्येण सह कृतशास्त्रार्थाः तं च सुराचार्य पराजित्य राजन्यमणेर्दुर्लभराजात् खरतर इति बिरुदं labdhavanta iti For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra पंचलिंगी ॥ 1 ॥ www.kobatirth.org संबोधसप्तत्याम् । दुर्लभराज्ये खरतरबिरुद मधुश्चैत्यवासिनो जित्वा । विदधुश्च वसति वासं, जिनेश्वरास्तेऽभवंस्तदनु ॥ 1 ॥ उपदेशसप्ततिकायाम् । Acharya Shri Kailassagarsuri Gyanmandir पुरा श्रीपत्तने राज्यं, कुर्वाणे भीमभूपतौ । अभूवन्भूतले ख्याताः, श्रीजिनेश्वरसूरयः ॥ 2 ॥ एवमादिभिः प्रमाणैरवगम्यते -- विवदन्ते चात्र केचिचचचश्ववः, विक्रमार्के चतुरुत्तरद्वादशशततमे ( 1204 ) जिनदत्तसूरिणैव । खरतरपदवी लब्धा न तु जिनेश्वरसूरिभिरिति, तदेतदभिनिवेशतो मिध्यानिरूपणमिवावभासते, निगदितप्रमाणद्वयेऽपि जिनेश्वरसूरिणामेव दुर्लभराजात् पदवीप्राप्तिदर्शनात् -- भीमभूपति राज्यकरणकाल एव जिनेश्वरसूरीणां सत्वप्रतिपादनाच्च जिनेश्वरसूरिसमकालीनो दुर्लभराजो न भवतीत्यपि मिथ्याप्रलाप एव, अत एव गूर्जररासमालायामन्यत्र च इतिहासकर्तारः श्रीजिनेश्वरसूरिपार्श्वे दुर्लभराजोऽधीतवानित्यप्यवर्णयन् -- एमिश्व जिनेश्वरसूरिभिर्विरचिताः कथाकोशषट्स्थानकप्रभृत्यादयो ग्रन्था उपलभ्यन्ते - यद्यप्येतद् पुस्तकमुद्रणावसरे प्रायशः शुद्धप्रायमेव पुस्तकद्वयं प्राप्तं तदनुसारेणास्मन्मनीषया च शोधितवत्यप्यस्मिन् चर्मचक्षुर्दोषादुद्धिमान्याद्वा ये केचनाशुद्धा भवेयुस्तान्धीधनास्संशोधयंत्वित्यलंविस्तरेण For Private and Personal Use Only prastAvanA. // 1 //
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिङ्गीप्रकरणानुक्रमणिका पत्र. विषयः उपशमसंवेगनिर्वेदानुकंपास्तिक्यरूपाणां पंचलिङ्गानां सम्यक्त्वरूपतया तन्नामनिर्देशनात्मकं मङ्गलाचरणं TI काकारप्रदर्शितमुपशमादिलक्षणादि च ........ चारित्रमोहनीयात्मककषायोपशमस्य सम्यक्त्वव्यजकत्वे दर्शनमोहनीयस्य निरर्थकता स्यादित्यादिनिरूपणद्वारा सर्वथा मिध्याभिनिवेशस्य सम्यक्त्वव्यजकत्वप्रतिपादनम्-कषायाणां चारित्रावारकत्वेन तदुपशमस्य सम्यक्त्वलिङ्गत्वखंडनं च .... .... .... 4अनन्तानुबन्धिकषायचतुष्टयोपशमस्य अनुमानेन सम्यक्त्व विषयः व्यजकत्वस्थापनं तत्रोपाध्यादिदोषप्रदर्शनद्वारा तत्खण्डनं, कषायोपशमस्य सम्यक्त्वव्यजकत्वे कषायोदयकालिनः सास्वादनसम्यक्त्वानुभवविरोधापत्तिप्रदर्शनद्वारा कषायक्षयस्य सम्यक्त्वव्यजकत्वप्रदर्शनं च .... अनन्तानुबन्धिनां इतरसजातीयकषायेभ्यो व्यावर्तकदर्शनात् दुष्टभाषादीनां तव्यावर्तकत्वे श्रेणिकादिषु व्यमिचारदर्शनात् तेषां पृथग्ज्ञानासंभवेन तदुपशमस्याप्यज्ञातत्वं अज्ञातस्य च साध्यसाधकत्वाभावेन कषायोपशमस्य सम्यक्त्वाव्य cakatvapradarzanam For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रं. विषयः पत्रं. अनुक्रम. पंचलिंगी विषयः यावज्जीवभावित्व,नरकगतिहेतुत्वाभ्यां अनंतानुबन्धिनां इतरेभ्यो भेदज्ञानं तदुपशमसम्यक्त्वलिङ्गत्वस्थापन आगमविरोधेन तत्खंडनं अनन्तानुबन्धिनां सम्यक्त्वघा तुकशक्त्या भावप्रदर्शनं सम्यक्त्वानुगतानां कषायाणां नरकगतिहेतुत्वखण्डनपूर्वकं स्वर्गतिजनकत्वप्रदर्शनं च असदहस्य मिथ्यात्वरूपवर्णनं असदहस्य अनन्तानुबन्धि कार्यत्वखण्डनं मिथ्याभिनिवेशकार्यत्ववर्णनं मिथ्यामिनिवेशोपशमस्यैव सम्यक्त्वलिङ्गत्वं नान्यस्येति सिद्धांत प्रदर्शनं च ..... ..... .... .... | मिथ्याभिनिवेशस्य स्त्रीवेदकर्मबन्धकत्वरूपफलप्रदर्शनं महा बलादीनां मिथ्याभिनिवेशित्वप्ररूपणं महाबलादीनां मिथ्याभिनिवेशित्वप्ररूपकाणि कथानकानि, तत्र 1 महाबलकथानकं, पीठमहापीठयोः कथानक, जमालिकथानकं, गोष्ठामाहिलकथा च .... .... .... आगमार्थविरोधिन्या चेष्टया मिथ्यामिनिवेशसाधनप्ररूपणं मिथ्याभिनिवेशेन च मिथ्यात्वसाघननिरूपणज .... साधुसाध्वीनां दिग्बन्धादिविधानप्ररूपणं गृहिणां तन्नि षेधनिरूपणं गृह्याचरितदिग्बंधादिचेष्टाया असदहस्वरूपत्ववर्णनख लोकर जनार्थप्रवृत्तं सम्यक् क्रिया या असगृहत्वप्रतिपादनं ..... .... .... सूत्रोत्तीर्णकर्तृणां गृहिणामिव लाभाद्यर्थ भगवन्मतप्रदर्शकानामपि मिथ्यादृष्टित्वसमर्थनं च- .... .... इति प्र्थ्म्लिन्ग्ग्स्यानुक्र्म्न्निका॥ मिध्याभिनिवेशोपशमजन्यसम्यग्दर्शनो जीवः चारित्रवार कमोहनीयोदयात् संसारबन्धनवानपि मनोजन्यवैरा SOMOMOMOMOM For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patra A%A5% विषयः ग्यात् विषयतत्त्वस्वरूपविवेचनपरो भवतीत्यादिनिरूपणम् आपातरमणीयानामपि विषयाणां भाविजन्मपरंपराजन कत्वेन रागादिमूलकत्वेन च दुःखजनकत्वेऽपिपरिह रणीयेषु पुनः पताम इति चिन्तोत्पत्तिनिरूपणम् .... 18| नानादोषपूरितयोषिदङ्गे रममाणो जीवः दुःखेऽपि सु - खबुद्धिं करोतीत्यादिचिन्तानिरूपणम् .... .... विषयार्जनार्थ विविधतापकारणसेवनं तेन च बहुविधव्या __पारादिकरणं तेन च महत्परिग्रहः तस्मान्नरकादिबन्ध। प्राप्तिनिरूपणम् .... .... .... .... पापबन्धादनेकविधदुःखप्राप्तेः आपातमात्रमधुरविषयाणां । ज्वरातरोचमानकुपथ्यवन्महादारुणत्वप्ररूपणम् .... विषयेषु सुखसद्भावे सकलसमृद्धिमतां भरतचक्रवादीनां विषयः तत्परित्यागासंभवः तैरपि विषयाणां परिहतत्वात् तेष्व णुरपि गुणो नास्तीति सिद्धांतप्ररूपणम् .... .... विषयाशयापि नरकादिप्राप्तिर्भवति विषयसेवातो नरकप्राप्तौ किमु वक्तव्यमिति न्यायनिरूपणद्वारा तदृष्टान्तभूतकण्डरीककथानकं प्ररूपणं वैषयिकसुखस्य क्षणक्षयि त्वादिदोषदूषितत्वेन दुःखरूपता प्रतिपाद्य मोक्षसुखस्य ग्राह्यत्वप्रतिपादनम् .... ... ..... मोक्षसुखस्याक्षयत्वप्रतिपादनं तत्साधकसाधुजनोत्कर्षताप्र रूपणं च .... .... .... .... उत्पन्नसम्यक्त्वस्यापि जीवस्य चारित्रे इच्छातिशयप्ररू A5 %8 56 5 पणम् कर्मदोषतः चारित्रे अप्रवृत्तस्य आत्मनः निंदाप्ररूपणं व्यप गतकामानां उत्कर्षप्ररूपणं % For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी पत्रं. अनुक्रम. .... 64 OMOMOM विषयः । सम्यग्दृष्टिजन्यभावनातः भगवत्पूजादिषु साधुषु च स्वस्याशातनादिविरमणपूर्वकपरकृताशातनादिवारण प्ररूपणम् .... .... .... सम्यग्दृष्टेर्दारापुत्रादिषु मम्दस्नेहत्वप्ररूपणं स्वराज्यादिषु अनिच्छा प्ररूपणम् .... अर्थेऽप्यनर्थबुद्धिजननप्ररूपणम् .... संवेगापरपर्यायेण भावेन सम्यक्त्वानुमानप्ररूपणं .... / इति द्वितीयलिङ्गानुक्रमणिका । संवेगेन लक्ष्यमाणसम्यक्त्वतो जीवस्य पुनः पुनः संजा_ यमाने जन्मनि संतापोत्पत्तिनिरूपणम् अनादिसंसारो नारकतिर्यश्चादिगतिजन्यवेदनाप्राप्तिप्ररूपणम् .... मिथ्यात्वनिमित्तककर्मणः नानाविधदुःखप्राप्तिनिरूपणम् विषयः नारकगतावेकांतदुःखसद्भावप्ररूपणम्नरकविशेषेषु कालपरिमाणनिरूपणम् नरकादुत्तीर्णस्य तिर्यगगतिप्राप्तिनिरूपणं तत्रापि नरकस___ मानदुःखसत्त्वप्ररूपणं चमानुपगतावपि ब्याधिभूयस्त्वदरिद्रत्वादिभिर्दुःखसद्भाव प्ररूपणम्- .... तत्रैव प्रतिकूलसंयोगजन्यदुःखानुभवनिरूपणम् .... मानवजन्मनि शारिरीकमानसिकोभयविधदुःखसद्धा वप्ररूपणम्-देवगतावपि दुःखसद्भावप्ररूपणं तदुःख प्रतिपादनभगवतोऽर्हतोऽन्यस्मादशक्यत्वप्ररूपणं च गतिचतुष्टयस्यापि दुःखमयतया सम्यग्दृष्टश्चेतसि भाचिभवभावुकानामपि दुःखानां वर्तमानकालिकत्वेन प्रस्फुरणप्ररूपणम् .. ॥ 3 ॥ For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CA पत्रं. %A5%A5 विषयः सम्यग्दृष्टेश्वेतसि गतिचतुष्टयवर्तिनामपि दुःखानां विचार णनिरूपणम्- .... कानश्वरत्वस्य इन्द्रादिपदस्यापि बालकविनिर्मितधूलिगृहसह __ शत्वभावनोद्भवप्ररूपणम्& सम्यग्दृष्टेः सर्वत्र दुःखमयत्वज्ञानात् नित्योद्विग्नताप्राप्ति निरूपणम् .... .... आत्मानमशरणं मन्यमानस्य सम्यग्दृष्टेः सावद्यकार्यमात्र स्य दारुणफलत्वावगमनिरूपणम् .... .... सर्वविरतिमतस्साधुजनान् विहाय त्रिजगतोऽशरणत्वारूपणम् .... प्रव्रज्याग्रहणं विना सर्वविरति अप्राप्तवतस्सम्यग्दृष्टेः कुत्रापि स्वास्थ्याभावप्ररूपणम् .... विषयः सावद्यकर्माकरणने निर्वेदमनुमाय निर्वेदवत्त्वेन च सम्यक्त्वानुमानप्ररूपणम् _ इति तृतीयलिङ्गानुक्रमणिका निर्वेदलिङ्गेन निश्चितसम्यक्त्ववतो जीवस्य भावकरुणया जीवानां मिथ्यात्वादिहेतुकभाविदुःखविरहविचारप्ररूपणम् .... .... .... .... जीवस्य भव्याभव्यत्वभेदः तत्राभव्यस्य मुक्तिगमनायोग्य तया भव्यस्थानुकंपापात्रत्वप्ररूपणम् .... .... जिनधर्म विना मोक्षोपायान्तराभावनिरूपणम् .... न्यायार्जितद्रव्येण जिनायतनकर्तव्यत्वप्ररूपणम् .... जिनबिंबस्य विशिष्टपूजातिशयं दृष्ट्वा प्रमोदप्राप्तिनिरूपणम् जिनायतननिर्मापणेन पृथिव्यादिजीवनिकायस्य विनाशे ऽपि सम्यग्दृष्टेः अनुकंपासद्भावप्ररूपणम् 5454545555 %AC ... 71 % For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit patra. पंचलिंगी अनुक्रम. ॥ 4 ॥ 75 विषयः जिनालयदर्शनजन्यरत्नमहिना लब्धमोक्षपदैर्यावत्संसारं पृथिव्यादिनामभयदानद्वारा अनुकंपाकरणप्ररूपणं-सुवैद्येन क्रियमाणा औषधक्रिया यथा आदौ दुःखदापि पश्चात्सुखदा तथा जिनालयादिनिष्पादनक्रियापि सुदृष्टिना विधीयमाना पश्चाद्विरतिग्रहणयोग्या भविष्यतीत्या दिनिरूपणम्- .... .... .... |जिनायतननिर्माणप्रवृत्तेरागममूलकत्वप्रतिपादनम्- .... सद्गुरूपदेशद्वारा जिनागमश्रवणेन आगमान्तरे अनादेय्ता। बुद्धेः जिनागमे आदेयताबुद्धेश्वोद्भवप्रतिपादनम् ..... व्याकरणादिशास्त्रविद्भिः साधुभिः जिनागमोपदेशकरण__ प्ररूपणम् .... .... .... .... साधूनां षड्दर्शनवेतृत्वात्तेषामपि लेखनीयत्वप्ररूपणम् .... अनुकंपावतः जिनालयनिर्माणपुस्तकलेखनादिषु कारयितृ 75 विषयः त्वचिंतोद्भवप्ररूपणम् .... सम्यग्दृष्टिईपीकूपादिविधापनोपदेशं न करोंतीत्यादिनि___ रूपणम् .... .... .... .... अनुकंपारहितदानापात्रता सर्वानुकंपावत् दानपात्रत्रत्व निरूपणम् .... .... ... .... सम्यग्दृष्टेईलकर्षणसंग्राममृगयाघनुपदेष्टुत्वप्ररूपणम् .... अनुकंपावतः चाणक्यराजनीत्याद्यनुपदेष्टुत्वप्ररूपणम् .... सम्यग्दृष्टेः वैद्यज्योतिषधनुर्वेदाद्यव्याख्येयत्वनिरूपणम् .... सम्यग्दृष्टेः जिनालयकरणवाप्याद्यकरणोपदेशस्यावश्यं कर्त___ व्यत्वप्रतिपादनम् .... .... .. सुपात्रदानस्य सफलत्वं कुपात्रदानस्य दुष्टत्वं च .... गृहागतस्य लोकसिद्धदानमेव कर्तव्यं न तु जीववधादिनि mittakam .... .... .... 75 // 4 // For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patra. RECARRORIES विषयः पत्रं. विषयः अपात्रदानस्य फलवत्वे आगमे इष्टापूर्तादिनिषेधो न स्यात् 78 वेदांतमतसिद्धैकात्मवादः तत्खंडनं च .... .... |जिनालयादिनिर्मितिरूपबाह्यक्रियया अनुकंपानुमानं तया न्यायमतेन विभ्वात्मवादः तत्खंडनं जैनमतेन जीवस्य नित्या___ च सम्यक्त्वानुमानम् .... नित्यत्वसाधनं जीवदेहयोर्भेदाभेदसाधनं च .... इति च्तुर्थ्लिन्ग्गानुक्र्म्न्निका। जीवस्य शरीरव्यापित्वे परलोकाद्यभावप्ररूपणं तत्खण्डनं जीवस्य उपयोगलक्षणवर्णनं लोकापतिकभूतात्मवादः जीवस्य विभुत्वे परकीयशरीरेष्वपि ज्ञानोत्पादप्रसङ्गश्च इंद्रियात्मवादश्च तयोः खंडनं प्रेक्षावत्प्रवृत्त्या जीवानु अजीवनिरूपणं तद्भेदेषु धर्मास्तिकायाधर्मास्तिकायाकाशा_मानं च ..... .... .... ... 79 79 स्तिकायकालास्तिकायानां निरूपणं च .... दो सौगतमतसिद्धविज्ञानात्मवादः क्षणिकता साधनं च तयोः पुद्गालास्तिकायस्वरूपनिरूपणं क्षणिकविज्ञानवादेन बाह्यार्थाखण्डनं क्षणिकविज्ञानरूपात्मस्वीकारे कृतहान्यकृता ___ भावसाधनं-तत्खण्डनं च भ्यागमापत्तिश्च । अवयवेभ्यः अवयविनः भेदाभेदसाधनं नैयायिकमतीयसबौद्धमतेन संततिनिरूपणं तत्खंडनं च .... .... 84 ___मवायखण्डनं शून्यवादनिरूपणं तत्खण्डनं च .... सुखदुःखयोर्विज्ञानरूपतावर्णनं पुण्यपापहेतुकत्वेन विज्ञा- चार्वाकमतेन पुण्यपापयोरभावसाधनं तत्खण्डनं न्यायम_नाद्भेदसाधनं च 86 | तेन तयोर्गुणत्वापादनं तत्खण्डनपूर्वकं द्रव्यत्वसाधनं For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी अनुक्रम. विषयः पत्रं. विषयः शब्दस्य द्रव्यत्वसाधनं च .... दुसाधनं तत्खण्डनं च प्रकृतेर्बन्धमोक्षप्रतिपादनं का आस्रवस्वरूपनिरूपणं धर्मध्यानादेहिंसादेच शुभाशुभास्र तत्खंडनं च .... .... .... वयोरुत्पत्तिनिरूपणं च .... मुक्तात्मनां पुनरावृत्तिप्रतिपादनं तत्खण्डनं च .... वेदविहितहिंसायाः धर्मजनकत्वाभावप्ररूपणं वेदानामपी- ईश्वरस्य शरीराद्यभावप्रतिपादनं मोक्षस्वरूपनिरूपणं तत्र Baa रुषेयत्वखण्डनमप्रामाण्यतापादनं च .... 119 नित्यज्ञानादिसद्भावप्रतिपादनं नैयायिकाभिमतज्ञानाविजैनमतेन सर्वज्ञसाधनं तत्पूर्वकागमस्य प्रामाण्यप्ररूपणं मी विशेषगुणोच्छेदरूपमुक्तिखण्डनं च ..... ___ मांसकमतेन सर्वज्ञखण्डनं जैनमतेन पुनः स्थापनं च 131 योगाचारमतेन मोक्षप्रतिपादनं तत्खण्डनं च .... संवरतत्वस्वरूपापादनं आस्रवनिरोधप्रकाराश्च मुक्तात्मस्वरूपप्रतिपादनं तत्रोर्ध्वगमनत्वसाधनं च .... निर्जरातत्वस्वरूपप्रतिपादनं तपःस्वरूपप्रतिपादनं च .... 132 जीवस्वरूपप्रतिपादनं तत्र अनंतज्ञानित्वप्रसाधनं च .... बन्धस्वरूपनिरूपणतन्मुक्तस्यैव मोक्षप्रतिपादनं च .... 135 आस्तिक्यस्य सम्यग्दृष्टिलिङ्गत्वप्रतिपादनं मुक्तात्मनि सम्यन्यायमतेन जगत्कर्तृभूतेश्वरसाधनं तत्खंडनं च .... 138 ग्दर्शनप्रतिपादनं च टीकाकारप्रशस्तिश्च .... .... सांख्यमतेन प्रकृत्यादिसाधनं तखंडनं कार्यकारणयोरभे इति पञ्चमलिङ्गानुक्रमणिका CHORECA SSAE% For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CARSANSAR // aham // (ग्रन्थाङ्कः ॥ 10 ॥ ) श्रीस्थम्भनकपार्श्वनाथस्वामिभ्यो नमः । शुद्धजिनमार्गप्रदर्शकचैत्यवासिनिराकरणदक्षश्रीमहुर्लभराजप्रदत्तखरतरविरुदधारक श्रीमजिनेश्वरसूरिविरचितम् ॥ पञ्चलिङ्गीप्रकरणम् ॥ ओओओओओश्रीमजिनचन्द्रसूरिपदाम्भोजविकसनदिनकरश्रीसिद्धान्तसिन्धुश्रीमज्जिनपतिसूरि ___ संदर्भितबृहद्वृत्तिसहितम् ॥ . उपाध्यायश्रीजिनपालगणिकृतटीप्पनकसंवलितम् ॥ अस्याशोकस्य मैत्र्या सततमधिगताशोकताहो मया, तयूयं तां शाश्वतीं चाभिलषथ तदा सर्वदोपाध्वमेनम् ॥ इत्युच्चैमझुगुञ्जभसलकुलरवैराह्वयत्यञ्जसेवाशोको लोकान् यदुवं प्रथयतु स नृणां मङ्गलं वर्धमानः ॥ 1 ॥ अन्तःसंस्थितवाणिपाणिकलितव्यालोललीलाम्बुजप्रश्श्योतन्मकरन्दबिन्दुपटलीसेकातिरेकादिव ॥ पंचलिं. .. For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः स्निग्धा धर्मकथा मवक्त्रकहरात सौरभ्यगभो गिरः, खैरं यस्य विकखरा निरगमन् नन्द्यात् स shaantirjinH। पंचलिंगी कायद्यपि गिरो गभीरा, जिनेश्वरबतिपतेस्तदपि रभसात् ॥ विमतिरपि पश्चलिगया, कर्तु प्रावृतमहं विवृतिम् । / / इह हि गुर्जरवसुंधराधिपश्रीदुल्लेभराजसदसि महावादिचैत्यवासिकल्पितजिनभवनवासपरासनासादिताऽसाधारणविमुखरकीतिकौमुदीधौतविश्वम्भराऽऽभोगेन, सकलखपरसमयपारावारपारदृश्वना, प्रामाणिकपरिपच्छिखामणिना, श्रीजिनेश्वरमूरिणा, कलिकालदोपात इदानींतनशरीरिणां बलायुर्मेधादीन् अपचीयमानान् विभाव्य संक्षिप्तरुचिसवानग्रहाय पटस्थानक-पञ्चलिक्याख्यं प्रकरणद्वयं सूत्रितम् ॥ तत्र च षट्स्थानके द्वादशव्रतपरिकम्मोदिरूपः श्राद्धधम्म प्रत्यपादि, सच सम्यक्खमूलः, तच्च निःश्रेयसकल्पविटपिबीजं शक्रचक्रधरकमलासन्धानाऽवन्ध्यनिबन्धन, दुगेतिद्वाररोधाऽमोघपरिघायमाणः प्रशस्तसूत्रार्थश्रद्धानरूप आत्मपरिणामो, न चान्तरङ्गखाद् एष प्रत्यक्षेण अवसातुं शक्यते, न वा अनवसितोऽस्तिखादिव्यवहाराय कल्पते, तथा च बहु विशीर्येत, इति, तदवसायाय लिङ्गम् अभिधित्सु-रागमे च उपशमादीनां पश्चानामपि सम्यक्खलिङ्गतया अभिधानात् , तम् अनुसरन्नुपशमादिलिङ्गपञ्चकसमाहाररूपं पञ्चलिङ्गयाख्यं प्रकरणं प्रारभमाणः सम्यक्त्वस्य च निखिलमङ्गलमौलिमाणिक्यतया तल्लिङ्गानामपि तथात्वं संभावयन् श्रीजिनेश्वरमूरिः प्रत्यूहापोहाय आदौ भावमङ्गलप्रख्य-लिङ्गपञ्चकाभिधायिका गाथाम आहौवसम संवेगो वि य निव्वेओ तह य होइ अणुकंपा ॥ अत्थिकं चिय पंचवि हवंति सम्मत्तलिंगाइं ॥ 1 ॥ व्याख्या-'उपशमादीनि' सम्यक्त्वलिङ्गानि भवन्ति इति सम्बन्धः, तत्र वक्ष्यमाणखरूपमिथ्याभिनिवेशव्यावृत्तिः उपशमः, ॥ 1 For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atra prAkRtatvAt prathamAyA lopH|1| खाराज्यषट्खण्डवसुधासाम्राज्यादिसुखम् अखिलमपि कृतकतया अनित्यं परिणामदारुणं च, ततो दुःखहेत्वनुषङ्गेण अस्य दुःखपक्षनिक्षेपात् दुःखमेव इदम् इति मन्वानस्य नित्यनिरतिशयानन्दाभिव्यक्ती मुक्तौ आत्यन्तिकोऽभिलाषः संवेगः 2 / 'अपिचेति' समुच्चये, नारकतियङ्नरामरदुःखानां श्रुतिस्मृत्यनुभवैस्तन्मयम् इवात्मानं मन्यमानस्य, कथम् अमूनि पुनर्मम न आविर्भविष्यन्ति, इति तेभ्यो मानसोद्वेगो निर्वेदः 3 / 'तथाचेति, समुच्चये, 'भवति' जायते, अग्रतः सर्वापेक्षया भवन्तीति क्रियायोगेऽपि अत्र भवति, इत्येकवचनान्ततया तदुपादानम् एकैकशोऽपि इमानि साध्यं प्रत्याययितुम् अलमिति ज्ञापनार्थ, तेन इयं क्रिया मध्यवर्तिनी सर्वत्र योज्यते । उपशमो लिङ्गं भवति । एकक एव इत्यर्थः । एवमन्यत्रापि । लाभपूजाधलिप्सया कथम् अमी मिथ्यात्वादिदौस्थ्यात् मोचयिष्यन्त इति, द्रव्यतो भावतश्च परदुःखग्रहाणेच्छा अनुकम्पा 4॥ भगवदुक्तागमोपपत्तिभ्याम् एव उपपन्नो जीवादिपदार्थोऽस्ति । न कुतीयाभिहिताभ्यां ताभ्यामिति मति-रास्तिक्यम् । अस्ति जीवोऽस्ति परलोक इति मति-रस इत्यास्तिकः 5 / इतीकणन्तो निपातः, तस्य भाव आस्तिक्यम् , 'चियेति' एवकारार्थः, स च अयोगव्यवच्छेदे लिङ्गानि इत्यत्र सम्बध्यते, तेन सम्यक्त्वस्य लिङ्गान्येव एतानि, न तु अन्यथापि, यथाश्रुतिसम्बन्धे तु विशेष्यसम्बद्धस्स एवकारस्य अन्ययोगव्यवच्छेदकत्वेन आस्तिक्यस्यैव एकस्य लिङ्गता स्यात् , नान्येषां, तथाच लिङ्गपञ्चकाभिधानप्रतिज्ञानं विरुध्येत, 'पश्चेति' संख्याभिधानं परस्परानपेक्षाणि एतानि सम्यक्त्वगमकानि, न तु सापेक्षाणि । नापि एषामन्यतरद् इत्यपि shbdaarthH,| उद्देशेनैव पञ्चसंख्यालाभे 'paJca'ityavadhAraNArtha, पश्चैव लिङ्गानि नत्वन्यानि । / ननु अन्यानि अपि तानि श्रूयन्ते, तथाच paThyate"sussUsadhammarAgo गुरुदेवाणं जहा समाहीए । वेयावच्चे नियमो सम्मदिहिस्स लिंगाई' ? इति चेत् सत्यं तेषामेषु eva anta For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्धृत्तिः 1 लि. मावेन पार्थ्क्याऽविव्क्स्स्न्नात्। तथाहि शुश्रूषायास्तावत् आस्तिक्ये अन्तर्भावः, सत्येव तसिन् 'यूनोवैदग्ध' इत्याधुक्तलक्षणायास्तस्याः संभवात , तथाच तत्कार्यत्वेन तस्यास्तत्रैव अन्तःप्रवेशः, धर्मरागदेवगुरुवयावृत्यनियमयोस्तु संवेगप्रभवतया तत्रान्तर्भावः, तथाच आचार्य एव संवेगलक्षणं व्याचक्षाणो वक्ष्यति । कैया होही सो वासरुत्ती, इत्यादि, तथा 'चेइय जै सुवजुञ्जईत्यादि, नचैवं रूपोद्यतविहारपरिणाम विना अन्यो धर्मरागो नाम, नापि प्रत्यहं खशरीरवित्तादेश्चैत्यसाधूपयोगतदध्यवसायौ अन्तरेण अपरो देवगुरुवैयावृत्त्यनियमः, तसाद् उपपन्नम् अवधारणार्थ पश्चेति, 'भवन्ति' संपद्यन्ते, अत्र समुदितापेक्षया बहुवचनं, 'सम्यगिति प्रशंसार्थो निपातः, तस्य भावः सम्यक्त्वं, मिथ्याखमोहनीयोपशमक्षायोपशमक्षयसमुत्थो देवादिषु तथेति प्रतीतिरूपो जीवपरिणाम इत्यर्थः ॥ यथोक्तम्-"खयौवसमाइएहिं दंसणमोहस्स जीवपरिणामो ॥ जो होइ सुहसरूवो सो सम्मत्तं विणिहिट्ठो" ॥ 1 ॥ "या देवे देवता बुद्धिर्गुरौ च गुरुभावना, / तत्त्वेषु तत्त्वबुद्धिश्च सम्यक्खमिदमुच्यते" ॥ 1 ॥ तस्य लिङ्गानि, लिजयते गम्यते साध्यम् अनेनेति लिङ्गम् , व्याप्त्युपयिकपक्षधर्मतादिपश्चरूपोपेतं साधनम् । अनुमीयते हि अमीभिः कार्यैर्जीवपरिणामविशेषखाद् अतीन्द्रियमपि सम्यक्त्वं खकारणम् , ननु अप्रत्यक्षस्य लिङ्गिनः प्रत्यक्षेण लिङ्गेन अनुमितिर्भवति, धूमेन इव पर्वतनि। तम्बव्यवहितस्य वढेः, अत्र तु लिङ्गिन इव सम्यक्खस्य, तल्लिङ्गानाम् उपशमादीनामपि आत्मपरिणामभेदखेन अप्रत्यक्षखात् कथं तैरनुमितिः ? सत्यम् , इह उपशमाद्यभिव्यञ्जिकाः कदाग्रहपरिहारेण विधिना वीतरागवन्दनार्चनाद्याः कायिक्यो वाचिक्यश्च चेष्टा उपशमादिशब्दैरभिधीयन्ते उपचारात् , यथा मिथ्यावस्य अतीन्द्रियत्वेऽपि तदभिव्यञ्जिका लौकिकदेवपूजननमस्काराद्याः कायवाग्रव्यापारा, मिथ्यालं गीयन्ते, एतदेव च 'न करेइ सय मिच्छमित्यादि' ग्रन्थेन दर्शनसप्ततिकायां दर्शितं, तथा इहापि, ERRAGARH For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथाच उपशमादीनां बाह्यशुभचेष्टालेन प्रत्यक्षतया लिङ्गत्वम् उपपन्नम् ॥ तदुक्तम्, - "तं उवसमसंवेगाइएहिं लक्खिज्ज पउवाएहिं । आयपरिणामरूवं बज्झेहिं पसत्थजोगेहिं ?" अन्यथा बाह्यत्वं तेषां न संगच्छेत, लिङ्गलिङ्गिनोरात्मधर्मत्वाविशेषात्, अथवा मा भूवन् अस्मदादिप्रत्यक्षाणि अमूनि, तथापि कुग्रहपरित्यागप्रज्ञापनीयत्वविधिबहुमाना विधित्यागादिभिः प्रत्यक्षाभिः प्रशस्तवाह्मचेष्टाभिरनुमितैः एभिः सम्यक्त्वम् अनुमीयते तादृग्रनदीपूरदर्शनानुमितेन वर्षेण अङ्कुरप्ररोहवदिति । अत एव उपसंहारे 'भावो नज्जइ पच्छाणुभावओ' इत्यादिना 'तविहचिट्ठा अवसियेत्यादिना' 'तिविहचिट्ठाइ पुणो' इत्यादिनां च तादृग् बाह्यचेष्टानुमेयत्वं प्रायः प्रत्येकम् एषां सूत्रकार एव वक्ष्यति ॥ एवं च यस्य साक्षात् तनोक्तं तदेतद्नुखारेण स्वयम् अभ्यू, यथा आस्तिक्यस्य देवादितखेषु सम्यक् प्ररूपणादिको वाग्व्यापारः, ननु एकेनैव अनोपाधिकसम्बन्धनता लिङ्गेन साध्यसिद्धिश्चेत् किं लिङ्गपञ्चकाभिधानेन, न चेत् लिङ्गसहस्रेणापि सा न स्यात् । प्रतीतिदायर्थं चेत् न, एकेनैव साध्या। विना भाविना तेन तत्सिद्धेः, एवं च बहुलिङ्गाभिधानेऽधिकं निग्रहस्थाने प्रसज्येत 1, इति चेत्, न, जल्पादिकथायामेव अस्य प्रस ङ्गस्य अवतारात् । शास्त्रस्य तु शिष्यव्युत्पादनार्थत्वात् तस्य च कस्यचित् केन चिलिङ्गेन तद् भावात् भूयो लिङ्गाभिधानेऽपि न दोषः यद्वा शिष्याणां मेधावृद्धये तथा मन्दमेघसाम् एकेन अविनाभाविनापि प्रतीतिदायभावात् तदर्थमपि शास्त्रकाराणां बहुधापि लिङ्गाभिधानं न दोषाय । प्रमाणग्रन्थेषु एकस्मिन्नेव साध्ये अनेकानुमानप्रयोगोपलम्भात्, यदिवा भगवदुभिरागमे समुदितानाम् एषां प्रतिपादनात् समुदिततद्व्युत्पादनप्रवृत्तस्य प्रकरणकारस्य न कश्चिद् दोषः, अत्र च एषाम् एवं क्रमोपन्यासः किमर्थम् 1 इति चेत्, उच्यते, मिथ्याभिनिवेशोपशमस्य सम्यक्त्वप्रथमकार्यत्वेन प्रधानत्वाद् आदौ उपन्यासः । na ca For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir पंचलिंगी बृहद्वृत्तिः ॥ 3 ॥ मिथ्याभिनिवेशवतः संवेगः, तस्य कुतीर्थ्याद्यागमभावितान्तःकरणतया तात्विकमोक्षस्वरूपानभिज्ञत्वेन तत्त्वतस्तदभिलाषाभावात इति, तद् उपशमानन्तरं संवेगस्य । नचाऽसंविग्नस्य निर्वेदः, तस्य नरकादिदुःखैः आत्मनः तन्मयत्वभावनाऽयोगादिति, तदनन्तरं निर्वेदस्य । न च अनिर्विण्णस्य अनुकम्पा, आत्मौपम्येन सर्व पश्यतो हि सा स्यात् , तस्य च ऐहिकसुखाभिलाषुकतया तदभावात् , इति तदनन्तरम् अनुकम्पायाः ॥ न च निरनुकम्पस्य वास्तवम् आस्तिक्यं, वस्तुतोऽनुकम्पावत एव तात्त्विकास्तिक्यनिश्चयात, इति तदनन्तरम् आस्तिक्यस्य, इति । सम्यक्त्वकायत्वेऽपि एषाम् एवम् आनन्तयेक्रमेण उत्पादात् इत्थम् उपन्यासः ॥ यद्वा आस्तिक्यस्य सर्वगतत्वेन बहुविषयतया पश्चादभिधानम् , अथवा पश्चानुपूर्त्या आस्तिक्यादिक्रमेण एषाम् उत्पादात् प्रथमं तथा पाठप्रसक्तौ अपि यथा प्रधानन्यायम् आश्रित्य उपशमादिक्रमेण पाठक्रमो दर्शित इति गाथार्थः ॥ 1 ॥ इहच 'पढमिल्लुयाण उदए नियमा संजोयणा कसायाणं । / सम्मैंसणलंभं भवसिद्धीया विन लहंति ॥ इत्याद्यागमप्रामाण्येन केचिद् अनन्तानुबन्धिनाम् उपशमं सम्यक्त्वलिङ्गतया चक्षते, तन्निरसितुं संप्रति प्रथमलिङ्गं व्याचिख्यासु-र्यस्य उपशमः सम्य* क्त्वलिङ्गं भवति, तद् दर्शयितुमाह। मिच्छाभिनिवेसस्स उ नायवो उवसमो इहं लिंग ॥चारित्त्मोह्न्नीय्ण् जेण कसाया समाइट्टा ॥ 2 ॥ ___ व्याख्या 'मिथ्या' विपरीतोऽभिनिवेशो' मानसो निश्चयः, सर्वज्ञवचनविपरीतार्थपक्षपात इत्यर्थः, तस्य 'तुरवधारणे, तेन तस्यैव 'उपशम:' सर्वथापगमः, मिथ्यात्वक्षयोपशमजन्यं हि सम्यक्त्वं, तथाच तदुदयानन्तरमेव मिथ्यात्वकार्यों मिथ्याभिनिवेशः, तद्विरोधित्वात् दिवाकरोदयानन्तरं तम इव उपशाम्यत्येव, 'ज्ञातव्यो विज्ञेयः, 'इहेति' अत्र लिङ्गविचारप्रक्रमे, अनुवार RRRRRRASS For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वात्र प्राकृतत्वात् , 'लिङ्ग सम्यक्त्वस्य अनुमापकं तत्कार्यत्वात् , यदनन्तरं नियमेन यद् उत्पद्यते, तत्तस्य कार्यम् इतिन्यायात्, तथा च वहिरिव धूमेन, तेन सम्यक्त्वम् अनुमीयते, इतः स एव लिङ्गं, न तु अनन्तानुबन्धिनाम् उपशमः, कुत एतद् इति चेत्, तत्राह-मोहयति चारित्रं प्रति विचित्रताम् आपादयति इति मोहनीयम् , 'कृत्यलुटोऽन्यत्रापि' इति कर्तर्यनीयरः । मुह्यति आवियते अनेनेति वा मोहनीयम् , चारित्रस्य देशसर्वविरतिरूपस्य मोहनीयं चारित्रमोहनीयम् । 'कष्यन्ते' प्राणिनोऽसिनिति कषः, संसारस्तस्य आयस्तल्लाभहेतुत्वात् , कषम् अयन्ते प्राणिन एभिरिति वा कषाया अनन्तानुबन्ध्यादयः poddshH। नो कषाया अपि नव कषायसहचरत्वात् कषायाः, एवं पञ्चविंशतिश्चारित्रमोहनीयं, चारित्रावारकमोहनीयकर्मतया 'येन' यसात् हेतोः 'समादिष्टाः' निरूपिता भगवद्भिरिति गम्यते, अयमर्थः द्विविधं हि मोहनीयम् , दर्शनमोहनीयं चारित्रमोहनीयं च । | तत्र दर्शनमोहनीयं त्रिधा, सम्यक्त्वमिश्रमिथ्यात्वभेदात् , चारित्रमोहनीयमपि द्विधा, कषायनोकषायभेदात् , तदुक्तं "मोहेइ मोहणीयं तं पि समासेण होइ दुविहं तु ॥ दसणमोहं पढमं चरित्तमोहं भवे बीयं" ॥ 1 ॥ "दंसणमोहं तिविहं सम्मं मीसं च तह य मिच्छत्तमिति" / "ज पि य चरित्तमोहं, तं पि य दुविहं समासओ होइ" "सोलस जाण कसाया नव भेया नोकसाया|ण" / तथाच चारित्रमोहनीयतया चारित्रम् आवृण्वते कषायाः, न सम्यक्त्वं । नहि अन्यकार्यम् अन्यः करोति । तथा सति मृत्पिण्डोपि पटं कुर्यात् । करणे वा सर्वस्य सर्वकरणप्रसङ्गात् । एवंच चारित्रमोहनीयस्यैव सम्यक्त्वावारकत्वे दर्शनमोहनीयस्य अपार्थक्यं प्रसज्येत । तत्कार्यस्य चारित्रमोहनी येनैव करणात् । तथा च मोहनीयस्य द्वैविध्यं भज्येत । एवं च यो यद्विरोधी तदभावस्तत्सत्त्वं गमयेत् । यथा तमोऽभावः प्रकाशखं, विरोधिनश्चारित्रस्य कषायाः, तसात् तदुपशमश्चारित्रम् गमयति, न पिता भगवत्वमिश्रमिथ्यात्वा पटमं carittamoha mA hoi" "so SACRACKERAYARI For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 4 ॥ सम्यक्वं, चारित्रविरोधिखेनैव तेषां प्रतिपादनात् । तथाच आगमः "सबै विहु ऐयारा संजलणाणं उ उदयओ होति । मूल- बृहद्धृत्तिः च्छिज्ज पुण होइ वारसण्हं कसायाणं" द्वादशानाम् अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां क्रोधादीनां कषायाणाम् उद-IP यात् 'मूलच्छेद्यम् , इति मूलेन अष्टमप्रायश्चित्तेन छिद्यते, यद् अतिचारजातं तन्मूलच्छेद्यं भवति । एवं च एषाम् उदयश्चारित्रस्यैव अवारको भवति, तथाच कथम् अनन्तानुबन्ध्युपशमः सम्यक्त्वं गमयेत् , चारित्रमोहनीयोपशमत्वेन तस्य सम्यक्त्वेन सह स्वाभाविकसम्बन्धाभावात् । असम्बद्धस्यापि च गमकत्वे सर्व सर्वस्य गमकं स्यात् , तस्मात् चारित्रमोहनीयत्वाद् अनन्तानुबन्धिना॥ न तदुपशमः सम्यक्त्वलिङ्गम् । / ननु-एवम् आगमविरोधः, तथाहि "पढमिल्लुयाण उदये नियमा संजोयणा कसायाणं । सम्म-16 ईसणभं भवसिद्धीया विन लहंति" ॥ 1 ॥ अत्रहि संयोजना कषायाणाम् अनन्तानुवन्धिनाम् उदयस्य सम्यक्त्वलाभनिषे-IN |धकत्वेन अभिधानाद् । अवसीयते तदुपशमः सम्यक्त्वलाभकारणं । तथाच स.एव लिङ्गम् ॥ तथा श्रावकप्रज्ञप्त्यामपि "तत्तत्थसदहाणं सम्मत्तं तम्मि पसममाईया ॥ पढमकसाओवसमादविक्खया हुंति नायबा" ॥ 1 ॥ अत्रापि प्रथमकपायोपशमाद्यपेक्षया प्रशमादीनां लिङ्गत्वम् उदितम् । तथाच कथं मिथ्याभिनिवेशोपशमो लिङ्गम् ? इतिचेत् , तन्त्र, मिथ्यात्वक्षयोपशमलक्षणखकारणभावाभावाभ्यां सम्यक्खस्य उत्पादानुत्पादयोः संभवेऽपि, यत् 'पढमिल्लुयाण उदए' इत्यादिगाथायां प्रथमकषायोदये तल्ला-131 भाभावोपवर्णनं, तत्तल्लाभसमये प्रथमकपायाणां नियमेन क्षयोपशमो भवति, तथाच आहत्य तल्लाभनिषेधकस्य मिथ्यात्वस्य shcaa-C॥4॥ | रित्वात् सम्यक्खलाभपूर्वभाविखाच तेषामपि उदयः तल्लाभं निहन्तीति, तेषां बलीयस्वज्ञापनार्थम् ॥ तथाच वस्तुतो मिथ्यात्वोद-IN यालभ्यतेऽपि सम्यक्त्वस्य 'पढमिल्लुयाणमुदए' इत्यादिना प्रथमकषायोदयात् तद्भवसिद्धिकानामपि तल्लाभाभिधानं na viru-18 For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhyate / na ca एतावता तदुपशमस्य सम्यक्खलिङ्गखम् उपपद्यते, तथाहि-असौ वढेधूम इव कार्यरूपं वा तस्य लिङ्गं स्यात् । तादृग्जलदपटलम् इव भाविनो वर्षस्य कारणरूपं वा, उभयरूपं वा, अजहद् बलाकात्तित्वम् इव जलाशयस्य अनुभयरूपं वा? |न प्रथमः सम्यक्त्वात् प्राग् उत्पादेन तस्य त्त्कायेण्त्वानुप्प्त्तेः। मिथ्यात्वक्षयोपशमावसरे एव प्रथमकषायोपशमस्यापि उत्पादात् । तस्य च सम्यक्त्वप्रागकालभावितात् । न च कारणात् कार्य प्राग् इति संभवति, येन एतदेवं स्यात् ॥ न द्वितीयः, मिथ्यात्वक्षयोपशमस्यैव सम्यक्त्वलाभकारणत्वेन तस्य तत्सहचारिमात्रत्वेन तत्कारणखानुपपत्तेः । किमत्र नियामकम् ? इतिचेत् न, यथागमं पूर्वसूरिभिस्तथा अभिधानात् । यदाहुः पञ्चाशकवृत्तौ श्रीमदभयदेवसूरयः सम्यक्खहेतोमिथ्यावक्षयोपशमस्स अवसरे ज्ञानावरणानन्तानुबन्धिकषायलक्षणचारित्रमोहनीयादिकर्मणामपि क्षयोपशमोऽवश्यमेव भवति, इति, न च तथापि । तदुपशमस्यापि सम्यक्त्वजनकत्रम् अस्तु इति वाच्यम् , मिथ्यात्वक्षयोपशमादेरेव तजनकलेन प्रतिपादनात् । तथाच आगमः, से य सम्मत्ते पसत्थसम्मत्तमोहणीय कम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिङ्गे सुहे आयपरिणामे पन्नचे, इत्यागमेन सम्यक्त्रमोहनीयशुद्धमिथ्यावदलिकसंवेदनोपशमक्षयसमुत्थत्वेनैव तस्याभिधानात् । एतदवष्टम्भेनैव च कषायोपशमस्य लिङ्ग। त्वेन सूत्रकृतापि उपपत्तिभिरग्रे निराकरिष्यमाणत्वात् ॥ न तृतीयः, कार्यकारणत्वे हि तस्य क्रमेण वा स्याता, योगपद्येन वा ? नाद्यः, पूर्वदोषात् ; नोत्तरोऽसंभवात् , न खलु तदेव तस्यैव युगपत् कार्य कारणं च भवितुम् अर्हति । न चतुर्थः, प्रतिबन्धासिद्धेः, तथाहि अनन्तानुबन्धिनां चारित्रमोहनीयत्वेन तदुपशमस्स चारित्रेणैव आहत्यसम्बन्धे, सम्यक्त्वं विना चारित्रं न संभवति, इति तद् द्वारैव सम्यक्त्वेन संबन्धात् , साक्षात् चारित्रमेव असौ गमयेत्, न सम्यक्त्वं, तथा च तेन सहस्वाभाविकस For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी म्बन्धाभावात् कथमयम् अञ्जसा तल्लिङ्गं भवेत् , सम्यक्त्वमोहनीयत्वाभ्युपगमे वा, तेषां दर्शनमोहनीयत्वस्य चातुर्विध्यप्रसङ्गेन 4 बृहद्वृत्तिः 'दसणमोहंतिविहं', इत्यादि सूत्रोक्तसंख्यानियमस्तस्य भज्येत ॥ श्रावकप्रज्ञप्त्यामपि 'पढमकसा ओवसमादविक्खए' इत्यत्र प्रथम- 1 लि. कपायाणाममि मिथ्यात्वसहचरत्वेन अतितीव्रतया च सम्यक्त्वप्रतिरोधकखविवक्षया तदुत्कटखप्रकटनार्थमेव तदुपशमः प्रशम-| तया व्याख्यातो, न तु मिथ्याभिनिवेशोपशमस्य सम्यक्त्वलिङ्गतानिरासार्थम् । आगमोपपत्तिभ्यां तस्य तल्लिङ्गत्वोपपादनात् । अत एव केवलज्ञानावरणक्षयलभ्यत्वेऽपि केवलज्ञानस्य कषायबलीयस्त्वप्रतिपत्त्यर्थम् "केवलियनाणलंभो नन्नत्थ खए कसायाणं" इत्याद्यागमेन कषायक्षयलभ्यत्वं तस्य प्रत्यपादि । "एवंच पयईए कम्माणं वियाणिउं वा विवागमसुहं ति । अवरद्धे वि न कुप्पइ उवसमओ सबकालंपि" इति श्रावकमज्ञप्तौ अपि कोपोपशमः प्राग् अभिहिततात्पर्य्यपरतया नेतव्यः । एषैव च कषायबलिष्टता आवश्यकेपि उपशमश्रेणिशिखरमध्यासीनस्यापि यथाख्यातचारित्रपात्रतया जिनसगोत्रस्यापि प्रतिपातं दर्शयता श्रीभ-4 बाहुस्खामिना अभिव्यञ्जिता । यदाह-"उवसामं पुवणीया गुणमहया जिणचरित्तसरिसंपि ॥ पडिवाइंति कसाया किं पुण: सेसे स्राग्त्थे"| एवं च सति यदा परकार्येषु अपि केवलज्ञानोत्पत्तिप्रतिरोधादिषु अमीषामव्याहता शक्तिः, तदा तस्याः स्वकार्ये किं वर्णनीयम् , तसात् कषायाणां चारित्रावारकत्वात् न तदुपशमः सम्यक्त्वलिङ्गम् इति स्थितम् इति गाथार्थः ॥ 2 ॥ इदानीं कषायोपशमस्य लिङ्गत्वाभ्युपगमे अनिष्टप्रसङ्गद्वयमाह चउवीससंतिकम्मी मिच्छाभावं न पाउणा इहरा ॥ अणौदये वा सम्म सासादणरूव कह हुज्जा ॥ 3 ॥ व्याख्या-'चतुर्विंशतिः' अष्टाविंशतेर्मोहनीयप्रकृतीनां मध्यात् अनन्तानुवन्धिनां विसंयोजनेन चतुर्विंशतिसंख्यानि satka-10 kA ॥ 5 // For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4%A SAROSAROKAR माणि, 'सदिति' कर्मपुद्गलानां बन्धसंक्रमाभ्यां लब्धात्मलाभानां निर्जरणसंक्रमनिष्पादितस्वरूपप्रच्यवाभावे, सद्भावः सत्ता तदवस्थितानि कर्माणि प्रकृतयश्चतुर्विंशतिसत्कर्माणि तेषां समाहारः चतुर्विंशतिसत्कर्म तद्विद्यते यस्य स चतुर्विशतिसत्कर्मी, 4 अयमर्थः, इह केनचित् सम्यग्दृष्टिना सता अनन्तानुबन्धिनो विसंयोजिताः, ततस्तथारूपप्रवर्द्धमानप्रशस्ताध्यवसायाभावात् तावतैव स विश्रान्तो न मिथ्यात्वादिक्षयं प्रत्युद्युक्तवान् , ततः स कालान्तरे तथाविधसागय्यभावात् मिथ्यात्वम् अगमत् । / ततो मिथ्यात्वप्रत्ययात् भूयोऽपि अनन्तानुबन्धिनो बन्धुम् आरब्धस्ततो यावत् अद्यापि संक्रमावलिकानुषक्तबन्धावलिका नातिक्रमति, तावत्तेषाम् उदयाभावात् चतुर्विंशतिसत्कर्मा भवति, ततश्च स 'mithyAbhAva"mithyAvaM 'न प्राप्नुयात्' न लभेत 'इतरथेति' अन्यथा कषायोपशमस्य लिङ्गखाङ्गीकार इत्यर्थः । इदमुक्तं भवति, एवं किलात्र कषायोपशमलिङ्गवादिनोऽनुमानम् अवत। रति, विवादाध्यासितः पुरुषः सम्यक्खसम्पन्नोऽनन्तानुबन्ध्युपशमवत्वात् , य एवं स एवं, यथा श्रेणिकादिरिति, / तन्न, चतुविंशतिसत्कर्मणा मिथ्याख गतेन अनन्तानुबन्धिनां बन्धसमये तदनुदयवता व्यभिचारात्, तस्य तदुपशमवतोऽपि मिथ्यात्ववत्वात् । / व्यभिचारे चावश्यम् उपाधिसंभवात् , अप्रयोजकत्वं हेतोः, तथाहि मिथ्यात्वक्षयोपशमादिमत्त्वम् अत्र उपाधिः, / न। 1 नमो जिनपतये ॥ युगवरजिनपतियतिपति विरचितशुभपञ्च लिशिकाविवृतेः । कचिदपि किञ्चिद्विषमं पदमहमज्ञोऽपि विवृणोमि ॥ 1 ॥ 'सदिति' सत्तासम्बन्धसंक्रमेति । / पगइ ठीरस पएसाण अन्नकम्मत्तणेण य ठियाणं । जं अन्नरूपकम्मत्तठावणं संकमो एसो ? बंधणसंकमलद्धत्तलाभकम्मरस रूप अविणा, सो निजरण संकम्मेहिं सम्भावो जो य सा सत्ता 2 / निर्जरणसंक्रमाभ्याम् अविनाशे यः सद्भाव इति योगः ॥ 2 'संक्रमावलिकेति, यत्र कर्मप्रकृतेः प्रकृयन्तरे संक्रमो भवति । सा संक्रमावलिका, ततश्च संक्रमावलिकया सह बन्धावलिका संक्रमानुषक्तबन्धावलिका तां प्रत्येकं यावत् आवलिकाद्वयं नातिकाम्यतीत्यर्थः । / EXAM+1 For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी श्रेणिकादिरनन्तानुबन्ध्युपशमवत्त्वात् सम्यग्दृष्टिः, किन्तु मिथ्यात्वक्षयादिमत्त्वात् , विवादाध्यासितश्च अनन्तानुबन्ध्युपशमवान् बृहद्वृत्तिः । अपि भविष्यति मिथ्यात्वक्षयाद्यभावात् सम्यग्दृष्टिरपि न भविष्यति को दोषः, तद्यदि कषायोपशमो लिङ्गं तदा चतुर्विंशतिसत् 1 लि. कर्मणो मिथ्यात्वं न भवेत् । तदुपशमस्य सम्यक्खलिङ्गस्य सत्त्वात् , न च इदमिष्टं, ततो न तदुपशमो लिङ्गम् ॥ प्रसङ्गान्तरमाह, 'अण इति' आर्षत्वात्पदैकदेशेपि पदसंकेतकरणात् अनन्तानुबन्धिनः, एवमन्यत्रापि, द्रष्टव्यम् , अनन्तं भवम् अनुबन्धन्ति इत्येवं शीला अनन्तानुबन्धिनः, तेषाम् उदयो यथा स्वस्थितिबद्धानां कर्मपुद्गलानाम् अपवर्तनादिकरणविशेषात् स्वभावतो वा उदयसमयप्राप्तानां विपाकवेदनम् , अत्र 'वाशब्दः पूर्वानिष्टपक्षात् पक्षान्तरद्योतकः । 'सम्मंति' सम्यक्त्वं, 'सासादनरूपं ?" सासादनल-11 क्षणम् आयमौपशमिकलाभलक्षणं सादयति, हापयति, आसादनम् अनन्तानुबन्धिकषायवेदनं, तैरुक्तो यलोपः, अयमाशयःकस्यचित् अनादिमिथ्यादृष्टेः कथंचित् अन्तर्मुहूर्त्तसमयस्थितिकमौपशमिकसम्यक्त्वं प्राप्तवतो जघन्यतः समयशेषायाम् उत्कृष्टतः । षडावलिकाशेषायां तत्स्थितौ कुतोऽपि कदध्यवसायात् अनन्तानुबन्ध्युदयतो अद्यापि मिथ्यात्वम् अनासादयत औपशमिकसम्यक्त्वलाभोऽपसरति, ततः सह तेन वर्तते सासादनं, यदि वा सह आखादनेन स्तोकसमयं सम्यक्त्वसुधारसलेशरसज्ञेन वर्तते, सास्वादनं, यथा अभ्यवहृतपरमानः पवनक्षोभादिदोषात् तद्वमन् तदूरसम् आस्वादयति, तथा असौ अपि मिथ्यात्वाभिमुख्येन सम्यक्त्वम् उद्वमन् तदूरसं रसयतीति ॥ न च एतन सम्यक्त्वसंज्ञाम् अश्नुते; अनन्तानुबन्ध्युदयवचन अत्यन्तनिकटमिथ्यात्वो 1 'अपवर्तनादीति,' य तत्र बहुरसस्थितिकमेव आयुष्ककादिकं प्रहारादिना खल्परसस्थितिक क्रियते, तदपवर्तना करणम् । उम्वङ्गणकरणं जं ठीरसवविपयडियपहुत्तं, ठीरस हस्सीकरण करणं अपवत्तण जाण ॥ For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie NACEASEASSACCESS दयवत्त्वात् ? इतिवाच्यम् , सिद्धान्ते तस्यापि तत्तयाभिधानात् , तथाच अवाचि एकविध्यादिसंख्याभेदसम्यक्लव्याख्यानावसरे श्रीमदभयदेवमूरिभिः "खइयाई सासायणसहियं चउविहं तु विनेयं ॥ तं सम्मत्तभंसे मिच्छत्त अपत्तिरूवं तु" तथाच अनन्तानु-| बन्धिनाम् उदये 'तत्कथं' केन प्रकारेण 'भवेत् ' जायेत, न कथंचिदित्यर्थः ॥ नहि यदभावो यस्य लिङ्गं स तद्भावेऽपि भवति, तदाहि वर्षाभावो भूतस्य वाय्बभ्रसंयोगस्य लिङ्गम् , इति वर्षभावेऽपि भ्वेत्। नचैवं, एवं कषायोपशमश्चेत् सम्यक्खलिङ्गम् , तदा कषायोदये तन्न भवेत् , भवति च कषायोदयेऽपि साखादनसम्यक्वं, ततो न तदुपशमस्तस्य लिङ्गम् इति गाथार्थः ॥ 3 ॥ असिन्नेव अभ्युपगमे दूषणान्तरमाह। ववहारहेज लिङ्गं बारस तुरिए गुणम्मि उकसाया ॥ आइल्लाण विसेसो न दुट्ठभासाइगम्मो उ ॥ 4 ॥ | व्याख्या-बाह्यासाधारणलक्षणैः सामान्यतो विपर्यस्ततया छद्मस्थानाम् अन्तस्तत्त्वावगमो व्यवहार इह विवक्षितः प्रत्यक्षज्ञानिभिरेवहि अशेषपर्यायवत्तया विशेषतोऽवैपरीत्येन तदाकलनात् । तस्य हेतुः साधकतमं प्रथमालोपः प्राकृतखात् 'लिङ्ग' | गमकं भवतीति शेषः, ननु लिङ्गं यदि व्यवहारहेतुस्ततः कषायोपशमेनैव सम्यक्खावगमलक्षणव्यवहारसिद्धेः, किम् अन्योपन्यासेन ? इतिचेत्, न, अभिप्रायानवगमात् , लिङ्गं हि अवैपरीत्येन ज्ञातं साध्यसिद्धेरहं, न अज्ञातम् , नापि विपय्येयेण ज्ञातं, नहि धूमोऽज्ञातो पाष्पादिभावेन वा ज्ञायमानो वदिम् अनुमाययितुम् अलम् । यद्येवं ज्ञात एव कषायोपशमो लिङ्ग भविष्यति । इति चेत् न, ज्ञानोपायाभावात् कपायाणामनेकलेन केवलानन्तानुबध्युपशमस्य jnyaatumshkykhaat| तथाचाह 'बारसत्यादि यती द्वादश द्वादशसंख्याः कषायाः 'तुर्ये चतुर्थे, अविरतसम्यग्दृष्टिनाम्नि 'गुणे पदैकदेशे पदसमुदायोपचारात् गुणस्थान, turava For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandit पंचलिंगी 1लि. धारणे स च द्वादश इत्यत्र योज्यते, तेन द्वादशैव न न्यूनाधिकाः, उदयन्त इतिशेषः, अयमर्थः, सम्यक्त्वं हि चतुर्थे गुणस्थाने । तचेह अनुमातुमिष्टं कषायोपशमेन, तत्रच अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनक्रोधादिचतुष्कभेदात् द्वादशैव कषाया उदयम् । आसादयन्तिः ननु एवं तर्हि सिद्धं नः समीहितं, खरसेनैव अनन्तानुबन्ध्युपशमस्य सिद्धत्वात् लिङ्गखसिद्धेः' इतिचेन्न, तज्ज्ञानस्य मृग्यमानत्वात् , तस्य च अद्यापि अनुपपत्तेः कथमिति चेत् ? उच्यते आत्माधिकरणाः खलु एते कषायाः । स च असदादीनाम् अतीन्द्रियस्तद् अतीन्द्रियत्वे तेषामपि अतीन्द्रियत्वं परमाण्वतीन्द्रियत्वे तद्गतरूपादिवत् । ततो यदि आत्मनि केवला एव अनन्तानुबन्धिनः प्रादुष्युस्ततः केनचित् लिङ्गेन तज्ज्ञानात् , ततः कयाचित् सुसामग्र्या तव्यावृत्या तदुपशमस्यापि कथंचिद् 4 अवगमात् लिङ्गवं सिद्धे नतु एवं, यावता अन्येषामपि द्वादशानां कषायाणं तत्र विद्यमानत्वात् तेभ्यः पार्थक्यम् अनन्तानुबन्धिनां ज्ञातुमिष्टम् । तच्च ज्ञातुं न शक्यते । साजात्यात् । ननु सजातियत्वेऽपि यथा वर्णावयवसंस्थानादिव्यावर्तकधर्मयोगात् शावलेयबाहुलेयादिगोपिण्डानां भेदोऽवधार्यते, तथा इहापि भविष्यति । नच व्यावर्त्तकधर्मयोगोत्र नास्तीति वाच्यं दुष्टानिटपरुषारुन्तुदभाषाप्राणिप्राणप्रहाणनिरपेक्षहिंस्रकादीनां स्वकार्याणाम् इतरकषायेभ्यो व्यावर्त्तकानाम् अनन्तानुबन्धिष्वपि । भावात् ? न, तेषां सादृश्येन व्यावर्तकत्वानुपपत्तेः । अत एव यत्र वर्णसंस्थानानाम् अत्यन्तसाधयं तत्र गवादिपिण्डात् चिरं तन्मैत्रीजुषो गोपालादयोऽपि विवेक्तुम् अपारयन्तो विपर्यस्यन्ति, अत्यन्तसाजात्यं च कषायकार्याणां सूत्रव्याख्यायां भाव्यिस्स्य्ते॥ तसाद् उपायाभावेन कषायोपशमज्ञानाभावात् न तल्लिङ्गत्वं प्रतीमः । एतदेवाह-"आइल्लाणेति" आदिमानाम् अनन्तानुबन्धिनाम् इतरकषायेभ्यो विशेषो भेदो वैधर्म्यम् इति यावत् , न दुष्टभाषादिगम्यः, तुरवधारणे, स च भिन्नक्रमो नत्रा संबध्यते, ॥ 7 ॥ For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tena 'na' naiva दृष्टभाषा अत्यर्थासभ्यकर्कशघातुकमर्मस्पृग्रवचनानि, आदिशब्दात् निःशंकतया जन्तुसन्ततिव्यपरोपनादयः कायव्यापाराः, जीववधसंकल्परूपाश्च मनोव्यापारा गृह्यन्ते, तदादिभिस्तत्प्रभृतिभिः । वाचिककायिकमानसचेष्टाभिः गम्यो बोध्यः । अनन्तानुबन्ध्यपगमेऽपि तादृग्दुर्भाषादिसंभवात् । तथाहि श्रीमन्महावीरजिनदेशनासमधिगतजीवाजीवादितत्त्वः सुरासुरैरपि प्रवचनं प्रति अक्षुभितसत्त्वः सन्निकृष्टसिद्धिबधूसंगमसुखसुधावृष्टिः क्षायिकसम्यग्दृष्टिरपि श्रेणिकक्षितिपतिः कदाचिच्छिशिरमास। निशीथिन्यां प्रावारबहिर्भूतकोमलभुजलताशीतस्पर्शसंवेदनविनिद्राणामति तरङ्गिनीतटनिआतध्यानव्यग्रासंवीततपाकृशितगा त्रचारित्रपात्रमहामुनिस्मृत्यारोहात् कथं स भवितेति गिरमुगुणन्ती चेल्लनादेवीम् अधिकृत्य समुन्मिषदुपपतिरिरंसाशङ्काकलङ्कोल्ले-3 खसमुच्छलदहलकोपज्वलनज्वालापरितापात् दशनकोटिक्षतरदच्छदः शोणनयनो भ्रूभङ्गतरङ्गितवदनोऽविरलविमलखेदोदविन्दुसंदोहस्तवकितवपुः प्राणेभ्योऽपि प्रेयस्तया प्रतिक्षणं प्रत्यवेक्ष्यमाणाया अस्या अपि यदा इयं गतिस्तदा का वार्ता अन्यासाम् इति विचिन्त्य सकलमन्तःपुरं प्रदीपय इत्यभयकुमारम् आज्ञापयामास । ततः किंचित् प्रत्यागतचेतनःसंदेहापनोदाय गत्वा भग-| वदन्तिकं प्रणिपत्य च भगवन् ! किम् एकपत्नीचेल्लना न वा ? इति अनुयुक्ते भगवता चैकपत्नी इति उत्तरिते, संजातानुत्तरानुतापः तूर्ण खमन्दिरं प्रत्यागन्तुम् आरेभे । आगच्छतश्च अभयोऽपि कुतोऽपि असद्विकल्पात् विपर्यस्तमतिः तातो मामेवम् आज्ञापयति, इति विभाव्य अवरोधसविधातृण्यां प्रदीप्य अन्तरा पितुः sNghttitH। ततः पित्रा अवाचि, किमनुष्ठितम् । अभयोऽब्रवीत् , यदादिष्टं तातेन, ततः क्षपितानन्तानुबन्धिचतुष्टयदर्शनत्रिकोऽपि अन्तःपुरदाहश्रवणभूयःप्रज्वलितप्रबलकोपवतिः निखिलसामराज्यधुराबहनधौरेयम् अप्रतिमौत्पत्तिक्यादिबुद्धिचतुष्कनिष्कषितगीष्पतिमनीपावैभवं प्रतिपदं प्रभावनाप्रसाधितवीतरागशा For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyarmandie पंचलिंगी बृहद्वृत्तिः लि. ॥ 8 ॥ सनं निखिलनिजतनयावतंसमपि अभयकुमारं प्रत्युवाच; यद्येवं ततस्वमपि किमिति तत्र न प्रविष्टः, ततः प्रब्रजिष्याम्यहं किं ममाग्निप्रवेशेन आत्महत्यया इत्यभिधाय असौ भगवत्पार्चे प्रात्राजीदिति ॥ तथा आदिजिनप्रथमश्रावको भरतपतिरपि रणभुविभ्रातुर्बाहुबलिनो वधाय चक्रम् उच्चिक्षेप । ततो बाहुबली कवलीकृतानन्तानुबन्धिकषायोपि सचक्रमेनं, चूरयामि इति चिन्तयामास इति ॥ तदेवं श्रेणिकभरतबाहुबलिना सम्यग्दृष्टितया अनन्तानुबन्धिनाम् उपशमेऽपि अस्ति यथाक्रमं दुष्टवाक्कायम-| नश्चेष्टानां संभव इति, न ताभिरनन्तानुबन्धिनाम् इतरकषायेभ्यो विशेषोपलम्भ इति कथं तदुपशमो लिङ्गं स्यात् ॥ ननु कथं मिथ्यादृष्टिवर्तिनाम् अनन्तानुबन्धिनां सम्यग्दृष्ट्यादिवर्तिभिरप्रत्याख्यानादिकषायैः भेदेऽपि दुर्भाषादिसाम्यम् । इतिचेत् सत्यं, कश्चित् मिथ्यादृष्टिश्चतुर्थस्थानरसपरिणतैस्तीवोदयैरनन्तानुबन्धिभिरप्रत्याख्यानादीन् कषायान् बद्धवान् स च कदाचित् सम्यक्त्वादिगुणस्थानम् अवाप्तवान् तस्य च कथंचित् कारणानुरूपचतुःस्थानरसपरिणताप्रत्याख्यानाद्युदयेऽनन्तानुबन्धिभिः सह दुर्भाषादि साम्यं संभाव्यते इत्यदोषः, न च एष विशेषो नोपलभ्यते इत्येकात्मापत्तिरितिवाच्यम् ? नहि अस्सदादिभियनोपल-18 भ्यते तन्नास्ति, तथा सति भूनिखातनिधानादीनाम् अनुपलम्भमात्रेण विद्यमानानामपि तेषां नाश: स्यात्, अतीन्द्रियदर्शि-16 भिरेव तेषां तथाविधविशेषोपलम्भात् , अत एव अनन्तानुबन्ध्युपशमस्य अज्ञायमानत्वेन अलिङ्गत्वं ब्रूमः, यदिवा आदिमानां कषायाणां "विसेसुत्ति' विश्लेषो विच्छेदः क्षपितत्वेन अपगम इति यावत् सन्नपि श्रेणिकादीनां दुष्टभाषया हेतुभूतया न गम्यः,8 तादृग् दुर्भाषया तेषाम् असदादिभिराधकषायोदयस्यैव अवगतेरित्यर्थः, अतस्तदुपशमस्य कथं लिङ्गसमिति गाथार्थः ॥ 4 ॥ सांप्रतम् अनिष्टप्रसङ्गान्तरापादनेन कषायाणां विशेषान्तरप्रत्याचिख्यासया गाथायुगलमाह For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandie MANMOHAMMERG पक्खचउम्मासवच्छरजावज्जीवाणुगामिरूवो उ ॥ न खलु विसेसो अविरय तिरियगई पसंगाओ ॥ 5 ॥ जावजीवमणंता मिच्छदिट्ठी कहं लभे सम्मत्तं ॥ देसजइणो न कहवा मणुयाउ य वद्धजोगा उ ॥ 6 ॥ व्याख्या-'पक्षम्' अर्धमासं 'चतुर्मासं' चतुरो मासान् 'वत्सरं वर्ष 'यावजीवम्' आजन्म, अनुगच्छन्ति उदयद्वारेण प्राणिनम् अनुसरन्ति, 'अनुगामिनः' भावप्रधानत्वाच निर्देशस्य अनुगामित्वमित्यर्थः, तेन तद् रूपस्तल्लक्षणः देवगत्यादिप्राप्तिपर्यन्तः, तुरप्यर्थे, नेति निषेधे, खलुरवधारणे, तेन नैव विशेष्यन्ते परस्परं भिद्यन्ते अनेनेति, विशेषो भेदको धर्मः, अस्तीति शेषः, तेना। यमपि विशेषः कषायाणां नास्ति इत्यर्थः, अयंहि कषायोपशमलिङ्गवादिनोऽभिप्रायः यदुत "पक्ख चउम्मासवच्छर जावजीवा। णुगामिणो कमसो देवनरतिरिय नारगगइ साहणहेयवो भणिया" इत्यागमात् पश्चानुपूआ चतुर्णामपि संज्वलनादीनां भेद्ः। | सिध्यति, तथाहि अत्र पक्षादिकालमानेन अमी संज्वलनादय उदयमाना देवनरतिर्यड्नरकगतिहेतवो भणिताः, एवं च सति । दुष्टभाषादिना मा भूत् तद्भेदः तथापि यावजीवभाविखेन नरकगतिहेतुत्वेन अनन्तानुबन्धिनाम् इतरेभ्यो भेदो भविष्यति,8 तथाच तज्ज्ञानात् तदुपशमस्य लिङ्गत्वं समीचीनमिति चेन्न, एवंहि भेदाभ्युपगमे दूषणान्तरप्रसङ्गात् तथाचाह 'अविर्येत्यादि। | विरमति स' सावद्ययोगेभ्यो निवचेते स विरतः, न विरतो अविरतः, एप हि सम्यग्दृष्टिरपि अविरतिहेतुकं दारुणनरकादि दुःखफलं कर्मबन्धं, विरतिफलं च निरर्गलवर्गापवर्गसुखसंसर्ग जानानोऽपि अप्रत्याख्यानोदयाद् विरतिं नाभ्युपेति, ततश्च तस्य अविरतस्य, अविरतसम्यग्दृष्टेः षष्ट्याः प्राकृतवात् लोपः, तिर्यग्गतिप्रसङ्गात् तिर्यग्गतिगमनयोग्यायुर्वन्धप्राप्तेः, भवदभि|हितागमेप्रत्याख्यानकषायोदयस्य तिर्यग्गतिहेतुत्वेन अभिधानात् तस्य च तदुदयभावात् , न चैवमस्ति सम्यग्दृशां नरकाधव For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | बृहद्वृत्तिः लि. पंचलिंगीद्धायुषां वैमानिकसुरेषु एव सिद्धान्ते आयुर्बन्धश्रवणात, तदुक्तम् 'सम्मदिट्ठी जीवो विमाणवज्झं न बंधए आउं । जै विन सम्म-16 त्तजढो अहवा बद्धाउओ पुच्विं । / तस्माद् अयमपि न विशेष इति भावः ॥ 5 ॥ तथा 'यावज्जीवं' जीवितं यावत् विवक्षितागमे उदयम् अधिकृत्य 'अनन्ताः' अनन्तानुबन्धिन उक्ता इति शेषः, ततः किम् इत्यत आह 'मिथ्या' विपरीता भक्षितहृत्पूरस्य सितादिषु पीतिमप्रतीतिवद् अर्हत्प्रणीतजीवाजीवादितत्त्वगोचरा दृष्टिः प्रतिपत्तिर्यस्य स तथा, 'कथं' केन प्रकारेण 'लभेत' | प्राप्नुयात् , सम्यक्त्वं न कथंचिदपि इति भावः ॥ भवन्मतेऽनन्तानुबन्धिनां यावज्जीवोदयवत्तया सम्यक्सप्राप्त्यवसरप्रतिघातक-| खात् , न चैवम् इष्यते तमिन्नेव जन्मनि भूयसां मिथ्यादृशां कयाचित् सुसामग्र्या सम्यक्त्वलाभश्रवणादिति, तथा सर्वसावधयोगस्य 'देशे' एक व्रतविषयस्थूलसावद्ययोगादौ सर्वव्रतविषयानुमतिवर्जसावद्ययोगान्ते यतिर्विरतिर्येषां ते तथा, देशेन एकदे-| शेन वा स्थूलप्राणातिपातविरमणादिना, यतयः साधवः, नतु सर्वतः प्रत्याख्यानावरणोदयेन तेषां सर्वविरतिपरिणामामा-| वात् , ततश्च देशयतयश्च पञ्चमगुणस्थानवर्तिनः, 'कथं वा' केन वा प्रकारेण, वा विकल्पे न च मनुजायुर्वन्धयोग्यास्तु तत्र मनुजायुषो नरायुषो बन्धः आयुष्कर्मदलिकानां जीवप्रदेशैः सह वह्नययस्पिण्डवत् अन्योन्यानुबन्धस्तस्य योग्या उचिताः, चः समु-त चये स च देशयतय इत्यत्र योजित एव, तुरवधारणे स च नत्रा संबध्यते तेन अयमर्थः, खदुक्तागमाभिप्रायेण देशयतयः कथं 2 वा मनुजायुर्बन्धयोग्या नैव अपि तु तद् योग्या एव, प्राप्नुवन्ति प्रकृतागमे प्रत्याख्यानावरणोदयवतां मनुजगतिप्राप्तिश्रुतेः न चैवं 4 | देशविरतानां जघन्यतः सौधर्मे उत्कृष्टतोऽच्युते उपपातप्रतिपादनात् यदाह 'अविराहियसामन्नस्स साहुणो सावगस्स य जहन्नो सोहम्मे उववाओ भणिओ तेलोकदंसीहिं 1 / उववाओ सावगाणं उक्कोसेणच्चुओ जाव, मणुयाउ बन्धजोगौ इति ॥ पाठान्तरेतु For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANGREWARRIAGESAR एवं व्याख्या-देशयतीनां च कथं वा मनुष्यायुर्बन्धयोगः, विवक्षितागमबलात् तेषां मनुजायुर्वन्धयोगः एव प्राप्नोति, स च न घटा प्राश्चति इत्यर्थः, अत्र च अनानुपूर्वी अपि व्याख्यानं भवतीति ज्ञापनार्थम् अप्रत्याख्यानाद्युदयक्रमेण अनिष्टप्रसङ्गा उद्|भाविता अन्यथा पश्चानुपूर्व्या प्रत्याख्यानावरणायुदयक्रमेण पूर्वानुपूर्व्या च अनन्तानुबन्ध्याधुदयक्रमेण ते उद्भावयितुं युज्येरन , संज्वलनोदयस्य च सम्यग्दृशां मिथ्यादृशां वा अविशेषेण देवगतिहेतुत्वाभिधानात् तत्त्वेन अनिष्टप्रसङ्ग उपन्यस्तः, ननु भवत्पक्षेपि 'पक्खचउम्मासेत्याद्यागमे वा नानन्तानुबन्ध्यादीनां यावज्जीवाद्युदयवत्ता प्रतिपादनात् सम्यक्खाभावो नरकगतिरविरतसम्यग्दृष्ट्यादीनां तिर्यग्गत्यादिप्रसङ्गश्च केन वारणीयः' ततश्चैतद् व्यवस्थितं 'यत्रोभयोः समो दोषः परिहारश्च तत्समः । |नैकः पर्य्यनुयोज्यः स्यात् taadRshaarthvicaarnne||shaaevN चायम् आगमो भवतापि कथं समाधेयः? इति चेत् सत्यं मिथ्यात्वोदयसह 8 कृतानां तीव्रानुभावानामेव च अनन्तानुबन्ध्यादीनां कांश्चिदेव जीवविशेषान् अधिकृत्य उत्कृष्टतो यावज्जीवाद्युदयवत्तया नरका। दिहेतुखमिति तस्य तात्पर्यात् , यथा श्रुतार्थत्वे बस्स तत्र जन्मनि कस्यचित् सम्यक्खाद्यलाभात् 'सम्मत्तमि उ लद्धे ठइयाई नरयतिरियदाराई इत्याद्यागमान्तरेण विरोधोऽनुसज्येत् , अत एव यदा भव्यो जीवोऽनादिमिथ्यादृष्टिश्चतुर्गतिकोऽपि गिरिसरिदुपलघर्षणनीत्या यथाप्रवृत्तिकरणेन भूयांसं कर्मराशिम् उत्सार्य भव्यत्वपरिपाकाल्लेश्याविशुद्धितोऽपूर्वकरणेन अभिन्नपूर्व ग्रन्थि भित्त्वा अनन्तानुबन्धिन उपशमय्य अनिवृत्तिकरणेन अन्तरकरणपूर्व मिथ्यात्वोपशमेन तत्र प्रथमतया औपशमिकं सम्यक्त्रम् अन्तर्मुहूर्त्तकालमानम् अवाप्नोति, ततोऽपि विशुद्धाध्यवसायः क्षायोपशमिकं, ततोऽपि कश्चिन्मनुष्यः प्रवर्द्धमानपरिणामः क्षपकश्रेणिम् आरोहन क्षायिक लभते, तदा क अनन्तानुबन्धिनाम् उदयावकाशः, क च तेषां सम्यक्तादिधातुका शक्तिः, kuta For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगी स्त्या च नरकादिनिमित्तता, प्रागेव तेषां क्षयोपशमं नीतखात् , एवम् अप्रत्याख्यानप्रत्याख्यानावरणानाम् अपि कषायाणां यथा क्रमं तिर्यानुष्यगतिहेतुखप्रसङ्गो भवदुद्भावितो मत्पक्षे नावतरति, सम्यक्त्वानुगतानां तेषामपि तदानुभावादितया देव्ग्तिहे॥10॥ तुखादिति, गाथाद्वयार्थः ॥ 6 ॥ ननु मा भूत् अनन्तानुबम्ध्युपशमो लिङ्गम् अनन्तानुबन्धिकार्यासधोपशमो लिङ्ग भविष्यति इत्याशङ्का निराकरणचिकीर्षया आह अत्तत्तरुईरूवं मिच्छत्तस्स उ न तं अणंताणं । असदग्गहो तओ खलु मिच्छाभिनिवेसओ होइ ॥ 7 ॥ __ व्याख्या-'अतत्त्वेषु' रागद्वेषाभिव्यञ्जककामनीशस्त्रादिपरिग्रहकलङ्किततया देवेषु, परिग्रहारम्भदम्भस्तम्भाब्रह्मानिमग्नतया गुरुषु, धर्म्यख>हिंसादिप्रतिपादकतया वेदादिषु अपारमार्थिकेषु रुचिस्तत्त्वबुद्धिः, तकारस्य गुरुत्वं प्राकृतत्वात् 'रूपम्' इतरपदार्थविलक्षणं खभावो लक्षणं वा, 'मिथ्यात्वस्य' सम्यक्सप्रतिपक्षस्य कर्मणः, तुरवधारणे, मिथ्याखस्सैव एतद्रूपं, यदुक्तम् 'अदेवे देवता बुद्धिरगुरौ गुरुर्भावना । अतत्वे तत्त्वबुद्धिश्च एतन्मिथ्यात्वलक्षणम् ॥ 1 ॥ न तद् अतत्त्वरुचिलक्षणं 'रूपम् ' 'अनन्तानाम् अनन्तानुवन्धिनां प्रज्वलनाद्यात्मकतया सामान्यतश्चारित्रावारकबखरूपखेन तेषां प्रसिद्धः, तथाच सति किमित्याह 'असत् सवेश सिद्धान्ततिरस्कृतार्थगोचरत्वात् , अशोभनो, 'ग्रहा' अभिनिवेशपूर्वो व्यापारः, स च लोके मिथ्याभिनिवेशव्यञ्जिका कुदेवकृतीदर्थ्यादिषु स्तवनवन्दनपूजनादिदृढप्रयत्नवती बाह्या वाकायादिचेष्टा, लोकोत्तरे चोच्छृखलतया लोकलोकोत्तरविरुद्धकर्मकारिणाम् उत्सूत्रभाषिणां पार्श्वस्थादीनां गृहिदिग्बन्धाद्यासमयोत्तीर्णबाह्यचेष्टा असदह इह विवक्षितो सूत्रकृता तथैव वक्ष्यमाणखात् , अत्र च असन् इतिवक्तव्ये दकारपाठः प्राकृतस्त्रात् 'तओत्ति' ततो मिथ्याबमूलकार्यत्वेन प्रसिद्धात् , खलरवधारणे, तत एव मिथ्या RAIGAMEOCOCKS ॥ 10 // For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FOL MAALEXANEARS भिनिवेशात् प्रषचनबाधितार्थविषयगाढमानसनिर्बन्धात्, भवति जायते नानन्तानुवन्धिभ्यः, अयमाशयः यदिहि अनन्तानुबन्धिनाम् अतत्त्वरुचिखरूपं स्यात् , तदा तेषां कार्योऽसधो भवेत् कारणानुरूपखात् , तथाच तस्योपशमः सम्यक्लकार्यत्वात् तल्लिङ्गं स्थात् , यथा असत्पक्षेऽतत्त्वरुचिरूपमिथ्यात्वकार्यस्य मिथ्याभिनिवेशस्य उपशमः सम्यक्त्वलिङ्गं तत्कार्यत्वात् , नचैवमस्ति उक्तयुक्तरेव अनन्तानुबन्धिनाम् अतत्वरुचिरूपत्वाभावात् असगृहस्य च मिथ्याभिनिवेशकार्यत्वात् , अत एव तत्कार्यत्वेन तदभिव्याकतया उपचारात् असगृह एव कचिन्मिथ्याभिनिवेश उच्यते, तस्मात्तस्यैव उपशमः सम्यक्त्वलिङ्गं नान्यस्येति गाथार्थः ॥ 7 ॥ तदेवम् अनन्तानुबन्ध्युपशमस लिङ्गत्वं निरस्य मिथ्याभिनिवेशोपशमस्स लिङ्गत्वं निगमयन् मिथ्याभिनिवेशफलं च निदर्शनैः दशेयन् गाथाद्वयमाह तस्मुवसमो उ लिंगं सम्मत्तं गमै जंतुणो निय्मो। त्थीबन्धगा तओ एव महाबलो पीढमहापीढा ॥ 8 ॥ ___ इत्तो जमालिगुट्ठामाहिलमाई वि निण्हगा सक्छ । मिच्छाभिनिवेसाओ मिच्छदिट्ठी पसंता वि॥9॥ व्याख्या-'तस्सुवसमो u' तस्य पूर्वोपक्रान्तस्य मिथ्याभिनिवेशस्य उपशमः मिथ्यात्वक्षयोपशमात् सर्वथा विगमः, 'तुरेवकारार्थः तस्य इत्यनेन सम्बध्यते तेन तस्यैव उपशमः, 'लिङ्गं गमकं तच्च 'सम्यक्त्वम्' उक्तरूपं 'गमयति' अस्तित्वेन ज्ञापयति । अनुमापयतीति यावत् , जन्तो व्यसत्त्वस्य आत्मनि वर्तमानं 'नियमाव' अवश्यंभावेन अव्यभिचारितया इतियावत् , साध्या व्यभिचारिण एव तस्य लिङ्गतया अभिमतत्वात् तथाच प्रयोगः विवादाध्यासितः प्राणी सम्यग्दृष्टिः मिथ्याभिनिवेशोपशमवचात्, य एवं स एवं यथा श्रेणिकश्रावकः तथाच अयं तसात् तथा, तसात् तदुपशमे यतितव्यं, तदनुपशमस्य दुरन्तखादू इत्याह For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः 1लि. ॥ 11 ॥ स्त्रीचन्धकाः स्त्रीतिभावप्रधानो निर्देशः, तेन स्त्रीत्ववेद्यस्य स्त्रीवेदकर्मणो बन्धका आत्मनि अन्योन्यानुगमेन संयोजकाः, तत एव मिथ्याभिनिवेशादेव, के ते अत आह महाबलःप्राक्तनजन्मनि मल्लिस्वामिनो जीवो महाबलनामा राजर्षिस्तथा पीठमहापीठौ श्रीनाभेयपुत्र्योआहीसुन्दर्योजीवौ प्राग्भवे पीठमहापीठाभिधानी सोदरौ यती, यथा चैषां स्त्रीबन्धकत्वं तथा उदाहरणे व्यक्तीभविष्यति, तथा इतोऽस्सात् दारुणभवभ्रमणकारणात् इत्यर्थः ॥ 8 ॥ मिथ्याभिनिवेशात् लिङ्गात् , उत्तरार्धगतस्य तत्पदस्य इह सम्बन्धात् मिध्यादृष्टयो ज्ञेया इति सम्बन्धः, जमालि: श्रीमन्महावीरजामाता भगवत्पार्श्वे एव प्रपनवतो राजपुत्रः, 'गोष्टामाहिला' श्रीमदायेरक्षितमातुलः तत्समीपे एवाभ्युपेतदीक्षो भिक्षुः, ततो द्वन्द्वः तौ आदि पूर्वी येषां ते तथा आदिग्रहणात् तिष्यगुप्तापाढाश्वमित्रगागात्रैराशिकप्रभृतयो ग्राह्याः, एतत्संविधानकानि च आवश्यकादिभ्योऽवसेयानि, अपिः महाबलाद्यपेक्षया समुच्चये, निळुवते मिथ्याज्ञानाद् अश्रद्धालुतया प्रमाणाबाधितमपि भगवद्वचनम् अपलपन्ति न रोचयन्त इतियावत् , निवाः, एकट्यादिभगवद्वचनारोचकिनां श्रुते निह्नवसंज्ञा 'सर्वे' समस्ताः सप्तापि इत्यर्थः ॥ मिथ्याभिनिवेशेन सर्वज्ञवचनारोचनात् मिथ्यादृष्टयः' तदुक्तम् , सूत्रो-| क्तस्य एकस्याप्यरोचनाद् अक्षरस्य भवति नरः, मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् । 1 ॥ तेन मिथ्यादृष्टितया अनुमेया इत्यर्थः, मिथ्याभिनिवेशस्य मिथ्यात्वकार्यतया तल्लिङ्गत्वात् , 'प्रशान्ता' अपि? मिथ्यालोदयानन्तानुबन्ध्युदयवन्तोऽपि शाठ्यादेर्बाह्यवृत्त्या सौम्यमनोवाकायत्वेन अविभाव्यमानतदुदया आस्तामप्रशांता इत्यपेरर्थः, यथा चैषां मिथ्याभिनिवेशस्तथा उदाहरणे व्यञ्जयिष्यते इति गाथाद्वयाक्षरार्थः ॥ 8 ॥ 9 ॥ तत्र महाबलस्य तावत् तदभिधीयते त्थाहि। जम्बूद्वीप इह द्वीपो विद्यते वेदिसुन्द्र्ः। 1 वेदिसुन्दर इति, अष्टयोजनोच्छ्यजगती परिक्षिप्तोऽत एव गर्तपूरश्रीधरः ॥ 1 ॥ ॥ 11 ॥ For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गर्तपूरश्रियं धत्ते मेरोर्यः सुरवेश्मनः ॥ 1 ॥ स्त्रीसंगामुककामुकसमुदंचद्वैरविदेहमपि वर्षम् ॥ तत्रास्त्यवरविदेहं गेहं नीतेरेनी-15 तेश्च ॥ 2 ॥ सलिलावत्यभिधानो विजयस्तत्रास्त्यनन्यजय्यतया । साक्षात् चक्रधराणां विजयोऽनादिप्ररूढ इव ॥ 3 ॥ सदाहद्विहृतिप्रीता शोकलोकाधिवासतः । अस्त्यन्वर्था ध्रुवं तत्र वीतशोका महापुरी ॥ 4 ॥ बुभुजे तत्र साम्राज्यं प्राज्यस्निग्धरसानुगम् । बलो बलीयान् भूपालः साम्राज्यमिव भोजनम् ॥ 5 ॥ देवीच धारिणी तस्स पिबती विधुरंजनम् । श्रीरिव त्यक्तजडधीरुचितस्मृति। भूरभूत् ॥ 6 ॥ तयोर्महाबलः सूनुर्बभूव तिमिराजितः । अनिरुद्धरुचिर्बिभ्रद् वैकुण्ठापचितिं स्वभूः ॥ 7 ॥ केचित्तत्रान्यदा जग्मुः सूरयस्त्यक्तभूरयः । सवृत्तखच्छसच्छायगुणमुक्ता फलोज्ज्वलाः ॥ 8 ॥ इन्द्रस्तम्भे सदा न्यप्तनिस्तम्भे ते महावने । रम्भस्तम्भपरीरम्भवर्जितः समवासरन् ॥ 9 ॥ जगाम ग्रामणी पुसा भूपस्तेषामुपास्तये । पद्माकरान् किमप्राप्य राजहंसोऽवतिष्ठते ॥ 10 ॥ शृण्वतस्तदूगिरं धड् तस्याभूत व्रतलालसा । उत्कण्ठा कस्य नोदेति यूनः केकायितश्रुते ॥ 11 ॥ प्रजासौख्याय राज्येऽसावभ्यपिश्चत । 1 वराः सुसंस्थान विशिष्टाः भूषणादिभिर्देहा येषाम् , अथवा वरो अत्युत्कटत्वात् श्रेष्टो विदेहोऽनको येषां ते समुदचन्तः समुल्लसन्तो यत्र । 2 अनीतेश्चेति,द । अतिवृष्टयाद्यभावस्य चेति विरोधपरिहाराः । 3 रसाः क्षारादयो माधुर्यादयश्च, 4 आनं चूतफलम् आज्यं घृतं ततः सह ताभ्यां वर्तते इति । 5 विधुरं, सकष्टं 1 जन लोकम् , उचितस्मृतेर्भूरुत्पत्तिस्थानम् देवी श्रीसुविधोर्विष्णो रंजनं तोषणम् विधुर्विष्णौ चन्द्रमसीति वचनात् ॥ जडधिः समुद्रः रुचितोऽभीष्टः पुत्रलात्, स्मृतिभूः कन्दर्पो यस्याः अनुरणनव्यापारेण चैव मिहार्थान्तरप्रतीतिरेवमन्यत्रापि । 6 तिमिरेण तमसा अज्ञानेनाजितोऽपरिभूतः, रुचिरमिलाषः, कुण्ठा मायाविनः शत्रवस्तेषामपचितिः क्षयः, खभूः पुत्रः, पक्षान्तरे कामच तिमिना मत्स्यविशेषेण राजितः, मीनांकत्वात् ॥ अनिरुद्धस्तु पुत्रे वैकुण्ठस्य विष्णोरपचितिं पूर्जा चयोपञ्चयोरपचितिरिति वचनात् खपितृत्वात्तस्य अलालसा सातिशयाभिलाषः । / For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्ति 1दि पंचलिंगी । ततः सुतम् । प्रावृषेण्यः पयोवाहो वसुधामण्डलं यथा ॥ 12 ॥ क्षितिपो दीक्षितं क्षिप्रं भवत्रस्तमनास्ततः । श्रेयसां विनविघ्नत्वं विदन् कोऽनु विलम्बते ॥ 13 ॥ ततो महाबलो जज्ञे बन्धुरस्कन्धकन्धरः । पार्थिवः संहतोरस्को म्हाबाहुम्हार्थ्ः॥14॥ अधिज्यचापनिर्मुक्ता विष्वग् विस्मराः शराः । लग्ना न संगरे केषां हृदि यस्य गुणा इव ॥ 15 ॥ वल्गन् खङ्गः करे यस्य द्विरेफसह भूरपि । द्विषामिव चरन् कीर्तिरुजगार सितं yshH॥16॥ अरिसीमन्तिनी साध बाष्पधाराभिरुक्षितः । चित्रं यस्य प्रतापाग्निदुववृधे वैद्युतो यथा ॥ 17 ॥ मुक्ताहारैःस्तनोत्सङ्गा मुक्ता यस्यारिसुभ्रुवाम् । मन्येऽनुष्णतया तेषां मत्वा वैयर्थ्यमात्मनः ॥ 18 ॥ शीतोदावारिणि क्षुभ्यन् यस्य निखाननिखनः । सस्ताविव प्रयाणेषु दीर्घावातिक्रमलमात् ॥ 19 ॥ सहजामप्यसत्तेजःपतङ्गवतपाठिनीम् । वीरलक्ष्मी ध्रुवं रोर्बु यं नीतिश्रीरशिश्रियत् ॥ 20 ॥ मिथोऽपि परिपन्थिन्यौ यो देक्षिणतयानयः । सपल्याविव । वीरश्रीनीती सममवर्त्तयत् ॥ 21 ॥ चित्रं परमहेले यजायांसमपि न प्रियम् । खैरिण्यावपि वीरश्रीनीती क्षणममुश्चताम् ॥ 22 ॥ प्रस्तरः प्रभापूरो यत् खड्गस्य म्लीम्स्ः। जयलक्ष्म्या विभाति स सान्त्या इव पयःप्लवः ॥ 23 ॥ यं प्रतापाधिकं खस्माद् वीक्ष्य भानुर्भुवं हिया । यद्बलोद्भूतभूरेणुच्छन्नं स्वं बहमन्यत ॥ 24 ॥ योऽभूद् द्विषां सुदुर्धर्षो बलभद्रेण सुनुना । अजयो हरिरेकोऽपि 454SCHAARST 1 पार्थिवो राजा वृक्षश्च, skandhoM'zastambazca, महारथः प्रधानयोधः । 2 द्विरेफसहभूरिति कृष्णत्वेन भ्रमरसमानः ॥ 3 अनुष्णतयेति, वैधव्येन यौवनमदो|माभावात् । / 4 असत्तेजसोऽशोभनपौरुषाः शत्रवस्तेषु, अथवा असन्तः शत्रवस्तेषां तेजः सुप्रतापामिषु पतझमतं पतावद् अशुभवद्विषु पातुकत्वं पाठयतीत्येवं । सशीला ताम् । / 5 दक्षणतयेति, दक्षिणनायकत्वेन सहि अन्यया रंजितोऽपि पूर्वी प्रतिसहृदय इव भवतीति । / 6 परमहेले, अन्यरमण्यौ जायां संवृद्धम् , अथच प्रकृष्टलीलावत्यौ जायां संप्रशस्यम् ॥ For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit RSSSSSSSS | सिन्धुरैः किमु तावुभौ ॥ 25॥राज्य्ण् प्रशासतस्तस्य शश्वत्सहचरा इमे । वयस्याः षडजायन्त गुणाः सन्ध्यादयो यथा ॥ 26 ॥ तथाहि, अचलो धरणश्चैव पूरणश्च वसुस्तथा । वैश्रवणोऽभिचन्द्रश्च स्निग्धा माहिषदुग्धवत् ॥ 27 ॥ अचलो भूभुजं हित्वा नान्य-| त्राप्रीयत कचित् । शल्लकीविटपाबन्धे विन्ध्ये हि रमते द्विप्ः॥28॥ध्र्न्न्स्य् न तं हातुम् उत्सेहे जातु मानसम् । कस्तूरिकामृगः कास्तां ग्रन्थिपर्णवनं विना ॥ 29 ॥ पूरणोऽपि महीपेन कदाचिन्न व्ययुज्यत । मानसं राजहंसेन विप्रलम्भं किमश्नुते ॥ 30 ॥ वसुर्वसुमतीनाथं न मुमोच गुणान् विदन् । किं प्रवालरसं विद्वान् माकन्दं कोकिलस्त्यजेत् ॥ 31 ॥ मुक्त्वा वैश्रवणो भूपं 8 नान्यत्र काप्यरज्यत । किं पश्यन्मालतीजालं भृङ्गः पुष्पान्तरं स्पृशेत् ॥ 32 ॥ अभिचन्द्रो ध्रुवं राशि परीक्ष्य गुणमनिहत् । द विविच्य रज्यते चन्द्रे चकोरश्चन्द्रिकारसम् ॥ 33 ॥ प्राच्यसत्कृतसंवादिसंपादुकमनोरथाः । प्रान्तः प्रणयिनामाशास्ते दिनान्य त्यवाहयन् । / 34 ॥ अतिसौहासान्द्रोऽथ तानुवाच महाबलः । इत आरभ्य संभूय कर्माणि विदधीमहि ॥ 35 ॥ पश्यताऽचेतनाः सूक्ष्माः संहत्य परमाणवः । आरभन्तेऽवयविनो विश्वविश्वक्रियाक्षमान् ॥ 36 ॥ तेऽपि तस्य समीपुर्वचः संभ्रमनिर्भराः सरू यमाकल्पनिर्वाहसुभगं भावुकं सताम् ॥ 37 ॥ अनवद्येऽन्यदोद्याने तस्यां पुरि वृषोद्यताः । सद्यः समवसस्ते स्थविराः स्थम-18 सुस्थिताः ॥ 38 ॥ तदभ्यर्ण ततस्तूर्ण सवयस्यो ययौ नृप्ः। कः शयालुभवेदर्थी श्रुत्वा रत्ननिधि कचित् ॥ 39 ॥ तद्देशनावचा श्रुत्वा धनस्तनितवन्नृपः । नीलकण्ठ इवाकुण्ठो दीक्षायामुदकण्ठयत् ॥ 40 ॥ पुरो गुरोः स संश्रुत्य सानपृच्छत् सखीनथ । दाक्षिण्याद् हन्त सापेक्षाः सन्तो गृह्येऽपि कर्मणि । / 41 ॥ बहुमत्वा वचस्तस्य व्रतोक्तास्तेऽपि जज्ञिरे । उदयाभिमुखे पुष्णि ना'1 गृत्येपि खात्मायत्तेऽपि । पंचलि.3 For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 13 ॥ -DOAXXXC वाचः पुस्स्क्राक्राः॥42॥ सूनुं राज्ये व्यवस्थाप्य कोशं कुशलधामनि । दीनादीनामनिन्द्येन दानेनापाद्य नन्द्यताम् ॥ 43 ॥ ॥ स व्रतं तैः सहादत्त भवभीरुर्महादरात् । निमज्यन् को न गृह्णाति गाढं फलकमम्बुधौ ॥ 44 ॥ युग्मम् ॥ द्विधाशिक्षामशिक्षन्त क्षन्तारः स्थविरान्तिके । सर्वेऽपि ते किमस्त्यन्यत् करणीयं तपखिनाम् ॥ 45 ॥ अभूवन् सर्वनिर्वामष्टाङ्गीमपि बिभ्र्त्ः॥ एकादशाङ्गभाजस्ते श्रुते चित्रमधीतिनः ॥ 46 ॥ तुल्यं तपश्चरेमेति संलापोऽजायताऽन्यदा । तेषां मैत्री ह्यवस्थासु सासु सदृशी सताम् ॥ 47 ॥ अस्त्वेवमिति सर्वेऽपि प्रश्रिताः प्रतिशुश्रुवुः । नहि विप्रतिपद्यन्ते धर्मकर्मसु taadRshaaH॥48॥ ततस्तपस्यन्तांतेषां गीतार्थोऽपि महाबलः । कर्मशक्तेरचिन्त्यत्वादेवं जातु व्यचिन्तयत् ॥ 49 ॥ गृहेऽहं नायकोऽभूवमेते मदनुनायकाः । एतानतिशये नो चेद् उभयेषां किमन्तरम् ॥ 50 ॥ चतुर्थमुररीकृत्याऽपरेषां पुरतस्ततः । उत्कर्षयितुमात्मानं षष्ठं स निरवीवहत् ॥ 51 ॥ ततो यदेतरे षष्ठमन्वतिष्ठस्तदा परः । कष्टमष्टममाधत्त लाभाधनभिलाषुकः ॥ 52 ॥ अहो अभिनिवेशोत्र नृणां हृदि विजृभते । येनापकर्ण्य देहं स्वमुपयन्ति सुदुष्करम् ॥ 53 ॥ आनुपूर्व्याऽनया कुर्वस्तपस्यां दुष्करामपि । स मिथ्याभिनिवेशेन मिथ्यात्वावन्ध्यहेतुना ॥ 54 ॥ स्त्रैणनिर्वर्तकं कर्म बबन्ध निरुपक्रमम् । अन्यथानुपपत्येव स्त्रीतीर्थाश्चर्यनिर्मितेः ॥ 55 ॥ युग्मम् । तदानीं च स मिथ्यात्वं सास्वादनमथापि वा । प्राप स्त्रीवेदबन्धस्य नूनं तत्प्रत्ययखतः । / 56 ॥ व्यावर्तिष्ट ततस्तेन सम्यक्त्वं प्र्तिप्न्थिना। | ओकोरोधादिवानादिसंस्तुतेन बलीयसा ॥ 57 ॥ अहो मिथ्याभिमानस्य महिमा यदमूमुहत् । असौ तमपि हृत्पूरो भ्रमयत्यथवा न 1 अष्टाङ्गीं शीर उदर पृष्ठ बाहुद्वयोरुद्वयलक्षणामिति विरोधपरिहारः ॥ 2 प्रश्रिताः सप्रणयाः ॥ 3 ओकोरोधादिवेति, शत्रुभूताभिनिवेशेनाऽऽवासहास्य व्यापनादिव ॥ For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kam // 58 // zreyo हन्त्यसखाप्येष सन्नद्धः किमु मायया । केवलोऽप्यनल: प्लोषेत् स्यूतः किमुत वायुना ॥ 59 ॥ मिथ्याभिमानसंस्पर्शात् सक्रियाप्यसती भवेत् । हलाहललवश्लेषात् किमभोज्यं न पायसम् ॥ 60 ॥ तपसोपगृहीतोऽपि ज्ञानादीन करोत्यसौ । निम्बाक्षीरेण सिक्तोऽपि किं मूते चूतपल्लवान् ॥ 61 ॥ मिथ्याभिमानिनो न स्यात् धर्मः कर्मप्रहाणये । अपथ्यभोजिनो जायुरिव रोगापनुत्तये ॥ 62 ॥ भवविध्वस्तये ध्यान न मिथ्याभिनिवेशिनः । मन्त्रो न कालदष्टस्य विषं निष्कृषितुं क्षमः ॥ 63 / / विविच्य स्वमुखेनेह केचिन्मिथ्याभिमान्त्ः। विस्तारयन्ति शास्त्राणि पुरीषाणि द्विका इव । / 64 ॥ सम्यक्श्रुतीः परीक्ष्यापि नोपगच्छन्त्यसदृशः । साक्षात्कृत्यापि न द्राक्षा भक्षयन्ति क्रमेलकाः ॥ 65 ॥ व्रज्यावद् विजिगीषूणां प्रव्रज्यानुगुणा नृणाम् । मिथ्यादृशां खनीय विद्येवाविधिसाधिता ॥ 66 ॥ उच्चावचवचःस्पन्दावशंवदगिरामहो । पहिलानां यथा तेषां विद्वत्ताऽपि विडम्बनम् ॥ 67 ॥ संश्लिष्यत्यत एवैतान् नान्त्यापूर्वचतुष्टयी । पुंसः कुलपुरंध्रीव खपतिव्यतिरेकिणः ॥ 68 ॥ गरीयांसो । गुणाः सर्वे चित्रमेतेन फैल्गुना । विकीर्यन्ते प्रचण्डेन वायुनेव दृषत्कणाः ॥ 69 ॥ इत्थं मिथ्याभिमानोऽयमात्मभूरपि दारुन्न्ः। त्याज्यो निवृत्तसद्वृत्तो यथा सूनुर्विवेकिना ॥ 70 ॥ स तत्त्वज्ञानसंस्कारात् तस्यापावर्चत क्षणात् । उपरागोऽवतिष्ठेत तेजोधाम्नः कियच्चिरम् । / 71 ॥ द्वीनाशादिव सम्यक्त्वं प्रत्यावृत्य महाबलम् । पुनर्भेजे ततः स्वस्थ दिदीपे तत्प्रतिक्षणम् ॥ 72 ॥ | विपक्षं नाशयामास तत्र संस्थास्तु तत्तथा । यथा तत्संमुखं भूयो नैक्षतासौ भयादिव ॥ 73 / / अर्हत्सिद्धादिवात्सल्यप्रमुखैः कारणैरथ । सम्यग्रनिषेवितैरेष विंशत्यापि यथायथम् ॥ 74 ॥ आर्हन्त्यकार्मणं कर्म कदाचिन्निरवीवृतत् । चिन्तामण्यसहा1 जायुर्जीवितौषधम् ॥ 2 अवशंवदगिरामुच्छृखलवाचाम् ॥ 3 फल्गुनेति, मोक्षाऽननुगुणत्वानिरर्थकेन ॥ For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगीयापि कामदा किमु विंशतिः ॥ 75 ॥ युग्मम् । अप्येकतपसां तेषां स एवाहत्त्वमार्जयत् । राज्यं सह भुवामेको लभते राजबी-18 बृहद्वृत्तिः जिनाम् ॥ 76 ॥ अनन्तभवनिवृत्तकर्मनिर्मूलनोद्यताः । तप्यमानास्तपोभूयः सिंहनिष्क्रीडितादि ते ॥ 77 ॥ विषहिरे महाकष्टं 1 लि. ॥ 14 ॥ सात्विकास्तत्त्वबिन्दवः । न प्राणे ह्यधमर्णानामवितीर्णे सुखासिका ॥ 78 ॥ युग्मम् ॥ हित्वाऽथ जर्जरं देहपञ्जरं विधिनाऽविदन् । | जयन्ते देवभूयं ते तादृशां काऽपरा गतिः ॥ 79 ॥ देशोनामतिवाटायुआत्रिंशत्सागरी ततः । वयस्याः प्रागवारोहंस्तत्पुरोगामुका इव ॥ 8 ॥ ततश्च ॥ विद्यते भारते वर्षे कोसलाविषये पुरम् । साकेतनाम सङ्केतनिकेतनमिव श्रियः ॥ 81 ॥ तेषामादिम द इक्ष्वाकुवंशकेतुर्विशांपतिः । भीतेरभूरभूत तत्र प्रतिबुद्धिर्विशुद्धिमान् ॥ 82 ॥ अरिस्त्रीनेत्रनिःशेषकजलाऽऽस्वादनादिव । ललन् यस्स करे खड्गः कालिमानं समासदत् ॥ 83 ॥ अङ्गेषु चम्पकारामाभिरामा संपदः पदम् ॥ अस्ति संपादितारातिकम्पा चम्पा महापुरी ॥ 84 ॥ तस्या मध्यामधामश्रीश्चन्द्रच्छायोऽभवन्नृपः ॥ द्वितीयश्चन्द्रिकासान्द्रकीर्तिलिप्तककुम्मुखः ॥ 85 ॥ प्राग् दैस्यू। रोनिपीताऽत्रा व्यषजस्तद् भ्रमादिव ॥ यच्छरा अंशुमन्मौलिमाणिक्येष्वरिभूभुजाम् ॥ 86 ॥ काशीजनपदे दासीकृतनिःशेषमण्डले ॥ पारेगङ्गं लसल्लक्ष्मीरस्ति वाराणसी पुरी ॥ 87 ॥ तस्यामम्लानमानश्रीः शंखः शंख इवोज्ज्वलः । / गुणैः संख्यातिगइजेज्ञे तृतीयः पृथिवीपतिः । / 88 ॥ मुखेष्वरिमृगाक्षीणां स्निग्धान् पत्राङ्करानिव ॥ नीलान् शश्वञ्चरन्नाप कृपाणो यस पीनताम् ॥ 89 ॥ 1सिंहनिष्क्रीडितादीति, एकादिषोडशोपवासपर्यन्तं, पुनः षोडशोपवासादि एकपर्य्यन्तं तपो महासिंहनिष्क्रीडितं, दिनानां चतुःशल्या सप्तनवत्यधिकया ॥ 14 ॥ है इति, आदिशब्दात् क्षुद्रसिंहनिष्कीडितं, तदपि तपोदिनानां चतुःपञ्चाशदधिकेन शतेनेति ॥ 2 देवानां भावो देवभूयं देवत्वं, भावे भुव इति क्यप् , अविदन् लेभिरे ॥ 3 दस्यूनाम् , शत्रूणाम् उरांसि तेभ्यो निपीतं रुधिरम् असं यैः ॥ 4 पीनतां मृगादिवत् पुष्टत्वं प्रतापातिशयाभिव्यन्जनोपचितत्वात् ॥ 13 For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asti deze कुणालाख्ये श्रावती स्वस्तिहेतवे ॥ समस्तपस्त्यविन्यस्तस्वस्तिकस्तवका पुरी ॥ 90 ॥ बभूव रुक्मसौन्दर्यसमानोदर्यकायरुक् ॥ रुक्मी तस्यां महीनाथस्तुर्यश्चातुर्यधुर्यधीः ॥ 91 / / आकर्षद् गाहनाभिज्ञो नूनं कुवलयं द्विषाम् । / राज्यश्रियोऽवतंसाय यः सख्यकमलाकरात् ॥ 92 ॥ कुरुषु खनेदीकूले फुल्लकाशालिशालिनि । अस्त्यत्र खजनागारं नगरं हस्तिनापुरम् ॥ 93 ॥ पञ्च|मः समभूत् तत्र निरादीन्व्मान्स्ः। अदीनशत्रुरुवीपः सत्त्वराशिनेदीनवत् ॥ 94 ॥ यस्योद्योगेऽभ्येमित्रस्य निषेधन्त इवोन्मदाः ॥ वभुः पुरः करक्षेपैः प्रत्यनीकमनेकपाः ॥ 95 ॥ अक्षामकामकौशल्यकल्पस्त्रीपुंसपेशलम् ॥ पाश्चालेष्वस्ति कांपिल्यं पुरं शल्यं हृदि द्विषाम् ॥ 96 ॥ अमन्दवीर्यनिस्पन्दवन्दीकृतपरेन्दिरः ॥स्स्स्स्त्थ्ः प्रष्ठो गुणैस्तत्र जितशत्रुर्नृपोजनि ॥ 97 ॥ युयुत्सयेव वल्गन्तो यस्य वैरिवरूथिनीम् ॥ आह्वयन्तेव यात्रासु हैपाध्वानस्तुरङ्गमाः ॥ 98 ॥ एवं प्रातिस्विकी रेजे raajylkssmiiryshkhinH|| समभुञ्जत विक्रान्ताः प्रियाः प्रणयिनीरिव ॥ 99 ॥ पथा संचरते नाथः शाधितेन पुरोगमैः ॥ इति नीतिश्रुतेर्मार्ग प्रति जाग्रदिवाग्रधीः ॥ 10 ॥ महाबलात्मदेवोऽपि द्वात्रिंशत्सागरीमथ ॥ अनुभूय ततः पश्चादवातारीन्महीतलम् ॥ युग्गम् ॥ 101 ॥ नानारूपैः पुरैनामैराकरैश्च निरन्तरैः ॥ पूर्ण दाडिमवद् बीजैविदेहा अस्ति मण्डलम् ॥ 102 ॥ आस्तेऽलकासखी तेषु पुरी विभववैभवैः ॥ मिथिला धर्मकामार्थोऽशिथिलाखिलमानवा । / 103 / / द्रुमेषु प्रसवा यस्यां मुखसक्तालिनोऽशुभन् । वाणा मनोभुवो लग्नकालायसफला इव ॥ 104 ॥ अङ्गनाजपरिष्वङ्गसंजातस्तम्भसंभ्रमाः ॥ मन्ये शनववर्यस्यां मधौ मलयवायवः ॥ 105 ॥ 12 | मानिनीमानहानाय कूजितछबना रहः । अन्तशृतं पिका यस्यामुच्चेमत्रान् इवाजपन् ॥ 106 ॥ यस्यां खभानुभीत्येव चन्द्र प्रति 1 खस्ति क्षेमम् । / 2 समानोदर्यति तुल्याः॥ कुवलयं भूमण्डलं तदेव कुवलयमिन्दीवरम् ॥ 4 निरादीनवमानसोऽक्लिएचित्तः ॥ 5 अभ्यमित्रस्य शत्रुसन्मुखं. prasthitasya ॥ For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः 1 लि. पंचलिंगीकृतिच्छलात् ॥ अन्तर्बभूव गौरेषु कपोलेषु नतभ्रुवाम् ॥ 107 ॥ यच्छालकपिशीर्षाणि स्फाटिकानि shsrshH। शेषस्याधुः शिरो-TU लक्ष्मी निर्यतो यददिदृक्षया ॥ 108 ॥ प्रासादोश्2a घटान् हैमान् यत्रोद्घाटयितुं करैः । जलाऽऽशयाऽस्पृशद् भानुः सत्ग अध्व-1॥ श्रमादिव ॥ 109 ॥ वातान्दोलित्नीरान्त्र्दोल्च्छायाच्छ्लान्मुदा। सरस्सु पादपा यस्यां ज्ल्क्रीद्दामिवाद्धुः॥110॥ नूनमुस्कयितुं यूनः स्त्रीणां यत्र पयोधरौ । व्यानञ्जाऽऽकृष्य पुष्पेषुः कलशौ रतिशेवधेः । / 111 ॥ yatra vstrainnsNbhogvaiyaatyhRtcetsH| यूनो नामीणत प्रायो गणिका दुर्भगा इव ॥ 112 ॥ सदा गोत्रभिदा दृप्ता यस्या गोत्रभिदाद्रुहः । अमरावत्यपि छायां नाधिरोढुं प्रगल्भते ॥ 113 / / तस्यां बभूव भूपालः कुम्भो गम्भीरिमाम्भसः । kumbho nirdmbhdostmbhvikrmstNbhitaahitH||11|| | yasya धाराधराऽऽलोकाद् राजहंसाः पलायिताः । आसेदुर्मानसोल्लासा अपि मोहान्न मानसम् ॥ 115 ॥ अदन्तपवनत्वेन रदानां सुहृदामिव । मालिन्यालोकनानूनं हासः प्रोथासयन्निव ॥ 116 ॥ यथा बालस्तथावृद्ध इति न्यायं स्मरन्निव । धाम्ना वृद्धोप्यपात् स्तन्यं यत् खड्गो वैरियोषिताम् ॥ 117 ॥ यस्यातपपरीतापात् कालीनामरिसुभ्रुवाम् । अपार्थक्यादिवास्येषु कुङ्कुमश्रीरुपारमत् । ॥ 118 / / कठोरवैरिकण्ठास्थिच्छेदखेदात् पिपासितः । कुण्ठोऽसिस्तेजनव्याजाद्यस्य मन्ये जलं पपौ ॥ 119 ॥ गुप्ता एतद्विषोऽसाभिगुहास्थिति भयादिव । यनिखानखानाघातैरकम्पन्त shiloccyaaH॥120|| मनोरथातिवर्तिष्णुवस्तुदे यत्र निर्मिते । किमु । 1 आकृष्येति वक्षः स्थलान्तप्रदेशाद् व्याना प्रकटीचकार ॥ 2 खस्त्रैणेति, अत्यन्त विदग्धखकीयाजनासंभोगेनैव अवर्जितमानसान् ॥ 3 गोत्रभिदा, शक्रेण 4 / / 15 / गोत्रभिदाये नामभेदाय यद् बुह्यति तनिवासिनो नामान्यथात्वं कस्यापि न क्षाम्यतीति ॥ 4 धाराधरः, खगो मेघव मानेन सोहासा उद्धराः, मानसं चित्तं नासेदुस्तत्वास्थ्यं न प्रापुः॥ 5 अपात् स्तन्यं, वैधव्येन पुत्रायुत्पत्तेरभावात् क्षीरे निःशेषितवान् ॥ 6 कुण्ठोऽतीक्ष्णो मायावी च व्याजकारिखात् । / 7 तेजने हि जलसम्बन्ध aavshykH॥ For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit कल्पद्रवः सृष्टा अर्थिनाम् इष्टमात्रदाः ॥ 121 ॥ वीरश्रियं करे धत्ते वृद्धामपि न मां भवान् । नव्यामपीति रुष्टेव यत्कीर्तिरेऽतो । | ययौ ॥ 122 ॥ प्राप्तकालैरुपायैर्यश्चतुर्भिरविनश्वरैः । व्यजेष्ट भ्रातृभि त्रैरजाताऽऽरातिवद् दिशः ॥ 123 ॥ त्याज्यं त्रिवर्गमव्यग्रमना माहाकुलीनवत् । यथावद् यः प्रयुञ्जानः परलोकम् असादयत् ॥ 124 ॥ यः शक्तित्रयम् आसाद्य prbhvissnnublaanugH| क्रमत्रयं यथाविष्णुबलिदर्पमखण्डयत् । / 125 ॥ प्रभावतीव भक्ताऽभूत् तस्य देवी प्रभावती । पिनद्धभूषणबातोद्यन्माणिक्यप्रभावती ॥ 126 ॥ लावण्यस्रोतसोऽमुष्या दृग्दोषो मा स्म भूदिति ॥ यां हीः सर्वाङ्गसंव्यानं भेजे कारयितुं ध्रुवम् ॥ 127 ॥ | अन्योन्यविटसंभोगाद् बन्धकीभिः कदर्थितौ । शंके शीलाऽन्वयौ भीत्या यां शरण्याम् उपेयतुः ॥ 128 ॥ भुजङ्गरञ्जनायोच्चैर्व्यानीभिः प्रगल्भताम् । पण्यस्त्रीभिरिवोत्प्राप्तं शालीन्यं पर्युपास्त याम् ॥ 129 ॥ शश्वत् क्लुप्तालिसंलापानप्रत्यासीदतोऽपि या । आललापान्यपुंसस्तत्संस्कारानुद्भवादिव ॥ 130 ॥ यथा चन्द्रिकया चन्द्रो मुक्तया शुक्तिसंपुटः ॥ तडागः पुण्डरीकिण्या तथा । रेजे तया नृपः ॥ 131 / / शक्तः पानायितुं कस्तां भवित्री या जिनप्रमः । कः कल्पद्रुसवित्र्या हि मेरुभूमेःक्षमः स्तुतौ ॥ 132 / / | या न स्वं दर्शयामास ब्रह्मचर्यभृतामपि । रिरंसाजननेनैषां व्रतभङ्गभयादिव । / 133 / / ततस्तां भूभुजस्तस्य कान्तां विश्वंभरामिव । अवतो विषयस्निग्धां दिवसा अतिचक्रमुः ॥ 134 / / अश्विनीम् उपभुञ्जाने कुमुदाकरवान्धवे ॥ तत्करैः परिपूतायां चतुर्यो 1 परलोकं शत्रुजनम् , जन्मान्तरं च ॥ 2 असाधयद् , वशीचकार निरवर्तयत् ॥ 3 बलं सामर्थ्य, बलभद्रव, बलिनां समर्थानां बलेदानवस्य च विशेषस्य ॥ 4 प्रभावती च, उदयनृपपनीच, अथवा प्रभौ खामिनि अतीव अत्यन्तम् । / 5 संव्यानम् अच्छादनम् ॥ 6 अन्वयोऽत्र गोत्राचारो द्रष्टव्यः । / 7 उत्प्राप्तम् उपहसित मिव । / 8 शालीन्यं सलज्जता ॥ 9 तत्संस्कारः, पुरुषान्तरालापभावना, तदनुद्भवो जन्मान्तरेऽपि तदननुभवात् ॥ 1. विषयाः शब्दादयो देशाश्च ॥ For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % बृहद्धत्तिः %% पंचलिंगी ईण्मासि फाल्गुने ॥ 135 ॥ बद्धतीर्थकरखोऽपि ततस्तस्या असो सुरः ॥ स्त्रीत्वेन गर्भम् अध्यास्त दुर्वारा कर्मणां गतिः ॥ 136 ॥ युग्मम् । / अविद्राणांगसौभाग्या निद्राणा सा धिया निशि चतुर्दशजगत्वाम्यम् अपत्यस्य जनिष्यतः ॥ 137 ॥ अञ्जसा व्यञ्जतो ॥ 16 ॥ मञ्जून महास्वप्नांश्चतुर्दश ॥ प्रतिबिम्बवदादर्शेऽदर्शन्मधुरदर्शना ॥ युग्मम् ॥ 138 ॥ शङ्केऽभ्युदयलाभेऽपि नोत्तानाः स्युर्म्ह्त्त्माः। इति मात्रुदरे गर्भो गौरवं नोदपीपदत् ॥ 139 ॥ सङ्कटस्थोऽपि यद् गर्भो नाबाधिष्ट स्वम् आश्रयम् । सर्वावस्थासु कस्यापि नोपतापाय सत्तमाः ॥ 140 ॥ जज्ञ कुसुमशय्यायाम् अस्या आरोहदोहदम् । व्यञ्जत्सर्वाङ्गसौरभ्यं गर्भगस्य प्रसूनवत् ॥ 141 ॥ | गर्भो यथा यथैधिष्ट सौन्दर्यश्रीस्तथातथा ॥ नूनं तद्पसंक्रान्त्या मातुरङ्गेष्ववर्द्धत ॥ 142 ॥ अथाश्विन्यां सहः शुक्लैकादश्यां। | पूर्णदोहदा ॥ अमृत जिनम् आश्चर्य कन्यात्वेन प्रभावती ॥ 143 ॥ शङ्केऽधिकं तनुयोतिर्योतिते सूतिकागृहे । हिया जन्मक्षणे 8| यस्या नाद्युतन्मणिदीपकाः ॥ 144 ॥ या तदाऽजीजनत् सौख्यं नारकाणामपि क्षणम् । तेषामिवासितुं दुःखाद्वैतवादं दुरुत्तरम् ॥145॥k सख्यं मे पुनर्भावि स्त्रीतीर्थकरकर्मणा । इति ज्ञानत्रयी गर्भाद् आरभ्यउज्झद् ध्रुवं न याम् ॥ 146 ॥ मालिन्याद् दृकप्रसादं नो न नेत्रीय विधास्यति । इतीव यजनावाशा अभूवन्न रजःस्वलाः ॥ 147 ॥ सौगंध्यं नोपि यच्छति याचनायेव कोमलाः ॥ यां जनौज्झितनिःश्वासद्वाराऽसेवन्त वायवः ॥ 148 ॥ निर्ममुः सूतिकर्माऽस्या दिक्कुमार्योऽतिगौरवात् । स्त्रैणेन सगो-| त्राया आर्हन्त्याप्त्याऽऽहृता इव ॥ 149 ॥ अहो जातु वयं न स्त्रीजिनं स्लपितपूर्विणः । इतीवाऽत्यादराद् इन्द्रर्या मेरावभ्यषिच्यत 1 सप्त जगन्ति ऊर्व सप्त चाधः इति प्रसिद्धया चतुर्दश ॥ 2 उत्तानाः, दर्शितखोत्सेकाः ॥ 3 रजखला हि योषितो न राजादिभिर्वीक्ष्यन्ते इति स्थितिः॥ %%%%% GALACKALAMSALM % % %%% For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir P150 // मल्लीति mllikaamodsodrocchsitshriyH|| दोहदानुगुणं तस्याः पितरौ नाम चक्रतुः ॥ 151 ॥ मन्ये यत्सेवया विद्या लेभिरे कोटिमात्मनः ॥ अन्यथैक्ष्यं न मालिन्यं कथम् आसाम् इयच्चिरम् ॥ 152 / / अध्यैष्ट प्रचलजिह्वाच्छलाद् यस्या मुखे स्थिता । नव्यसंस्कारसौरभ्यलोभाद् इव सरस्वती ॥ 153 ॥ न केवलं शिशुखेपि मल्लिमल्लिरिवाऽमृता । तल्लावण्यमहो । यावत् तल्लावण्यम् इवारुचत् ॥ 154 ॥ अथ सा यौवनं प्राप समं पितृमनोरथैः । कादम्बिनीव वर्षास साध कर्षकसपणेः ॥ 155 ॥ तसिंश्च सुतरां तस्याः सौभाग्यश्रीयंजृम्भत । उन्मीलत्यन्यदापीन्दोर्योत्स्ना शरदि किं पुन्ः॥156 ॥ जञ्जरपि रागजागरसदसि वयस्यङ्गविभ्रमास्तस्याः । चिंत्रमनवमरसभुजो विशङ्कम् अङ्कुरितनवमरसाः ॥ 157 ॥ तथाहि । / रेजुः पादनखास्तस्या नव्यत्वेन बलीयसा । वैराग्येन प्रणुनस्य रागस्य स्तबका इव ॥ 158 ॥ श्रेजे तस्या नखश्रेणिर्वाण्या मणिललन्तिका । | स्यात् त्रुटिखा पदोः सस्ता प्रोयितुं प्रकृतीद्रुमाः ॥ 159 ॥ चकाशे नखलेखाऽस्याः पादयोः पाटला ध्रुवम् । पाटला कलिका। माला नमच्छक्रशिरच्युता ॥ 160 ॥ नूनम् आकर्षमत्रोऽस्याः क्रमाभ्यां शिक्षितो यतः । आजहे राजहंसानां मानसेऽप्यपुषां गतिः । ॥ 161 ॥ अप्यमोषणधुर्याभ्यां तत्पद्भ्यां जाग्रतामपि । करीन्द्राणां जनाध्यक्षम् आश्चर्य मुषिता ग्तिः॥ 162 / / शङ्के मम वृथा जन्म तवास्येन्दोविनेक्षणात् ॥ तत् त्वं दर्शय देवीति पद्मश्रीस्तत्क्रमौ श्रिता ॥ 163 ॥ कथं तावुपमिन्वन्ति नीरजस्को 1 संस्कारस्य सौरभ्यम् अतिशयः ॥ 2 अनवमरसभुजः, प्रधानशृङ्गारमाधुर्यादिभ्यो जिनोऽपि नवमो रसः शान्तरसः यौवने हि प्रायः सर्वस्यापि शृङ्गारानुगता एव अवयवाः स्युस्तस्यास्तु शमाभिव्यञका अपीति चित्रम् ॥ 3 ललन्तिका प्रलम्बमानप्रैवेयकविशेषः ॥ 4 अमोषणेति अचौराभ्याम् अवयवावयविनोः कथंचित् अभेदाद् इयमुक्तिः । / 5 तम् आस्येन्दु, पद्मश्रियश्चन्द्रावलोकनाऽक्षमत्वात् तत् वकम् आश्रयणम् ॥ AACCOUNDCLOCAL For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit पंचलिंगी बृहद्वृत्तिः 1 लि. ॥ 17 ॥ SMSAROSCAMSARILALSONG रजखिभिः । पौरिति क्रुधा ताम्रावभूतां तत् क्रमो ध्रुवम् ॥ 164 ॥ तस्याः पादो ध्रुवं पद्मो सुस्राव कथमन्यथा । ताभ्यां दीप्तनखश्रेणिशोणद्युतिमिषान्मधु ॥ 165 ॥ मञ्जीरौ शिञ्जितव्याजाद् अस्या जंघान्तचुम्बिनौ । आश्रयोत्कर्षदर्पण स्वमवर्ण। यतामिव ॥ 166 ॥ एतस्या बिभरांचके जंघाजुगलमुज्ज्वलम् । अधोमुखीकृताम्भोजनालद्वितयविभ्रमम् ॥ 167 ॥ सच्छिद्रखाद् । गजकरा वृत्ताः पीना अपि क्रमात् ॥ नीरन्ध्राभ्यां तदूरुभ्यां जिताः कास्यम् इवागमन् ॥ 168 ॥ खात्रलेन निःसाराः सृष्टाभ्यां सत्तमाणुभिः । रम्भास्तम्भास्तदुरुभ्यां स्पर्खेरन् कथमुद्धताः । / 169 ॥ भाविनस्तीर्थसौधस्य प्रारम्भकदलाग्रिमी । साक्षात् स्तम्भा। विवाऽदम्भावूरू तस्या विरेजतुः ॥ 180 ॥ गङ्गापुलिनसधीची रेजेऽस्या जघनस्थली । ब्रह्मचर्यश्रियो नूनं शय्या जय्या न केनचित 8 ॥ 171 ॥ व्यराजद् उपसंवीता तन्नितम्बतटी ध्रुवम् ॥ तरुणिम्नो गुणनिकाशाला जवनिकावृता ॥ 172 ॥ नितम्बबिम्बम् एतस्या वभार गरिमास्पदम् । कन्दप्पविजयव्यञ्जिप्रशस्तिफलकश्रियम् ॥ 173 ॥ दिद्युते रसनादाम तस्याः श्रोणितटे ध्रुवम् ॥ रक्षावलयमुद्दामस्तोम्नं लवणिमश्रियः ॥ 174 ॥ रोमराजी रराजास्याः स्निग्धामधुकरीसखी । नाभिनिर्झरनिःस्पन्दा प्ररूढे। वाङरावली ॥ 175 ॥ रोमालिरशुभत् तस्याः सज्ञानेनान्तरुद्युता । शङ्के रुचिमता सान्द्रा तमोलेखा प्रवासिता ॥ 176 ॥ अगाधा नाभिरेतस्या भ्रेजे कचन दैवतः ॥ त्रुव्यल्लावण्यसन्धायै मन्ये तद्रसकूपिका ॥ 177 ॥ तन्नाभिम् अभितः शक्ता मुक्ताली भाखराऽरुचत् ॥ शिखेव शुक्ललेश्यागेर्नाभिरन्ध्रेण निर्गता ॥ 178 ॥ लौल्याभावाद् ध्रुवं तृप्तेरेषा दुःखाकरिष्यति ॥ न 1 पुलिनसध्रीची तत्सदृशी ॥ ब्रह्मचर्येति एवमन्यत्रापि शान्तरसानुगतत्वेन प्रायो वर्णनम् ॥ 2 उपसंवीता आस्तृता ॥ 3 उद्दाम उद्भटनियन्त्रणम् ॥ 4 त्रुष्यत् क्षीयमाणम् ॥ G ॥ 17 ॥ For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % SAARCORROADS माम् अत्यशनेनेति तन्मध्यं कार्ण्यमांशृणोत् ॥ 179 ॥ मम पीनतया नूनं सर्वाङ्गीणा वियोक्ष्यते ॥ सौन्दर्यश्रीरितीवास्या मध्यं क्षामम् अजायत । / 180 ॥ सवोङ्गेष्वधिरोहन्त्यास्तदीयेषु पदक्रमात् । / आरोहुम् अनलंभूणोः स्तनयोबन्धुरखतः ॥ 181 ॥ | सुखारोहाय लावण्यश्रियो नेत्रसुधाकिरः । त्रिवलिच्छद्मनाकॢप्ता निश्रेणिरिव वेधसा । / 182 ॥ युग्मम् ॥ प्रभविष्णौ न मय्य-* | स्थाः सौभाग्यधुग् जराभवा ॥ भवित्री वैलिराजीति व्याञ्जीत् तत्रिवलिधुवम् ॥ 183 ॥ तस्या बभतुरुन्नम्रावुरोजी चारुचूचुकौ॥8 मुक्तिराज्याभिषेकाय मुद्रितौ कलशाविव ॥ 184 ॥ स्तनौ मेदखिनावस्याः कठिनौ विरराजतुः । रागद्वेषाभिघाताय मूत्रितौ गोलिकाविव ॥ 185 ॥ मार्दवेन ध्रुवं कोटिमीयुषा गलहस्तितं । हृदः स्तनच्छलेनाऽस्याः काठिन्यं निरगाद् बहिः ॥ 186 ॥ ज्ञानादित्रितयं कण्ठेनैषा सदसि वक्ष्यति ॥ इत्यस्या व्यञ्जयामास कण्ठे रेखा त्रयं ध्रुवम् ॥ 187 ॥ ध्वनिर्माधुर्यधुरया पाश्चजन्यस्य निर्जयात् । / गृहीतं कण्ठकाण्डेऽस्या रेखा त्रितयमद्युतत् ॥ 188 ॥ ऋज्वायतास्तदङ्गुल्यो रेजुः शातोन्मिपन्नखाः । छिदायै सर-| | बाणानां प्रतीषव इवोन्मुखाः ॥ 189 ॥ तदङ्गुल्यो बभुः शोणमणिमुद्राकरम्बिताः ॥ दोस्कन्धपाणिकल्पद्रोः शाखाः पल्लविता इव ॥ 19 ॥ शक्त्या कृष्यवहीरागो महारजनवत् ध्रुवम् । कराभ्यां ममृदे तेन शोणिमाऽस्यास्तयोरभूत् ॥ 191 ॥ बन्धुनाऽप्यहमण तिग्मैरुद्वेजिता करैः । इतीव यत्करे लग्ना पद्मश्रीः कोमले सदा ॥ 192 ॥ वलयाः कलहायन्ते यद् दोष्णोघटना-| |न्मिथः ॥ मां गृहाण मां गृहाण सरं बन्धुम् इति ध्रुवम् ॥ 193 ॥ भेजे यद्भुजयो रत्नस्यूता वलयमालिका ॥ निबिडा निग-1 ____1 आशृणोत् अङ्गीचकार ॥ 2 बन्धुरत्वत उन्नतत्वेन ॥ 3 वलिराजी वक्संकोचविशेषश्रेणिः ॥ 4 मुद्रिती अशुद्धद्रव्यपातभिया दत्तलाक्षादिमुद्राविव चूचुकयोर्मुद्राकल्पत्वात् । / 5 शातास्तीक्ष्णाः, गृहस्थभावेहि तादृशत्वेऽपि नखानां न विरोधः, / / CALCANOCRACK For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit पंचलिंगी बृहद्धृत्तिः 1 लि. ॥ 18 ॥ डालीव बंडु पुष्पेषुसिन्दुरम् ॥ 194 / सरले यद्भुजे भातो धर्मद्वैतमबाधितम् । देक्ष्यत्येवेति निर्व्यक्तुं पताके इव स्जिते। ॥ 195 ॥ बिम्बोष्ठोऽशुभत् एतस्या अधस्ताद् दन्तसन्ततेः । वाण्या मुक्तावलेरन्तः शङ्के मान्निक्य्नाय्क्ः॥ 196 ॥ शोणं यद् दन्तवासोऽभात् अधो दशनमण्डलात् । गीः पद्मकोशतः स्राव सावं मध्विव पिण्डितम् ॥ 197 ॥ अधरोऽरुण एतस्या नूनं दन्तचयस्य यत् ॥ भाखतः प्रागसौ dyotAda'ruNat सुदृशाम् तमः ॥ 198 ॥ हृता मत्कान्तिरेताभ्यामित्यच्चोच्छद्मना nishi। सिषेवे यत्कपोले तां मन्ये मार्गयितुं शशी ॥ 199 ॥ स्वच्छयोमणिताडङ्कप्रतिमा यत् कपोलयोः । वक्रान्तःस्थास्नुवाग्देवी कर्णिका ध्रुवं बभौ ॥ 200 ॥ नासावंशो ध्रुवं वंशकाण्डोऽस्या निरयत्रितः ॥ अलके तिलकव्याजान्मुक्तागुच्छो यदेक्ष्यत ॥ 20 ॥ नासादण्डोऽरुचत् तस्यास्तीक्ष्णानः सरला ytH॥ मोहमल्लविदाराय नाराच इव सज्जितः ॥ 201 ॥ आवाभ्यां धर्मिणाम् अर्थो महांस्तत् प्रगुणौ युवां ॥ स्तम् इत्याख्यातुम् आयातां कर्णान्तमिव तद्दशौ । 202 ॥ तन्नेत्राभ्याम् अनर्घाभ्यां जितत्वेन पराभवात् । इन्दीवराणि nadyAditIrthA'mbhasya'vizan ध्रुवम् ॥ 203 / / कर्णपाशौ स भातोऽस्याः shrvyetrninaadyoH|| श्रोत्रं रज्यद् विरज्यच्च बन्धुं पाशाविवैकदा ॥ 204 ॥ अमुष्याः कर्णिकान्तःस्थदोलायां बालिकामिषात् । खतां श्रुतवाग्देव्यो कर्णपाल्योरिवोन्मुदौ ॥ 205 ॥ भ्रयुगं भङ्गुरं तस्या नासालिङ्गितमद्युतत् ॥ संहिताशुगमाकृष्टं नूनं कामभिदो धनुः ॥ 206 ॥ तस्या भ्रूयुगली भेजेऽङ्गयोः सव्यापस 1नियकुं, प्रकाशयितुं, पताकयाहि राजादिः प्रकाश्यते ॥ 2 अरुणो रक्तः सूर्यसारथिश्च, भाखतो दीप्तस्य रवेश्च ॥ 3 अर्चा, प्रतिविम्बम् । / 4 तां कान्तिम् ॥ 5 मुक्तागुच्छो, मौक्तिकस्तबकः वंशस्यापि मौक्तिकोत्पत्तिस्थानत्वात् ॥ 6 चक्षुःश्रोत्रयोरेकैकत्वेन विवक्षितत्वात् आभ्यामिति द्विवचनम् , स्तम् इति क्रिया पञ्चमी-12 द्विवचनम् , धार्मिकाणां हि कर्मश्रवणाय ईर्यापथशोधनायच चक्षुःश्रवसी विशेषेणोपयुज्यते ॥ 7 श्रुतवाग्देव्योरागमभगवद्वाक्याधिष्ठातृत्वेन विशेषो boddhvyH॥ For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CARE |व्ययोः । रूपदृग्दोषमोषाय नीलीपुण्डूद्वयी ध्रुव्म्॥207॥tsyaashcndraardhlunnttaakii दीप्ता भालस्थली बभौ ॥ विधिनेवार्द्धचन्द्रेषुः सृष्टा सरवपुश्छिदे ॥ 208 ॥ रेजे ललाटपट्टेऽस्या दीर्घा मुक्ता ललाटिका ॥ ऊर्जीकृता पताकेव यौवनेऽप्यात्मभूजयात् ॥ 209 ॥ चकाशे मस्तके तस्याः स्निग्धा कुन्तलसन्ततिः । अन्तर्निदग्धपश्चेषुधूम्येवोवं विनिर्गता ॥21॥र्राज् कबरी तथा msuunnshyaamlcchviH|| भृङ्गाली घ्रातुम् आलीनेवाऽद्भुत सौरभम् ॥211।ब्भुः केशालयो भुनास्तस्याः प्राच्य्भ्वार्जिताः। फलानुभवतश्छिवाऽऽकृष्टा मायालता इव । / 212 ॥ उष्णीष मस्तके तस्याः सृजन्नारोपयदू विधिः। शङ्के कलशमुत्तुङ्ग सौन्दर्यस्य स्व्निर्मितेः॥213॥ कामास्वस्त्रैणसौभाग्यगर्वपर्वतखर्वणी ॥ जगन्नेत्रसुधावतिरेषा लावण्यसंपदा ॥ 214 ॥ सिद्धाप्यनुमया नूनं प्रतिविप्रतिपादुकान् । खं साधयितुम् अध्यक्षात् साक्षान्मुक्तिरवातरत् । / 215 ॥ युग्मम् ॥ असौ मरकतक्षोदसहोदरतनुद्युतिः । लोकोत्तरैरतिशयैः प्रीणती ज्ग्तीत्र्य्म्॥216॥ पौरस्त्यजन्मसुहृदां षण्णामप्यवधिनाऽथ निरवधिना ॥ अवबुध्य बोधसमयं व्यदीधपन् मोहननिशान्तम् । ॥217॥युग्म्म्॥ माणिक्यभित्तिसंक्रान्तकान्तसीमन्तिनीक्षणात् । जातस्तम्भा इव स्तम्भा यत्र निश्चलतामगुः । / 218 ॥ उच्छलत्का |न्तिलहरीपरीते यस्य चाङ्गणे । छायाच्छलाद् विलासिन्यो ज्ल्लिमिवाद्धुः॥219॥ मणिकुट्टिमे विशन्त्या यत्रांशुसलसलाप्लुते मुग्धाः । सलिलभ्रान्त्या वासः संवृण्वन्त्यो विटैर्हसिताः । / 220 ॥ शिल्पिना यत्र पाश्चाल्यः सजीवा इव निर्मिताः ॥ वासुध्रुव इवाराजन् यच्छोभा द्रष्टुमागताः ॥ 221 ॥ इन्दुकान्ताः पयोबिन्दुयुजो ज्योत्स्त्रीषु रेजिरे । यत्र मल्लिनवास्येन्दुदृष्ट्या पुलकिता इव ॥ 222 ॥ प्रतिबिम्बापदेशेन क्रीडावापीनवाऽम्भसि ॥ सस्वाविव सहस्रांशुस्तापनिर्वापणाय यत् ॥ 223 / / सुधाकरकरस्पशा1 मूर्द्धसौरभ, सर्वानानां सौगन्ध्यात् । / 2 भुनाः वक्राः मायाया अपि तादृशत्वात् फलं स्त्रीत्वोदयः ॥ 3 एषा मल्लिः । / पंचलिं. 4 For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 19 ॥ CASANSOMES जातवेदरया इव ॥cndrkaantshilaaH कान्ता yatra saspandire jlm||224aashngkevishnnRpcchaayaacchdmnaa यत्र भित्तिषु ॥ गोपयन्तः बृहद्वृत्तिः स्वमस्वनाः कौतुकादागता ब्भुः॥225॥ यत्र सर्वर्तुपुष्पर्द्धिवर्द्धितोद्यानवम्मिते ॥ प्रतिखमृतुदेवीनां युगपत् साध्यसिद्धये ॥ 226 ॥ बहिर्वासगृहा नूनं निर्मिताः प्रतिकम्मिताः । षडन्तर्गर्भनिलयाः वर्णेष्टकचिता बभुः ॥ 227 ॥ युग्मम् ॥ खेलन्मणिप्रभाजालं। तदन्तर्जालमन्दिरम् । कामुकानां दृशो बन्धुं यत्र जालमिवाऽऽदधे ॥ 228 ॥ कथम् अस्मद्गृहम् अमी विशन्ति विवरैरिति । / क्रुधाक्षिप्ता उपपतय इवार्ककरा जालमणिकरैध्रुवं यत्र ॥ 229 ॥ मध्ये जालगृहम् असावचीकरत् खां हिरण्मयी प्रतिमाम् । सच्छिद्रमस्तकच्छिद्रनिहितहेमाम्बुजपिधानाम् ॥ 230 / / जीवन्तीमिव यां वीक्ष्य निर्मित विश्वकर्मणा । जानुस्थास्तु वपुर्वल्लिमल्लिनेदीयसी पुरः ॥ 231 ॥ मल्लेरेषा प्रतिकृतिः किमस्या मल्लिरेव किम् ॥ इति संदिघवत्कृता व्यत्ययानिरचिन्वत ॥ 232 ॥ युग्मम् ॥ | यां pIyUSama'tivyAjAt खेदस्यन्दिभिरस्पृशत् ॥ रिरंसयेव यामिन्याः कामुकः कोमलैः करैः ॥ 233 ॥ स्वभोज्यात् साक्षिपत् तस्यामेकं कवलम् अन्वहम् ॥ रन्ध्रेण शिरसः स्नेहादिव यापयितुं तेनुम् ॥ 234 ॥ क्षिप्त कुक्षावपद्वारा खादीयोऽपि किमित्यहम् ॥ इतीव तद्गतं भोज्यं pUtigandhAnubandhya'bhUt // 235 // गन्धस्कन्धः प्रसर्पश्च तस्य दिक्षु nirngkshH॥ आश्रयोत्कर्षणायेव खस्याद्वैतम् अदर्शयत् ॥ 236 / / इतश्च ॥ लोलन् मांसलसौरभ्यतरङ्गितदिगन्तः ॥ प्रसूनैः स्यूतमन्यूनैः खरसेन विकखरैः ॥ 237 ॥ नवी-18 ॥ 19 ॥ यापयितुं सुखेन वर्तयितुमिव ॥ 2 तर्नु खसादृश्यादात्मशरीरम् ॥ 3 अपद्वारा द्वारान्तरेण तथा प्रदेशोहि गृहादावपि महतेऽपमानाय इति वैवर्ण्य मिव । विकृति दौर्गन्यं भेजे । / 4 आश्रयो भोज्यं गुणोत्कर्षेण हि गुणिन उत्कर्षव्यकिः ॥ 5 तरङ्गितानि व्याप्तानि ॥ For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरचनाभङ्गिशुभगं भावुकश्रियम् ॥ उद्दण्डपद्मखण्डस्थलक्ष्मीताण्डवमण्डपम् ॥ 238 ॥ चित्रं श्रीदामकाण्डं स मालाकारैरकारयत् ॥ प्रतिबुद्धिलेलबुद्धिर्महादेव्या प्रयोजितः ॥ 239 ॥ त्रिभिर्विशेषकम् ॥ तमसा कश्मलश्चन्द्रः पद्मः knnttksNkttH॥ इतीव तवयं हिता लक्ष्मीस्तं समशिश्रियत् ॥ 240 ॥ पुलकछद्यनिर्गच्छन्मोदपल्लवितखचा । / राज्ञाऽथ वीक्ष्य तं मन्त्री स्वच्छबुद्धिरपृच्छयत ॥ 241 ॥ श्रीदामकाण्डमेतस्य तुलाम् अन्यत् किम् अश्नुते ॥ संधत्ते कुसुमं किंचित्सौगन्ध्यं केतकस्य किम् ॥ 242 ॥ द्वितीयो जात्यमाणिक्य नावणैर्विनिर्मितम् । / अदर्शत्कुण्डलद्वन्द्वं नैगमोपायनीकृतम् ॥ 243 ॥ प्रतिमल्लप्रहाराय नून्मूर्द्ध्विस्व्रैः॥ मयूखैरन्तरिक्षे यत् समधत्त सुरायुधम् ॥ 244 ॥ रमणीयतया रेजे विद्याधर्या विहायसि ॥ संभ्रमात् संचरिष्ण्योर्यच्छ्वणाभ्यामिव च्युतम् ॥ 245 ॥ उपमानप्रतिद्वन्द्वि लोकलोचनमोहनम् ॥ सांयात्रिकास्तदीक्षिखा सोऽन्वयुक्त विविक्तधीः ॥ 246 ॥ त्रिभिर्विशेपकम् ॥ विलोकितं किमेतेन समं कचन कुण्डलम् । / नहि कोऽपि मणिः कक्षा कौस्तुभस्य विगाहते ॥ 247 ॥ विघटितमल्लीकुण्डलसन्ध्यविधेः पार्थिवेन कुम्भेन ॥ निर्वासिताः कलादाये गुंणभाजा स्वसाम्राज्यात् ॥ 248 ॥ वेदपानाद् उदवाही इव तान् वाराणसीम् अधिशयालून ॥ पप्रच्छाऽथ तृतीयः कौतूह्ल्क्व्लित्स्वान्त्ः॥ 249 ॥ युग्मम् ॥ किं यूयमागता इह ते प्रोचुः पूर्वमभि। हितं हेतुम् ॥ राजाह कीदृशी सा मल्लीति बभापिरे तेऽपि ॥ 250 ॥ एतस्या उपमा देव वयं नोपलभेमहि ॥ कयाचिदुपमीयेत द्वारकानगरीषु किम् ॥ 251 ॥ वेदिकासुमनः समसुवर्णकलशादिका ॥ सज्जा मजनसामग्री मत्कन्याया इवाक्षता ॥ 252 ॥ कस्या 1त्रियो लक्ष्म्याः , दाम माला, तदेकान्तनिवासहेतुत्वात् श्रीदामकाण्डम् यस्य, टोडर इति प्रसिद्धिः । / 2 अदर्शदिति अद्यतन्यानिरनुबन्धाद् वा वक्तव्यमिति अण् । / 3 पार्थिवेन मृन्मयेन, कुम्भेन घटेन ॥ 4 गुणभाजा, रज्जुसंवृक्तकण्ठेन । / 5 उदपानात् , कूपात् । / 6 उदवाहाः सलिलप्रवाहाः । / Astro For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 20 ॥ चित् काप्यदर्शीति तुर्यः पर्यनुयुक्तवान् ॥ दूतान् सूतानिवाऽनेकदेशदर्शनपेशलान् ॥ 253 ॥ युग्मम् ॥ रङ्गविन्यासवैचित्री चित्री-पदा यितजगञ्जनम् ॥ इषीकतूलक्लुप्तेन रेखोन्मेषेण निस्तुषम् ॥ 254 ॥ आलेख्योल्लिखितं रूपं मल्लेदृष्ट्वा स पश्चमः ॥ कस्यारुच्येयम-10 येत्यप्राक्षीचित्रकरं मुदा ॥ 255 / / युग्मम् ॥ शोचम् आतिष्ठमानाया चोक्षामखरिणीक्षणात् । / मल्ल्या जिग्ये क्रुधामाता कांपिल्यं साऽगमत् ततः ॥ 256 ॥ कम्रान् जयेयम् एतद् वदिति यस्य ध्रुवोर्युगम् । अध्यैष्ट सरचापस्य समीपे वक्रता ध्रुवम् ॥ 257 ॥ | सर्वेऽपि मुकुलायन्ते मां विना करपीडिताः ॥ इति गर्वादिवोनम्रा यस्याजनि कुचस्थली ॥ 258 ॥ नूनं दासो यदास्यस्य shudhaaNshuH। कथमन्यथा ॥ एष छायाच्छलाच्छश्वनिभृतस्तनिषेवते ॥ 259 ॥ मन्ये यदङ्कपर्यङ्कम् अधिशय्य झपध्वजः ॥ जगच्छरव्यमव्यग्रः शरैः विध्यति कौसुमैः ॥ 260 ॥ वलयौवनमीदृक्षं दृष्टं भगवति कचित् ॥ इति पप्रच्छ तां तत्र षष्ठस्तन्नायको नृप्ः॥ 261 ॥ पञ्चभिः कुलकम् ॥ एवं पर्य्यनुयुक्तास्तैः सचिवाद्यास्त ऊचिरे ॥ यथावत् स्वस्खनेतृणामग्रतस्तत्वदर्शिनः ॥ 262 ॥ मल्ल्याः श्रीदा |मकाण्डादेः पुरतः सर्वमप्यदः ॥ विध्याताङ्गारसंभारचातुरीम् अवगाहते ॥ 263 ॥ अस्या नेत्रसुधासारसाररूपश्रियः पुरः ॥ सर्वा जीर्णघुणोत्कीर्णदारुपाश्चालिकायते ॥ 264 ॥ ततो मल्लिकथां श्रुखा जातरागा नराधिपाः ॥ दूतान् प्रातिष्ठिपन् कुम्भमभि ते मानसैः समम् । / 265 ॥ उच्चावचैर्वचोभिस्ते तमयाचन्त तां बलात् । / अर्थिनो हि पराचीना वाच्यावाच्यविवेचने ॥ 266 ॥ श्रवःकटुवचः शल्यप्रवेशनमिषाद् ध्रुवम् ॥ विद्धावपि पुनः कौ~ विध्यतः परिषत्सदाम् ॥ 267 ॥ स तान् निष्कासयामास ॥ 20 ॥ 1 दूतान् मागधान् । / 2 इषीकतूलं, चित्रकरकूर्चिका विशेषः । / 3 निस्तुषं रङ्गचित्रकृदादि सामन्यानिर्देशं, चोक्षेति नामा ॥ 4 सर्वेऽपि पुष्पादयः ॥ 5 विध्यत इति सच्छिदौ कुर्वतः । / अथवा पीडयत ॥ RSSSSSSSORS For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit SARANGALAKAMANASANCHAR न्याय्यः कर्णेजपानिव ॥ मनस्वी बनुमन्येत का प्रतीपाभिधायिनः ॥ 268 ॥ युग्मम् ॥ गखा तेऽथ खनेतृभ्यः सर्वमेतन्यवेदयन् ॥ मानापमानविज्ञप्तेर्भूः स्वाम्येवानुजीविनाम् ॥ 269 ॥ दूतप्रस्थापनद्वारा प्रेम्ला संहत्य रंहसा ॥ कुम्भराज्ञा समं योद्धं ते प्रचक्रमिरे ततः ॥ 270 ॥ स्त्रिया एकौपम्यायाः कृते संभूयकारिता ॥ चित्रं प्रणयतस्तेषां सर्वेषाम् अभिलाषिणाम् ॥ 271 ॥ यद्वा । पुंसां मदान्धानां सुरापाणाम् इवान्वहम् ॥ परीक्षानिरपेक्षैव प्रवृत्तिः सर्वकर्मसु ॥ 272 ॥ यथास्वम् अथ सर्वेषां भूभृतां तरसाऽन्विताः ॥ वाहिन्यः सत्त्वदुर्द्धर्षाश्चेलुः पत्ररथाकुलाः ॥ 273 ॥ येषां दानाम्बुना तृप्ता गण्डभित्तिषु रंजिताः ॥ पुञ्जिता गुञ्जितव्याजान्मन्ये भृङ्गा जगुर्गुणान् ॥ 274 ॥ जयलक्ष्म्याः समेष्यन्त्याः कर्णतालैजनच्छलात् ॥ वीजनाय तदभ्यासं ये कुर्वाणा इवारुचन् । / 275 ॥ येषां कपोलपावीषु नूनं लग्ना virejira'linyaH // kAya'sya विधेविगमे तदर्थमत्ता म्पीगुलिकाः॥276 ॥ |स्वमेषु गोपयिष्यन्ति नश्यन्तो युधि विद्विषः ॥ इतीव पद्मिनीखण्डान्यभञ्जन् सरसीषु ये ॥ 277 ॥ असद्गण्डस्थली हिला द्विरे। फाः किं भजन्त्यमून् ॥ इति क्रुधेव मत्ता ये ममृदुःपुष्पितांस्तरून् ॥ 278 ॥ वयं दवीयसोऽप्येभिराकर्षेम रिपूनिति ॥ द्राधीयसः करानूनं रुषा प्रासीसरन्त ये ॥ 279 ॥ योधैरध्यासिता यत्र ते स्ण्व्म्मित्मूर्त्य्ः॥ स्तम्बरमा व्यरोचन्त सपक्षा इव भूधराः ॥ 280 ॥ सप्तभिः कुलकम् । वालहस्तानविस्रस्तान् दुधुवुर्ये मुहुर्मुहुः ॥ प्रस्थास्तून् स्वामिनो नूनं नीरीजयितुमुद्यताः ॥ 281 ॥ ये शंखमणिमालाः खकण्ठे दधुरधीश्वरैः । काले जिघृक्षया न्यस्ता यशोबीजावलीरिव ॥ 282 ॥ आननोद्गच्छदत्यच्छफेनपि 1चित्रमिति नोकपदार्थाभिलाषित्वे परमवैरकारणे कदा संभूयकारिता संभवतीति ॥ 2 विधेर्दैवात् ॥ 3 अविनस्तान् संहतकेशान् ॥ 4 नीराजनम् आरत्रिकावतारणविधिस्तत्रहि चामरोत्क्षेपः kriyate । / For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie पंचलिंगीण्डच्छलेन ये ॥ उद्वेमुश्चिरगुप्तानि यशासि स्वामिनामिव ॥ 283 ॥ इयच्चमूभराक्रान्तः शेषः स्थाता कथं न्विति ॥ तं वीक्षितुं । बृहद्वृत्तिः है खुरैस्तीक्ष्णैरुच्चखुर्ये भुवं ध्रुवम् ॥ 284 ॥ अध्वक्लमगलत्सोष्माखेदविन्दूत्करच्छलात् ॥ प्रतापं वप्रभूणां ये व्यकिरनिव सर्वतः । 1 लि. ॥ 21 ॥ ॥ 285 // अप्यारूढाश्ववाराः सागश्ववारास्त आसत ॥ जात्या अपि दृढं यत्राकुलीना इव रंहसः ॥ 286 ॥ षभिः कुलकम् ॥ वातोद्भूतैमिथः श्लिष्टा येषां कदलिका बभुः । सखीवञ्चिरकालेन मेलादालिङ्गनोद्यताः ॥ 287 ॥ यचोंकारखनव्याजात् भूरिभारभराऽर्तितः ॥ चक्रन्दुरिव चक्राणि पंचक्राणि रंयात् पथि ॥ 288 ॥ शिखरेषु सिता येषां मन्दानिलविलोलिताः ॥ पताकाः स्वामिनां नूनं नृत्यन्त्यः कीर्तयोऽरुचन् ॥ 289 ॥ छन्ने नभसि यच्चकोत्खाताभिः क्षोणिरेणुभिः । भानुः समवृणोत् पादानुभूलनभयादिव ॥ 290 ॥ रेजुरीश्वा रथा यत्र ते विमाना इवावनीम् ॥ माश्ववाहचातुर्यम् अवतीर्णाः परीक्षितुम् । / 291 ॥ | पञ्चभिःकुलकम् । / दीपानेकनिशातास्त्रविम्बिताङ्गाश्चकासिरे ॥ युगपद् ये जिगीषन्तो नानारूपैरिव द्विषः ॥ 292 ॥ दधौ व्रण4 किणश्रेणी यदङ्गेष्वस्वघातभूः ॥ जयश्रीपरिरम्भोद्यत्कस्तूरीस्तवकश्रियम् ॥ 293 ॥ येषां पाणिष्वलक्ष्यन्त लोलन्त्योऽसिलताः शिताः ॥ क्षुधितेन यमेव रसनाः प्रगुणीकृताः । / 294 ॥ गभीराऽभाद् यदङ्गेषु व्रणरन्ध्रपरम्परा ॥ ऋष्टुं वीररसं देहसेकायेवायनावली ॥ 215 ॥ भूयांसोऽपि कैनीयांसः कण्डूलभुजमण्डलाः ॥ सुयोधा अपि दुर्योधाः समतिष्ठन्त यत्र ते ॥ 296 ॥ | 1 आरूढाश्ववारा अप्यश्ववारा नहि अश्वबारेषु अश्ववारारोहः संभवति, नापि जात्या अकुलीनाः, अथवा अश्ववारा अश्वसमूहाः जात्या प्रधानाः, रहसो वेगात्सकाशादकुलीनाः, पृथिव्यनाश्लिष्टाः ॥ 2 प्रचक्राणि चलितुं प्रवृत्तानि । / 3 अश्वैरुषन्ते इत्याश्वा रमणीयत्वेन विमाना इव । / 4 अयनावली मार्गस|न्ततिः ॥ 5कनीयांसः खल्पा युवानमः, कनीयांस्तु युवाऽल्पयोरिति वचनात् । / 6 दुःखयोधनीयाः । / SASSAMSAX SARKAROASARKARI // 2 For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AIRCRACKS पञ्चभिः कुलकम् ॥ येषां निखाननिस्वानाः प्रतिस्खानमिषाद् द्विषः ॥ अवतारयितुं नूनम् आरोहन म्लेच्छवद् गिरीन् ॥ 297 ॥ प्राप्ता वयं न चाद्यापि खमिति स्पर्द्धयोद्धताः ॥ येषां द्विषमिवाहातुं भेर्यो दध्वनुरध्वनि ॥ 298 ॥ तेऽथ सर्वे समागत्य तस्थुर्विषयसीमनि ॥ न सन्धामतिवर्तन्ते महान्तोऽत्यर्थिनोऽपि हि ॥ 299 ॥ त्रिभिर्विशेषकम् । / तान् आगतानथाकर्ण्य वर्ण्यः कुम्भोऽपि भूपतिः ॥ प्राप स्वदेशसीमानं स्न्न्द्धानीकिनीवृत्ः॥30॥व्वृस्सुर्दान्वारीन्नि कपोलैर्यस्य वारणाः ॥ प्रताप वैरिणां नूनं विध्यापयितुमुद्यताः ॥ 301 ॥ शितैः खुरपुटैर्यस्य वाजिभिभूमिधूलयः ॥ उदखायन्त निक्षेप्नु मूर्द्धसु द्विषतामिव ॥ 302 ॥ अश्वाकृष्टा रथा वेगाद् यस्याऽरूढमहारथाः ॥ पैन्थानमत्यवर्त्तन्त लुब्धस्येव म्नोर्थाः॥303॥ वर्मश्लेषोन्मिपत् स्वेदबिन्दुस्पन्दच्छलाद् भ्त्ताः॥ यस्य वीररसं देहेष्वमान्तम् इव सुनुवुः ॥ 304 ॥ संजग्माते ततोऽनीके महाभूमृत्समुत्थिते । / जवात् प्राच्यप्रतीचीने स्रवन्ती स्रोतसी इव ॥ 305 / / बलद्वयभटैयुद्धसिन्धुर्जयसुधाशया ॥ ततो मन्थितुम् आरेभे सुमनोदानवैरिव ॥ 306 ॥ वयं खाम्यर्थसिद्ध्यर्थे । प्रियेमहि जयेम वा । इति चेतसि सन्धाय व्यापता युद्धमूर्धनि ॥ 307 ॥ कातरग्रथितत्रासान् प्रासानप्यवमेनिरे ॥ योद्धारः प्रतियोद्धृणां सजतो मशकानिव ॥ 308 ॥ युग्मम् ॥ उत्तमाङ्गैः सुयोधानामुच्छलद्भिरसिक्षतैः ॥ कालरात्रिरपब्रीडम् अक्रीडत् कन्दुकैरिव ॥ 309 ॥ दत्त्वा प्रतिद्विषां योद्धैः प्रहारान् अस्वसंहतेः ॥ सखीव संयुगे क्रीता जयश्रीः स्वबलश्रियः ॥ 310 ॥ |विलूना दन्तिनां शुण्डाः कृतान्तेन कुतूहलात् । / शोणितासवपानाय नलिका इव कल्पिताः ॥ 311 ॥ पतितेभतनुव्रातस्थपुटार। 1 येषां राज्ञाम् ॥ 2 सन्धा मर्यादाम् ॥ 3 मनोरथानां पन्थानं सुप्राप्तवस्तुविषयत्वम् । / भूगतो राजानो गिरयच ॥ 5 संहारप्रवृत्तचामुण्डैव कालरात्रिः । / For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी 1लि. ॥ 22 ॥ भूयुधः ॥ भटानामुत्सहिष्णूनामपि प्रत्यूहमावहत् ॥ 312 ॥ मूछितानां पलाकृष्टा उपरिष्टानिपानुकाः ॥ कृपयेवाऽधुवन् है बृहद्धत्तिः पक्षान् मुहुर्वीजयितुं ख्गाः॥ 313 ॥ सरसं तैरसं पक्तुं रवापूर्णदिगन्तराः ॥ करालाम् अमुचन् ज्वालामालाम् आस्यैर्भुवं शिवाः दू॥314 ॥ प्रहारजर्जरः कश्चिल्लठन् svaamijyshruteH|| तुतोष दोष्मतामास्था कीत्तौ~ पिण्डेन भौतिके ॥ 315 ॥ जन्यतीर्थे क्षुरप्रेषु लूतश्मश्रुशिरस्कचः ॥ अस्ररक्ताम्बरः कश्चिद् बौद्धदीक्षामिवाग्रहीत् ॥ 316 ॥ सायका भूनिमनाया अभितः शोणितापगाम् ॥ स्पन्दात्सान्द्राः प्ररोहन्तः काशा इव चकाशिरे ॥ 317 ॥ किमसान् पीडयन्त्येते मिथो घट्टनया भटाः ॥ इतीवाग्निकणान् खगा 5 |रुषाऽमुञ्चन् दिधक्षया ॥ 318 ॥ शितैः शिलीमुखैः स्यूता भटानां कंकटा ब्भुः। कीलिता इव दाढ्याय मुहुर्दवरकैरिव ॥ 319 ॥ दीर्णेभ्यो गजकुम्भेभ्यो भटानां मस्तके पतन् । मुक्ता जयश्रियो मुक्ता माङ्गल्या अक्षता इव ॥ 320 ॥ भूमिमग्नेन कुन्तेन वाजिना |संह कीलित्ः॥ सादी जीवन्निवातिष्ठत् परासुरपि कश्चन ॥ 321 ॥ पक्षे स्थेमानमेकस्मिन्नपश्यन्त्यो जयश्रियः ॥ साहचर्याद शश्वदनुवर्तिष्णवो ध्रुवम् ॥ 322 ॥ दोलायमानमनसः कीर्त्तयो muurtisNspRshH॥ मरुतान्दोलिता उच्चैर्वैजयन्त्यो ब्भासिरे॥323॥ युग्मम् ॥ उदरैः कटैः कपालैः पानामत्रैर्भूता प्रवीराणाम् ॥ असृजः प्रपाऽस्रपाम् इव रणभूमिर्मृत्युना क्लुप्ता ॥ 324 ॥ छत्राणि भूमिखातानि मध्ये शोणितनिम्नगाम् । / शोणितान्यस्रधाराभिर्दधुः कोकनदश्रियम् ॥ 325 ॥ एवं समरसंरम्भे प्रवृत्ते तत्र सैन्ययोः । / दीर्णो कुम्भौ प्रतिक्ष्मापैः कुम्भराजस्य कुम्भिनः ॥ 326 ॥ ततस्ताभ्यां स्थवीयांसः सान्द्रा मुक्ताकणाः क्षणात् ॥ यश: RASPASSATS IG // 22 // 1 युधःप्रत्यूहमिति योगः ॥ 2 तरसं मांसं ॥ 3 स्पन्दात् शोणितजलसेकात् ॥ 4 रुषा, व्यापारकेषु कोपेन । / 5 सादी, आरोहकोऽश्ववारः । / na For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूरा इवारा निपेतुर्जयदन्तिनः ॥ 327 ॥ पराकृष्याथवा कुम्भं विजहत्याः स्ववल्लभम् ॥ जयश्रियोऽप्रियप्राप्तेरमी बाष्पप्लवा इव ॥ 328 ॥ ततोऽपसृत्य भूपोऽसावाजिभूमेः पुरीमगात् ॥ शक्याहि जीवता जातु वैरशुद्धिर्मनखिना ॥ 329 ॥ मिथ्यादर्शनशल्यस्य महिमाऽणीयसोऽप्यहो । मल्लेरपि पितुर्येनाऽभूद् एषाऽपयशा दशा ॥ 330 ॥ अन्यथा चरणौ यस्या वासवाः प्रणिपातुकाः ॥ अहं पूर्विकया सर्वे भूभुजश्च महाभुजाः ॥ 331 ॥ स्खभालफलके व्यक्त किणरेखां मलीमसाम् ॥ हर्षोत्कर्षप्रसन्नास्या दास्याङ्कमिव बभ्रिरे ॥ 332 ॥ स्तुत्यञ्जलिपुटीपीतयद्गीः पीयूषसेवनात् ॥ विध्यात इव न क्रोधो वैरं नृणाम् अजीज्ञ्त्॥333॥ महाक्षत्रभुवोऽप्यस्याः स्वप्नेऽपि प्रशमः प्रियः ॥ वयं नेति रुषेव प्राग् यद्देशानेशुराहवः ॥ 334 ॥ तस्या अपि कथं तातो लेभे|'रिभ्यः पराजयम् । / सुखामिस्वीकृतः श्वापि न परैः परिभूयते ॥ 335 ॥ यत्त्वसौ तस्य तन्मल्लेर्मायाशल्यं पुराकृतम् । / | विपाकिम व्यजृम्भिष्ट किंपाकस्य यथाफलम् ॥ 336 ॥ उपारुन्धत ते भूपाः पुरी कुम्भनृपं ततः ॥ सादिव्याधा अरण्यानां शार्दूलमिव सर्वतः ॥ 337 / / कुम्भस्तेषां निकाराय जागरूकतया छलम् ॥ दाम्भिकानां यथा साधु ससाद सुधीरपि ॥ 338 ॥ ततः । सोऽनाटयच्चिन्तां किं क्र्त्व्य्त्याऽऽतुर्ः॥ मानिनां मानभङ्गो हि मृत्योरप्यतिरिच्यते ॥ 339 ॥ ततो विमनसं वीक्ष्य तं मल्लिरवदत् पितः । किं चिन्तयसि विद्राणो वारीगत इव द्विप्ः॥34॥ स प्राह खत्कृते पुत्रि संरम्भोऽयं मया कृतः ॥ याव विफलताम् आप यथा निस्वमनोरथः ॥ 341 ॥ साऽऽह मा स विषीदस्वम् उपायमिह चिन्तय ॥ तसिनुद्यच्छतां यस्मात् 1 अक्रूराः, खच्छाः ॥ 2 असौ पराजयस्तस्य कुम्भस्य ॥ 3 उपारुन्धतेति, द्विकर्मकः सादिनोऽश्वारूढा व्याधाः ॥ 4 त्वत्कृते भवद्विषया । समंजसनिवर्सनाय ॥ For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्ति 1लि. ॥ 23 ॥ सिद्धिरुत्सङ्गम् अङ्गति ॥ 342 ॥ स प्राह पुत्रि विदुषी बमेवोपायम् आदिश ॥ जगन्ति भासयत्यर्के प्रदीपः कोपयुज्यते ॥ 343 ॥ साध्वोचत् तात यद्येवं तदा कन्यां ददामि व्ः॥ एतेऽतिच्छद्मना प्रेष्य दूतानेकैकशो रहम् ॥ 344 ॥ विश्वासं श्वासवद् विश्वहृद्यम् । |आपाद्य वेशय ॥ मिथो वार्ताऽनभिज्ञांस्तान सायं मोहनमन्दिरम् ॥ 345 ॥ युग्मम् ॥ प्राप्तानामत्रैषां न पुनर्भव इति गतीरिव |च्त्स्र्ः॥ अपिधापय प्रतोलीस्तात वं रोधकप्रगुणः ॥ 346 / / प्रयुक्तं धर्मबोधाय भवेच्छद्माऽपि नागसे ॥ देहोपकृतये न स्यात् [किं विषं मत्रसंस्कृतम् ॥ 347 ॥ ततस्तेन यथाऽऽदेशं सर्वमेतदनुष्ठितम् ॥ आप्तवचसि साधूनां धियो विपरियन्ति n॥348॥ प्रविश्य तेऽथ संभ्रान्ता मल्लेरर्चा हिरण्मयीम् ॥ निर्वण्यैषैव मल्लीति निस्संशयममंसत ॥ 349 ॥ अहो रागस्य माहात्म्यं यदत्यासीदतामपि ॥ अर्चायां तद्भमस्तेषां निमेषादिवियुज्यपि ॥ 350 ॥ यद्वा कमलम् अनम्भसि कमले चेत्यादिनीतितो रक्ताः ॥ असदपि कमलादित्वं स्यङ्गेषु यदाऽध्यवस्यन्ति ॥ 351 / / अतिसाधर्म्यभ्रान्ता ऐकात्म्यं रागसागरनिमग्नाः ॥ निरवधिषु प्रतिनिधिषु प्रतियन्ति तदा किम् आश्चर्यम् ॥ 352 ॥ युग्मम् । तस्थुरेकायनास्ते तां नियायन्तोऽखिला निशाम् ॥ न तृप्यन्ति |चकोरा हि पिबन्तश्चन्द्रिकासुधाम् । / 353 ॥ ततः प्रातः सखीवातवृता मल्लिस्तमालयम् ॥ विद्यादेवीवलयिता भारतीय समा-18 | ययौ ॥ 354 ॥ अस्यापि नोत्तमख सच्छिद्रतयेति दर्शयितुमिव सा ॥ अपिधानमुत्तमाऽङ्गात् समपासीसरदथाचोयाः । / 355 ॥ मृताहिवृषदंशश्ववपुर्गन्धधुरन्धरः ॥ अथोल्ललास दुर्गन्धश्छिद्राद् vaqagRhAdiva ॥ 356 // विषयाश्वान्तराणां यः खेनापी-19 1 खरूपस्त्रीदर्शनात् कश्चित्कामी प्राह कमलमनम्भसि कमलेच कुवलयमेतानि कनकलतिकायां । सा च सुकुमारसुभगेत्युत्पातपरंपरा केयम् । / 2 अस्यापि उत्तमाजस्य सच्छिद्रोहि नोत्तमः ॥ SARAKASEARCAS // 23 // For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AGRICALEGACARRC पददेकताम् ॥ नानावं न क्षमेऽमीषामिति दर्पभरादिव ॥ 357 ॥ नूनं गन्धान्तरव्यक्तिशक्तेः कवलनाद् बलात् ॥ येन व व्यञ्जकस्यापि घ्राणस्याऽनायि बन्धता ॥ 358 ॥ मूच्छेन्यो मूच्छेयामास स्र्व्दिक्कूल्मुद्व्ह्ः॥चित्र्ण् विषद्रुमोत्फुल्ल: फुल्लगन्ध इवान्ग्गिन्ः॥359 ॥ तमाघ्राय ध्रुवं भूपा अधेयघ्रापणादपि ॥ सागसः खतया गोप्या इति नासाः पटैः प्य्धुः॥ 360 ॥ तानुवाच ततो मल्लिः किं तिरोऽधत्त नासिकाः ॥ चेलाञ्चलैरिलापाला देवाचाव्यापृता इव ॥ 361 ॥ तेऽभ्यधुः क्षोणिभृत्पुत्रि ? परासोरिव गोरयम् ॥ कस्यापि दुःसहो गन्धस्तेन नासाः पिदध्महि ॥ 362 ॥ साऽऽह भूपा ? यदाऽमुष्या हेमार्चाया अपि क्षणात् । / प्रतिवासरम् एकैकस्वादुगासप्रवेशनात् ॥ 363 ॥ ईदृक पुद्गलनिर्वाहस्तदा नानाऽमसंस्पृशः ॥ का कथौदारिकाङ्गस्य लोपमायेरि। vessytH॥364 ॥ yugmam , तथाहि-रुदितो यत्र भूरेणुपातोत्थानच्छलाद् दृशौ । मुच्येत हि न जाखसाद् बाधादित्यरतेरिव ॥ 365 ॥ अस्थिरं सर्वमप्यत्र नावामेवेति सम्मदात् । / निमेषोन्मेषभङ्गवेव लोचने यत्र नृत्यतः । / 366 ॥ मुखेऽस्माभिःस्थितिलब्धाऽस्थित्वेनापि घृणास्पदैः ॥ इति दन्ता हसन्तीव विलक्षाः शुक्किमच्छलात् ॥ 367 ॥ प्रवहत्यविरामेण श्लेष्मपूरं जुगुप्सितं । / यत्र वैतरणी कुल्या संहर्षेणेव नासिकां ॥ 368 ॥ अपूर्वःकुक्षिरवटो वर्त्तते यन्त्रदुर्भरः ॥ सायं पूर्णोऽपि पानान्नैरिक्तः प्रतिदिनं प्रगे ॥ 369 ॥ न मत्समोऽस्ति दुप्पूरो जगत्यन्य इति ध्रुवम् ॥ अनिलक्षोभजैः स्वानः कुक्षियंत्र प्रजल्पति । / 370 ॥ जीव उच्छासनिःश्वासव्याजात् प्रकृतिदुर्भगे ॥ वसाम्यत्र नवेतीव यत्राऽऽधत्ते गतागतम् ॥ 371 ॥ नूनं मृगमदादीनां काय 1 दिकूलमुद्द इति दिगूल्यापकचित्रमद्भुतं प्राणशक्तिप्रतिघातकस्यापि मू हेतुत्वम् । / 2 खतयेति आत्मीया अपि सापराधा गोप्नीयाः॥ 3 नाना अनेकान् अमान् रोगान् संस्पृशति तस्य, लोपं ध्वंसम् आयेराधि प्रत्ययस्य, न नाम स्पृशतीत्यनामस्पृकू, तस्य निषेधात् नामसंस्पृश इत्यर्थः लोपमदर्शनम् ॥ 4 अस्थि त्वेनादि काकखरूपत्वेनापि । For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit बृहद्वत्तिः पंचलिंगीएष खसङ्गमात् । / आपादयति दोगेन्ध्यं सौगन्धस्सयहानये ॥ 372 ॥ अष्टभिः कुलकम् ॥ क्षामे प्रवयसामने कटाक्षान् कठि- नास्थनि ॥ न क्षिपन्ति चकोराक्ष्यः शङ्के कुण्ठखशङ्कया ॥ 373 ॥ नासान् कवरयिष्यन्ति सुचवां मृदवः क्राः। संप्रतीतीव वृद्धा॥24॥ नां प्रयान्ति शिरसः क्चाः॥374 ॥ नास्ति लालयितेदानीं ममेतीव विषादतः ॥ केशहस्तः परिस्रस्तः पाण्डुताम् एति वा के ॥ 375 ॥ वैयात्येन वितन्वन्त्यास्तन्वङ्ग्याः पुरुषायितम् ॥ कामुकूस्योरसि स्थूलस्तनपीठविलोठनात् ॥ 376 ॥ पीडनेन ध्रुवं धातोश्वरमस्य निरर्गलात् । / विसर्गात् क्षेत्रियव्याधिअउवनेऽपि प्रसप्पेति । / 377 ॥ युग्मम् ॥ खण्डयन्त्यधरं मूढा युवानः सुध्रुवाम् ध्रुवम् ॥ सुधानिविशतेऽवेति श्रुत्या तां क्रष्टुम् उत्सुकाः॥ 378 ॥ लालामास्यस्य बालाया जुगुप्सामपि धीमताम् । / हालामेवा[भिमन्वाना हा युवानः पिबन्त्यहो ॥ 379 / / कथं स्त्रीणां स्तनौ शस्यौ कमान् मोहयितुं ध्रुवम् । / याविन्द्रजालिकेनेव सृष्टौ मोहनगोलको ॥ 380 / / चारिमा कुचयोः कः स्याद् यौ बालास्यनिपीडितौ । कुम्भौ भिन्नाविवाजस्रं स्रवतः 'पिच्छिलं पयः ॥ 381 / पुण्यैरेवानयोर्मन्येऽभूद् बालानामदन्तता ॥ वीक्ष्येताप्यन्यथा कस्तौ विकृतौ तद्रदक्षतैः ॥ 382 ॥ गर्भादारभ्य रजसा निर्मिता या बलीयसा ॥ शश्वद् रजस्वला तां स्त्री सन्तः संभुञ्जते कथम् ॥ 383 ॥ अमी असत्सनामानः स्दाख्यात्विभ्क्तिकाः॥ * साधयन्ति गुणापोढाः साधुरूपाणि कंचन । / 384 ॥ प्रतीपं तद्वयं कुम्मे इति स्पर्द्धन धातवः ॥ असाधीयांसि रूपाणि नून 1 कवरयिष्यन्ति कवरीरूपतयाऽऽपादयिष्यन्ति ॥ 2 क्षेत्रियव्याधिः क्षयरोगः ॥ 3 बालायाः षोडशवर्षांदेश्याया योषितः ॥ 4 पिच्छिलं मनाक् सान्दम् ॥ 65 धातवो भुवादयो, रसाः, शशारादयश्च ततध तुल्यनामत्वेन तेषु स्पर्धा, आख्यातविभक्तयस्त्यादयः, आपूर्वोद्वेच सन्ध्यक्षरे गुण इति वचनात , गुण एकारादिस्ते न अपोढा रहिताः, साधुरूपाणि मुदति तदतीयादीनि, अन्यत्र तु रूपाणि अवयवसंस्थाने कान्तिविशेषान, सदा स्याता प्रसिद्धाः, विभक्तिर्विभागो येषां गुणे रूपा-1 दिभिः सहिता वयमिति व्यतिरेकः । / CAUSHALA ॥ 24 // For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir OMGOLCANCHALCSACAR वपुषि तन्वते ॥ 385 ॥ युग्मम् । / तन्मा स रजत स्त्रैणे देहे तत्त्वविदोऽपि भोः॥ पुरीषे कहिचिल्लीढपायसा वायसा इव ॥ 386 ॥ तत्वोन्मेषजुषामीपत्तेषां सम्यक् प्रतीतये ॥ प्राच्यजन्मकथां साथ प्रथयामास तथ्यवाक् ॥ 387 ॥ कर्मक्षयोपशान्त्याऽथ भव्यखपरिपाकतः ॥ तेऽपि जातिस्मरखेन वीतस्मरतया बत ॥ 388 ॥ विविक्ता वपुषः स्त्रीणां सतत्त्वं निरचिन्वत ॥ कामलानाविलाक्षाणां न शंखे पीतिमभ्रमः ॥ 389 ॥ युग्मम् ॥ किं कुर्महेऽधुना देवीत्याज्ञां ते तां ययाचिरे ॥ मनस्विनोऽपि दास्य हि पुण्यैरिच्छन्ति तादृशाम् ॥ 390 ॥ मल्लिर्जजल्प यद्येवं तदा प्राक्तनजन्मनः । त्रैलोक्यप्रथितान्वीक्षां दीक्षामादध्वमुत्तमाः ॥ 391 ॥ एषैव यन्नृणां भिन्द्याद् दुर्भेदानपि पातकान् ॥ कल्पभानु विना कुर्यात्कः शैलान् परमाणुसात् ॥ 392 ॥ पिपयेषैव जन्तूनामनश्वरसुखासिकाम् ॥ मनोराज्यस्थितिं प्रायात् कोऽन्यः कल्पलतामृते ॥ 393 ॥ त एवं कुर्म इत्यूचुर्गुरोरायाति सुन्दरीम् ॥ तत्त्वतो ह्यभ्युपेतस्य गिरं का प्रतिकूलयेत् ॥ 394 ॥ सा प्राह तत् प्रतिष्टध्वं खेषु देशेषु संप्रति ॥ पुत्रांस्तत्र प्रतिष्ठाप्य । राज्येष्वत्रोपसर्पत ॥ 395 ॥ एतदुपगम्य सम्यक प्रणम्य पादौ नृपस्य कुम्भस्य ॥ तेन बहुमानितास्ते प्रतस्थिरेऽथ स्वनगरेषु ॥ 396 / लौकान्तिकैः प्रयुक्ताऽथ समितौ सुभटैरिव । / मल्लिभल्लिरिवोच्छेत्तुं कारावीन् प्रचक्रमे ॥ 397 ॥ स्वर्णस्तोमैरथोन्मीलद् वारावलिभिरुन्मदाम् । / अकृषत् तृष्णजां तपम् आवर्ष कालिकेव सा ॥ 398 ॥ एकादश्यां वलक्षायां सहसः साहसोज्झिता । / साहसांका समं राज्ञां प्रवत्राज त्रिभिः शतैः ॥ 399 ॥ छमस्थैकाकिनी स्त्रीत्वान्माऽथ्यों भूत्कामुकैरियम् ॥ 1 प्रथितान्वीक्षा प्रसिद्धगवेषणाम् ॥ 2 कालिका, मेघमालाविशेषस्तत्र धारावलिभिरिति दृश्यम् ॥ 3 याहि साहसोज्ञिता सा कथं साहसाङ्केति अथवा सा मलिः, हसेन हास्येन उज्ज्ञिता तथा साहसाकादमलान्छना, जितेन्द्रियखात्, साहसं तु दमे दुष्करकर्मणीति वचनात् ॥ SCARROREGARCAN पंचालिं.5 For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir M पंचलिंगी ॥ 25 ॥ 1%ARSANS इत्यस्या अजनि ज्ञानं तसिनेवाहनि ध्रुवम् ॥ 40 ॥ आनन्त्यस्पर्द्धयाऽथोना लोकालोकभुवां ध्रुवम् ॥ अमुष्याः केवलज्ञानमा बृहद्वृत्तिः आनन्त्यं समशिश्रियत् ॥ 401 ॥ अथ तस्या मघवन्तः श्रीशरणं विदधिरे समवसरणं । प्रत्याययितुं जगतीं साक्षादवनौ यदवती-H 1लि. णम् ॥ 402 ॥ ज्ञानादित्रितयस्वैप मल्लाभ: प्राणिनां फलम् ॥ इति व्यञ्जत् त्रिभिः शाले: श्रेयः पुरमिवारुचत ॥ 403 ॥ | तत्र भद्रासनासीना देशनाछद्मनाऽथ सा॥ भव्याङ्गिनः स्वसङ्गाय साक्षान्मुक्तिरिवाहयत् ॥ 404 ॥ राज्यसौस्थ्यमथापाद्य ते बतायाऽऽययुनृपाः ॥ दृढसन्धानुबन्धा हि प्राणध्वंसेऽपि साखिकाः ॥ 405 / / भवादुद्विजमानास्ते व्रतं जगृहिरे त्त्ः॥ दास्य|दग्धस्य कस्य स्यान्न काम्यं स्वाम्यमञ्जसा ॥ 406 ॥ आगः कथंचिद् उद्वीक्ष्य sakhyamAkAlabhAvya'pi // उत्सृज्य कर्मभिस्तेऽथ मोक्षमैत्रीमुपागमन् ॥ 407 ॥ स्त्रैणं तीर्थमजय्यमद्भुततमं निर्माय निर्मायधीविष्वक प्रोपितसन्धमन्धतमसं प्रध्वस्य भव्याङ्गिनाम् ॥ श्रीमल्लिर्भवपल्लिभञ्जनपटुर्मासे तपस्से सितद्वादश्यामथ तीर्थपो निरवृणोन्नान्यागतिस्तादृशाम् ॥ 408 ॥ इत्थं साधुमहाबलस्य चरतः शस्यास्तपस्याश्चिरं मल्लिः प्राच्यभवाङ्गिनः श्रुतसुधाधारावसिक्तात्मनः ॥ भो मिथ्याभिनिवेशनि-18 मितिफलं स्त्रीखानुभाव्यं बुधाः, बुध्वा बोधिविशुद्धये विधुवत श्रद्धालवस्तगृहम् ॥ 409 ॥ इति महावलकथानकं समाप्तम् । / REC-SARLASSAROORK K OSROGRE 1त्रियो लक्ष्म्याः , शरणं गृहं पुण्यवति रमणीये च पात्रे सर्वत्र श्रीवैसति, न तु किंचिनियतं, गृहं इदं तु समवसरणं साक्षादिव ॥ 2 श्रेयः पुरं, निर्वाणनगरम् ॥ 3 कर्मणाम् आगोऽपराधः कथंचिदसातादिफलादर्शनेन ॥ 4 प्रोषितसन्धं नाशितसत्प्रतिशम् ॥ 5 अन्धतमसं तीवाऽज्ञानम् For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org A atha पीठमहापीठयोरुदाहरणमुच्यते 0 %% जंबूद्वीपे विदेहेषु वत्सावत्या प्रथीयसि । विजये चक्रिभिजेये पूर्वभूतप्रभङ्करा ॥ 1 ॥ धनजन्मनि सत्पात्रदानसम्भृतपुण्यतः । स मानुष्यादिपर्यायैर्जायमानः कचिद्भवे ॥ 2 ॥ जीवो युगादिदेवस्य भिषजः सुविधेः सुतः । अभयघोषनामाऽभूवैद्य विद्याविशारदः ॥ 3 ॥ युग्मम् ॥ लुप्तवर्णादिपाठेन व्याहृत्याम्लिष्टया च यम् । व्यत्यस्तव्याख्यया चैभिवेद्याभासैः कदर्थिताः ॥ 4 ॥ इतीव वैद्यकग्रन्थैर्वत्कृस्पष्टोद्ताक्षरम् । सम्यग् व्याख्यानसुभगमध्यूपे यन्मुखं मुदा ॥ 5 ॥ युग्मम् ॥ धातूनामवसायेन प्रकृतिप्रत्ययक्रमात् । क्रियामसाधयच्छुद्धा यो वैयाकरणो यथा ॥ 6 ॥ जीवन्ति च म्रियन्ते च व्याधयो यस्य शक्तिभिः । तत्तदौ। पधयोगेन यथा पारदबिन्दवः ॥ 7 ॥ कटुजायुरसास्वाद वैरस्योद्वेजिता इव । प्रायश्चिकित्सिता येन प्रारोह्नाम्नाम्याः॥8॥ | मृत्योरप्यास्यकुहरादाच्छिद्य स्पर्द्धया ध्रुवम् । प्रत्युञ्जीवयतो मन्दानगमस्तस्य वासराः ॥ 9 ॥ क्रियार्थिकयदस्तोकलोककोलाहलच्छलात् । अभयं घोषयन्नृणां रुग्भ्यो योऽभूत्स्फुटाभिधः ॥ 10 ॥ मुहूर्तमपि तस्याथ वियोगमसहिष्णवः । महीपसचिवश्रेष्ठिसार्थवाहसुताः क्रमात् ॥ 11 ॥ कोविदारहिताः शश्वत् सुमनोभिरनुज्झिताः । चबारस्ते सवयसो देवारामा इवाभवन् ॥ 12 ॥ युग्मम् ॥ अन्येचुरुपविष्टेषु तेषु वैद्यस्य सद्मनि । कृमिकुष्ठापदिष्टाङ्गो भिक्षायै प्राविशन्मुनिः । / 13 / / तं वीक्ष्य साईचित्तास्ते .म्लिष्टयाऽस्पष्टया ॥ 2 वक्तृवचनचतुरम् ॥ 3 धातून वातपित्तादीनां, प्रकृतेः, तादात्म्यस्य प्रत्ययात् प्रतीतेः ॥ 4 कोविदैविचक्षणररहिता अवर्जिताः, कोविदाराणां कामनाराणां हिताः । / RECORECAR MA A4 For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः 1 लि. सहासं मित्रमचिरे । वैद्यकछद्मना मोष्यास्वया श्रीमन्त एव किम् ॥ 14 ॥ यत्क्रिया क्रियते नैषां हीनदीनतपखिनाम् । लोभेना- धीयमाना हि सा पुण्याय न कल्पते ॥ 15 ॥ निष्णातबुद्धयस्तृष्णां न च पुष्णन्ति येन सा । संमार्जनीव संमार्टि गुणान् पांशुकणानिव ॥ 16 ॥ तदर्जय सखे? पुण्यमस्य साधोश्चिकित्सया । वीक्षाऽपि प्राप्यते पुण्येरीदृशां किमु तक्रिया ॥ 17 ॥ स बभाण करोमीति किन्तु मे सन्ति नागदाः । तेऽवोचन्त वयं मूल्यं दद्महे स ततोऽब्रवीत् ॥ 18 ॥ कंबलरनं गोशीर्षचन्दनं लक्षपाततैलं च । अत्रोपयुज्यते तत्र तैलमास्ते मदीयगृहे ॥ 19 ॥ शेषार्थ मूल्यमादाय वणिजो विपणिं गताः । केनार्थेनागता ya'yamiti तेन त ऊचिरे ॥ 20 ॥ तेऽथ प्रयोजनं प्रोचुस्तेनोक्तं नाददे ,तिम् । भूयाद्भूयान्ममाप्यस्य क्रियया यतिनो वृषः ॥ 21 ॥ औषधानि गृहीखाऽथ जग्मुस्ते मुनिसन्निधौ । कः सचेता उदासीत सामग्र्याप्तौ क्रियों प्रति ॥ 22 ॥ उद्याने प्रतिमावती निष्कम्पोऽदर्शि तैमुनिः। ध्याननियाऽतमुक्तिश्रीरागजस्तम्भवानिव ॥ 23 ॥ वन्दिखा ध्यानविघ्नं ते विधास्यामो मुने! वयम् । इत्यनुज्ञाप्य तज्ज्ञास्ते ततः पारेभिरे क्रियाम् ॥ 24 ॥ अन्तस्तन्वतिगच्छत्सु रोमभिस्तैलबिन्दुषु । तेषामौष्ण्येन सङ्क्षोभास्कृमयः संचरिष्णवः ॥ 25 ॥ पीडयन्तो मुनेदेह त्याज्यमानाः स्वमाश्रयम् । जङ्गमा इव निर्जग्मुबहिर्दुष्कर्मराशयः ॥ 26 ॥ युग्मम् । / मा पलाय्य कचित्काचिदमीषां प्रकृतिर्गमत् । सर्वेऽप्यमी हि निक्षेप्याः कारायां तस्करादिवत् ॥ 27 ॥ इति प्रावारिपुनूनं ततस्तं कम्बलेन ते । हिमें संजयितुं तस्मिन्नौष्ण्यधूपायितान् कृमीन् ॥ 28 ॥ युग्मम् ॥ व्यलिम्पन्त ततो गात्रं चन्द MOCRACCOR ॥ 26 // 1 भृति मूल्यम् ॥ 2 क्रियां चिकित्सां देवपूजादिकां वा ॥ 3 काचित् कृमिः प्रकृतिर्वा, तस्करापि दृष्टान्तेन तयोः सापराधत्वं vyajyate ॥ 4 hime shiitle|| For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *** * * * nena sugndhinaa| te मुनेः सङ्गमायेव मुक्त्या ग्लित्क्र्म्न्न्ः॥29॥ एवमभ्यङ्गसंव्यानले प्नान्यानुपूर्व्य्त्ः। त्रिःकुर्वाणा अनर्वाणाः सज्जयन्ति स्म ते मुनिम् ॥ 30 ॥ तत्रानुपामाद्यायां खग्लीनाः कृम्य्च्युताः। पललस्था द्वितीय्स्थाम्न्य्स्याम्स्थिस्ण्स्थिताः॥31॥ | स्पृष्टवद्धनिधत्ताख्या मुमुक्षोः क्र्म्स्न्य्च्याः। यथोत्तरपरीणामपरिपाटयेव दारुणाः ॥ 32 ॥ युग्मम् ॥ संरोहिण्या ततः कायो हेमच्छायोऽभवन्मुनेः । औषधीनामचिन्त्यो हि महिमा कर्मणामिव ॥ 33 ॥ क्षमयिखा ततः साधु तुष्टास्तेऽयुर्गृहान्निजान् । पात्रे विद्योपयोगे हि प्रेक्षावान् प्रीयते न कः? ॥ 34 ॥ लक्षमूल्यं परीभोगान्निष्प्रभावतया भिषक् । पञ्चाशता सहस्तं स व्यक्रीणीत कम्बलम् ॥ 35 ॥ अथ वित्तेन तेनासावर्हद्वेश्म विनिर्ममौ । वैद्या अपि न मुह्यन्ति बाह्यवस्तष taadRshaaH॥36॥ अर्हतश्च विनाऽस्त्यन्यत्पात्रं वित्तव्ययस्य न । सस्यप्रभवभूप्राप्तौ बीजं को यूपरे वपेत् ॥ 37 ॥ मार्गानुसूखरी बुद्धिरहो वैद्यस्य । तस्य यत् । यत्नस्तत्वमविन्दोरप्यर्हत्सद्मविधावियात् ॥ 38 ॥ ऊचिरे तेन सुहृदः प्रतिमास्थापनक्षणे । समं सख्यमिव 'श्रेयोधाम नो जिनमन्दिरम् ॥ 39 ॥ तेन कम्बलमूल्येन निर्मापितमदो मया । तदत्र भक्तिमाजन्म वयं सर्वे हि कुर्महे ॥ 40 ॥ केपाश्चिन्मजतां सिन्धौ जीविताशामुचां यथा । सहसा ढोकते यानमारोहाथ कुतश्चन ॥ 41 ॥ तथा संसृखराणां नो भवे शुभमविन्दताम् । अदः साधुक्रियाभझ्या शुभाय समुपस्थितम् ॥ 42 ॥ युग्मम् ॥ सर्वे तेऽथाहतो बिम्बे लम्बमाना विकखराः । | उन्मजन्मेदुरामोदरोदः कन्दरसंस्पृशः ॥ 43 ॥ उत्तमस्थानसम्प्राप्तेरमन्दान्दोलनच्छलात् । आनन्दादिव नृत्यन्तीः पुष्पमाला |न्यवीविशन् । 44 ॥ युग्मम् । / मलापनयनव्याजादायाश्च मलानि ते । नूनं प्रक्षालयामासुः क्षणेन स्नपनक्षणे ॥ 45 ॥ पूज 1 अनर्वाणा अनिन्द्याः प्रशस्याः ॥ 2 श्रेयोधाम कल्याणस्थानम् 3 नोऽस्माकम् 4 साधुक्रियेति शोभनचैत्यवन्दनपूजनादिव्यापारय्याजेन ॥ * COMKARANCE ****** For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः 1 लि. पंचलिंगीकानां चिरश्लिष्टाः कृष्णा लेश्या इवाङ्गिनीः । उन्मीलत्कालिमोल्लेखा धूमलेखा विमुन्य्च्तीः॥ 46 ॥ कस्तुरीघनसारादिसुगन्धि द्रव्यनिर्मिताः । प्रतिमायाः पुरोधूपवतीस्ते उदजिग्रहन् ॥ 47 ॥ युग्मम् ॥ जाग्रता सौरभेणोच्चदिग्मुखेषु प्रसर्पता । स्प्र्या॥27॥ दर्शनायेव हयद्भिनिःस्वनं जनान् ॥ 48 ॥ कुङ्कमागुरुकर्पूरैर्व्यलिम्पन्त समन्ततः । भक्क्यावध्यं त्रिसन्ध्यं तेऽर्हद्विम्बमविलम्बि तम् ॥ 49 ॥ युग्मम् । / उल्लसल्लासिकालास्यं ते गुञ्जन्मुरजब्रजम् । गायदुद्गर्वगन्धर्व सङ्गीतकमचीकरन् ॥ 50 ॥ एवमभ्यर्च। यन्तस्ते विधिना प्रतिमा मुदा । मुनिसंसर्गतः सम्यक श्राद्धधर्म प्रपेदिरे ॥ 51 ॥ तेऽथ द्वादशधा धर्म पालयामासुरादरात् । / मन्दायते निधि प्राप्य किं कश्चित्तस्य गुप्तये ॥ 52 ॥ तया चक्रिश्रियं वैद्यः सञ्चिकाय चिकित्सया । न हि कल्पलता जातु मूते । कोशातकी फलम् ॥ 53 ॥ तेऽथ सर्वेऽपि निर्वेदाच्छामण्यमुपशुश्रुवुः, / रमन्ते चूतमप्राप्य कापि पुंस्कोकिलाः किमु ॥ 54 ॥ आराध्य चारुचारित्रमच्युते ते च्युतागसः । शकसामानिकखेन सर्वे जायन्त निर्जराः ॥ 55 ॥ इतश्च जम्बूद्वीपेऽस्ति पौरस्त्यविदेहे स्रस्तरे श्रियाम् । विजये पुष्कलावत्यां नगरी पुण्डरीकिणी ॥ 56 ॥ मधावपाच्यवातेन बल्ल। भानुनयं विना । उद्धृयेव कचिनिन्ये यस्यां मानो नतभ्रुवाम् ॥ 57 ॥ अमजद्यत्र नित्योष्णः सरस्सु प्रतिमानिभात् । शिशिरस्पर्शसंवित्तिकौतुकादिव भानुमान् ॥ 58 ॥ परितो या वृता रेजे हरिद्भिर्वनराजिभिः । नीलांशुकोपसंव्याना दृग्दोपहतये । ध्रुवम् । / 59 ॥ भूसरसी tatasnigdhakartRkIya'bjinI भुवाम् । सिताम्भोजन्मनां नूनं शश्वन्मुकुलितात्मनाम् ॥ 60 ॥ सुवर्णकलशा यस्यां मूर्द्धखमरसझनाम् । भूयो भूमोच्छलत्स्त्यानमधुपिण्डश्रियं दधुः ॥ 61 ॥ युग्मम् ॥ पुरी किं मर्त्यलोकेऽस्ति 1 जाग्रता अभ्युत्कटेन ॥ CHELOROSCOM GACANCHADACOCOM // 27 // For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir matsameti कुतूहलात् । निर्गता भुवमुद्भिद्य बभौ शेषपुरीव या ॥ 62 ॥ तत्र साम्राज्यमव्याज वज्रसेनोऽतनोन्नृपः । पक्रिमतीर्थ-13 कृन्नामसम्पादुकसमीहितः ॥ 63 ॥ निरागसोऽधुनाऽभूमोभयथाऽपीति भूभुजः । पुण्यैरासाद्य यद्यात्रां तीर्थयात्रामिवातुपन् ॥ 64 ॥ शेषामिव शिरस्याज्ञां यस्याधुः पुण्यसञ्चयात् । भूपालाः प्रक्रियापात्रं तस्य नासीर्द्द्ण्ब्र्ः॥65 / / योधेमहि ध्रुवमेत्य नो योग्यखात् प्रतिद्विपैः । इतीव यद्द्विपाः स्नायं स्नायं खमुदधूलयन् ॥ 66 ॥ स्फूतिर्न नो रणे दृष्टा विभुनेति शुचोऽलुठन् । यदश्वाः । खेदिनः शश्वद्वल्गादिवियुजो भुवि ॥ 67 ॥ सुयोधारोहणाभावात्वं मखानुपयोगिनम् । यद्रथाश्चलचक्रात्खरभङ्गयाऽरुदनिव ॥ 68 ॥ प्राच्यक्ष्माभृदविश्रान्तकरक्षेपश्रमादिव । अव्यापृतेर्यदत्राणि शस्त्रशालाखशेरत ॥ 69 ॥ व्यर्थामपि चमूमेवमुपयुक्ताधिकं नृपः । बहुमेने महान्तो हि शश्वत्प्रणयिवत्सलाः ॥ 70 ॥ समजायत स्थवीयोमुक्ताफलमालभारिणी तस्य । सुभगं भविष्णुरूपा प्रियंवदा धारिणी देवी ॥ 71 ॥ नदीनमुपसप्पन्ती नालीकस्योपगखरी । जनयन्ती जने काममद्युतत्कमलेव या । / 72 ॥ च्युखाऽच्युतात्ततः पूर्व तयोः मूनुतयाऽजनि । वजनाभो भिषक् जीवो धाम्ना वज्र इवापरः । / 73 ॥ क्रमेण तेऽथ सुहृदो जज्ञिरे तत्सहोदराः । बाहुः subAhu~H पीठश्च महापीठश्च नामतः ॥ 74 ॥ तेष्थ सर्वेऽपि वयसा कलानां कौशलेन च । | ऐधन्त पुण्यपीयुषसिक्ताः कल्पाङ्कुरा इव ॥ 75 ॥ ऊर्जाखलैः श्रियः पाश्चतुर्भिआतृभिर्वृतः । lokapAlaiya'rAjiSTa वज्रीवाद्यो विजिखरैः ॥ 76 ॥ अथ न्म्राखिल्वारान्न्मौलिखेल्त्प्दाम्बुज्ः। दानाम्भ:प्लावितोदश्चदर्थिसार्थमनोरथः ॥ 77 ॥ अभि 1 यात्रां प्रयाणकम् उभयथा निरागसो निरपराधा निष्पापाथ, पापापराधयोराग इति वचनात् पुण्यवत्त्वात्तस्य भूभुर्जा निष्पापता स्यादिति द्रष्टव्यम् । / 2 प्रक्रियापानं राज्यस्थित्या परिकरमानं तदधिकार इति यावत् ॥ For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्धत्तिः 1लि. ॥ 28 ॥ SACRE.SAMSUNGAROO पिच्य सुतं ज्येष्ठं सौराज्ये प्राब्रजपः । न स्वादुभोज्यलाभेऽपि पञ्जरे रमते ह्रिः॥ 78 ॥ युग्मम् ॥ मौनवानप्यसौ भन्यान् बोधयन् व्यहरन् महीम् । कस्य नीरधये स्फातिमाशृणोति सुधाकरः ॥ 79 ॥ ततो भगवतो यत्र दिनेज्जायत केवलम् । तत्रैव वज्रनाभस्य चक्रमायुधसमनि ॥ 8 ॥ दिदेश भगवान् धर्म देवमानवपपदि । जमतां वत्सलाः सन्तः खोदरम्भरयो न हि ॥ 81 ॥ वज्रनाभोऽपि चक्राप्त्या दिशो जेतुं प्रचक्रमे । न भूतोयादिसत्त्वेपि रोहेबीजाहतेऽङ्करः ॥ 82 ॥ पन्थानं कान्तिमन्थानं नूनं यस्य प्रदर्शयत् । चक्र द्वाःस्थं पदं भेजे जिगीषोः प्रयियासतः ॥ 83 ॥ योधनायेव शैलानामुच्चैस्वमसहिष्णवः । दन्ताघातैस्तटीर्जनुर्यस्य मत्तमतङ्गजाः ॥ 84 ॥ अमुश्चन् सुमनोवर्ष दन्तैर्गिरितटीताम् । मूर्ध्नि यत्करिणां कम्प्राः खत्राणायेव पादपाः ॥ 85 ॥ मातङ्गाभिधयाऽस्पृश्या मा भूमेति करोद्धृतैः । शौचाय शीकरासारैः सस्नुर्यस्य गजा ध्रुवम् ॥ 86 ॥ मदाम्बुपिवतां नूनं मधुपानां क्पोल्योः। विशकण्डाविदंशार्थ बभुर्यद्दन्तिनां रदाः ॥ 87 ॥ यन्नागालिककर्णेषु ताराश्रेणियराजत । कॢप्ता वन्दनमालेव प्रवेक्ष्यन्त्या jyshriyH॥88॥ य्दीय्म्त्त्मात्न्ग्ग्द्न्त्घ्त्त्त्त्न्पीद्दिताः। निर्झराम्बुरयव्याजादरुदन्निव भूधराः ॥ 89 ॥ श्रेष्ठं सर्वमहिष्ठानां मत्पृष्ठमधितस्थुषः । भङ्गः सङ्गररङ्गे चेत्कीदृशी मम रत्नता ॥ 90 ॥ इतीव नियमाद्यस्य हस्तिरत्नं रणाङ्गणे । विजयश्रीपरिष्वङ्गं स्वाधिरोहुरचीकरत् ॥ 91 / / युग्मम् ॥ दानाम्बुदुर्दिनासारो येषां जलमुचामिव । उग्रीवैरिव सारङ्गैभृङ्गैरुत्कैरपीयत ॥ 92 ॥ ते यस्य पद्मकथिताः पद्मसर्वकषा अपि । बभुआरणराजोऽपि नेवारणधुरन्धराः ॥ 93 ॥ 1 मयां समुद्रो वर्द्धनीय इति कस्याने प्रति जानीते ॥ 2 प्रष्टं प्रधानम् । / 3 नियमादेवश्यंभावेन ॥ 4 यौवनेहि हस्तिनां शरीरे रक्तबिन्दव इवातिष्ठन्ते ते च पाकशब्दवाच्याः ॥ 5 नवा युवान इति विरोधपरिहारः ॥ LOCACADEMOCRACK | // 28 // For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RAMERICCAROLORG yugmam / / यत्तुरङ्गाः खमुत्पेतुर्दिदर्शयिषया ध्रुवम् । खवेगस्यार्करथ्यानां वयूथानां गरीयसः ॥ 94 ॥ यदश्वाः सर्वतोऽभ्राम्यनव्या अव्याहतस्पदाः । कियत्यस्मत्पतेभूमिरिति जिज्ञासया ध्रुवम् । / 95 ॥ खगोत्रवियुजस्तेच कथं रतिरिति ध्रुवम् । यस्योच्चैःश्रवसं हातुं द्यामुत्पुप्लविरे हयाः ॥ 96 ॥ असद्विना जयन्ति मां न दोष्मन्तोऽपि पार्थिवाः । इतीव यस्य दर्पिष्ठा ववल्गुवल्गु वाजिनः ॥ 97 ॥ रत्नभूषणसङ्क्रान्तिच्छमना तिग्मदीधितिः । नूनं यस्य हरीन् हत्तुमाजगाम मुहुर्मुहुः ॥ 98 ॥ इन्द्रियैरसदादीनां बायइआधेषु वस्तुषु । नान्यो वायोस्तरस्वीति प्रवादप्रतिषिद्धये ॥ 99 ॥ उद्घाट्यमानवैताट्यगुहानिर्यनभखतः । पुरोऽधावत् परावृत्त्य यत्तुरङ्गमणिधुवम् ॥ 100 ॥ युग्मम् । / शङ्के न नोऽस्वतत्रखात्पूर्णाधारा मनोरथाः । इति श्रमशमव्याजाद्ये खेदा दलुठन् भुवि ॥ 101 ॥ अपि वाजिवरा यस्य धुरीणास्ते नवाजिषु । खलीनं बिभ्रतो द्वेधा लक्षशो जवना बभुः ॥ 102 ॥ चिरं वयं घुणैर्जग्धा मुक्ता गुप्तैरिवाधुना । इति तोषाद् ध्रुवं यस्य रथा दध्वनुरध्वनि ॥ 103 ॥ निकणकिङ्किणीनादैर्ध्वजान्तैवियदुन्मुखैः । यत्स्यन्दना रथं पूष्णः स्पद्धयाऽऽकारयन्निव ॥ 104 ॥ यत्पचीनां रणोत्साहप्रोच्छलत्पुलकच्छलात् । स्वामिप्रसादसंसिक्तोऽमुचद्वीररसोऽङ्कुरान् । / 105 ॥ हेतिशक्तिच्छलाद्यस्य दुर्निवारामरातिभिः । साक्षादिव करे शक्तिं नर्तयन्तोऽशुभन् भटाः ॥ 106 ॥ यद्योधाः प्रतियोद्धृणां प्रहारानिशितायुधैः । वितीर्याक्रीणतामीभ्यस्तुषारांशुसखं यशः ॥ 107 ॥ कण्ठेऽकुण्ठं निधायास्त्रमायुधप्रतिमामिषात् । यानविक्षन् सुरक्षायै सङ्ख्येऽसङ्ख्या द्विषां भटाः ॥ 108 ॥ मण्डलीकृतकोदण्डदण्डम। 1धारास्तुरगगतय आस्कन्दितधारितकरेचितवल्गितातलक्षणाः 2 नवाजिषु अपूर्वसंग्रामेषु ॥ 3 खलीनं कविका भाकाशलयन च निरन्तरमतिशयोत्प्लवनेन 4 प्रायो व्योन्नः संश्लेषात् । / 4 अस्त्रं कुठारलक्षणं, रक्षणार्थिनोहि कुठारं कण्ठे निधाय शत्रुष्वपि प्रणताः प्रविशन्तीति स्थितिः । / -NCREASONICCAKRECt For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी SEARCH ण्डितपाणयः । यं प्राप्तकोटयोऽन्वीयुः कोटिशस्ते महाभटाः ॥ 109 ॥ युग्मम् ॥ आगत्य खेचरद्वारा दैवतास्त्रबलेन वा । चमू-| बृहद्धृत्तिः समूहनिह्ढो मैष जैषीनिरीक्ष्य माम् ॥ 110 ॥ इतीव यदलोद्भूतधूम्रनीरन्ध्रधृलिभिः । आत्मानं गुण्डयामास गोपनायेवला 1लि. चण्डरुक ॥ 111 / / युग्मम् ॥ संख्याप्रस्तेन्यनिर्दैन्ययत्सैन्यभरपीडिता । नापप्तत्तप्ति शून्यापि यदधस्ताद्वसुन्धरा ॥ 112 ॥ | तदियत्या अनीकिन्याः सहपातभविष्णुनः । पातकाच्चकिता नूनं पातालगतिवेधसः ॥ 113 ॥ युग्मम् ॥ यद्धेरीभूरिभाङ्कारा । अन्वेष्टुमिव वैरिणः । सङ्क्रान्तिच्छद्मना धृष्टाःप्राविशन् कन्दरास्वपि ॥ 114 ॥ पत्या सत्या अपि मे दत्तो नान्तःपुरेऽवकाश इति । कुपितेव निरवरोधा भ्राम्यद्यत्कीर्तिराशासु ॥ 115 ॥ अनन् हास्यप्रभाः शुभ्रा अदभ्रा वैरिसुभ्रुवाम् । असूत कम्बुसं। वादि यत्कृपाणो ध्रुवं यशः ॥ 116 ॥ कर्पूरतालपत्राणि चित्रं कवलयनपि । अरातिसुदृशां यस्य प्रतापः प्रापदुष्णताम् ॥ 117 ॥ विरहज्वरहूतारिस्त्रीस्तनोत्सङ्गसङ्गमात् । नूनं विमृखरो यस्य प्रतापस्तापवानभूत् ॥ 118 ॥ स्वयं कलयतो नेतुर्बाधा माऽभून्मनागपि । इति यस्य प्रतापेन बादं प्रौढिमुपेयुषा ॥ 119 / हरेरिव मतङ्गेषु नाशितेप्वरिषु ध्रुवम् । प्रेप्सिता अप्यपूर्यन्त नाङ्गसङ्गरकेलयः ॥ 120 ॥ युग्मम् ॥ यं वीक्ष्याधिज्यधन्वानं धुन्वानं द्विषतां म्न्ः। चित्रमप्यरयो धन्वमण्डल-18 ज्यास्पृशोऽभवन् ॥ 121 ॥ नित्यं शीतातपैस्तप्ता वानेयाः पशवः कथम् । वत्स्यन्ते च सुखेनेति येन यात्रामिषाद् द्विषाम् ॥ 122 ॥ राजधान्योऽर्पितास्तेषां तद्भुवो वैरिणामिव । शीतादिबाधिताः सेवां स्वीकरिष्यन्त्यमी इति ॥ 123 ॥ युग्मम् ॥ स्नान्तीनां ॥ 29 ॥ 1 प्राप्तकोटयो लब्धसमस्त कलाप्रकर्षाः ॥ 2 एष चक्री ॥ 3 संख्याप्रस्तन्यम् असंख्याम् 4 कलयतः कलि संग्राम गृह्णतः ॥ 5 धन्यमण्डौज्या तद्देशपर्यन्तभूमिः । / %AMKAROCHOCALORESC For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir यच्चमूस्त्रीणामङ्गरागेण भूयसा । सुगन्धिना विलिप्ताङ्गी सर्वसात्त्रिययौवनात् ॥ 124 ॥ भवित्री सुभगा भर्तुरद्याहमिति वीचिभिः । शीता समुच्छलन्तीभिर्नृत्यन्तीवाम्बुधिं ययौ ॥ 125 ॥ युग्मम् ॥ यद्भेरीध्वानमाकर्ण्य नष्टेष्वरिषु भर्तृषु । शून्यास्तेषां : पुरो नूनमरुदन् विरुतैः शुनाम् । / 126 / / सक्तः परमहेलायां न वासयति मामसौ । साध्वीमितीव यत्कीर्तिरवमानादिशोऽग्रहीत् । / 127 / / अपूर्वो यत्प्रतापाग्नियनिसर्गविरोध्यपि । नेत्रेषु रिपुबन्दीनां कोष्णं जलमजीजनत् ॥ 128 ॥ द्वात्रिंशत्कटकोदग्राः सहस्रा पृथिवीभृताम् । स कूटा उन्नमद्वंशा हस्तास्कन्दितशृङ्खलाः ॥ 129 / / येन कल्पानिलेनेव प्रणुन्ना युगपद्रुतम् । दन्तभङ्गभृतो गर्ने विनिपेतुरवाङ्मुखाः ॥ 130 ॥ युग्मम् ॥ इत्यष्टाचवारिंशदादिकुलकम् ॥ तस्य चक्रपतेः शौर्यवर्णन है प्रक्रमेत यः । पङ्गुस्तुङ्गं गिरेः शृङ्गमिवारोहन स हस्यते ॥ 131 / / षट्खण्डं विजयं जिला तद्भवां मुकुट च्छलात । ललाटफलके राज्ञामाज्ञा येन न्यधीयत ॥ 132 ॥ न मानसं गतेनोचैन सुराजीवयुग नवा । नवेन राजहंसेन येनाभात् पुण्डरीकिणी ॥ 133 / / नेत्रयोः पुष्यदायुष्यं श्रोत्रयोरमृतद्रवम् । जीवितं स्पर्शनस्यासून पुष्येषोः सन्दधन मुहुः ॥ 134 ॥ अन्तर्नवनवोन्मीलद्वीरप्रथनमन्थरात् । राजकाद्विगुणं वैणं बिभ्राणो विभ्रमास्पदम् ॥ 135 ॥ शृङ्गारं द्विगुणं वीरान्नूनं स्थूलदृशात्मनः । अञ्जसा व्यञ्जयन्नेष बुभुजे चक्रभृच्छ्रियम् ॥ 136 ॥ त्रिभिर्विशेषकम् ॥ भ्रातरस्तेऽस्य चखारो बभूवुमण्डलेश्वराः । धाम्नाऽतेन्द्रेऽपि चन्द्रे नो नीरुचः सर्वथा ग्रहाः । / 137 ॥ वज्रसेनो जिनः प्रापत्तत्पुरी विहरन्नथ । न स्याद्विश्वजनीनानां निजवासे जगद्धितम् । __ 1 सकूटाः शिखरोपेताः ॥ 2 मानसं सरो गतेन अत एव नवेन नैव शोभनराजीवयुक्ता अत एव नवा ॥ 3 आयुष्यम् आयुषे हितं रसायनम् ॥ 4 मन्थरात्, मन्दात् अनेन तस्स सदोपलमाविष्कृतम् ॥ 5 अतन्नेऽप्युत्कटेऽपि ॥ BALIKA For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः 1लि. ॥ 138 ॥ प्रातिहार्य समं शालैः यस्य शकाः स्वतोऽव्यधुः नापेक्षन्ते महापुण्यक्रीता भृत्या हि नोदनम् ॥ 139 ॥ सत्स्वप्यन्येषु वृक्षेषु मयाऽऽता चैत्यक्षता । इतीवोत्पुलको यस्याशोकोऽभूत् पल्लवच्छलात् ॥ 140 ॥ न कोऽप्यचिन्त्यपुण्यानां पैरा चीन इति ध्रुवम् । व्यञ्जन् पुञ्जः प्रसूनानामुन्मुखो यत्पुरोऽभवत् ॥ 141 ॥ भारती यस्य माधुर्यादाचकर्ष पशूनपि । निजास्तपाऽऽकर्षविद्येव पदार्थान विप्रकर्षिणः ॥ 142 ॥ अभितोयं सितोद्दामचामरोभूननच्छलात् । विधुन्वानौ रजः स्वस्य ननं शको रराजतः ॥ 143 ॥ मयखैः मुखरैरूद्र सन्मेचकशिखासखैः । शक्रायुधेन पस्पर्द्ध नूनं यत्सिंह विष्टरम् ॥ 144 ॥ पृथक ंपुद्गलरूपाभाः स्वाश्रयादिति दर्शयत् । मन्ये यस्य तनोः पश्चाद्भामण्डलमदीप्यत ॥ 145 ॥ मा भूत्सदसि नायातः कश्चिदज्ञ । इति ध्रुवम् । आजुहाव प्रतिध्वानच्छलाद्यदुन्दुभिर्जनान् ॥ 146 ॥ ऊद्ध भेजे सितच्छत्रं यस्यासने निषेदुषः । पूर्णपीयुषरुग्वि|म्बमुदयाद्रेरिवोपरि ॥ 147 ॥ न सुरक्ष्येदृशी लक्ष्मीः परिक्षेपत्रयं विना । इति शालत्रयी नूनं ससृजे यस्य संसदि ॥ 148 ॥ इत्येकादशभिरादिकुलकम् ॥ सद्योऽथ वन्दनायागाद्वज्रनाभः ससोदरः । अकस्माच्छेवधिं लब्ध्वा को विलम्बेत तधे ॥ 149 ॥ हिताय भगवान् धर्म ततोदिक्षत्सभासदाम् । आत्मनो नोपकाराय प्ररोहः कल्पभूरुहः ॥ 150 / / प्रत्यग्रं प्राभृतं सिद्धेः सम्य|क्त्वं कुरुतोज्ज्वलम् । उत्कृष्टमपि नो रत्नममृष्टं स्यात्तथेष्टदम् ॥ 151 / / विधत्त सर्वजीवेषु नवोदश्चदयां दयाम् । कामान् पूर। यते काचित् किं गौः कामदुधां विना ॥ 152 / / सुधिया सूनृतं वाच्यं नानृतं रुच्यमप्यहो? / प्रियात् कुप्यन्त्यपथ्याद्धि सुतरां 1 अष्टाभिः श्लोकैरष्टौ प्रातिहार्याणि ॥ 2 चैत्यवृक्षः पूज्यतरुः ॥ 3 पराचीनः परामुखः ॥ 4 मेचकः पञ्चवर्णामणिः ॥ 5 पृथक् कथंचिद् भिन्ना । न पुनरत्यन्तभिन्ना ॥ ACADASCARSACARSA For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुस्तरा रुज्ः॥153 ॥ परकीयमणीयोऽपि मा ग्रहीध्वमयाचितम् । हालाहललवो जग्धोऽसंस्कृतो हि हरत्यमन् ॥ 154 ॥ आपा-1 तमधुरस्त्याज्यः स्त्रीसम्भोगोऽन्तदारुणः । को भोज्यमुपयुञ्जीत विद्वान् मधुविषानुगम् ॥ 155 / / मृर्छा मृछेच चैतन्यहारिणीति प्रध्यताम् । दुर्निवारा हि मूर्छन्ती प्रावृषेण्या नदीव सा ॥ 156 ॥ तदेतद्दर्शनस्यूतं सिद्ध्यै व्रतमुपायत । पंग्वन्धयोविना मेलं । पुराप्तिनं भवेदनात् ॥ 157 ॥ पितुः पार्श्वे ततश्चक्री प्रावाजीत् सह सोदरैः । तृप्यन्त्यप्राप्य किं कल्पपादपं भोगभूभुवः ॥ 158 ॥ ततोऽध्यगीष्ट पूर्वाणि वज्रनाभश्चतुर्दश । हेलया निर्निमेपो हि प्रज्ञोन्मेषो महात्मनाम् ॥ 159 ॥ सर्वेऽप्येकादशाङ्गानि भ्रातरस्त्वध्यगीत । प्रभा यादृग्विधोस्तादृकुतस्त्या ज्योतिषामपि ॥ 160 ॥ भगवान् वज्रनाभस्य ततः मूरिपदं न्यधात् । अव्याहतं सदा स्वाम्यमग्राम्यं पुण्यशालिनाम् । / 161 ॥ तत्र बाहुनिराशंस उत्सहिष्णुरदाम्भिकः । साधूनां भक्तपानादिदानाभिग्रहमग्रहीत् ॥ 162 ॥ shrmnnaanaamvishraantsvaadhyaayaadhyaapnaadibhiH| श्रान्तिभाजां सुबाहुः साग् विश्रमणमुपाशृणोत् ॥ 163 / / साम्राज्यश्रीपरीरम्भलालितौ तौ च तादृशम् । दुस्तरं प्रतिजज्ञाते वैयावृत्यं सुभृत्यवत् ॥ 164 ॥ यद्वा पद्माः श्रियः पात्रं नित्यं किं विकचाननाः । नाचरन्त्युष्णरुगभानुसन्तापसहनत्रतम् ॥ 165 / / यथारखं कर्मणोदृष्ट्वा मूरिस्तावप्रमद्वरौ । जन्मजीवितसाफल्यमनयोरेव धन्ययोः ॥ 166 / / फलेग्रहिस्तपोवृक्ष एतयोर्निरवग्रहः । नत्तेकीव नरीनति कीर्तित्रिभुवनाङ्गणे ॥ 167 / / दोर्बलस्यानयोभद्रं वशिनां यनिरंहसाम् । रंहसा यतिनां कार्येऽनाहायमुपयुज्यते । / 167 ॥ इत्यादिभिरुपाळहद्गिरां श्रुतिसुधाकिरम् । सन्दभैरौचिती गर्भंगुणा हि गरिमास्पदम् ॥ 169 ॥ विनीतं स्तुवते लोकाः क्रमवचान्मुकुन्दवत् । अविनीतं तु निन्दन्ति दाहकत्वात्कृशानुवत् 1स सम्यक्त्वं पञ्चाणुव्रतिकं धर्ममाह प्रत्यामित्यादि । / 2 विना गरुडेन नीतं देशान्तरं प्रापितम् एवमविना मेषेण मेषवाहनत्वादप्रेः कमवत्वात् त्रिविक्रमरूपत्वात् ॥ For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 31 ॥ SAXMMSSESSMS // 170 // तत्प्रशंसां निशम्याहो! पक्षपातोऽनयोर्गुरोः । प्रतिक्षणमिमावेष यत्संस्तौति प्रसेदिवान् ॥ 171 ॥ सुगुरून् वरिवस्य-॥ बृहद्वृत्तिः न्तौ तपस्यन्तौ चिरादपि । नावां शश्वदधीयानावपि कश्चित्प्रशंसति ॥ 172 / / सुखाकरोति यो धृतो देहशुश्रूषया जनम् । स एव 1 लि. | श्लाघ्यतामेति स्वार्थः सर्वस्य वल्लभः ॥ 173 ॥ साम्राज्यनीतिरद्यापि नन्वेषामनुवर्तते । इति पीठमहापीठौ लुठन्तावपि वागहृदोः ॥ 174 ॥ विभ्राणी दौर्मनस्संती गुणवद्रुगोचरम् । सत्यं स्वस्य लघीयस्त्वं व्याञ्जिष्टामसमन्जसम् ॥ 175 ॥ पञ्चभिः कुल। कम् ॥ अहो ! मिथ्याभिमानस्य महिमा यत्तयोरपि । क्षीरोदनीरसौन्दर्यसोदर्यहृदये गुरौ ॥ 176 ॥ गणपूज्योऽप्यसावीश आवयोर्विषमेक्षणः । इति बुद्धिर्विपर्यस्ता दुस्तरा समपद्यत ॥ 177 ॥ युग्मम् । यद्वा सुवृत्तं सरल वंशं पर्वानुगामुकम् । सालूरवसयाताक्षा अध्यवस्यन्ति पनगम् ॥ 178 ॥ न च द्वेषो भवार्तस्य मुमुक्षोयुज्यते गुरौ । पीयूषं कोऽनुविद्विष्याजीवितार्थी विषादितः ॥ 179 ॥ दर्शनं नाशयेन्मूढो यो गुरौ दुर्मनायते । पूष्णे वैरायमाणः किं कौशिको वीक्षते दिवा ॥ 180 ॥ धर्माचार्य विना । | धर्मो न स्वसाध्यं प्रसाधयेत् । कर्णधाराहते पोतोऽधिरोढारं न तारयेत् ॥ 181 ॥ प्रद्वेषः साधुमात्रेऽपि भवगर्जनिबन्धनम् । गुरौ । तु का कथा तस्य कूलवालमुनेरिव ॥ 182 / / क्रियां मुक्तिकृते कुर्याद् यो गुरौ विमनीभवन् । स बुभुक्षुर्विषोन्मिश्रं भोज्यं भुञ्जीत तृप्तये ॥ 183 ॥ दुर्मेधा दृष्यते शिष्यः किं पुनर्विनयोज्झितः । कुत्सनीयोऽन्यथाऽपि श्वा व्रणचन्द्राङ्कितः किमु ? ॥ 184 ॥ विन्दन्ति वन्ध्यतां शिक्षा दुःशैक्षे सुगुरोरपि । व्यापारिता खराभीशावन्ध्यमध्यासते दृशः ॥ 185 ॥ दुष्पात्रातिशयाधाने गुरो ॥ 31 ॥ रप्यफलः श्रमः । आरोहदुस्तटीमन्यदन्तभङ्गारिकमश्नुते ॥ 186 ॥ गुरौ प्रश्रयवान् शिष्यो जायते गौरवास्पदम् । हारोऽन्यथा1 वाग्रहदोगुरोर्वचनमानसयोर्निवसन्तावपि ॥ 2 ईशः शम्भुः ॥ 3 सालूरवसा मण्डूकधातुविशेषः । / For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir -%-% api subhago नायकानुगतः किमु ? ॥ 187 ॥ प्रतिष्ठामश्नुते शिष्यो गुणवान् भक्तिमान् गुरौ । अन्यथाऽपि मणिः श्रेयान् परीक्षितगुणः किमु 1 ॥ 188 ॥ बाह्या अपि vidheyatvAdaya'nte राज्मिर्ग्जाः। त्यज्यन्ते तद्विपर्यासाद्भुजगा गृहजा अपि ॥ 189 ॥ अलसं दुर्विनीतं च न संगृह्णाति बुद्धिमान् । मूल्यं विनाऽप्यनड्वाहमादत्ते गडिनं हि कः ॥ 190 ॥ अवेक्ष्य तदिदं सम्यग् नाक। वासं यदीच्छथ । विबुधा गुरुमुद्दिश्य वैमनस्यं तदस्थत ॥ 191 ॥ ततः पीठमहापीठौ ततो दोषादविच्युतौ । मिथ्यावं जग्मतुः । सद्यो भीष्मो हि गुरुमत्सरः ॥ 192 / / प्रायश्चित्ताहते कर्म नाभुक्तमुपशाम्यति । ज्वरः केन विलकुवेत लखनादिक्रियां बिना ॥ 193 ॥ अनुतापाद्यभावेन न ताभ्यां तदनुष्ठितम् । इति शाठ्येन तौ कर्म स्त्रीबहेतुं बबन्धतुः ॥ 194 ॥ भगवान् वज्रनाभोऽपि परिणामाद्विशुध्यतः । विंशत्याऽहन्नमस्यादिकारणैः कर्मदारणैः ॥ 194 ॥ आराद्धैस्तीर्थकन्नाम बबन्ध धुतबन्धनः । अनिर्माय स्वकर्मान्त्या सामग्री विरमेनहि ॥ 196 ॥ युग्मम् । / अथ पीठमहापीठौ वैचित्र्यात् कर्मणः पुनः । ईर्ष्यानुबन्धविरहात्सद्दर्शनमवापतुः । / 197 ॥ ततः सर्वेऽप्यविश्राम श्रामण्यमनुपाल्य ते । कथं सर्वार्थता मे स्थाच्चेदिमान त्प्स्विन्ः॥198॥ | भोजयेयं निजां लक्ष्मीमितीव शिवमियूतः । सर्वार्थेनायनं रुद्धा स्वपार्श्वे दधिरे बलात् । / 199 ॥ युग्मम् । / इतश्च__ अस्त्ययोध्या पुरी भूमिर्जम्बूद्वीपस्य भारते । अद्वन्द्वद्वन्द्वमुभूयः स्त्रीपुंसकुलसकुला ॥ 20 ॥ मद्वासिनो नरा रूप्याः सुभगाः कोमला इमे । वाणिज्यकृषिसेवादिकृच्छ्रजीविकया कथम् ॥ 201 ॥ वत्स्वन्तीति प्रिया कत्तुमेताननमसूत या। मनीषितार्थ। सम्पूर्तिदीक्षितान् कल्पशाखिनः ॥ 202 ॥ युग्मम् । / अस्मानुत्तरकुर्वादी सिद्धान्तोदाहृतानपि । प्रत्येष्यन्ति कथङ्कारममी कम्मे 1 न अकवासं दुःखनिधानं संसारमित्यर्थः । / 2 भो विबुधाः सुराः गुरुं वावस्यति ॥ 3 रूप्याः प्रशस्तरूपाः ॥ ASAR MCN For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 32 ॥ विश्वापदुर्दिनः बितेन्दुविम्याप प्राय COMAXOCCOACAN महीभुवः । / 203 / / स्त्रीपुंसा जगदुत्तंसा इति यस्यां सदा ध्रुवम् । संवर्मिताः फलैः पुष्पैः प्रारोहन् कल्पभूरुहाः ॥ 204 ॥ |युग्मम् । / जाता विदेहभूमिषु कल्पद्रुफलान्यमी न भोक्ष्यन्ते । पतद्भुज एव सदा हैमवतादिषु तु सर्वत्र ॥ 205 ॥ नरे इति विप रीयरितीव कमभिस्तदुचितैस्तदा यस्याम् । द्वैविध्यं दर्शयितुं मिथुननराः समुदपाद्यन्त ॥ 206 ॥ युग्मम् ॥ तस्यामनन्यलावण्यरूपायां सलिलेश्वरः । माधुर्यधुर्यगीलक्ष्मीकृतपीयूषदुर्दिनः । / 207 / / स नाभिः शशिनः कीर्त्या नाभिः कुलकरोऽजनि । मृगनाभिरिवाकर्षद्गुणामोदेन यः प्रजाः ॥ 208 / / युग्मम् । / विडम्बितेन्दुबिम्बास्था तस्य जज्ञे कुटुम्बिनी । मेरुद्देवी मरुदेवी सौभाग्योत्कर्षधर्षिणी ॥ 209 ॥ स्थावरबमियत्कालमनुभूय कथञ्चन । मानुष्यकमपि प्राच्यं पाश्चात्यं समुपेयुषी ॥ 210 ॥ महार्हपदमप्राप्य निर्वास्थति कथं बसौ । इतीव जिनमातृत्वं यस्या धाताऽध्यरोपयत् । / 211 ॥ युग्मम् ॥ शुद्धा जात्यन्तरास्पर्शादेतावतमनेहसम् । अर्हन्मापदस्यासौ कुमारमृदिवोचिता ॥ 212 ॥ इति यस्यां जगल्लोकनेत्रसंवननौषधौ । नूनं समीक्ष्य कारिबाद्विधाता तव्यवीविशत् ॥ 213 ॥ युग्मम् ॥ पन्थाः सुगोऽनुगानां महत्तरैः क्षुण्ण इति नयं व्यतुम् । च्युना प्रागथ गर्भ ध्रुवमविशद्वज्रनाभजन्तोः । / 214 ॥ चतुर्दशमहास्वप्नव्यञ्जिताईत्पदोऽथ सः । जज्ञे तरङ्गयनङ्गमयूखैर्जगदङ्गणम् ॥ 215 ॥ अद्योत्यन्त जनौ येन तामसा नरका अपि । नारकाणां ध्रुवं ध्वान्ताद्वैतभ्रान्तिजिहीर्षया ॥ 216 / / द्रुमाः पल्लविताः सद्यस्तैदानीं जिन्स्म्न्ः। द्वारिवन्दनमालार्थमहं पूर्विकया ध्रुवम् । / 217 ॥ मुक्तिमर्थयिता नोऽसौ न च तां दातुमीश्महे । इत्याशक्य ध्रुवं प्रोपुर्यजनौ कल्पशा नरः पुरुषाः सर्वदा कल्पद्रुभोजिन एव तदभोजिन एव वेति विपर्यायः, तदेति सुषमदुःषमायाम् उभयरूपा भवन्तीति दर्शयितुम् ॥ 2 मरुदेवी देवाङ्गना । 3 पाश्चात्यं तद् भव एव मोक्ष्यमाणखात् ॥ 4 तदानीं जन्मनि वसंतभवात् ॥ SAGAR ॥ For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खिनः ॥ 218 ॥ लोकधर्मधुराधुर्यबन्धुरस्कन्धवीक्षणात् । ऋषभेति ध्रुवं नाम पितृभ्यां यस्य निर्ममे ॥ 219 ॥ मुष्णन् दरिद्रतामुद्रां पुष्णनर्थिमनोरथान् । भगवांश्चारुतारुण्यं कल्पवृक्ष इवासदत् ॥ 220 ॥ सहजासहजन्मभ्यां भाविनीभ्यामिवाभवम् । केवलश्रीविमुक्तिभ्यां सूचयन् सङ्गमोत्सवम् ॥ 221 ॥ सुमङ्गलासुनन्दाभ्यां कन्याभ्यां पाणिपीडनम् । व्यधत्तानङ्गमाङ्गल्यं स्वयं मगवतो हरिः ॥ 222 ॥ युग्मम् ॥ च्युखा कालेन सर्वार्थादात्मानौ बाहुपीठयोः । आद्यायां भरतबाहयौ मिथुनबेन जज्ञतुः ॥ 223 / / सुबाहुमहापीठौ तु द्वितीयस्यां महौजसौ । श्रीबाहुबलिसुन्दयौ~ द्वन्द्वलेनोद्रभूवतुः ॥ 224 ॥ क्रमानवालिके अर्हन्नथ ते बालिके अपि । स्वयं वर्णसमाम्नायं गणितं वाऽध्यजीगपत् ॥ 225 ॥ एवं च-आत्तदीक्षं जिनं जातु केवलालोकशालिनम् । व्रतार्थमुपतस्थाते स्थेम्ने सौख्यस्य ते ततः ॥ 226 ॥ अथ ते तत्समासाद्य सद्य उत्पाद्यकेवलम् । उत्कण्ठया बहोः कालान्मुक्याः । सख्यमवापतुः । / 227 ॥ दीक्षाक्षणे ययोरहद्वासक्षेपच्छलाद्धवम् । मुक्तिवशक्रियाचूर्णं तूर्ण चिक्षेप मस्तके ॥ 228 ॥ यत्तयोरप्युदैत्नीत्वं श्रुतीनां पारदृश्वनोः । तन्मिथ्याभिनिवेशोत्र निर्दम्भमुदजृम्भत ॥ 229 / / युग्मम् । / न्यस्ताध्वगव्यथजयद्रथमण्डलस्थकूपोदबिन्दुमिव दूरसमेवमुच्चैः । मिथ्याभिमानकणिकाफलमाकलय्य सद्दर्शनं शुमदृशो विरजीकुरुध्वम् ॥ 230 ॥ पीठमहापीठकथा समाप्ता । / 1 सहजाया अपि भावित्वं व्यक्तरूपेण दृश्यम् । / 2 नवालिके प्रत्यप्रललाटपट्टे ॥ ब्राझीलिपिकपवर्णसमानायम् । / 3 वासक्षेपेलनेन खहस्तेन भवांस्ते अदीक्षत इति दर्शितम् ॥ 4 दूरसंक्षारं स्त्रीखाद्यशुभफलं ca ॥ For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगी ॥ 33 ॥ अथ जमाले कथानकमुच्यते 1लि. ___एतस्मिन् मारते क्षत्रकुण्डग्रामः पुराग्रणीः । अभूदभूषिद्वर्गबल्गत्खड्गमुवां मियाम् ॥ 1 ॥ यत्र त्रियामासु विमुखरैः करै-II नितम्बिनीनामधरोष्ठपल्लवात् । निपीय पीयूषरसं भराद्धृवं निशापतिः प्राप सुधाकराभिधाम् ॥ 2 ॥ दोलाधिरूढेष्विव वीचिभङ्ग-18 जलाशयेषु प्रतिबिम्बमझ्या । प्रचण्डमार्तण्डमयूखतापात्तद्रुमाः सस्नुरिवाहि यत्र ॥ 3 ॥ मितादिहीनेन वधूमुखानां मयाऽप्यमीषामुपमास्पदबम् । इतीव मूर्च्छद्युतिपुञ्जभङ्गया यत्रेन्दुरुद्यत्पुलको मुदाऽभात् । / 4 ॥ निहन्तु नो वैरितया दिवास्निग्धाः क्षपायां मणिहर्यभासः । निम्नन्ति यत्तनितरां दुनोतीतीव हिया यत्र तमांस्यनेशन् ॥ 5 ॥ पास्यन्ति पाथांसि कथं नमोऽध्वगा । इतीव देवालयमूर्द्धवर्तिषु । सुवर्णकुम्भेष्वसंजन पयोधरा वर्षासु यसिन् भरणाय वारिणा ॥ 6 ॥ उद्वेजिता नैरयिकानादेवयं । सदावेति विनिर्गताःक्ष्माम् । विमिद्य रेजुर्भवनाधिपानां यसिनिकेता इव रत्नसौधाः ॥ 7 ॥ yasminmahahU~SaNamekamAsIdyaccandrakA न्तप्रतिमास्वमीषु । करैर्निजैर्लोकसमक्षमिन्दुः सुरालयेष्वन्वहमभ्यषिञ्चत् ॥ 8 ॥ जलाशया वीचिभिरच्छशीतलैस्तीरद्रुमप्रच्युतपुप्पगुच्छकैः । यत्र स्फुटाम्भोरुहगर्भवासिनीमनापयन्सूनमपूपुजन् श्रियम् । / 9 ॥ तमोऽरिरप्येषे तमो न नैशं हन्तुं विसोदेति तदीव्ययेव । रत्नानि यस्मिन् वणिगापणेषु क्षपासु जनुः परितस्तमांसि ॥ 10 ॥ नाऽस्मद्वदत्रैष विशां मनांसि प्रीणाति मोगेन हिर ॥ 33 ॥ | 1 मयाऽपि लेमे ॥ 2 स्निग्धाः सानुरागाः सान्द्राश्च स्निग्धाऽमिभवस्य दुस्सहत्वात् ॥ 3 असंजन, संयुयुजुः ॥ 4 प्रतिमाभिषेको हितमीषु विरुद्धः सिद्धान्ते । निषिद्धत्वादिति दूषणम् । / 5 एष सूर्यः, नैशतमसि तत्कराणाम् अप्रभविष्णुत्वात् ॥ For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jmayo'pi / इतीव यस्मिन्नहसन सुमेरुं भाभिनिषद्यासु सुवर्णपुञ्जाः ॥ 11 ॥ अस्मादना कः क्षम आवरीतु भूमिस्पृशां गुह्यमितीवगर्वात् । यसिन्नखर्वा व्यरुचन् समन्ताद्वणिक्पथेषूज्ज्वलचेलकूटाः ॥ 12 ॥ विद्या विदेशेऽभुवतेऽर्थमुच्चैरिति khlaasyotsvdrshnaay| खासिका भूमिमिवावतीर्णा वेश्या वभुर्यत्र च नृत्य्मानाः॥13 ॥ शश्वज्ज्वलबारकहव्यवाहनज्वालाकलापद्रुतिशङ्कया ध्रुवम् । |रराज पातालपुरं विनिर्गतं यद्वप्रमुद्दीप्रसुवर्णनिर्मितम् ॥ 14 ॥ छायासु नो विश्रममाश्रयध्वमितीव पान्थान् पथि मन्थिताङ्गान् । / यत्राइयन्ति स घना वनान्ता विहङ्गमानां म्धुरैर्विरावैः॥15॥ भुजङ्गलालाविलगन्धसारदुमानुषङ्गादिव जाग्रूकाः। अमूच्र्छयन् यत्र मनखिनीनां प्रेमप्रकोपं मलयानिलाः साक् ॥ 16 ॥ यत्र स्फुटस्फटिकसङ्घटना बभासे मूर्द्धस्थरत्नकलशा सुर्स्ब्राजिः। श्रीवीरनाथमिव नन्तुमधो जगत्या निर्गखरी धृतमणिः फणिमस्तकाली ॥ 17 ॥ यत्राम्बुकेलौ मृगलोचनानामुदश्चदुच्चावचवीचिभङ्गया । सुधारसस्वादुजडास्तडागा रागादुदग्रात्पुलकानिवोहुः ॥ 18 ॥ सुधाकिरी यत्र गिरी गुरूणां श्रुतेरविश्रान्तमतान्तचित्ताः । निःशङ्कमकूरितरोमरन्ध्रव्याजेन मा मुदमुद्वमन्ति ॥ 19 ॥ मदन्न किश्चिजिनजन्मधामपुरं समस्ति कचनाधुनेति । / दर्पण यस्तद्गुरुभूरिभेरीमाङ्कारपूरैरिव संततक्ष ॥ 20 ॥ सङ्ख्यातिगैर्वेश्रवणैः समाश्रितस्यैकेन सा वैश्रवणेन संगता । पुंभोग्यनानाविधपुष्पकाशिनो न भोगभाक्केवलपुष्पकाशिनी ॥ 21 ॥ बहुकैलासमापनस्सैकं कैलासमापुषी । मुग्धस्याप्यस्य वैदग्धीं नालकाऽऽमुं निषद्यासु आसनेषु ॥ 2 जागरूका अत्युदनाः ॥ 3 खादुजडा मधुरसलिलाः ॥ 4 तत्पुरः संततक्षेति रभत्सयत ॥ 5 वैस्फुटं श्रवणैस्तु साधुभिः पुष्पकाशिनः कुसुमशोभिनः, न भोगभाग् नैव भोगभाजनम् , अथच नभोगा विद्याधरास्तान् भजते, पुरी केवलपुष्पकाशिनी एकविमान विशेषव्यापिनी ॥ 6 बहुकैलाः प्रभूतसुगन्धिद्रव्यविशेषाः । / For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृद्धृत्तिः 1लि. ॥ 34 ॥ प्रगल्भते ॥ 22 ॥ तत्राजनि क्षत्रसुतो जमाली शालीन्यकोलीन्यविनीतिशाली । सगोत्रनालीकमयखमाली पितृक्रमाम्भोरुहसेवनाली ॥ 23 ॥ गुणा वसन्त्याकृतिशालिनीति प्रवादसंवादमिवोपनेतुम् । संस्थानसंस्थासुभगो यदात्मा गुणः समाश्रीयत धीरिमाद्यैः ॥ 24 ॥ न स्थेमजं शर्म विटस्य गेहे स्वातत्यजं नो कृपणस्य मेऽभूत् । इतीव तस्य द्वितयीं परीप्सुर्निवेशनं यस्य विवेश लक्ष्मीः ॥ 25 ॥ अहं निरुच्छासतया कद गुप्ताविव न्यस्य वसुन्धरायाम् । कदर्थिताऽतीव ततोऽपमृत्य भेजे गृहं यस्य विलासिनः श्रीः । / 26 / / न्ययुञ्जतान्ये बत मां रणादौ नियोक्ष्यतेऽसौ विरतौ मुमुक्षुः । इति प्रमोदादिव सर्वमङ्गं समश्लिषद्यस्य पराक्रमश्रीः ॥ 27 ॥ नाद्यं भविष्णोरहमस्य रुच्यः कदाचनापीति विमाननातः । पराभवोऽयं सहसा विहाय नूनं दरिद्रेषु पदं बबन्ध ॥ 28 ॥ यः सूत्रधारेण परीक्ष्य मूत्रितं बद्धं प्रगल्भैः कुशलैः कुशीलवैः । चतुर्विधेनाभिनयेन भूषितं नाद्यं सदा प्रेक्ष्यत रम्यहयंगः ॥ 29 ॥ प्राप्तप्रमोदैरथ तस्य रूंढक्षोदैविनोदैलेलतः सहेलम् । द्राग् लालनायेव हसद्दिगन्तस्तसिन्नजृम्भिष्ट पुरे वसन्तः ॥ 30 ॥ श्रीखण्डसंस्पर्शतुषारशीकरैः पुरार्दिताः सङ्कुचिता य आसत । ते यत्र शीतक्षतयेऽरुणातपं भक्तुं प्रससुर्मलयानिला ध्रुवम् ॥ 31 ॥ तुषारपातेन हिम जन्मना विद्रावितस्य सरजातवेदसः । सञ्जीवनायेव बलाद्विलासिनां श्रीखण्डशैलस्य ववुः । समीरणाः ॥ 32 / / अभ्रंलिहा यत्र बभुमहीरुहाः समुल्लसत्पीननवीन पल्लवाः । समुन्मिषत्कण्टकसङ्कटत्वचः समागमेनेव मधुश्रियश्चिरात् ॥ 33 ॥ चुकूजुरन्तस्सहकारमण्डपं यदुत्कयन्त्यः पथिकान् पिकान्ग्ग्नाः। रहस्यशिक्षन्त परानपेक्षया तत्पश्चमस्येव निगर्वचातुरीम् ॥ 34 ॥ पौरस्त्यसंस्कारवशादुपेयुषः पद्मानवाप्त्येव कृताञ्जनिखनान् । वीक्ष्य द्विरेफान् कणतो भवत्कृपाः पद्मामालिन्यः 1 चतुर्विधेन आशिकवाचिकसालिकाहार्यलक्षणेन ॥ 2 रूढक्षोदैः प्रवृद्धपरिशीलनैः ॥ 3 कण्टका रोमाञ्चाः ॥ 4 निगर्वस्तात्पर्यम् । / ॥ 4 ॥ For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुषुवुर्मधुस्तुतः ॥ 35 ॥ कथञ्चिदुच्चैःखचरीनिरीक्ष्य तत्स्पर्द्धयाऽऽलम्ब्य गुणान् मनन्त्यः । द्युयानविद्यामिव वेगलोला दोलाधिवढाः सुदृशो व्यराजन् ॥ 36 ॥ तरुप्रसूनस्तवकस्रवद्रवप्लवेन लिप्ता व्यरुचन्मधुव्रताः । मधुश्रियेव स्वपिता विमुग्धया वैवर्ण्यहानाय यथास्तनन्धयाः ॥ 37 ॥ कस्तूरिकामोदविलासचौरसौरभ्यगर्भः शुचिपश्चवर्णैः । प्रसूनगुच्छैर्विकचैरतुच्छैर्वन्याः परीताव्यरुचन्नवन्याः ॥ 38 ॥ साम्राज्यमाप्तस्य झपध्वजस्य खेच्छानिवासाय निजस्य स्ख्युः। चित्रोज्ज्वला धूपकृताधिवासाश्चैत्रेण कॢप्ता इव सौधमालाः ॥ 39 ॥ युग्मम् । / अक्रीडदाक्रीडकृताधिवासो विलासिनीभिः सममेष तसिन् । विन्ध्याचले केलिवनाधिशायी यथा करेणुः सह वासिताभिः॥ 40 ॥ विशोषयन्नैयतसारसीरपः कृशानुवच्चण्डसमीरणस्तपः । विधूनयन् भूरितपखिनान्तपः स्मुच्च्र्द्दारुन्न्भाख्दात्प्ः॥41॥ कालात् तपत्युष्णकरेऽतिमात्रं क्लमेन तीव्रातपतापजेन । शङ्के रथाश्वेषु चलत्सु मन्दं दीर्घबमासेदुरहानि यस्मिन् । / 42 / / सुधां प्रियो मे जगतः किरन्नपि क्षुद्रैः ख्रैर्ग्न्ध्व्है। सशकरैः । विगुण्डितः पांशुभिरित्यमपतो निशीथिनी नूनमवाप तानवम् ॥ 43 ॥ कथं वयःस्वादुजलेन लालिता वत्स्यन्त्यमी उष्णकदर्थितात्मनः । अमान् विहायेति विषादतो ध्रुवं महासरस्थः कृशिमानमासदन् ॥ 44 ॥ नानेन पत्यापि पयोधिना नो रक्षाकृतोल्लापनिदाघतप्तेः । इतीव । सम्पादुकानभङ्गास्तरङ्गवत्यस्तनिमानमापुः ॥ 45 ॥ तापेन पुष्पादिषु नाशितेष्वहो ! भूयस्तदाप्त्यर्थमिवातिदुस्सहम् । अवारिषुः 1 अवन्याः पृथिव्याः सम्बन्धिन्यो वन्या वनसमूहा इति विरोधपरिहारः । / 2 चित्रोज्ज्वला आलेख्यमनोहरा अथ च चित्रा नानारूपत्वमनोज्ञाः । / 3 तपो। निदाघः ॥ 4 विधूनयन् चलयन् सातिशयोन्मत्वेऽपि स्नानाद्यभावात् ॥ 5 महासरस्यः पूजितगुरुसरांसि ॥ 6 मानो गर्वः परिमाणं vA । / For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + पंचलिंगी बृहद्वृत्तिः + पश्चशिखिव्रतं ध्रुवं दावानलप्लोषमिषेण शाखिनः ॥ 46 ॥ व्यक्ते प्रपापालिकया कयाचन स्तनद्वये कुम्भधिया विकुम्भया । स्वमप्यन्तो वदनं पिपासया मुग्धानहस्यन्त विदग्धयाऽध्वगाः ॥ 47 ॥ श्रीखण्डकर्पूररसानुगामुकैःसेकाऽम्बुधारानिकरैरुदीरितैः । / शीत बीजैरिव नैशताहता धारागृहाणां तरणितिषः ख्राः॥48॥ अपङ्किलस्वादुजलासु वीचिलोलासु केलीवनदीर्घिकासु । ऊष्मागमः क्रीडति कामिलोके निमज्जनत्रस्त इवोत्ससार ॥ 49 ॥ वेश्याकराष्टापदशृङ्गमुक्ता निपातुका वीक्ष्य हिमाम्बुधाराः । यूनां शरीरेषु तपेन नेशे दूरेण शीतज्वरशङ्कयेव । / 50 ॥ श्रीखण्डलेपैघनसारभोगैः प्रत्यग्रपुष्पद्रवमजनैश्च । धर्म तुदनेष नरेन्द्रमनुर्विपक्षतामाप तपस्य नूनम् ॥ 51 ॥ कृषीवलखान्तवितीर्णहर्षास्तृष्णग्जनवातविदीर्णतां । जिगीषुभूमीश्वरलैसमर्षा अवातरबाशु ततोत्र वर्षाः ॥ 52 ॥ कृशानुमय्यामिव धूपितायां तपेन यास्यन्ति कथं नरोऽस्याम् । इतीव मह्या सधराधरायां छायां व्यधावत्र घना घनाली ॥ 53 ॥ उष्णेन तप्ता प्रसविष्यते कथं सस्यानि लोकस्य हितानि भूरियम् । इतीव तस्योपचिकीर्षयाभितस्तस्याममुञ्चन् सलिलं पयोमुचः ॥ 54 ॥ उष्णोपतापाद्भत मृच्छिता भूनेवाभ्रपाथःपृषतां प्रवेशात् । कवोष्णबाष्पोद्गमनापदेशादुज्जीवितेवोच्छ्वासितं मुमोच । / 55 ॥ तपःक सन्ताप्य जगजगामेत्युच्चैर्वदन् गर्जितडम्बरेण । क्षणप्रभाभिर्निशि दीपिकामिस्तमन्वियेष ध्रुवमम्बुवाहः ॥ 56 ॥ शङ्केभितो लंबनितम्बचुम्बिलोलाम्बुदाः क्षोणिधरा व्यराजन् । भूयः कथञ्चित्किल पक्षलामात् कृतोद्यमा उड्डयनाय चण्डाः ॥ 57 ॥ ग्रीष्मात् पिशाचादिव मोचिता घनैरेतैरहं बन्धुरबान्धवैरिव । इत्यम्बुसेकोद्भिदुराकुरच्छ 1 दिक् चतुष्टये दावानलः सूर्यश्चोखमिति पश्चातयः ॥ 2 नैशत न तत्र तापाय समर्था बभूवुः ॥ 3 लप्तमर्षाः संपादितयात्राविधिसहनाः ॥ 4 मूछितो हि मुखादी जलप्रवेशादुच्छ्सति । / ॥ 35 CCC For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4-0-%CACAX लाद्रोमाञ्चिता नूनमभादिलाऽखिला ॥ 98 ॥ जगन्ति सन्तापयतस्तपस्य साहाय्यमेतेन करैः प्रकृप्तम् । इति न्यरुन्धन्निव तान् विलुप्य भाखन्तमस्पन्दतया पयोदाः ॥ 59 ॥ महीध्रशृङ्गादवतीर्य शके तरङ्गवत्यस्तरसा समुद्रम् । nidaaghshossaacirviprlmbhpraaduHssdutknnutyaa'bhismrH||60|| सखा तपस्येति घनागमेन बद्धः प्रियो मे घेनबन्धनेन । भाखानतः किं तनुधारणेनेतीव न्यमजन्नलिनी जलेषु ॥ 6 ॥ मन्येऽभ्रनीरप्रबहैनिमग्ना सरस्सु भोग्या विशिनी ततो नः । स्थित्या किमत्रेति सरोवतंसा हंसा ययुमोनसमाहताशाः ॥ 62 ॥ मया समस्ता क्षितिरुक्षिता किं नवेति निश्चेतुमिवाम्बुवाहः । व्यापारयामास तडित्प्रदीपान्मुहु-| मुहुः सन्तमसे समन्तात् ॥ 63 ॥ तपेन nagnIkRtayA~pi नीलकौशेयवासः सखशष्पलक्ष्मीः । अस्मान्मयेतीव कलापिनादैस्तुष्टाव तुष्टा वसुधाऽम्बुवाहम् । / 64 ॥ वर्षासु धाराधरनीरधाराधौतार्कभित्तीर्वलभीरभीकः । शातं कुमारोऽनुभवन्नसीम सीमन्तिनीभिः सममध्युवास ॥ 65 ॥ कियचिरं स्थास्यति लोक एष मनोऽन्वहं वारिधरान्धकारे । इतीव तस्य क्षतयेऽर्कचन्द्रौ प्रसादयन्ती शरदाजगाम ॥ 66 ॥ क्षीरोदवीचीसुहृदः पयोदा यस्यां महानीलसखेऽन्तरिक्षे । प्रसेदुषामत्र जलाशयानामधारयन्त प्रतिबिम्बल|क्ष्मीम् । / 67 ॥ सतापि तेजःक्षतिकारकबान्मया विपक्षस्य घनागमस्य । अदृश्यत ध्वंस इतीव भानुर्धाम्नः प्रकर्ष बिभरांबभूव ॥ 68 ॥ यत्पधिनी वारिभरे वुडन्तीमुपेक्ष्य वर्षासु तथागमा म्म्। तद् युज्यते नेत्यनुतापतस्तदवेक्षयागुः पुनरत्र हंसाः ॥ 69 ॥ की प्रियोऽभूद्धनवन्धनान्मे निमुक्त इत्युत्कलिकातिरेकात् । भानुं प्रफुल्लाम्बुरुहाननश्रीरम्भोजिनी द्रष्टुमिवोन्ममञ्ज ॥ 70 ॥ प्रातिखिकस्थानगमादिदानी सापल्यभूष्णोः कलहस्य हान्या । नूनं विनिद्राम्बुरुहा दरिद्राः प्रसन्नतामीयुरिवाब्धिकान्ताः ॥ 71 / / | 1 तान् करान् । / 2 घनेन निविडेन मेघेन च ॥ 3 आपि लेभे ॥ 4 शत्रुध्वंसदर्शनं हि महते तेजसे भवतीति ॥ 4 तदवेक्षया पद्मनी प्रतिजागरणाय । 15अम्बुरुहा दरिद्राः कमलबहलाः ॥ C X- 74 For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir पंचलिंगी बृहद्रुत्तिः 1 लि. विनापि चण्डाद्यभिघातमनुमापातुकान् शालिवनं कुरङ्गान् । न्यवारयन् गेयरवैः प्रगल्भा गुणैर्विकष्टानिव शालिगोप्यः ॥ 72 ॥ पुण्डर्खण्डस्य विपक्रिमस्य पीयुषमाधुर्यमुषो निपीय । रसोदवाहानिव शीतरोचिः करांस्तुपारान्मधुरानमुश्चत् । / 73 ॥ दिवातपेन द्विषतेव भानोः क्लान्तं नितान्तं भुवनं निरीक्ष्य । अस्त्रापयच्छीतरुचिनिशासु सुधामयैरंशुभिरीपयेव । / 74 ॥ वैषम्यतोऽचेष्ट्यत कष्टमेभिर्भारार्दितानां पथिगच्छतां नः । इतीव साम्याय वृषा विषाणैराजघ्नुरुच्चानि सरित्तटानि ॥ 75 ॥ सौधे सुधाधाममरीचिसिक्ते स्निग्धैः सुधाधुग्रवचनप्रपश्चैः । वैदग्ध्यदिग्धैः सह कामकेलिं कुर्वन् कुमारः शरदं निनाय ॥ 76 ॥ हिमागमः प्राप ततो रसालजालद्रवास्वादनमत्तगोपः । माद्यन् बलात्क्रौञ्चवविदृब्धा कोलाहला वान्तवनान्तरालः ॥ 77 ॥ आपन्नवीर्येषु हिमप्रकर्षानूनं पतङ्गस्य तुरङ्गमेषु । व्योमाङ्गणं मंक्षु विलक्यत्सु दिनानि यस्मिंस्तनिमानमीयुः ॥ 78 ॥ हिमर्जुना सङ्घटितेन सख्या सार्द्ध कथामादधतश्चिरेण । कालातिपातोञ्जनि शीतरश्मेरितीव दीर्घाः क्षणदा बभूवुः ॥ 79 ॥ प्रविश्य लीनाः शरदा तपस्य तीव्राभितापादिव कन्दरासु । वेगेन तस्यापगमादिदानीं विष्वग् हिमाद्रेः पवनाः प्रसनुः ॥ 80 ॥ पालेयनिस्यूतसमीरसहै ध्यहिम रतिं जगतः पिपतिं । वह्निदेहेत् केवल एव दाह्यं किमु प्रचण्डानिललोलदर्चिः ॥ 81 / / उष्णेषु yatkulamapatravallIwdhuH स्त्रियःखन्नकुचेषु चारु । तपन्नभखल्लहरीपरीतं कस्तापयेत्सप्तशिखेन गात्रम् ॥ 82 ॥ वैमुख्यमेपा नयनोत्सवस्य धत्ते सुधांशोरपि मत्सखस्य । इतीव दुर्द्धर्षतुषारवर्षेः शीतागमः पङ्कजिनीं ममन्थ ॥ 83 ॥ खारातिधर्मद्युतिबन्धुपद्मभ्रान्त्या हिम विकरिष्यतेऽदः । इति ध्रुवं कुङ्कुमपङ्कसान्द्रलेपेन वक्र पिदधुस्तरुण्यः ॥ 84 ॥ सौगन्ध्यवन्धूकृतदिक्तटेन विलिप्य गात्रं घुसृणद्रवेण । स्नान्तो गुणविकृष्टान् रज्जुभिराकृष्टान् । / 2 रसाला इक्षवः । / 3 विकरिष्यते विक्षिप्स्यति । For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dA विनिष्पातुकवारिभझ्या ध्रुवं युवानो हिममुद्वमन्ति ॥ 85 ॥ सुस्निग्धकालागुरुधूमभूमकाम्यालयः कुड्डमपिञ्जराङ्गः । हेमन्तमन्तः पुरमध्यसंस्थोऽतिवाहयामास महीपसूनुः ॥ 86 ॥ प्रदीपवच्चञ्चलदेहभासस्तारासमूहा नभसि व्यराजन् । शङ्के नवस्फारतुषारखा-1 धाच्छीतज्वरात्तों इव जातकम्पाः ॥ 87 ॥ अथ प्रियंभावुकभानुमण्डलश्चन्द्रप्रभासोदरकुन्दसुन्दरः । पुष्णनसौ भाग्यमनुष्ण-14 दीधितेरुन्निद्रशीतः शिशिरः समाययौ ॥ 88 ॥ व्याप्ते तुषारेण जगत्यशेपे स्वबीजगुयै ध्रुवमभ्युपागात् । वधूरवध्येति जनप्रसिद्धेरूष्मानतभ्रूकुचमण्डलानि ॥ 89 ॥ विलासिनां केलिषु सर्वरात्रं संश्लेषनिष्पेषविवाधयेव । निशासु दीर्घाखपि शैशिरीषु । शीतं विदुद्राव हताशमारात ॥ 9 ॥ विलासिनां वासगृहेषु नूनं प्रभास्वरैरागुरवैरुदारैः । हसन्ति दुवोरतुषारचारैरङ्गारपूर शिशिरं हसन्त्यः ॥ 91 / / विलासवासेषु न कामुकानां जातु प्रवेष्टुं शिशिरः शशाक । कृष्णागुरुद्भखरवहिनियेमान्धकारान्धैवोद्धृतोऽपि ॥ 92 ॥ इयं वराकी विसिनीव बन्धुना मयाऽपि गुप्ता हिमडम्बडम्बरात । इत्युद्यदुद्वेगभरात्विषांपतिस्तजा लिया। नूनमवाप मन्दताम् ॥ 93 ॥ प्रीणन्ति यूनः प्रथितोष्णिमानो निम्नप्रियाणां स्तनमण्डलेषु । वियोगिनीनां वदनेषु दृब्धा वददिवाहा हिमगन्धवाहाः ॥ 94 ॥ प्रावारकृष्णागुरुकुङमादावपि प्रतीपे शिशिरस्य रज्यन । तस्य प्रकर्ष स्फुटयन् कुमारः स तन साहा। देमिवाचचार ॥ 95 ॥ गुप्तात्पुरासंभृतपुण्यराशेः कोशादिवाकृष्य निस्सेव्मान्न्ः। सवेत्तुवर्तीनि सुखानि शश्वद्विलजयामास समाः स बहीः ॥ 96 ॥ आक्रीडकप्तप्रसवोचयादिभिर्विलासिनीभिः सममन्यदाऽस्य । प्रक्रीडतः केलिजलाशयेषु सराग्रदूताव पराप । सन्ध्या ॥ 97 ॥ रजस्वलानामथ पद्मिनीनां विमुखराणां रजसामनुष्णाः । स्पर्शादिवाऽनूनमहः खरांशोमेरीचयः पाटालमान 1 हसन्याऽझारशकटिका । 2 आक्रीड उद्यानम् ॥ 3 अनूनं पूर्णमहः दिनं यावत् ॥ पंचलि, For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit पंचलिंगी बृहद्वृत्तिः 1लि. ॥ 37 ॥ XXMARAL मापुः॥98॥ संगामकः पश्चिमदिक्तरुण्या मन्ये विलिप्तो हरिचन्दनेन । पतिस्विषां तेजितपद्मरागविडम्बिविम्बं बिभरा भावम्ब बिभरा- म्बभूव ॥ 99 ॥ चक्राऽऽहयस्रोटिपुटीगृहीतमृणालिकासूत्रलताच्छलेन । एष्यद्वियोगज्वरजर्जरालाश्चकर्ष चक्रया इव जीविताशाम् ॥ 100 ॥ असददेतेऽपि कुतोऽपि केचिदेत्याङ्गिनः सङ्घटिताः कुटुम्बे । तनैषु मुह्येज्ज्ञ इति द्रुमेषु रुतच्छलेनेव ज्गुर्विह्न्ग्गाः॥101 ॥ निर्गखरी सखरमब्जकोशाद्धनायताऽराजत भृङ्गराजी । पत्यौ प्रवासाभिमुखे युरले बद्धा प्रवेणीव सरोरुहिण्याः ॥ 102 ॥ दिवाकरो मत्त इवास्ततेजास्त्यक्ताम्बरो मण्डलरागभूमिः । द्राग्वारुणीसङ्गरसातिरेकात् पपात विन्यस्तविहस्तपादः ॥ 103 ॥ तिग्मद्युतौ जग्मुपि कालयोगादस्तं जगाम द्रुतमातपोपि । निवोति धूमो हि किमाश्रयाशे तन्नान्तरीयः कचिदाविरस्ति ॥ 104 ॥ कोशेषु संरोधभिया प्रदोषे सरोरुहेभ्यो बत निस्सरन्तः । शिलीमुखाः स्निग्धनवीनपीनतमिस्रबीजश्रियमुद्वहन्ति ॥ 105 ॥ नीलोत्पलेभ्यः किमपि स्फुटेभ्यो निःससुरश्रान्तमलिग्रतानाः । सङ्कुच्य गुप्ता दिनभर्तृभीत्या zaGka'ndhakArA जगदञ्जनाय ॥ 106 / / अर्चिःप्रपञ्चैश्चतुरोऽपि यामान् गरिष्टंकाष्ठस्य विरोचनेन । प्लुष्टस्य धूम्येव त्रिविष्टपस्य श्यामा तमःसंहतिरुल्ललास ॥ 107 ॥ अस्माकमालोकनिकारमुच्चैः प्रकाशयन्ति त्रिजगत्यमूनि । इति प्रकोपादिव लोचनानां गतिं न्यरुन्धनभितस्तमांसि ॥ 108 ॥ तेजोवधाच्छाश्वतमेष वैरी खैरी रवि!'स्तमितो न वेति । ज्ञातुं भिया व्योमनि कम्पमानास्तारा निरीयुर्विरला विलोलाः॥109 ॥ खतेजसा सङ्घटिता अनेन वयं खरांशुव्यथितौजसोऽपि । इत्यन्धकारस्य सेभाजनाय नभखजू 1 अथवा मण्डलानां शुना रागभूमिस्तत्प्रियत्वात् मण्डलं बिम्बं पानगोष्टी च ॥ 2 प्रताना इति बहुवचनं प्रतिपद्मं प्रतानविवक्षया ॥ 3 गरिष्टकाष्ठस्य |गुरुतरदिग्वलयस्य विरोचनाबहिरादित्यश्च ॥ 4 आलोकनिकारम् आलोककृतं पराभवं, पराभवप्रकाशकोहि प्रायो द्वेभ्यो भवति ॥ 5 सभाजनं प्रत्युत्पादनम् । / For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mbhanta mudeva ताराः॥110 ॥ ध्वान्तेन नित्योदयभूर्भुवं मे प्राप्य प्रसङ्ग मलिनीकृतेति । सिक्वेन्दुरुद्यन्सुधया करैः प्राक् प्राचीमथ प्रोज्ज्वलयाञ्चकार ॥ 111 ॥ स्वर्भानुवन्मान्त इत्यभिख्या भ्रान्ता इमे तुं किमु कामयन्ते । इत्यन्धकारानिव निग्रहीतुमुदैक्रुधेवारुणबिम्ब इन्दुः ॥ 112 ॥ क्षमिष्यते ऋष्टुमयं न एभ्यश्चण्डांशुवन्नो करमार्दवेन । एवं विविच्येव तमीतमांसि शिलोचयानां विविशुनिकुञ्जान् ॥ 113 / / म्रदीयसामृश्य करोच्चयेन रजःस्पृशं गाढरिरंसयेव । रसप्लुतां कैरविणीं सुषुप्तां विबोधयामास निशीथिनीशः ॥ 114 ॥ तालप्रवालच्छविचुम्बिबिम्बं जहौ क्रमेणारुणिमानमिन्दोः । ऊर्दोच्छ्वसन्नीरधिवीचिपूरैः समुच्छलद्भिः सपनादिवोचैः ॥ 115 ॥ अहोनुसूर्य प्रति कोऽपि रागोजिन्या यतः कर्कशपादघातैः । अप्रीयतास्येयमभूत्पराची करावम मृदुभिर्विधोस्तु ॥ 116 ॥ वा इमे मद्रुचिनो ररेरिति प्रियाविभ्रममर्चया ध्रुवम् । उत्पाद्य तीरे सरसां निशापतिस्तताप चक्रान् भ्रमयत्समां निशाम् ॥ 117 ॥ निस्तन्द्रया चन्द्रिकयाऽतिसान्द्रं रोदः कुटीरे शशिना विलिप्ते । स्त्रैणेन तारुण्यतरोः फलानि स निर्विशन्यामवनीमनैषीत् ॥ 118 ॥ व्यग्रा विलासेषु न जाग्रतोऽपि ज्ञास्यन्ति कम्राः क्षणदा विरामम् । इति ध्रुवं ज्ञापयितुं तमेषामकूजदुच्चैरथ ताम्रचूडः ॥ 119 ॥ आदध्म सख्यं तमसा द्विषास्येत्यागो ध्रुवं खं प्रति सन्दधानाः । प्रागेव भीतेरुदयात्खरांशोस्तारा अपेयुर्विरुचः प्रतीच्याम् ॥ 120 ॥ शृङ्गारिणां सद्मसु सर्वरात्रं सम्भोगवैदग्ध्यदृशानुरागात् । वैवर्ण्यकम्पाविव सन्दधानाः शुभ्रा बभूओलशिखाः प्र्दीपाः॥121॥ चलच्चकोरीवदनैर्निपीय ज्योत्स्नारसं मुक्त ivaussdhiishH। उच्छिष्टनीरुक्कलधौतपात्रच्छायां बभाराऽम्बरसमकोणे ॥ 122 ॥ श्रीखण्डपबैरिव निर्विशङ्कलिम्पन्त्यविश्रान्ति जगन्ति भूम्ना । श्रान्तेव सुष्वाप निशावसाने ज्योत्स्नाङ्कपर्यत इवामृतांशोः ॥ 123 ॥ विकखराच्छोणसरोजपुञ्जाद्विनिर्यतो वायुधुतस्स रेणोः । For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 38 ॥ स्निग्धस्य सङ्गादिव रक्तबिम्बः प्राच्याद्रिशृङ्ग रविरध्युवास ॥ 124 ॥ ननं प्रिये सङ्घटितेऽथ सूर्ये फुल्लाजनिर्गच्छदलिच्छलेन । राजीविनी कजलमिश्रमश्रुपूरं चिरात्सम्भृतमुत्ससर्ज ॥ 125 ॥ भिवा शितैर्हेतिभिरभ्यमित्रान् द्राय नश्यतो न्यक्षिपदन्धकारान् । काराखिव क्ष्माधरकन्दरासु तिग्मद्युतिः कर्कटसङ्कटासु ॥ 126 ॥ ददत प्रियाया विसखण्डमाखे शके पटुश्चाटुपु चक्रवाकः । रराज संयोजनयत्रगोलं viyogshiitjvrkmprgaacyaaH||127|| मुक्ताफलच्छविमुषो घनघम्मचिन्दंचम्बन्ति गण्डफलकेषु नितम्बिनीनाम् । हर्नु रतिक्कममिवोपसि गन्धवाहा राजीवसौरभलिहो मृदवस्तुपाराः ॥ 128 ॥ उत्तालजिहा स्फुटचाटुकारवाचालवैतालिकगीतकीर्तिः । सान्यद्विलासायुधदृब्धलासा झगित्युदस्थाच्छयनादथासौ ॥ 129 ॥ अथान्यदाऽध्यास्तविशालजाल: स्नातानुलिप्तान् धृतदिव्यभूषान् । प्रतिष्ठमानानभिमार्गमेकं निर्वर्ण्य वर्ण्यश्चतुरोऽपि वर्णान् ॥ 130 ॥ मनोज्ञवेषः 12 जनो मनोभुवो वसन्तयात्राखिव यात्यसाविति । पप्रच्छ निर्मच्छरलोकवत्सलः सोऽचश्चलः कञ्चकिनं प्रपञ्चतः ॥ 131 ॥ युग्मम् । / स व्याहरजङ्गमकल्पशाखी श्रीमान् महावीर इहाजगाम । तत्सेवया सम्प्रतिनाथमानः श्रेयःफलं नाथ जनः प्रयाति ॥ 132 / / / ततस्तदाकण्ये नमस्थितुं स श्रीवर्धमानप्रभुमुत्सुकोऽभूत । हस्तेन कल्पद्रफले हि लभ्ये जायेत कस्तधणे शयालुः ॥ 13 ॥ 4 घण्टा चतुष्कखनितच्छलेन सौन्दर्यदादध्रवमाक्षिपद्यः । रथान चतर्दिकपरिवर्तिनोऽसावारुह्य तं पुष्परथं प्रतस्थे ॥ 134 ॥ प्रदक्षिणीकृत्य ततो ववन्दे श्रीवर्द्धमानं जिनमेष भक्क्या । सुभोज्यमासाद्य मदा क्षुदाओं भुक्ताबुदासीत किमस्य कश्चित् । / 135 / / / तसे ततस्तत्रभवानदिक्षत् सपर्षदे धर्ममनर्म सद्यः । परोपकारे दृढदीक्षितानां नालस्यमुद्रामुकुलः प्रयत्नः ॥ .136 ॥ फुल्लार1 तत्र भवान् पूज्यः ॥ For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MXXXC विन्दोपगतास्यदास्यः स दर्शनं प्राप ततः sudrshH। वन्ध्याहतां गीनहि जातु पात्रे जायेत बीजोतिरिवोर्वरायाम् ॥ 137 ॥ सोऽवोचदर्थानधिपखयोक्तान् प्रत्येमि संप्रत्यधिगम्य सम्यक् । व्यक्ते घटादौ विधुतान्धकारैर्भानोः करैविप्रतिपद्यते कः ॥ 138 ॥ भवाद्विपाकादिव कर्मणोऽशुभाघरज्यत बदचसा मनो मम । को वाऽभितोऽम्भाप्लवपूरितोदरानिकेतनादुद्विजते न चेतनः ॥ 139 / / ततश्च पित्रोर्दुरनुग्रहखात्ताभ्यामहं नाथ विमोचयेस्वम् । आपृच्छय सद्यः प्रणयेन यावद्दीक्षेय तावत्तव पाद्मूले॥140॥ यावद्दधाते पितरौ ममासूनुपाददे तावदहं न दीक्षाम् । इति प्रतिज्ञां दधता खयैव प्रादुष्कृतोऽयं जिननाथ पन्था ॥ 141 ॥ अहेन्नथोवाच भवप्रवन्धे मा सत्यसन्धप्रतिबन्धमाधाः । अजस्रविश्रब्धवधप्रसिद्धे रज्येत को विद्विषि जीवितार्थी ॥ 142 ॥ एत्याऽथ हयं निजमाशयं खं व्यजिज्ञपद्यः पितरौ स भक्या । सेव्याय नाज्ञापितमर्थनीयं यदर्थिनं हन्त ? सुखाकरोति ॥ 143 ॥ पीयूषसिक्ताऽप्यथ तस्य वाणी कौ~ कृपाणीव तयोविभेद । जिहां हि पित्तामयबाधितानां दोयते पुण्ड्रकश कराऽपि । / 144 ॥ निपेततुस्तौ मणिकुट्टिमे क्षणान्मोहादनालम्बतयाऽरुजावपि । कौचिन्महाजाङ्गुलिकप्रयोजिताहिमत्रम्नाईद्विषसमाविव ॥ 145 ॥ तौ तालवृन्तानिलवीजनानां व्याजात्स नूनं सपरिच्छदोऽथ । सस्फूर्तिमृत्युञ्जयमत्रपूतं प्रमार्जनीवा युभिरुन्ममाजे ॥ 146 ॥ सुगन्धिभिश्चन्दननीरबिन्दुस्यन्दैरमन्दैः शिशिरैस्तथाऽसौ । सान्द्रै लाम्बुकणैस्तदङ्गं साक्षादिवायु:पृपतेः सिषेच ॥ 147 ॥ पुनः स्मृतेरुत्थितयोस्तयोः सागाक्रन्दतोर्वागथ गद्दाऽभूत् । पुत्रेप्सिताऽवादि तया कवोष्णैः कण्ठस्य । कुण्ठीकरणादिवासैः ॥ 148 ॥ अथोचतुःस्नेहपुरस्सरं तौ पुत्राद्वितीयः सुत आवयोस्वम् । प्रियंभविष्णुगुणशेवधियेत्तच्छ 1 अरुजावपि पित्ताद्यनुपहतावपि ॥ 2 जलाई jalaklibha vanam // For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsur Gyanmandir पंचलिंगी मस्वद्विरहं न सोदुम् ॥ 149 ॥ तद्वत्स ! सद्वत्सल ! यावदावां जीवेव तावत्सदने खमास्स्व । चकोरवद्येन तवास्यचन्द्रज्योत्स्ना बृहद्वृत्तिः पिबन्तौ सुखमाजनिख ॥ 150 ॥ ततः स ऊचे पितरौ यथा युवामुदाहृषायामुपपद्यते तथा । किं नाम नुनामरचापचापलः |1 लि. | सर्वोऽपि संसारिकवस्तुसञ्चयम् ॥ 151 ॥ मोहाञ्जना नः प्रतिरामणीयकान् मा कापुरेते मनसः प्रसञ्जनम् । इतीव कामाः प्रतिवेलमात्मनः प्रदर्शयन्ति क्षणभङ्गसङ्गमम् ॥ 152 ॥ इत्थं यदात्मानमिवोज्झयन्तः कामाः स्वकम्रात्प्रतिबोधयन्ति । कथं तदानीमुपभोक्तुमेतानिकेतनेऽहं जनको वसामि ॥ 153 ॥ भुजङ्गभोगा इव भुज्यमाना विषोपदिग्धा इव मोदका वा । भोक्तृन् हि । भोगा निधनं नयन्ति यत्तेन ते बुद्धिमता विहेयाः ॥ 154 ॥ यदर्थमेतानपि कामयन्ते मतङ्गकर्णाञ्चलचञ्चलां तत् । त्रुबचदित्यङ्गभृतां शरीरं करीरदारुप्रतिमां बिभर्ति ॥ 155 ॥ एतद्विचित्राणि मुहुः फलानि नो योनिष्वशेषासु कथं सहिष्यते । इतीव 4 कर्माणि नृणां विनिर्ममुर्मचाङ्गनाभ्रूयुगभङ्गुरं वपुः ॥ 156 ॥ खमूत्रविष्ठासु लुठत्यकुण्ठो यच्छेशवे कोल इवैष लोला । तच्चिक्कणैः कर्ममलैर्विलेपं व्यनक्ति नक्तं दिनमात्मनोऽङ्गी ॥ 157 / / एतामवष्टभ्य यथैव वा के परिभ्रमिष्यामि गइतिस्थलीप्वहम् । दीर्घाखितीवोपयमक्षणे दृढं गृह्णाति वध्वाः करमेष यौवने ॥ 158 ॥ द्यानावपि स्फारजराविकारव्याजेन सर्वोपघनेषु कम्पः । नेदिष्ट चैव खतचण्डदण्डप्रहारभीत्येव विभाव्यतेऽसौ ॥ 159 ॥ उद्भावुकानेकरुजानिकायात्कायादपायादिव ॥ 39 ॥ कृप्तदुःखात् । धर्मार्जनं मार्जनमति पांसोमुक्खा न पुंसामितरोऽस्ति लाभः ॥ 160 ॥ ततो जनन्याह तनूज कायच्छाया इवामू: . भुज्यमानाः सेव्यमाना अभ्यवहियमाणाश्च ॥ 2 खमूत्रविष्ठासु भूमिध्विति विशेष्यं दृश्यम् ॥ 3 गतिस्थल्य एवं गतिस्थल्यस्तत्र तेन गतिस्थलीषु गमनप्रधानभूमिषु नरकादिगतिषु c। For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagersuri Gyanmandie 462 |saha गामुकास्तम् । अष्ठी नवोढा वरराजकन्या भुक्खा व्रतं तीव्रमुपाददीथाः ॥ 161 ॥ स प्राह भूयो जननि स्वदेहच्छायाबदेता अधुना न भोग्याः । स्वादूनि हृद्यान्यपि ढौकितानि भोज्यानि नारोचकिनः खदन्ते ॥ 162 ॥ अष्ठौ ततोऽहं जिनशासनस्य मातरपि स्निग्धमना बुभुक्षुः । भोक्ष्ये न साध्वीर्जननि खपत्नीः संमृत्पदाद्यघटनाभयेन ॥ 163 ॥ पुनर्बभाषे जननी स्ववंश्यैः प्राच्यैर्नृसिंहैश्विरमर्जितां खम् । अध्यूषिवान् वत्स विलासवास यच्छन् यथेच्छं परिभुङ्क्ष लक्ष्मीम् ॥ 164 ॥ स प्राह मातः! खविलाससमनोरपीयमम्भोजसुधामयूखयोः । पर्यायतः श्रीरवतिष्ठते क्षणं स्यात्पुंस्यमुष्याः स्थिरतेति का कथा ॥ 165 ॥ जगत्तृणायापि न मन्यते पुमान् गर्वादखर्वादधिवासितो मया । इति ध्रुवं तस्स नृणां प्रहाणयेऽभ्युपागमच्छ्रीः शरदभ्रविभ्रमम् । | ॥ 166 ॥ युज्येत यच्चापलमाप लक्ष्मीः kulbtkhaatsudRshaammussyaa| हरिप्रिया यत्त्वपरापरान् सेखरीव संश्लिष्यति तन्न सम्यक् ॥ 167 ॥ क्षीरोदवासात्सहभूः परिस्रुतो लक्ष्मीस्तदाश्लेषमृतेऽन्यथा कथम् ? / वश्या अमुष्याः स्फुटयन्ति मानवाः क्षीवा इवाङ्गानि विशंस्थुलान्यमी ॥ 168 / / गाढं परिष्वङ्गपरायणाया लक्ष्म्याः पिशाच्या इव बाहुपाशैः । कण्ठस्य रोधाद् ध्रुवमीश्वराणामस्पष्टवर्णा गिर उच्चरन्ति ॥ 169 ॥ व्यालुप्तचैतन्यतया मदेन विलोकमाना अपि मूञ्छिताक्षाः । नूनं न पश्यन्ति यथाबदाढ्याः शौण्डा इवाकाण्डवचःप्रचण्डाः ॥ 170 ॥ पाह प्रमः सत्यमपत्यमुक्तेर्दीक्षार्हती पद्धतिरद्वितीया । आस्ते भवस्येव विराधनाऽस्याः किं नाम ते दुर्गम एष पन्थाः ॥ 171 ॥ यथाम्बुराशेस्तरणं भुजाभ्यां विहायसोऽतिक्रमणं क्रमाभ्याम् । अयोमयानामशनं यवानामालिङ्गनं प्रज्वलतः कृशानोः ॥ 172 ॥ पत्युमंगाणामिव तुण्डमुण्डनं कण्डूयनं मूर्द्धनि कुण्डलीशितुः । 1 परिनुतो मदिरायाः तदाश्लेषं मदिरासङ्गः ॥ For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * पंचलिंगी । विश्वम्भरायास्तुलया विधारणं पलायनं कण्टकसङ्कटे पथि ॥ 173 ॥ माद्यन्नवानशयौवनस्य परीषहाणां सहनं तथा ते । सुदु करं दुःखदुहां तनूज कूजपिकोद्यानविलासयोग्याः ॥ 174 ॥ त्रिभिर्विशेषकम् ॥ यदीषदप्यङ्ग शिरीषपुष्पं तापं न वः क्षमते ॥ 40 ॥ म्रदीयः । नापि द्विपो हस्तविलोलहस्तखोललीलामपि पद्मखण्डम् ॥ 175 ॥ तदङ्गजासाद्विरमाभियोगायोगादिवाभ्यासविशेषशून्यात् । कर्मण्यसाध्येन निशातशास्त्राङ्कशाः कुशाग्रीयधियः सजन्ति ॥ 176 ॥ स प्राह शक्येत न कातरैनरैर्भोगाद्यभिष्वङ्गवशंवदैरदः । नखम्बुनाथैरिव सत्त्वराशिभिर्गाम्भीर्यलीलासदनैनंदीनकैः ॥ 177 ॥ मदोत्कटा हस्तिघटा विभिद्य किं सिंहार्भको विन्दति नो जयध्वजम् । तेजखिनोप्यग्निनिशाकरादिमान् विजित्य किं नोदयते पतिस्विषाम् ॥ 178 ॥ तदम्बिके ? संवरचुम्बितात्मनां तेजस्विनां किश्चन नास्ति दुःशकम् । अतोऽनुजानीहि समीहितं मम समर्थनां तात! वृथा च मा कृथाः ॥ 179 ॥ दीक्षां ततस्तौ जगदीशपार्श्वेऽनुजज्ञतुस्तज्ज्ञतयाऽऽत्मजस्य । कः शर्करासंस्कृतदुग्धपानं सत्यर्थलाभे खसुतस्य नेच्छेत् । ॥ 180 ॥ नूनं ततः काञ्चनरत्नरूप्यकुम्भरितैर्वारिभिरभ्यषिञ्चन् । अहाय लोकोत्तरजैनदीक्षाराज्याधिरोहाय त्वरा जमालीः SI ॥ 181 ॥ ततः पदप्रोञ्छनमुत्थितांह आनाय यत्कुत्रिकहतोऽसौ । लक्षण मूल्येन चरित्रलिङ्गं पतगृहं चाप्रतिमानरूपम् । ॥ 182 ॥ बहिवोगाः सहजा अपीमे छेदेऽप्यतः पातकमस्ति नैषाम् । इति ध्रुवं व्यङ्गमकल्पयत्स वालानवालानपि नापितेन ॥ 183 ॥ आमुक्तरत्नाङ्कितहेमभूषा ततो निवीता प्रतिमांशुकास्य । तनुःपिनद्धा प्रपैदीनमाला सञ्चारिणी कल्पलतेव रेजे ॥ 184 ॥ उत्कण्ठितः सिद्धिपुरीमिवाप्तुं प्रीत्याधिरूढः शिबिकां जमाली । श्रीखण्डचर्चापरिपाण्डुदेहो दीक्षां जिघृक्षनथ संप्र1 वशंवदैतत्परतत्रैः ॥ 2 उत्थिताह उन्मूलितपापं याचितजगद्विवर्तिवस्तुप्रदं, देवताधिष्ठितं कुत्रिकम् ॥ 3 यन्मुक्काकलापादिकं पादानं प्राप्नोति tatprapadonam ॥ RASAIRS ARE For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatirth.org eka-फूरकर 4 तस्थे ॥ 185 ॥ श्रीवीरनेतुः पुरतः खभर्तुरायानवा मिव सर्वतः प्राक् । वक्तुं जवेन प्रतिषिद्धवात्या जात्या ययुर्यस्य पुरस्तु-3 रङ्गाः ॥ 186 ॥ सन्तापितायां खरभानुनाऽवनावियाञ्जनो यास्यति साम्प्रतं कथम् । इतीव चेलुर्जठराहतैस्ततः सिञ्चन्त एना krshiikrairibhaaH||187 // उत्सृज्य नो दृष्टचरानदृष्टं गृह्णाति शीलाङ्गरथं किमेषः । इति कणकिङ्किणिकाच्छलेन मिथोवदन्तः प्रययुः shtaanggaaH॥188 // अध्यासितस्यन्दनदन्तिवाहा राजाङ्गजार्थेश्वरसार्थवाहाः । सुदुर्गमां मुक्तिपुरी प्रयातस्ततः सहाया इव यस्य जग्मुः ॥ 189 ॥ स्तुत्येभ्य ऋक्प्रचयान् ग्रहीतुं नूनं तदाकर्षणमत्रवर्णान् । श्लोकान् पठन्तः स्तुतिनर्मगर्भान् वैता[लिका यस्य पुरः प्रचेलुः ॥ 190 / / कुग्राहभङ्गहने भवेऽस्मिन् पतन्नसौ सत्त्वरमुत्पतिष्णुः । श्रीवर्द्धमानस्य समीपमाप द्वीपं यथा नीरनिधौ निमजन् ॥ 191 ॥ सद्योऽवतीर्याथ स याप्ययानाच्छ्रीवीरनाथं प्रयतोऽभिवन्ध । उवाच वाचंयममौलिरत! दत्ख व्रतं वासवमा ! मह्यम् ॥ 192 / / अभाषिपातां पितरौ ततोऽस्य जगत्त्रयी चित्तसचित्तभिक्षाम् । गृहाण देवानुगृहाण नः साक् खत्तोऽपि पात्रं हि न विद्यतेऽन्यत् ॥ 193 ॥ आख्यजिनः प्रव्रजतु प्रकामं भवादयं भीरुरसातदिग्धात् । रिङ्गद्भिरन्तः सततं भुजङ्गैस्तरङ्गिते । सद्मनि कः शयीत ॥ 194 ॥ ततः प्रणम्य प्रमना जिनेन्द्रं विमुच्य वस्त्राभरणादिभूषाम् । स पञ्चशत्या सह राजपुंसां जग्राहदीक्षां विधिना मुमुक्षुः ॥ 195 ॥ जायाऽथ तस्य प्रियदर्शनाऽपि श्रीवीरनेतुर्दुहिता हिताय । समं सहस्रेण वराङ्गनानामङ्गीचकार व्रतमक्षतश्रीः । / 196 ॥ ततोऽङ्गजन्मन् ! भवतातिचारो न रोपणीयः कथमप्यमुष्मिन् । व्रते मनागित्यनुशिष्य नखातं जग्मतुः स्वं पितरौ निकेतम् ॥ 197 ॥ एकादशाङ्गीं वरधीरधीयन् चारित्रमैत्र्याः प्रतिजागरूकः । तपांसि भूयांसि च तप्यमानः 1 योगकरणसंक्षेन्द्रियथिव्यादिश्रमणधर्मकमेण लिखितानि शीलानानि स्थाकार विभ्रतीति शीलाकरथः । / -24 For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्ति 1 लि. पंचलिंगीस स्वामिना साकमथ व्यहार्षीत् ॥ 198 ॥ विहारयात्रां पृथगन्यदाऽथ सोऽन्वजिज्ञपच्छ्रीजिनमेष तु व्यधात् । तूष्णीं प्रसप्पन्ति यतो न निष्फला न वा विपर्यस्तफला जिनोक्तयः ॥ 199 ॥ विनाऽप्यनुज्ञामगमत् पुरीमसौ श्रावस्त्यभिख्यामथ सूचयन्निव ॥ 41 ॥ व्युत्थानमागामि सहाहतात्मनः समावसत्तत्र च तिन्दुकश्चनम् ॥ 200 ॥ आज्ञां विलुप्यायमिहागतोऽतः प्रदर्शयामः फलमस्य नूनम् । इत्यन्यदाऽनैर्विरसारसायैः पित्तज्वरोऽजन्यत दुःसहोऽस्य ॥ 201 ॥ स द्यमानः सुतरामनेन साधूंस्ततः सखरमादिदेश । |संस्तारकं भो मम संस्तृणीध्वं व्यापारिषुस्तेऽप्यथ संस्तरीतुम् ॥ 202 ॥ पप्रच्छ भूयो बत संस्तृतोऽसौ नवेति ते संस्तृत इत्यजल्पन् । अन्ये तु संस्तीयेत इत्यमीषां शृण्वन् स वाचं समदिग्ध मुग्धः ॥ 203 / / उदीयमाणं नियमादुदीण यत्क्षिप्यमाणं क्षपितं च कम्मे । चलन्तमर्थ चलितं दिदेश सभासु वीरस्तदवैमि मिथ्या । / 204 ॥ प्रत्यक्षतः सम्प्रति दृश्यते यत्संस्तीर्यमाणोऽपि न संस्तृतोऽयम् । संस्तारकः संस्तृतवत्प्रसङ्गात् संस्तीर्यमाणेऽपरथा shyaadeH॥205॥ एवं चलत्प्रचलितं क्रियमाणं कृतं तथा । इत्यादा-1 वप्ययं न्यायो भेद एव तयोस्ततः ॥ 206 ॥ एवं विनिश्चित्य यतीन् स आदिशत् भो! वीरपक्षो न घटामटाट्यते । उक्तकमेण क्रियमाणकॢप्तयो दोपलम्भान्मम तन्मतं प्रमा ॥ 207 ॥ केचिद्वचस्तस्य ततः प्रतीत्य तथेति तच्छ्रद्दधिरे विनेयाः । केचित्तु वीरक्रमपद्मभक्ता अश्रद्दधानास्तदवादिपुस्तम् । / 208 ॥ भेदः केन प्रमाणेन स्यात्कृतक्रियमाणयोः । स प्राहाध्यक्षतो दृष्टेरनुमाऽपि प्रदर्श्यते ॥ 209 ॥ न स्तो विवादाध्युपिते अभिन्ने प्रत्यक्षतो निश्चितभेदभावात् । यदेवमेवं तदनेकपाश्वौ यथा 1 व्युत्थानं विरोधाचरणम् ॥ 434-%%ACTS ॥ 41 // For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा चात्र विवादधाम्नी ॥ 21 ॥ भिन्ने ततस्ते इति सत्प्रयोगा दस्तयोः सिध्यति निर्विवादः । हेतोरसिद्धिर्नच शङ्कनीयाली । तनिश्चितेः सर्वजनप्रसिद्धः ॥ 211 ॥ अत्रोच्यते समाधिर्भाषितमध्यक्षदर्शनादिति यत् । तन्न प्रत्यक्षस्य भ्रान्ते शभेदमुल्लिखतः । ॥ 212 ॥ तयोरत्यन्तभेदे हि क्रियमाणाद् ध्रुवं कृतम् । पार्थक्येनोपलभ्येत किंशुकादंशुकं यथा ॥ 213 ॥ यच्च निश्चितभेद खात्तयोर्भेदप्रसाधनम् । तत्रापि तत्किमेकान्तात्कथञ्चिद्वेति कल्पना ॥ 214 ॥ योकान्तेन ते भिन्ने अभेदे दोष उच्यताम् । |क्रियापत्तेः सतः किं किमच्छेदप्राप्तितः कृतेः ॥ 215 ॥ उत प्राच्यादिसमये कार्योत्पादप्रसङ्गतः । किं वा कारकचक्रस्य नैर थेक्यप्रसक्तितः ॥ 216 ॥ अहो! दीर्घक्रियाकालोपलम्भानुपपत्तितः । तत्र नाद्यः कथञ्चिद्धि सत एव क्रियाक्षमा ॥ 217 ॥ | सवेथाऽप्यसतः कॢप्तौ खपुष्पादेरपि क्रिया । प्रसज्येत न बाधायोपगमः कल्पते ततः ॥ 218 ॥ न द्वितीयोऽनुपरमः स्यात्क्रियायास्तदा यदि । कृतस्य क्रियमाणखमिष्यत न च तत्तथा ॥ 219 ॥ क्रियमाणस्य कृप्तखोपगमे तु न दृषणम् । यतः कृतखोपगमात्क्रियाऽवेशक्षणेष्वपि ॥ 220॥चेद्न्त्य्त्न्तुस्ण्योगादेव् वस्त्रस्य निर्मितिः । तदा प्राच्यादितन्तूनां वैयर्थ्यमनुषज्यते ॥ 221 ॥ अथ तेषामभावेन पाश्चात्यो नोपपद्यते । न च कार्य पटस्थातो नैषां वैयर्थ्यमस्ति चेत् ॥ 222 ॥ अन्त्यवत्तर्हि पूर्वेषामप्यंशुकविधायिता । सिद्धान्तः क्रियमाणेऽपि कृतवं विद्यतेऽर्थतः ॥ 223 ॥ उक्तञ्च-आद्यतन्तुप्रवेशे हि नोतं किश्चिद्यदा पटे । अन्त्यतन्तुप्रवेशेऽपि नोतं स्थान पटोदयः । / 224 ॥ तस्मादाद्यद्वितीयादितन्तुयोगात्प्रतिक्षणम् । किश्चित्किश्चिदुतं तस्य यदुतं तदुतं नन्विति ॥ 225 / / यत्तु पटः क्रियमाणो व्यवहियते लौकिकैर्न कृप्त इति । तदखिलकारकचक्रव्यापारानुपरमानूनम् ॥ 226 ॥ क्रियमाणे क्रियावेशान्नैषा स्यात्कृतधीस्ततः । विवेक्षणा तु तत्रापि तद्बुद्धिरुपजायते ॥ 227 ॥ एवं चेन्ना For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 42 ॥ KARACHAR भ्युपेयेत तदा पाश्चात्यतन्तुना । संयुक्तेऽपि पटे सर्वसिद्धाऽऽविष्यान्न कॢप्त्धीः॥228॥ क्रियमाणाभृशं भेदे कृतस्य तदनन्वयात् । बृद्धृत्तिः । नित्यासत्त्वप्रसङ्गेन प्रादुःण्यात् कुत्र कृप्त्धीः॥ 229 ॥ तस्मादभेद एष्टव्यः स्यात्कृतक्रियमाणयोः । उक्तन्यायेन तत्सिद्धेमृत्पिडघटयोरिव ॥ 230 ॥ अभिदायामपि तयोः क्रियाऽनुपरमस्ततः । क्रियमाणस्य कॢप्तखखीकृतौ न प्रसज्यते ॥ 231 ॥ नापि तृतीयः प्रकृतं कार्य चद्भवति हन्त ! निरवयवम् । प्रथमसमयेऽपि नूनं जायेत तदा न च तदस्ति ॥ 232 ॥ किं नाम सहावयवैः कारकचक्राच्च निर्मितिस्तेषाम् । इति तेषु तदुपयोगात् प्रागेव न कार्यनिष्पत्तिः ॥ 233 ॥ न कपालादिनिर्माणं विना हि घट-12 निर्मितिः। द्वितन्तुकादिसंसिद्धिमृते सिध्येत्पटो न च ॥ 234 ॥ तदवान्तरकार्येषु कारकाणां प्रयोगतः । न प्राच्यादिसमयेऽपि कार्योत्पादः प्रसज्यते ॥ 235 ॥ न तुर्यः क्रियमाणले कृतस्य व्यर्थता भवेत् । क्रियमाणकृतले तु कारकाणां कथं नु सा ॥ 236 / / तद्वैयर्थे हि न स्यातां कृतत्वक्रियमाणते । तत्साध्यत्वात्तदर्थस्यापरथाऽनुपपत्तितः ॥ 237 ॥ न पञ्चमं कारकाणां क्रमेण व्यापृतेर्यदि । घटावयवनिष्पत्तिगोचरः काल आयतः ॥ 230 ॥ अभूत्तत्र किमायातं घटस्येति तयोस्ततः । भेदाय कल्पितो हेतुरसिद्धिमवगाहते ॥ 239 ॥ युग्मम् ॥ अथो कथञ्चिदिष्येत tyonishcitbhedtaa| तदानीं नोऽपि सिद्धत्वादेतस्याः सिद्धसाधनम् । ॥ 240 ॥ निश्चयव्यवहाराभ्यामर्हत्सिद्धान्तसंस्थितेः । ऐक्यं निश्चयतस्तत्र क्रियमाणकृतत्वयोः ॥ 241 ॥ यदुक्तम्-क्रियमाणं कृतं दग्धं दह्यमानं स्थितं गतम् । तिष्ठच्च गम्यमानं च निष्ठितत्वात्प्रतिक्षणम् ॥ 242 ॥ इति ॥ क्रियमाणं क्रियावेशात् क्रिया 15 ॥ 42 ॥ व्युपरमात्कृतम् । भेदोऽप्येवं तयोरस्ति व्यवहारमताश्रयात् । / 243 ॥ तथा हि-क्रियमाणं कृतमेव हि कृतं तु किश्चिद्विधीय आविःथ्यात् प्रार्दुभवेत् ॥ For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CHARACCREAS मानमपि । क्रियया वेशात्तव्युपरमाच न स्याद्विधेयमपि ॥ 244 ॥ व्यवहारमतेनैवं भेदोऽप्यस्ति तयोः परम् । उपेयं निश्चया-1 दैक्यं वृक्षशिंशपयोरिव ॥ 245 ॥ येन यदविनाभावि तत्तसान विभिद्यते । एकान्ततो यथा लोके शिंशपा धरणीरुहात् ॥ 246 ॥ क्रियमाणाविनाभूतं कृतं चेति प्रयोगतः । अभेदो लभते सिद्धिं क्रियमाणकृतखयोः ॥ 247 ॥ न च भेदेन धूमस्य दृष्टेवेदयविना भुवः । तेनानेकान्त उद्भाव्यस्तत्रापि तदसम्भवात् ॥ 248 ॥ धृमभावपरीणामात्कारणस्थाशुशुक्षणेः । नानैकान्तिकतात्यन्तभेदाभावात्तयोस्ततः ॥ 249 / / समानयोगक्षेमखाद् घटादाविव तत्तयोः । अभेदसाधनन्यायो योज्यः संस्तारकेऽप्यसौ ॥ 250 ॥ तदार्य युक्तिसंनद्धं श्रद्धत्स्व जिनभाषितम् । चलचलितमित्यादीत्यूचुस्तं ते सुसंयताः ॥ 251 ॥ स एव मुक्तः स्वमतं नयावज्जहाति तावन्जिनमाश्रितास्ते । आसेदिवांश्चक्रधरस्य सेवां को रङ्कमङ्कस्थकपालमश्चेत् ॥ 252 आसाद्य पीयूषमचिन्त्यवीर्य कः कालकूटं भजते हितैषी । इत्युत्तरार्द्धपाठान्तरम् ॥ 253 ॥ स्नेहेन भर्तुः प्रियदर्शनापि स्वीकुर्वती तन्मतमन्वियाय । तमेव संयाति सुरापगाऽपि दुष्पाननीरं लवणोदमेव ॥ 254 ॥ धवानुरागो जनकादिरागान्महागरीयानिति सत्यमुक्तम् । जमालिमन्वैदवमत्य वीरं गुरुं यदार्या प्रियदर्शनापि ॥ 255 ॥ सा वीरवाचि च्युतसर्व|शङ्कातकस्य ढङ्कस्य कुलालमोलेः । तस्थावनुज्ञाप्य निकेतनेऽथ समं सहस्रेण तपखिनीनाम् । / 256 ॥ ढङ्कस्य चैत्यप्रणिनंसयाज्य चैत्यालये जातु समाजगाम । तेनापि साऽवन्धत साऽपि तमै प्राचीकथद्व्युत्थितधीर्दुरध्वम् ॥ 257 ॥ ततः समाकर्ण्य वचो विदिखा चाहन्मते विप्रतिपत्तिमस्याः । आख्यादसौ क्षोदमवैति सम्यग् मृदोविचारस्य न साध्वि मादृक् ॥ 258 ॥ कदाचिदस्था अथ सूत्रपौरुषी संसूत्रयन्त्याः सिचयाञ्चले रहः । उद्वयन्पक्तुममत्रसंहतिं ज्वलन्तमङ्गारकणं न्यधादसौ ॥ 259 ॥ पंचलि.8 For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra paMcaliMgI // 43 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथाकुला सा न्यगदत् कुलीन सङ्घाटिका मे भवतोषिता किम् । स प्राह यूयं प्रतिपादयध्वे न दह्यमानं भवतीह दग्धम् ॥ 260 ॥ सङ्घाटिकास्तो न मयोषिता ते यद्वीरसिद्धान्तमुपेयुषां नः । युज्येत वक्तुं खलु दह्यमानं दग्धं न भावत्कमतादृतानाम् ॥ 261 ॥ प्रज्ञापिता तेन ततोऽभ्युपैषीद्वीरोदितं साति पथाऽपि सिन्धुः । आगन्तु भूयो जडसङ्गमेन तदत्यये संश्रयति स्वमार्गम् ॥ 262 ॥ प्राजिज्ञपत्साऽथ जमालिमेत्य न चामुचत्स्वाभिनिवेशमेपः । दिग्मोह रोहद्विपरीतबुद्धिः प्राचीभ्रमं किं त्यजति प्रतीच्याम् ॥ 263 ॥ अहो महीयोऽभिनिवेशधाम साक्षाज्जिनोक्तौ यदली कबुद्धिः । यद्वा नृणां पित्तविदूषितानां द्राक्षाऽपि भूनिम्बविडम्बिनी स्यात् । / 264 ॥ मिथ्याऽभिमानेन मतिर्विलिप्ता स्याद्वादसूतिं विविनक्ति मिथ्या । न शर्करायाः किमु तिक्तभावं पित्तोपदिग्धा रसना व्यनक्ति । / 265 / / दुर्मन्थमिथ्याभिनिवेशवेश्मनां पुंसामनेकान्तकथा न रोचते । किं सन्ततध्वान्तनिमनविग्रहा द्योताय भानोः स्पृहयन्ति कौशिकाः । / 266 / / अहो नु मिथ्याभिनिवेशिनामसत्पक्षग्रहः कर्म्ममलीमसात्मनाम् । सद्यः स्वनाशाय भवत्यमूदृशां पिपीलिकानामिव दुर्विनिग्रहः ॥ 267 ॥ वीरोपदिष्टैकपदापलापात्सङ्के जमालिवर्त दुर्भगोऽभूत् । व्यङ्गः पुमानङ्गुलिमात्र भङ्गात्किमङ्ग मङ्गल्यपदं लभेत ॥ 268 ॥ तमुग्रमिथ्याभिनिवेशदोपादाज्ञाप्रणेया विजहुर्विनेया: / उल्लाघमूर्त्ति ध्रुवसञ्चरिष्णुरुजायुजा संवसतिं क इच्छेत् । / 269 ॥ एवं यदा वीरमतं प्रपेदे नायं तदा सा जिनमभ्युपागात् । दृष्ट्वा पुरः पातुकमन्धमन्धौ दक्षः सदक्षस्तमनुव्रजेत् कः ॥ 270 ॥ चम्पामकम्पामसुहृद्भयेन ततो ययौ सान्द्रतमा जमालिः । स्थित्वा पुरस्तत्र च वीरनेतुरुच्चैस्तरामुद्धतधीर्जगाद ॥ 279 ॥ प्रैष्यन्ति सर्वेऽपि तवार्यशिष्याशछद्मस्थभावानतिवृत्तिभाजः । सर्वज्ञभूयं खनुभूय सद्यः सेत्स्याम्यहं धौतमलोपलेपः ॥ 272 ॥ श्रीगौतमखाम्यथ तं न्यगादीद्यद्यार्य सार्वश्यमदोऽस्ति ते तत् । किं nitya Aho For Private and Personal Use Only bRhadvRttiH 1 li. // 43 //
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SCR5 zvidanitya एष लोको भवत्येतदुदाहर खम् ॥ 273 ॥ तथैष जीवः किमु नित्य आहो अनित्य इत्येतदपि प्रजल्प । अथैतदाकर्ण्य । गलत्समेदः खेदप्रवाहनपिताङ्गवासाः ॥ 274 ॥ जमालिरक्षुभ्यदसभ्यभाषी पयोधिवेलामिव दुर्विगाहाम् । श्रुखा न को जल्प कथां विकल्पकल्लोलमालाजटिलां विभीयात् ॥ 275 ॥ स वादिमौलेरथ गौतमस्य गीर्वाण गीर्वाणगणेन शंके । विदारितव्या हतिवर्गणखातूष्णीमभूदप्रतिभः सभायाम् ॥ 266 ॥ ततो बभाषे भगवान् जमाले ? छद्मस्थभावेऽपि यथा मदीयाः । शिष्या विदन्त्युत्तरमत्र न त्वं जानासि तद्वच्छ्रुतगर्वितोऽपि ॥ 277 ॥ तथाहि-न जातु नाभून्न भवत्यभावीत्येतावता शाश्वत एष लोकः । उत्सर्पिणीपूर्वविवर्त्तभूष्णु पदार्थवैचित्र्यदृशा खनित्यः ॥ 278 ॥ तथैष जीवो न कदापि नास्ति नासीनभावीति नयेन नित्यः । गीर्वाणतिर्यग्नरनारकादिपर्यायरूपेण भवत्यनित्यः ॥ 279 ॥ अश्रद्दधानो भगवद्वचोऽथ ततोऽपचक्राम गतक्रमोऽसौ । चन्द्रप्रभाभास्वरमण्डलस्य पूष्णः पुरस्तिष्ठति कौशिकः किम् ?॥280॥व्युद्राह्य् मुग्धान कियतोऽप्यथासौ श्रामण्यमासेव्य च भूरिकालम् । अपहृवानो भगवद्वचः खं व्यडम्बयन्निह्नवनामभङ्गया ॥ 281 ॥ संलिख्य संलेखनया खदेहं ततः क्रमाल्लान्तकनाकलोके । अजन्यसौ किल्बिषिकामरेषु व्यञ्जन्निव प्राग्भवबाह्यभावम् ॥ 282 ॥ ततच्युतः क्षेत्रियवनिकाममुद्दाममारातुरमानसोऽसौ । अन्यान्ययोनीरुप-15 भोक्ष्यते यन्मिथ्याभिमानस्य विजृम्भितं तत् ॥ 283 / / तन्मिथ्याभिनिवेशभूरुह इदं निस्सीमभीमं फलं । ज्ञात्वा सादितनिह्नवादिमपदस्खेत्थं जमाले रहो । तं क्षेमप्रतिपक्षमक्षतधियो निमूलयध्वं बलादास्ते चेन्मुखबिम्बचुम्बनविधौ मुक्तिश्रियः कौतुकम् 284 ॥ जमालिकथा समाप्ता ॥ 1 क्षेत्रियवत् , क्षयव्याधिमत् पुरुष इव ॥ 2 मारः कामो मरणं च ॥ 3 योनयो भगानि जीवोत्पत्तिस्थानानि ca । 453 For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्ति ॥ 44 ॥ CAKACCAMERACK अथ गोष्ठामाहिलस्य कथोच्यतेआश्रीखण्डद्रुमालीपरिमललहरीमांसलाचन्दनाद्रेराच प्रालेयशैलात्मरविधुरसुरस्त्रीविलासाधिवासात् । आप्राच्यादाप्रतीच्याद्य इः॥ जलनिधेः सागनेकान्तवाद-क्रीडां कुर्वन्नुनोद प्रसभमधिसभं वादिनांवादकण्डम् ॥ 1 ॥ खद्वद्विभो ? विवृणुते भरते निगोदान् किं कश्चि|दित्यमरपेण महाविदेहे । पृष्टो जिनोऽभ्यधितनिस्तुषतद्विचारचातुर्यधुर्यवचनं खसमं यमसइ ॥ 2 ॥ आगत्य भारतमथोमघवान् द्विजा-1 तिच्छायाच्छलात्प्रथमतोऽतिशयान् परीक्ष्य । हर्षात्ततः प्रकटितववपुः स्वरूपो नन्वाऽन्वयुक्त यमुपास्य निगोद्रूप्म्॥3॥यो नवममय- नवमं प्रथमादारभ्य धारयन् पूर्वम् । शक्रनतः ख्यातिमगानाम्ना श्रीरक्षितार्य इति ॥ 4 ॥ अन्यदा स विहरन् महीतलं भव्यबोधनविधित्सया तया । श्रीविलासभवनं जगदृशां कार्मणं दशपुरं पुरं ययौ ॥ 5 ॥ उच्चैर्दिकूलमजन् कलकलविरुतिच्छमना हर्ष-15 भाजो नूनं कान्तान् वनान्ताननुदिवसमुपश्लोकयन्तः समन्तात् । यत्र प्रीणन्ति सूता इव नैवमधुना कुङ्कुमेनेव लिप्ता उद्यद्वा|लप्रवालप्रसवकवलनोत्फुल्लदङ्गा विहङ्गाः ॥ 6 ॥ ने क्रव्याहृतिसंस्तुतस्य नृपतेर्वीरांघ्रिपद्यालिनः । सिन्धोः पत्युरुदायनस्य सुमनोमालामिवाज्ञां मुदा । बिभ्राणैर्दशभिः शिरस्थवनिपैर्निर्मापितं स्पर्द्धया दिकपालैरिव यत्ववासविधये तद्वर्णने कः कविः । ॥ 7 ॥ इतश्च-उत्तस्थे मथुरापुरे प्रतिपथान् वैतण्डिकः खण्डयन्नुन्मीलनवतर्ककर्कशमतिर्न व्याहतः कैरपि । दिव्यव्याहृति। 1 अतिशयान् निजायुष्कानुयोगद्वारेणातीन्द्रियार्थदर्शिवादिविशेषान् ॥ 2 अनवमम् उत्कृष्टम् ॥ 3 नवमधुना प्रत्यग्रमकरन्देन ॥ 4 नक्रव्याहृतिसंस्तुतस्य । जलचरविशेषव्याहारपरिचितस्य ॥ 5 सिन्धु दीविशेषो देशविशेषश्च ॥ कव्याहतिर्मासाहारः, न नैव तत्संस्तुत श्रावकलात् ॥ 6खपक्षसाधपन्यासाभावेन परपक्षसाधनखण्डनमात्रप्रवृत्तिवैतण्डिकः, अविज्ञाततत्त्वेऽर्थे करणोपपत्तितस्तत्त्वे ज्ञानार्थमूहस्तकः । / ॥ 44 ॥ For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RECRA AAAAAACOCK भल्लिशल्यितरिपुप्रावादुकग्रामणीविद्यानिर्जितवादिकोविदकृतोपास्तिर्महानास्तिकः ॥ 8 ॥ गर्जन्तमुन्मदमिवेभमखर्वगर्व रध्यासु जैनमपि मार्गमधिक्षिपन्तम् । दृष्ट्वा तमप्रतिहतप्रसरं सरन्तं मीमांसते स समवेत्य ततश्च सङ्घः ॥ 9 ॥ अथ यतिसमवाये वाद्यभावेन तत्र क्षुभितहदिव सङ्को रक्षितार्यस्य दध्यौ । अजनि तदिह लोके सत्य आभाणकोऽयं यदशिशिरमरीचिः सर्यते क्षुत्प्रणाशे ॥ 10 ॥ युगोत्तमश्रीमुनिरक्षितार्यपार्श्वेऽथ सङ्घः प्रजिघाय शीघ्रम् । सङ्घाटकं जाविकमेष हीलाहच्छासनस्य क्षणमप्यसह्या ॥ 11 ॥ अर्थे निवेदिते तेन वार्द्धकात्सोऽथ गन्तुमसहिष्णुः । मूरिर्गोष्ठामाहि लकृतिनं प्रातिष्ठिपत्तत्र ॥ 12 ॥ गोष्ठामाहिलसंयतोऽथ रभसाद्गखा महातार्किकः सजातिच्छलनिग्रहाधिकरणप्रावीण्यमासेदिवान् । तत्रानल्पविकल्पजालमुदधौ प्रस्तार्य जल्पे । महापाठीनं बत धीवरो निजगृहे चार्वाकमौलिं बलात् ॥ 13 ॥ श्रावकैस्तदनु तत्र स वर्षारात्रमर्थिभिरधार्यत भक्या । को गुरोर्गुणगरीयसि शिष्ये गौरवं न विदधीत सकर्णः ॥ 14 ॥ इतश्च-गावोऽपि नो गोपमृते चरन्ति ततः क एषां यतिनामधीशः । गुणावलीकन्दलनक्षमः स्यादित्यामृशंस्ते स्थविरा मुनीन्द्राः॥15॥ दुर्बालिकापुष्पमित्रस्ततस्तेषां हृदि स्थितः । केवलंगच्छवर्तिन्यास्तद्वन्धोः साधुसंहतेः ॥ 16 ॥ गुरूणां सोदरः फल्गुरक्षितो मातुलोऽथवा । गोष्ठामाहिल इष्टोऽभूदहो? मोहो |दुरुत्तरः ॥ 17 ॥ ज्ञातेयभावेऽपि समं खसाधुभिर्गुणैकरागान्मुमुहुर्न सूरयः । सिद्धाञ्जनाक्तानि विलोचनानि किं समात्रियन्ते 1 मीमांसते स्म, विमृशति स्म ॥ 2 जाहिकं वेगवद्गतिकम् 3 खात्मव्याघातकमुत्तरं जातिः, अनभिप्रेतमर्थम् अभिप्रेतं प्रकल्प्य अभिप्रेतं निरुन्धानेन तदनु। पंपादनं छलं कथायां तत्त्वाप्रतिपादकं, निग्रहस्थानं, विजिगीषमाणयोरपि साधनवती कथां जल्पसूत्रमहापाठीनं गुरुतराध्येतृखामिनि गुरुमत्स्यविशेषं च । घीबरं बुद्धिश्रेष्ठ मस्यबन्धकंच C K For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir N पंचलिंगी ॥ 45 ॥ तमसा कदाचन ॥ 18 ॥ आहूय शिष्यौघमुदाहरंस्ते निष्पावतैलाज्यकुटान्मुदेऽथ । हेतुप्रयुक्तावपि वादिनां स्थाद्विना सपक्षं बृहद्वृत्तिः नहि साध्यसिद्धिः ॥ 19 ॥ तथाहि-वल्ला निर्यान्ति निःशेषा वल्लकुम्भादवाकृतात् । तैलकुम्भात्तथा तैलमपैति नतु सर्वथा 1 लि. ॥ 20 ॥ घृतकुम्भादपि तथा घृतं निर्याति केवलम् । सज्जन्त्यवयवा भूम्ना स्निग्धखात्तस्य तत्र भोः? ॥ 21 / / एवं दुर्बलिकापुष्पमित्रं प्रत्यजनिष्यहम् । वल्लकुम्भोपमस्तेन मत्तः सर्वागमग्रहात् ॥ 22 ॥ फल्गुरक्षितमाश्रित्य तैलकुम्भसमोऽभवम् । कियतोरग्रहात्तेन बहोः सूत्रार्थयोहात् ॥ 23 ॥ गोष्ठामाहिलमुद्दिश्याहं सर्पिः कुम्भसन्निभः । सूत्रार्थानां ग्रहात्तेनानुपादानाच्च भूयसाम् ॥ 24 ॥ ततश्च-तदेतेषामाद्यो भवतु भवतामेष गणभृत् । समुद्यनिःसीमस्वपरसमयाभ्याससुभगः । इति प्रहाः शिष्याः सरभसमुपायन् गुरुगिरं विधेयानामाप्ते कथमपि विपर्येति न मनः ॥ 25 ॥ संस्थाप्य तं मूरिपदेऽथ गर्वसर्वकषानन्वि-18 शिषन् मुनीस्ते । दुःशिक्षितास्ते यदनात्मनीनाः पीना इवाश्चाः श्लथयन्ति संस्थम् ॥ 26 ॥ गोष्ठामाहिलफल्गुरक्षितमुनी सूरेः। सुविद्याविमौ । किश्चिद्रीममनोरमैर्बत गुणैर्मद्वत्त्वमावर्जयेः । सारङ्गाः प्रियकानना अपि यतः पौरैस्तथा लालिता यूथ्यालोक-1 नतोऽपि यान्ति न बहिर्भावं प्रणुना अपि ॥ 27 ॥ आर्याः शश्वत्समयवचसां श्रोत्रमैच्या पवित्राः, यूयं मां प्रत्यकुरुत यथा तद्वदसापि भक्तिम् । कुर्वीध्वं यद्विनयरचनाकूतकण्डूलदोष्णां क्रीडत्यङ्गे मुदितहृदया भाग्यसौभाग्यलक्ष्मीः ॥ 28 ॥ किं चाकृतेऽप्यह कृत्ये न कुप्यामि कृते यथा । मौर्यवंश्य इवायं तु नाज्ञाभङ्गं सहिष्यते ॥ 29 ॥ इति मुनीशमुनीननुशिष्य ते प्रतिययुगुरवः सुरवर्णिताः । अनशनं प्रतिपद्य समाहिताः कुशलचित्तदशास्त्रिदशालयम् ॥ 30 ॥ स्वगुरूणामथाकये गोष्ठामाहिल एयिवान् । 1 भीममनोरमैः, कृत्रिमकोपसांलवचनादिभिः ॥ AGARORAKARIOR // 45 // For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CADAICODENESS मूरिपदे नियुक्तः कः ? इत्यपृच्छद्यतीन् बहिः ॥ 31 ॥ कुटादिदृष्टान्तमथो निशम्य दर्पोद्धतोऽसौ पृथगाश्रयेऽस्थात् । एयाय मृलावसथे स पश्चादभ्युत्थितस्तत्र च साधुरूपैः ॥ 32 ॥ इहैवासध्वमिति प्रोक्तः साधुभिर्नेष्टवानसौ । अन्धानामिव न प्रेक्षा |दप्पिष्ठानां प्रसपति ॥ 33 ॥ ततो व्युद्वाहयामास स्थिखा वालानसौ बहिः । पक्षिणामिव मूढानां स्वपक्षस्फोरणं महत् ॥ 34 ॥ | सूरयो विदधतोऽर्थपौरुषी प्रेरिरंस्तमथ देशनाविधौ । त्वं dizetyalapadIya'yA सल्लकुम्भसदृशो गुरुस्त्वयि ॥ 35 ॥ तेषत्थितेषु खत्रीयो गुरोविन्ध्योऽन्वभाषत । कर्मप्रवादपूर्वोक्तं बन्धचेतनकर्मणोः ॥ 36 ॥ आत्मनोऽस्ति त्रिधा कर्म बद्धं स्पृष्टं निकाचितम् । बद्धं यथाव सूचीनां भारः स्पृष्टं पुनर्यथा ॥ 37 ॥ निरन्तरीकृता गाढं बद्धवा दवरकेण ताः । निकाचितं तापयिखा पिण्डितास्ताः कृशानुना ॥ 38 ॥ एवं कर्मक्रमाजीवः स्वप्रदेशैः समं समैः । बध्नाति श्लथवन्धं प्राग द्वेषरागादिहेतुभिः ॥ 39 ॥ अमुश्चस्तं परीणामं ततः स्पृशति तद्दृढम् । निकाचयति सङ्क्लेशोत्कर्षात्तत्सुतरां ततः ॥ 40 ॥ केवलं तद् संवेद्येन क्षिणोत्यनुपक्रमम् । एवं व्याख्यातमाकर्ण्य तमसौ प्रत्यषेधयत् ॥ 41 ॥ विन्ध्य ? मैवमभिधा मुधासुधीरन्यथा ननु गुरोर्मया श्रुतम् । चेन्नि-| काचयति कर्म चेतनस्तर्हि मुक्तिविरहः प्रसज्यते ॥ 42 ॥ शिष्याः प्रोचुः कथं तर्हि वध्यते कर्म गीयताम् । स प्राह शृणुता व्यग्राः खग्राहा म्लानमानसाः ॥ 43 ॥ स्पृशन् कञ्चकिनं यद्वन्नूनं बध्नाति कञ्चकः । एवं कर्म स्पृशजीवं न ब्नीयाद्भेद्त्ः। ॥ 44 ॥ तादात्म्येन सबद्धश्चेत्कर्मणा ज्ञानवत्तदा । तस्य तद्विगमाभावान्न स्थानिवृतिसङ्गमः ॥ 45 ॥ आकर्ण्य तद्वचो । विन्ध्यः संदिग्धों दातुमुत्तरम् । अप्रभुः प्रभुपार्श्वेऽथ जगाम प्रष्टुमुत्सुकः ॥ 46 ॥ ततो जगदुराचायास्तस्यत्थं जल्पता मुनः । / वर्त्ततेऽयमभिप्रायः प्रायस्तं शृणु सम्प्रति ॥ 47 ॥ यत्पृथय भविता यस्मात्स्पृष्टमात्रं हि तेन तत् । कञ्चकप्रावृतस्तन्याः ECRECORREARCCCCC For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगी कामिन्याः कञ्चको यथा ॥ 48 ॥ आत्मनश्च पृथक्कर्म भवितेत्यनुमानतः । प्रसिध्यति स्पर्शमात्रं न बन्धो जीवकर्मणोः । ॥ 49 ॥ तथा हि-कर्म, आत्मना स्पृष्टमात्र, ततो भाविपृथग्भावखात् । यद्यतो भाविपृथग्भावं तत्चेन स्पृष्टमात्रं यथा क्च्॥46॥ | किना कञ्चकः । तथा चेदं तस्मात् तथेति, न चायमसिद्धो हेतुः ध्यानादिहेतुभ्यश्चेतनात् कर्मणां भविष्यतः पृथग्भावस्थो भयवादिसिद्धेः ? अन्यथा सर्वेषां मुक्क्यभावप्रसङ्गात् आत्मन एकान्तिकात्यन्तिकसकलकर्मपृथग्भावस्यैव मुक्तिनाभ्युपगमादिति, अत्रोच्यते-कञ्चकवत्स्पृष्टमात्रता कर्मणः किमेकैकजीवप्रदेशपरिवेष्टनेन, आहो सकलजीवप्रदेशप्रचयपरिवेष्टनेन, कतिपयजीवप्रदेशपरिवेष्टनेन वा । न प्रथमः, तथाहि-किमिदं परिवेष्टनं किं वलयनं परिवेषेणेव सूर्यमण्डलस्य, उतावरणं वाससेव शरीरस्य, नाद्यः तदाहि सूर्यस्य परिवेषेणेव जीवस्य कर्मणा स्पर्शमात्रस्याप्यभावेन तनिवर्तितसुखदुःखाद्यनुभवस्याप्यभावापत्तेः, तथा च भवदभिमतस्याप्यसिद्धिः, न द्वितीयः, मूर्तेन मूर्तस्यैव मुख्यावरणसम्भवेन जीवस्यामूर्तस्य मूर्तेन कर्मणा तदसम्भवात् , कथश्चित्सम्भवे वा शरीरेणेव वाससः पृथग्देशस्यैव कर्मणो जीवेन ग्रहणापत्तेः, अस्लेवमिति चेन्न, अपसिद्धान्तात् , यत्राकाशदेशे यो जीवप्रदेशोऽवगाढस्तेन तद्देशावगाढमेव कर्म गृह्यत इति सिद्धान्तन्यायात्, यदाहुः शिवशर्माचार्याः-"एगपएसो गाढं सबपएसेहि कम्मुणो जोगं । गिण्हइ jahuttaheu"mityAdi / अत्र चाद्यपादस्थायमर्थः-एकस्मिन् प्रदेशेऽवगाढमेकप्रदेशावगाढं, यत्रैव जीवस्यात्मप्रदेशास्तत्रैव यदवगाढं तदेव गृह्णाति, न पुनरन्यत् आनीय गृह्णातीत्यर्थः, अथ यथा कञ्चकी कञ्चकेन गाढं नियमितश्च मुख्यवृत्या वृतश्च तथा जीवप्रदेशानां कर्मपरमाणुभिर्मुख्यपरिवेष्टनावरणासम्भवेऽपि प्रतिहै प्रदेशं तैस्तथा नियमनात्कञ्चकिसाधर्म्यात् जीवः परिवेष्टितश्चावृतश्च गौणवृत्त्योच्यत, इति चेत् , एवं tarhi siddho'sadabhimato AAGRAASARANG For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बन्धः, अमाभिरप्युपनताभिः कर्मपरमाणुवर्गणाभिरात्मप्रदेशानां वहययस्पिण्डवत् परस्परं गाढानुवेधस्यैव बन्धवेनाभ्युप-- गमात्, तथा च साध्यविपर्ययसाधनाद्विरुद्धो हेतुः, क्षीरोदकयोः कदाचित्सितच्छदचञ्चपुटसंश्लेषाद्भविष्यत्पृथग्भावलेऽपि तादात्म्येन स्पर्शमात्रखासम्भवाद्धेतोर्विपक्षेऽपि गतखेनानैकान्तिकश्च, अपि च किं सर्वैरेवात्मभिः कर्मणो भविष्यत्पृथग्भावलं विवक्षितं कतिपयैर्वा, नाद्यः, अभव्यात्मभिः कर्मणस्तदसिद्धेः, तथा च भागासिद्धो हेतुः, न द्वितीयः, तदाहि भव्यपदेनात्म-18 नेति साध्यभागो विशेषणीयः, स्यादितरथा भागासिद्ध्यपरिहारात्, एवं च साध्यं विशिषतस्ते प्रतिज्ञान्तरनिग्रहस्थानापातः, खोक्तस्य परदूषितस्य साध्यभागस्य पूर्वानुक्ताविशेषणवतोऽभिधानं प्रतिज्ञान्तरमिति तल्लक्षणात् , एवं च नासाद्धेतोरेकैकजीवप्रदे-10 शपरिवेष्टनेन कर्मणः स्पृष्टमात्रतासिद्धिः, न द्वितीयः अनभ्युपगमात् , नोकेनैव कर्मणा सकलजीवप्रदेशप्रचयपरिवेष्टनमिति |8 जैनैरभ्युपेयते, प्रतिप्रदेशं पृथक पृथक्कर्मवर्गणाभिस्तैस्तद्वन्धस्वीकारात्, किश्चासिन्नपि पक्षे भिन्नदेशस्यैव कर्मणो ग्रहणापत्तेरपसिद्धान्तः, न तृतीयः, जीवप्रदेशानां सकम्मनिष्कम्मतया विरुद्धधम्मसंसर्गेण तदभिन्नात्मनो जीवस्यापि भेदप्रसङ्गात् न चैतदिष्टम् , अपि चात्मना कर्मणः स्पृष्टमात्रताभ्युपगमे शरीरमलस्येव कर्मणो यथा कथश्चित्पुण्यानुष्ठानमात्राद्वियोगेन प्रेत्या- नुवृत्तिर्न स्यात् , अयनसिद्धा च सर्वेषां मुक्तिर्भवेत् , निष्कर्मणामपि तदनभ्युपगमे वा मुक्तानामपि भूयः संसारप्रसवप्रसङ्गात् । अथ यथाऽऽत्मना स्पृष्टमात्रस्यापि शरीरस्य विगमे पुनर्भवः स्वीक्रियते, तथा कस्यचित्कर्मणो विगमेऽपि कान्तरसश्चयात् , पुनर्भवो भविष्यतीति चेत् ? न, आत्मशरीरयोः क्षीरनीरवदन्योन्यानुगमाभ्युपगमेन स्पृष्टमात्रतानङ्गीकारात्, तत्स्वीकारे वा-| नयोः पुरुषसम्बद्धस्तम्भस्येव शरीरस्याचैतन्येन शीतोष्णस्पर्शादिसंवेदनाभावापत्तेः, यदपि कान्तरसञ्चयात्पुनर्भवसमर्थनं For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी . 1 लि . ॥ 47 ॥ तदपिन चारु, सहि कान्तरसञ्चयः प्राच्यजन्मनिर्वतितो वा स्यात् , आगामिभवनिर्वतितो वा निनिमित्तोवा, नाद्यः कम्मसहकतस्यैवात्मनः कर्मान्तरोत्पादनाभ्युपगमात्सहकारिणश्च प्राच्यभवकर्मणः केनचित्पुण्यकर्ममात्रेण शरीरमलस्येव जलमात्रेणोच्छे-13 दात् , एवमस्वीकारे वा सिद्धानामपि तदुत्पादनप्रसङ्गेन पुनर्भवापत्तेः, न द्वितीयः, आगामिभवस्थासत्त्वात्तनिवर्तितकान्तरसञ्चयस्याप्यभावेन पुनर्भवानुपपत्तेः, कान्तरसञ्चयादागामिभवसम्भवः तत्सम्भवे च कान्तरसञ्चय इति परस्पराश्रयप्रसङ्गाच्च, न तृतीयः, शशविषाणादेरप्युत्पादापत्तेः, अपि चान्तः-शरीरं सुखदुःखं संवेदनं निनिमित्तं सनिमित्तं वा ? आये मुक्तानामपि तत्संवेदनापातः, द्वितीयेऽपि किं स्रक्चन्दनाद्यहिकण्टकादिदृष्टनिमित्तमेव तत्संवेदनम् , उतादृष्टनिमित्तमेव तत्संवेदनम् उतारटनिमित्तमपि ? आधे स्रकण्टकादिजन्यबाह्यतत्संवेदनस्यापि दृष्टनिमित्तकखेनोपपत्तावदृष्टनिमित्तकखकल्पना वैयर्थ्यात् , अथ सर्वभावानामदृष्टनिमित्तकखस्य सकललोकानुभव सिद्धतया दुरपह्नवत्वेन तत्संवेदनस्य तन्निमित्तकत्वमप्यवश्यं कल्पत इति चेत्, एवं तर्हि । तददृष्टं यत्रैवावतिष्ठते तत्रैव तत्संवेदननिमित्तम्, अहो अन्यत्रापि, आद्यकल्पे भवन्मतेनात्मनो बहिःप्रदेश एव तदवतिष्ठत । इत्यतस्तत्संवेदनानुपपत्तिः, द्वितीयकल्पेऽपि बहिः स्थितेन कर्मणान्तस्तत्संवेदनजननाभ्युपगमे एकात्मव्यवस्थितेनापि तेनान्यत्रा। विशेषात्सर्वात्मस्वपि तत्संवेदनजननप्रसङ्गात , एवं च तुल्यकक्षतया सर्वेषां सुखाद्यनुभवापत्तिः, अथ येनैव तनिवर्तितं तस्यैव तत्तत्संवेदननिमित्तं नान्यस्येत्यतो नातिप्रसङ्ग इति चेत् , न, पादे मे सुखं शिरसि मे वेदनेत्यवयवप्रतिनियमेन सुखाद्यनुभवा-12 भावप्रसङ्गात्सर्वदेहविषय एव तदनुभवो भवेत् , भवतोऽपि समानमेतदिति चेत्, न, अभिप्रायापरिज्ञानात् , भवन्मते ह्यात्मब। हिर्देशवर्तित्वेन स्रक्चन्दनादिव कर्मणोऽपि सुखादिकं प्रति बाह्यनिमित्ततैव प्रसज्यते, तथा च स्रगादीनां कदाचित्प्रतिनि ASASHARANASANCE // 47 // For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | यतावयवगोचरखेऽपि कर्मणः सुखादिबाह्यनिमित्तशिरोमणेर्देहसर्वगतात्मवर्तितया सर्वदा सर्वसिन्नपि देहे सुखाद्यनुभवप्रसङ्गः केन वार्येत, न च कर्मणो बाह्यनिमित्तस्य सर्वगत्वेऽपि स्रगादिबाह्यनिमित्तान्तरस्य प्रतिनियतावयववर्तितया सुखाद्यनुभवप्रतिनियमो भविष्यतीति वाच्यम् , एवं हि कर्मकल्पनावैयर्थ्यात् स्रगादिभ्य एव तदनुभवप्रतिनियमोपपत्तेः, अस्माकं त्वात्मतादात्म्येन कर्मणोऽवस्थानाभ्युपगमादात्मवत्तस्योपादानकारणतुल्यता, नतु स्रगादिवदाहत्य निमित्तकारणता, तथा च तत्तच्चन्दनादिबाह्यनिमित्तसन्निकर्षप्रतिनियमन तत्तद्देहतदवयवेषु सुखाद्यनुभवोपपत्तेने भवत्पक्ष इव सर्वमिन्नपि देहे शश्वत्तदनुभवप्रसङ्गोऽवकाशमासादयति, श्रूयन्ते च सहकारिकारणप्रतिनियमेन कर्मणः कचित्कदाचिदुदयादयः, यदाह-"उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया । दवं खेत्तं कालं भवं च भावं च संपप्प ॥ 1 ॥ " त्ति, एवं च कथं साम्यापादनोल्लापो भवतः शोभा विभृयात् , तमाद्यत्किञ्चिदेतत् , अथ सञ्चरिष्णुशीलतया कर्मणो बहिर्वर्तिनोऽप्यन्तःसञ्चारादन्तरपि सुखाद्यनुभवो न विरुध्यत इति चेत्, न, अन्तः सञ्चारक्षणे बहिस्तदनुभवाभावापत्तेः, अथ युगपदुभयत्र सर्वदा तत्संचरतीतिचे। तन्न, वाद्यादेरिबैकस्य एकस्मिन्नेव क्षणे उभयत्र सञ्चारानुपपत्तेः, उपपत्तौ वा सञ्चारापरनाम्ना कर्मात्मनोस्तादात्म्यरूपो बन्ध एवोपपादितः स्यात् , नहि तयोस्तादृग्बन्धादन्यो युगपदुभयत्र सञ्चारो नाम, अपि च सञ्चारित्वाभ्युपगमे कर्मणः शरीरस्थ। वायोः प्राणादेरिव न प्रेत्यानुगमो भवेत् , यदुक्तम्-"न भवंतरमन्नेई सरीरसंचारओ तदनिलो व । " न च तयोरैकात्म्ये ज्ञानात्म। नोरिवकदाचित्पृथग्भावानुपपच्या मुक्त्यभावप्रसङ्ग इति वाच्यं वह्नयादिसंयोगेन काश्चनतन्मृदोरिव प्रसङ्ग्यानादिप्रयोगेण तयोरपि पृथग्भावोपपत्तेः, काश्चनमृदोरपि स्पर्शमात्रमेवेति चेत् न, अग्यादिसम्प्रयोगात्पश्चादिव प्रागपि तयोः पृथगुपलम्भप्रसङ्गात् For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चलिंगीनचोपायविशेषात् , तत्र प्रागसत एव काश्चनस्योत्पाद इति वक्तव्यं, पीडनादेरिक्षुकाण्डेभ्य इव सिकताकणेभ्योऽपि रसस्यावि- बृहद्धृत्तिः |र्भावापत्तेः, एवं तर्हि कर्मात्मवज्ञानात्मनोरपि पृथग्भावापत्तिरिति चेत्, न, तादात्म्यस्य द्वैरूप्यात् , एकं हि तत्तत्स्वरूपत्वं 1 लि. ॥ 48 ॥ | यथा ज्ञानात्मनोः, ज्ञानं विना ह्यात्मा खरूपमेव नासादयतीति तयोस्तादात्म्येऽपि न कदापि पृथग्भावः, तत्रापि कुतश्चि-12 दुपायादसौ भविष्यतीति चेत्, न, यथा यथा ज्ञानात्पृथग्भावेनात्मनो जडीकरणाय प्रयत्नस्तथा तथा तत्प्रकाशप्रकर्षप्रत्यापत्तेः, अपरं तु तादात्म्यं तेन सह लोलीभावो यथा क्षीरनीरयोस्तथा च कर्मात्मनोरपि, तत्र हि जीववीर्यातिशयात्कर्माणूनां जीवतया परिणामो जीवस्यापि कर्मतयेति "जीवझवसायाओ जीवत्ता पुग्गला परिणमंति । पुग्गलकम्मनिमित्तं जीवोवि तहेव परिणमै ॥ 1 ॥ " इति वचनात् , तद्वतोश्च कात्मनोः क्षीरनीरयोरिवोपायाद्भवति पृथग्भावः, अन्यथा मुक्त्यनुपपत्तेः, एवं चासिद्धविरुद्धानकान्तिकदोषकलुषितत्वान्न प्रकृतो हेतुः साध्यसाधनायालं, तसाइन्ध एवानयोर्न स्पर्शमात्रमिति, तथा च । प्रयोगः-कर्म आत्मनि सर्वगं तत्र सर्वसिन सुखाद्यनुभवहेतुत्वात्, यद्यत्र सर्वसिन् यदनुभवहेतुस्तत्तत्र सर्वगं यथा काञ्चनं TU तन्मृदि तथा चेदं तसात्तथेति, न चात्र हेतोरसिद्ध्यादिकमाशङ्कनीयं, पूर्वोपदर्शितन्यायेन तस्यापास्तत्वात् ॥ एवमादि मुनीन्द्रोक्तं बन्धसिद्धिनिबन्धनम् । साधनं साधयामास विन्ध्यो गत्वाऽथ तत्पुरः ॥ 50 ॥ ततो विप्रतिपतिं स तत्र कर्तुमपारयन् । आयाति प्रत्यहं तत्र बकवद्ढमानसः ॥ 51 / / सोभयिष्ये पुनरेवमुच्चैरितिक्षणं सोऽन्वहमन्वियेष । भवन्ति नागा इव वक्रगा यद्द्विष्टाः ॥ 48 ॥ प्र्च्छिद्र्विनिद्र्नेत्राः॥ 52 ॥ अन्यदा नवमे पूर्वे यावज्जीवं त्रिधा त्रिधा । प्रत्याख्यामि प्राणघातमित्येवं संयतानभि ॥ 53 ॥ अन्वाचक्षाणमाकर्ण्य प्रत्याख्यानमुवाच सः । नैवमेतद्भवेद्विन्ध्य स्यात्कथं तर्हि भोः शृणु ॥ 54 ॥ युग्मम् ॥ प्राणघातमहं Astrony **GIGANS CHICAS For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarva परिमाणं विना कृतम् । प्रत्याख्यामि त्रिधा त्रैधमिति सम्यगिदं भवेत् ॥ 55 ॥ विन्ध्यः प्राह किमर्थं नो परिमाणं विधीयते । आशंसापरिहारायेत्यभाषत स दोषदृक् ॥ 56 ॥ यावजीवमितीयत्तोच्चाराद्यत्तेन संश्रुतम् । यथा प्राणान् हनिष्यामि समाप्ताववधेरिति ॥ 57 ॥ इत्याक्षिप्तोऽपि नाक्षुभ्यद्विन्ध्यसाधुरवन्ध्यधीः । स्वादाजी भृत्य ओजस्वी व्यग्रः किं स्वामिसन्निधौ ॥ 58 ॥ तेनोचेऽथ स ते बुद्धिः श्राद्धस्सेखरवन्मुनेः । यावजीवं प्रत्याख्यानं साकाङ्क्षमवधेर्भवेत् । / 59 ॥ तथा च प्रयोगः-मुनेर्यावज्जीवं सर्वसावधप्रत्याख्यानं, साभिष्वङ्गं, परिमाणवत्त्वात् , यदेवं तदेवं यथा गृहिणः सामायिकादीखरप्रत्याख्यानं, तथा चेदं तमातथा, न चायमसिद्धो हेतुः, यावजीवमिति पक्षभागश्रवणात्प्रकृतप्रत्याख्यानस्य परिमाणवत्त्वप्रतीतेरविसंवादादिति, अत्रोच्यतेअथ कोऽयमभिष्वङ्गः? किं रागमात्रम् ? आहो? गाढमिष्टविषयप्रसक्तिः? उताशंसा ? न प्रथमः, उपशान्तक्षीणमोहसयोग्या दिगुणस्थानवर्तिनां परिमाणवत्सर्वसावधप्रत्याख्यानवत्वेऽप्यभिष्वङ्गाभावात् , मोहनीयोपशमादिना तेषां वीतरागखेन सिद्धान्ते दिप्रतिपादनात् , तस्य च तेषां भवतापि स्वीकारात् , तथा च तत्प्रत्याख्यानेनानैकान्तिको हेतुः, न द्वितीयः, तदानीं कृतप्रत्या ख्यानखेन तदभावात् , भावे वा प्रत्याख्यानस्यैवाभावात् , उपभुज्यमानवस्तुविषयतयैव च तस्या लोके प्रतीतेने तूपभोक्ष्यमाणविषयतया, तथा चाश्रयासिद्धो हेतुः, सन्दिग्धसाध्यधर्मो हि धर्मी हेतोराश्रयः, अत्र तु विकल्पितसाध्यधर्माभावनिश्चयेन सन्देहाभावात् , नाश्रयता धर्मिणः, न तृतीयः, अथ केयमाशंसा? किमितः प्रत्याख्यानाद्देवो वाऽस्यां, सार्वभौमो वाऽस्यामित्यादिकामनारूपोऽध्यवसायः, अथ जन्मान्तरे सावधमहं सेविष्य इत्यादिरूपो वा ? नाद्यः प्रत्याख्यानप्रतिपत्तिकाले तदभावात् , केवलमोक्षार्थमेव तस्य तदानी प्रवृत्तेः, कथश्चिद्भावेऽपीदृक्कामनाया निदानरूपलेन मिथ्याखोदय एव जायमानतया चारित्रिणः प्रतिषेधात्, For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी 1 लि. ॥ 49 ॥ RECORDGAGANESECRESS न द्वितीयः,सर्वस्य अपि यतिधर्मस्य मोक्षभवयोराशंसापरिहारेणैवाभिमतखात् , तदानीं च तस्य संवेगनिर्वेदाभ्यां तत्प्रतिपत्तेरीगाशंसाया असम्भवात, किञ्च-गृहिणामप्याशंसाया अतीचाररूपतया "इहलोए परलोए जीविय मरणे य आस्ण्स्पोगे|" इत्यादिना प्रतिषेधप्रतिपादनात, तथा च कथं यतिप्रत्याख्याने साशंसवं प्रसज्यमानं शोभेत, तत्प्रसञ्जने सर्वसामायिकरूपस्य यतिप्रत्याख्यानस्याप्यसि ध्या हेतोराश्रयासिद्ध्यापत्तेः, तथैकादशी प्रतिमांप्रतिपन्नस्य प्रविजिपोगृहिण इखरप्रत्याख्यानमपि न साभिष्वङ्गं निराशंसदीक्षाभि। मुखलेन तद्राहिणो निरभिष्वङ्गखात्, तथा च साध्यविकलो दृष्टान्तः, अपि च यतेरद्धाप्रत्याख्यानमस्ति न वा? अस्ति चेत्तदा पौरुष्यादिपदोपादानेन कालनियमात्परिमाणवत्त्वेन तस्यापि साभिष्वङ्गखप्रसङ्गः,न च भवतोऽपि तत्र तदिष्टं, तथा च भूयोऽप्यनैकान्तिको हेतुः, अथ प्रकृतप्रत्याख्यानवत्तत्रापि पौरुष्यादिपदोपादानमसङ्गतम् अपरिमाणतयैव तस्यापि मयेष्टखादिति चेत्, तर्हि दीक्षादिवसादारभ्यानशनप्रसङ्गः, तदपरिमाणवस्यैवमेव सम्भवात् , न चैवमस्तिति वाच्यं "परिवालिओ यदीहो प्रियाओवाय्न्नाथादिन्ना। निप्फाइयाय सीसा किं मज्झं संपयं जुत्तं ॥ 1 ॥ " इत्यादिनाऽन्त्यसमय एव तत्प्रतिपत्तिश्रवणात् , अथ नास्ति यतेरद्धाप्रत्याख्यानमिति चेत् न 'aNAgayamaikaMta'mityAdinA दशविधप्रत्याख्यानाभिधायकागमेन स्फुटमेव यतीनां तदभिधानात्, एवं चेदस्य निरभिष्वङ्गता, किमर्थं तर्हि यावज्जीवमिति पदेनावधिनिरूपणम् । प्रत्युतैतत्करणे संशयापतिः ? किं यावज्जीव आत्मावर्त्तते, उत यावत्प्राणान् धारयामि ? इति, अव्ययीभावणविधानाभ्यामुभयथापि यावज्जीवमिति रूपसिद्धेरिति चेत् न, आत्मनो नित्यखेन सर्वजन्मभाविखं मृतस्यावश्यभाविनं प्रत्याख्यानभङ्गं च जानतो जैनस्य यावज्जीव आत्मेत्यव्ययीभावानाश्रयणेन यावजीवामीति णम् विधानेनैव यावज्जीवमिति शब्दनिष्पत्तिनिश्चयात् , यच्चानेन पटेनावधिकरणं तत्प्रत्याख्यानभङ्गभयात् na tu pretya ॥ 49 // For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 555555555 सावयं सेविष्य इत्यभिप्रायेण, यदाह-"वयभंगभया उच्चिय जावजीवंति निद्दिद्|" किश्च-'जावजीवाए' इतिपदमुत्सार्य तत्स्थान 'अपरिमाणए' इति पदं स्वमनीपाकल्पितं निक्षिपतो भवतो जिनमतारोचनेन गणधरदृब्धसूत्रान्यथाकरणान्मिथ्यादृष्टिखापत्तिः, तदुक्तम्-"पयमक्खरंपि इकं जौ न रोएइ सुत्तनिदिई । सेसं रोयंतो वि हु मिच्छद्दिट्ठी मुणेयवो ॥ 1 ॥ " "एकस्मिन्नपि तत्त्वे । सन्दिग्धे प्रत्ययो जिने न्स्स्त्त्ः। मिथ्या च दर्शनं तत् स चादिहेतुर्भवगतीनाम् ॥ 1 ॥ " अपि चापरिमाणं प्रत्याख्यानमित्यत्र नज्, किं प्रसज्ज्यवृत्तिः पर्युदासवृत्तिर्वा ? आधे परिमाणप्रतिषेधमात्रं प्रतीयते न च तेन भवतः काचिदिष्टसिद्धिः, परिमाणवत्त्वेऽपि प्रत्याख्यानस्योक्तन्यायेन निरभिष्वङ्गतासिद्धेः, द्वितीयेऽपि पर्युदासस्य सदृशग्राहितया वस्वन्तरं विधिः प्रतीयते, तत्र वस्वन्तरं किं शक्तिरनागतकालसाकल्यं वा ?, आधेऽपि किं यावच्छक्तिस्तावन्मे प्रत्याख्यानम् , अथ यावति विषये शक्तिस्तावतीतिविकल्पद्वयम् ? आधे शक्त्या प्रत्याख्यानकालस्य नियमितखात्परिमाणवत्त्वमेव प्राप्तमिति घट्टकुट्यां प्रभातं, परिमाणं परिहरतो भवतस्तत्प्रत्यावृत्तः, तथा च जीवितावधेरागपि प्राणवधमैथुनादिषु प्रवर्त्तमानस्य न व्रतभङ्गातिचारादयो भवेयुः, शक्यानुगुण्येनैव मे व्रतप्रतिज्ञा अधुना तु नास्ति शक्तिरित्युत्तरेण सकलापराधशोधनात्, एवं च न कचित्कस्यापि प्रायश्चित्तमिति सुखीभव, द्वितीयेऽपि महाव्रतपञ्चकान्यतरप्रतिपत्तावपि यतिखलाभेन सकलतद्रहणपालनप्रयासवैयर्थ्यप्रसङ्गात, आह च-"इत्तियमेचा सत्तित्ति नाइयारो नयावि पच्छित्तं । न य समन्वयनियमो एगेणवि संजयत्तत्ति ॥1॥"n द्वितीयः, तदा हि क्षीणमोहादिगुणस्थानत्रयवर्तिनामेव प्रत्याख्यानं स्थान प्रमत्तादिगुणस्थानवर्तिनां, प्रेत्यजन्मनि तेषामवश्यविरतिभावेन सकलानागतकालभाविप्रत्याख्यानाभावात् , अपि च किं व्यञ्जनोचारणं प्रत्याख्यानं, तादृक्परिणामो वा, तव्यतिरिक्तं वा किञ्चित् , न प्रथमः, अयोगिकेवलिना For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir पंचलिंगी बृद्धृतिः 1 लि. ॥ 50 ॥ CAAMA PARRORRRRRR मृकयतीनां माषतुषादीनां च प्रत्याख्यानाभावापत्तेः, तत्तद्धेतुभ्यस्तेषां व्यञ्जनोच्चाराभावात् , अविरतानामपि च गृहिणां कथञ्चित पैजीवनिकादिपाठात् तदुच्चारणेन प्रत्याख्यानापत्तेः, न द्वितीय, किं शश्वत्सावद्यमहं न सेविष्य इति तस्य परिणामः, आहो? कदाचिदिति, नाद्यः, शश्वन सेविष्य इति प्रतिज्ञाय भवान्तरे तत्सेवमानस्य प्रत्याख्यानभङ्गापातात् शश्वत्पदेन सर्वभवाक्षेपात् , न द्वितीयः,तत्रापि किं यथा परिणामस्तथा व्यञ्जनोच्चारणम् उतान्यथा? यद्याद्यस्तदा छद्मस्थावस्थायां मृतस्यावश्यम्भावी विरत्यभाव इति शङ्कया जीवन् सावध नसेविष्य इति तस्य परिणामस्तथा च यथा परिणाम यावज्जीवमिति व्यञ्जनोच्चारणे हटादायातं परिमाणवत्त्वम् , अथ जीवितावधि मे प्रत्याख्यानमिति तस्य परिणामोऽपरिमाणमिति च व्यञ्जनोच्चारणमिति द्वितीयः पक्षोऽभिमतस्तदा प्रत्यक्षमृषावादितापत्तिः, अन्यथा मनसि कृताऽन्यथोचारणेन वाङ्मनसविसंवादात् , यदाह महाभाष्यकार:-"जो पुण अव्वयमावं मुणमाणोवस्समाविणं मुणै । वयमपरिमाणमेयं पच्चक्खं सो मुसावाई ॥ 1 ॥ " न तृतीयः, तद्धि निष्कर्मतया प्रत्याख्यानपरिणामाभावेऽप्युपचारादन्तवृत्त्या तत्कार्यजीवरक्षादिकं वा स्यात् , लाभपूजादिकामनया विरतिपरिणामाभावेऽपि बहिवृत्त्या तत्कार्यकरणं वा, नियमाभावेऽपि ताग्विभवाद्यसम्पत्त्या भूमिशयनमलिनचेलखब्रह्मचर्यादिबाह्यतल्लिङ्गवत्त्वं वा, न प्रथमः, मुक्तानामपि चारित्रापत्तेः, आसंसारं तेष्वेव सम्पूर्णजीवरक्षादिदर्शनात् , नचैवमस्तिति वाच्यं "सिद्धे नो चारित्ति नो अचारित्ती" इत्याद्यागमेनोभयपक्षबहिर्भावेनैव तेषामभिधानात्, न द्वितीयः, अर्हन्मतवर्तिनामपि केषाश्चिन्मुनिव्यंसकानां लोभाद्यर्थमेव बाह्यवृत्त्या महाव्रतमौनाद्यवलम्बिनां प्रत्याख्यानप्रसङ्गात् , न तृतीयः, दुर्गतराजाद्यनुजीविनामपि यतिखापत्तेः, न चैतदसिद्धं प्रत्यक्षतस्तेषां तदुपलब्धेः,8 तथा च लौकिका अपि पठन्ति-"भूमीसयणं जरचीरधारणं बंभचेरियं भिक्खा । मुणिचरियं दुग्गयसेवयाण धम्मो परं natthi hai C ॥ 50 // HAR For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 1 // " एवं च सावधिबेऽपि न विवादाध्यासितप्रत्याख्यानस्य साभिष्वङ्गता, तत्साधनायोपन्यस्तस्य भवद्धतोरनैकान्तिकखा-15 दिना निरासाद, तथा च स्वपक्षसिद्धये प्रयोगोऽपि दयते-विवादास्पदं सावधित्वेऽपि न साभिष्वङ्गं मुमुक्षुणाप्रमत्ततया विधी-1 | यमानत्वात , यदेवं तदेवं यथा कस्यचित्क्षपकयतेः श्राविकावितीर्णाधाकर्मिकपायसभोजनं तथा चेदं तस्मानचेति, नच भोजनस्य । निरभिष्वङ्गत्वानुपपच्या दृष्टान्तस्य साध्यविकलतेति वक्तव्यं, तथात्वे भुञ्जानस्यैव तस्य केवलज्ञानोत्पादश्रवणानुपपत्तेः, न च तथापि सावधित्वस्य साध्यभागस्यासिद्ध्या तस्य तद्विकलत्वमिति वाच्यं, यतिभोजनस्य प्रायः पौरुष्याद्यद्धाप्रत्याख्यानावच्छिन्नतया सावधिखस्याव्याघातात, तस्माद्यावजीवमित्येव साधु नत्वपरिमाणमिति ॥ इत्यादि विन्ध्यसाधुक्तं ते सर्वेऽप्यन्वमंसत । मात्रयाऽपि गुरोर्वाचामन्यथा ननुवादतः ॥ 60 ॥ श्रुताब्धेः पारदृश्वानो गच्छान्तरगता अपि । तदा सदाशयाः पृष्ठा विन्ध्योक्तं प्रत्यति|ष्ठिपन् । 61 ॥ मुग्धा दुग्धानना यूयं किं जानीध्वे ब्रवीम्यहम् । यत्तजिनोदितं नूनमित्यवादीत्ततः स तान् ॥ 62 ॥ यदैवं मुहुरुक्तोऽपि नासौ तत्त्वं प्रपद्यते । सङ्घन देवतां हातुं कायोत्सर्गस्ततः कृत्ः॥ 63 ॥ ततः सम्यगृगागत्य भक्त्या सङ्घ बभाण सा । आज्ञापयत किं कार्यं मयाऽथ स उवाच ताम् ॥ 64 ॥ गच्छ देवि? विदेहेषु तत्र पृच्छ जिनेश्वरम् । यद् गोष्ठामाहिलो ब्रूते तत्किं तथ्यमुताखिलः ॥ 65 ॥ सङ्घो दुईलिकापुष्पमित्रपूर्वो यदित्यथ । तयाऽवाचि न साचिव्यमृतेऽहं गन्तुमुत्सहे । / 66 ॥ युग्मम् ॥ कायोत्सर्ग ततोऽदत्त सङ्घः संहत्य रंहसा । गत्वा सा जिनमनाक्षीत् साक्षीकृत्य स्भास्द्ः॥67॥ व्याजहार जिनेन्द्रो|'थ सङ्घः सम्यग्वदावदः । मिथ्याविवावदूकोऽन्यः सप्तमो ह्येष निह्नवः । / 68 ॥ सङ्घः सुवादी वत कद्वदोऽन्य इत्युच्चकैः सा गिर 1 सम्यग्वदावदः, सम्यग्वता । 2 कद्वदो गर्यवान् ॥ RASENEGA For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्धृत्तिः ॥ 51 ॥ HEALSARA मुद्गिरन्ती । दूरादथागान्मुदिता स्वपक्षोत्कर्षेऽथवा कस्य भवेन हर्षः ॥ 69 ॥ इयं हि नाकिष्वितरां वराकी काकीव पत्रिष्विति । तत्र गन्तुम् । का शक्तिरस्या इति तद्वचोऽसावश्रद्दधानस्तत आचचक्षे ॥ 70 ॥ आचार्योऽथ जगावार्य ? प्रतिपद्यख सन्मतम् । |मा खामुजीघटन् सो नैच्छदेष कदाग्रहात् ॥ 71 ॥ अविनयभुवां संपद्यन्ते मृषाभिनिवेशिनामहह विशदा हृद्या विद्यास्तमस्त|मवृद्धये । प्रकृतिमधुराः किं नीचानां न निस्तुषचक्षुषां विदधति बलादान्ध्यं वन्ध्यं श्रियोहि निरगेलाः ॥ 72 ॥ कदाग्रहपरिग्रहो नयति तत्र युक्तिं पुमानिमञ्जति मतिभ्रमात्सततमस्य यस्मिन् पदे । बलात्खरसमीरणस्तरणिमन्यदिकस्थितां न तत्र हरतेहि किं वहति हन्त ! यस्यां दिशि ॥ 73 ॥ प्रामाण्यदुर्ललितमाकलयन्ति सूत्रं ही निवाः खमतिक्लप्तविकल्पजालैः । किं सारसं । जलमनगेलपादपातेः सुस्वादु वन्यमहिषा न विलोडयन्ति ॥ 74 ॥ अङ्करयत्याहेती न बोधि दृढमिथ्याभिनिवेशसिक्त आत्मा । भूनिम्बरसोक्षितः प्रसूते भूतः खादिम सुन्दरफलं किम् ! / / 75 ॥ तीर्थेशानां वीक्षया शिक्षया वा क्लिष्टाच्चित्ताज्जातु मिथ्याभिमानः । नापक्रामत्येष चेलादजस्रं नीलीरागोपैति किं धावनेन ॥ 76 ॥ ततो यदाहन्मतमभ्युपैषीनापथ्यमिथ्याभिनिवेशितोसौ । सङ्घस्तदानीमुपधिश्रुतादिसम्भोगभङ्गवाचकृवान् बहिस्तम् ॥ 77 ॥ इति यतिगणगोष्ट्या दुस्सहं बाह्यभावं जनुरिदमनुगोष्ठामाहिलस्याधिगम्य । जिनवचसि हितैषी कोपि मिथ्याभिमानं विपथमथनहर्षी मास्म कार्षीन्मनीषी ॥ 78 ॥ ॥ इति गोष्टामाहिलकथानकं समाप्तम् । / ॥ 51 ॥ इतरा निहीना ॥ For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha मिथ्याभिनिवेशोऽप्यात्मधर्मखात्कथं लक्षणीयः ! इत्याशङ्कायां तल्लिङ्गं निरूपयन्नाहता सुत्तुत्तविउत्ता गीयत्थनिवारिया अणाइन्ना । चिच्चा मिच्छाभिनिवेससाहिगा सो उ मिच्छस्स ॥ 10 ॥ व्याख्या-यसादेवंविधा चेष्टा मिथ्याभिनिवेशाऽव्यभिचारिणी तत्तसान्मिथ्याभिनिवेशस्य साधिकेति सम्बन्धः, सूत्रोक्तात। सिद्धान्तभाषितार्थाद्वियुक्ता-पृथग्भूता आगमार्थविरोधिनीत्यर्थः, महाबलस्य बसाधारणतपोभिग्रहादिकापि क्रिया कथमहमेभ्यो । मित्रमुनिभ्यो गृहवास इव सम्प्रत्यपि निष्प्रतिमो भवेयमिति मिथ्याभिनिवेशजन्यखात् सिद्धान्तविरुद्धा, पीठमहापीठयोरपि गुरुं दि प्रति तीव्रसङ्क्लेशाध्यवसायसचिवसात्तथा, जमाल्यादीनां च भगवद्वचोविपर्यस्तप्ररूपकखात्तथेति, एवमन्येषामप्येवंजातीया चेष्टा |एवमेव द्रष्टव्या, अत एव गीत-सूत्रम् अर्थस्तदभिधेयं तयोर्योगाद्गीतार्थः,आह च-"गीयं भन्नै सुत्तं अत्थो तस्सेव होइ व्क्खान्न्ण्। गीयस्स य अत्थस्स य संजोगा होइ गीयत्थो ॥ 1 ॥ " तैः श्रुतपारंगैर्निवारिता आगमवैपरीत्यात् कर्त्तव्यखेन निषिद्धा शुद्धसिद्धान्तोपदेशकखात्तेषाम् , अथ सूत्रानुक्ताऽपि द्रव्यकालाद्यपेक्षया काचिद्गीतार्थाचरिता प्रमाणं भविष्यतीत्यत आह-'अनाचीर्णा सावद्यतया गीताराचरणीयतयाऽनादृता, 'चेष्टा' वाचिकी कायिकी च 'क्रिया' मिथ्याभिनिवेशस्य साधिका अनुमापिका लिङ्गमित्यर्थः, तत्कार्यखात्तस्याः कार्येण च कारणानुमानस्योपपत्तेः, ततः किम् ! इत्याह-'सतु' स पुनर्मिथ्याभिनिवेशो मिथ्यात्वस्य-उक्तरूपस्य साधको मिथ्यात्वकार्यखात्तस्खेत्यर्थः, अत्रापि साधिकेत्यनुषज्यते, पुंल्लिङ्गता तु मिथ्याभिनिवेशशब्दसम्बन्धादिति गाथार्थः ॥ 10 ॥ साम्प्रतमेनामेव चेष्टामसधापरपर्यायां दिङ्मात्रेण नामग्रार्ह गाथाद्वयेन दर्शयन्नाहगिहिदिसिबन्धो तह णो हवंत अवहरणमच्छरो गुणिसु । अववायपयालंबण पयारणं मुद्धधम्माणं ॥ 11 ॥ SACROSAGE For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वचिः ॥ 52 ॥ SCARSESAMAGRA सढयाए समाइन्नं एयं अन्नं च गीयपडिसिद्धं । तत्तं सज्जाणतबहुमाणा उ असग्गहो होइ ॥ 12 ॥ व्याख्या-गृहिणां-श्रावकाणां, दिश्यते-ज्ञाप्यते अनया दिक् आचार्यादिः, व्यपदिश्यते ह्याचार्यादिना अस्थाचार्यायं गच्छोऽयं । शिष्य इत्यादि तया तस्या वा बन्ध आचार्याद्यायत्ततापादनेनात्मनो निवेदनं, तं विहाय निष्कारणं गच्छान्तरेखूपसम्पदुपादानपरिहार इत्यर्थः, एष च सूत्रे साधुसाध्वीरुद्दिश्याभिहितः, न तु गृहिणोऽतो गृहिणां दिग्बन्धविधानमसधो भवतीति द्वितीयगाथान्तेन 8 योगः, 'तथेति' समुच्चये 'आभवन्तः' आभजनीया आयूर्वस्य भवतेराभागार्थत्वात् , ततश्चाभाव्यव्यवस्थाया नियतविषयतयैवाभिधानाद्वस्तुनोऽनाभवताम् अनाभजनीयानामपि पारम्पर्येणासद्गच्छप्रतिबद्धा एतेऽस्माकमेवैते आभाव्याः, असभ्यमेवामीषां पुत्रवस्त्रपात्रादिगुरुबुद्ध्या दातुं कल्पते, नान्येभ्य इति व्यवस्थापि नाभाव्यखानां शुद्धदेशकतया धार्मिकतया च गुरुखेनाभ्युपेतसुविहितानां श्रावकाणामपहरणं राजदण्डादिभयदर्शनेन सुविहितेभ्य आकर्षणं सर्वथा तेषां तत्पाद्ये व्रतादिवारणमित्यर्थः, 'मत्सरो' द्वेषः, गुणिषु रत्नत्रयपवित्रेषु सुविहितेषु, तीर्थकरगणधरादिविरहे हि सम्प्रति सङ्घ एव सकलसाधुश्रावकादिव्यवस्थाकरणपटीयान् , स एव च भगवन्नमसनीयत्वादाराध्यः सर्वेषामिति, प्रायो जैनमतानुगामुकास्तमेव पूजयन्ति, एते त्वात्ममन्यास्तमप्यवमन्यन्त इति सङ्घबाह्यत्वादेतेषां तिरस्कार एव श्रेयानिति, अपवादपदानामसंयमहेतुतया निषिद्धानां कारणेन यतनाविधेयतयादिष्टानां नित्यवासादीनां कादाचित्ककृत्यानाम् 'आलम्बनम्' अतिप्रमादितयाऽवष्टम्भनं, यदि घेतानि सर्वथा यतीनामकृत्यान्यभविष्यन् तदा कथं पूर्वसूरयोऽकरिष्यन् तस्मात्कृत्यान्येवामूनीति, सुखलोलतयाऽशक्तिख्यापनच्छद्मना मनसि सम्प्रधारणं, यथा समीचीन एव नित्यवासो मुनीनां सङ्गमस्थविराचार्यैस्तदासेवनात्, चैत्यपूजाऽपि सङ्गता vaira SAGAR ॥ 52 // For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ACCORRECRUSLMAGES खामिना स्वयमाचरणात् , आर्यिकालाभोपभोगोपि युक्त एव अण्णिकापुत्राचार्येण तद्विधानात् , सततं विकृतिभोगोऽप्युपपन्न - एव उदायनमहर्षिणा तदुपयोगात् , यदाह-"नीयावासविहारं चेइयभत्तिं च अज्जियालाभं । विगईसुयपडिवंधं निदोसं चोइया विति ॥ 1 ॥ " अनुवारलोपादय इहान्यत्र च प्राकृतखाद्रष्टव्याः, 'प्रतारणं' विप्रलम्भनं 'मुग्धधर्मिणाम् अव्युत्पन्नश्राद्धानां |समयविचाराचतुरतया यो यथा यदुपदिशति सएव धर्ममार्ग इति श्रद्धालूनाम् , यथा भवत्पूर्वजैरेतद्भगवद्विम्बं कारितमर्चितं च, एतदेव च भवजलधौ प्रवहतां वहिनं तस्माद्भवद्भिरप्यत्र महान् आदरो विधेयः, स्वकीयं वा नूतनं निर्मापणीयं, पूजा चात्र सन्ध्यात्रयाद्यविभागेन दिवा नक्तं च विधीयमाना मोक्षायेत्यादिवचोभिरात्मवश्यतापादनमित्यर्थः ॥ 11 ॥ तथा 'शठतया' मायावितया शैथिल्येनेत्यर्थः, 'samAcIrNa'miti आवरणरूपतया प्रकटितम् , 'असढेण समाइन्न' मित्याद्याचरणलक्षणोत्तीर्णम् , एतत् प्रागुक्तं गृहि दिग्बन्धादिकं सर्वमपि, कथमेतच्छठाचीर्णम् ? इति चेदुच्यते-"दुविहा साहूण दिसा तिविहा खलु साहुणीण विन्नेया|" इत्यादिना साधुसाध्वीनामेवागमे श्रूयते, दिग्बन्धो न गृहिणामतस्तत्करणं सकलतद्गतपापारम्भानुमत्यादिना यतेर्महान् दोष इति निवारितं, तथा आभाव्यव्यवस्थापि प्रविव्रजिषूत्प्रवजितसारूप्यादिविशेषविषयतयैवाभिहिता, न सामान्यगृहिगोचरतया, तत्रापि सुविहितानां न पार्श्वस्थादीनाम् अत आभाव्यछमना तेषामपहरणं महासङ्क्लेशनिबन्धनं, तथा गुणसमुदायरूपस्य साध्वादेः सङ्घशब्दवाच्यत्वात् तस्यैव च भगवन्नमस्करणीयत्वात् आधुनिकस्य तु प्रकटप्रतिसेवित्वेन गुणशून्यतया वस्तु-5 तोऽसङ्घत्वादतस्तद्वायत्वं गुणिनां भूषणमेव, ततस्तेष्वपि मत्सरो गुरुकम्मैताहेतुक एव यदुक्तम्-"संतगुणछायणा खलु परपरिवाओ य होइ अलियं च । धम्मे य अबहुमाणो साहुपओसे य संसारो ॥ 1 ॥ " तथा सङ्गमस्थविरैरपि नवभागकल्पितवसतिगो For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit पंचलिंगी बृहद्धृत्तिः 1लि. ॥ 53 ॥ PRASACAROSAROUGUSARAGAOS चरचर्याविहारित्वेनाप्रतिबद्धतया क्षीणजङ्घाबलत्वादिनिमित्तेन नित्यवासासेवने तदृष्टान्तावष्टम्भेन साम्प्रतिकानां जानिकानामपि प्रतिबन्धेन तदभ्युपगमः सुखलाम्पट्यादेव, यथोक्तम्-"उमे सीसपवासं अप्पडिबंधं अजंगमत्तं च । न गणिति एगखित्ते गणिति वासं निययवासी ॥ 1 ॥ " तथा वैरस्वामिनोऽपि चैत्यार्थे पुष्पाद्याहरणं कुतीथिकापभ्राजना खतीर्थप्रभावनाद्यर्थमत आधुनिकानां निःशूकतया पूजाव्याजेन तत्परिग्रहो महाव्रतनिरपेक्षतां व्यनक्ति यदाह-"ओभावणं परेसिं सतित्थ उब्भावणं व वच्छल्लं । न गणिति गणेमाणा पुन्चुचियपुप्फमहिमं च ॥ 1 ॥ " तथा अण्णिकापुत्राचार्यस्यापि पुष्पचूलानीताशनाद्युपभोगः वयं विचरितुमशक्ततया |'त इदानींतनानां बलिष्टानामपि साध्वीलाभग्रहणाग्रहो गृद्धानां तदनुरागितां च सूचयति तदुक्तम्-"गयसीसगणं उमे भिक्खायरिया अपवलं थेरं । न गणिति विसहाविसढा अज्जियलाभं गवसंता ॥ 1 ॥ " तथा राज्यदशायां शीतलरूक्षाद्याहारापरि शीलनेन तदसहिष्णुतयोदायनमुनेरपि क्षीराद्युपयोगो न गृध्रतयाऽतोऽधुनातनानां नीरुजां पुष्टानामपि नित्यतद्भोगो रसनालौल्यं त स्फुटयति, आह च-"सीयललुक्खाणुवियं वएसु विगईगएण जाचितं । हट्टावि भणंति सढा किमासि उद्दायणो न मुणी ॥ 1 ॥ " | तदेवमियमनाचरणैव भूयसामपवादपदस्थैर्योत्पादकत्वेनातिविरुद्धत्वात् तदाह-"जे जत्थ जया जइया भुस्सुयाच्र्न्न्क्र्न्न्प्न्भ्त्त्त्था। जंते समाचरंती आलंबणमंदसद्धाणं ॥ 1 ॥ " मुग्धप्रतारणं चातीवव्रतिनां दुष्टम् "ऋणे व्याजो धने व्याजो व्याजः पुत्र्क्ल्त्र्योः। सर्वत्र विद्यते व्याजो धर्मे व्याजो न विद्यते ॥ 1 ॥ " इतिवचनात् , तस्माद्युक्तमुक्तं, 'सढयाए समाइन्नं एयंति, तदेवं गृहिदिग्बन्धादिकमसहं साक्षादभिधाय शेषमतिदिशन्नाह-'अन्नं चेति न केवलमेतदेव, किं तर्हि ! 'अन्यच्च' अपरमपि गीतैर्गीताथैः प्रमादबाहुल्यकालादिदोषादागमोक्तमपि 'प्रतिषिद्ध' निवारित, यतीनां सम्प्रति मासकल्पविहारात्मादिप्रमाणकल्पधारणपटलादि ॥ 53 ॥ For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir da ग्रहणप्रभृति मासकल्पप्रायोग्यक्षेत्राधभावेन यतीनां धृतिसंहननादिवैकल्पेन शैक्षागीतार्थादीनां भिक्षादिषु मर्यादालोपेन च गीता थैव्यतो मासकल्पविहारादिप्रतिषेधेनाचरणा कल्पव्यवस्थापनात, तथा च व्यवहारभाष्यकार:-"धीसंघयणाईणं मे राहाणिं। च जाणिउं थेरा । सेह अगीयत्थाणं ठवणा आइनकप्पस्स ॥ 1 ॥ " तथा-"कालाइ दोसओ पुण न दवओ एस कीरै निय्मा। भावेण उ कायबो संथारगवच्चयाईहिं ॥ 1 ॥ " इत्यादि, एताश्च गीतार्थाचरणा आगमेनैव वयं व्यवहारामो नाचरणयेत्याग्रहेणा[तिक्रामतामसगृह एव, तथा च पञ्चकल्पभाष्यम्-"कुलगणसंघट्टवणा जाओ य कया तहिं तु थेरेहिं । कुलबहुमजायाविव ताओ य नैक्कमिजंति ॥ 1 ॥ " तद्वंशजानां विरुद्धाचरणाकारिपूर्वपुरुषसन्तानप्रभवाणां यत्याभासानां तासु तत्पूर्वजैः खकपोलरचनया सिद्धान्ताननुपातिखेन कल्पिताखाचरणासु पूर्वोक्तासु बहुमानोऽस्मर्दूश्यानां सर्वज्ञकल्पलेन तदादिष्टाचरणानां श्रुताविसंवादितया प्रामाण्याभिमानेनात्यन्तिकपक्षपातस्तस्माद्वृहिदिग्बन्धादिः सर्वोऽप्यसध उक्तस्वरूपो भवति ज्ञायते मिथ्या |भिनिवेशाभिव्यञ्जकत्वादिति गाथाद्वयार्थः ॥ 12 ॥ अधुना प्रकारान्तरेणासधमाह सढयाइ पक्खसाहणजुत्ती वि असग्गहो मुणेयच्चो । जणरंजणत्थपसमो न होइ समत्तगमओ u॥13॥ व्याख्या-'शठतया' मायावितया लाभख्यातिरञ्जनाद्यर्थमित्यर्थः, 'पक्षः' सत्पक्षः शुद्धं जिनमतमिति यावत् , तस्य साधने समर्थने युक्तिरपि सतर्कसाधनदृष्टान्तोपन्यासोऽप्यसगृहो ज्ञातव्यः, उपलक्षणं चैतत्-शठस्य हि शुद्धं प्ररूपयतोऽपि राजसभायां साधनदृष्टान्तोपन्यासेनान्मतव्यवस्थापनया प्रौढप्रतिवादिमदक्षोदेन प्रवचनप्रभावनां विदधानस्यापि देशनातिशयेन भूयसो भव्यान् सम्यक्त्वादिगुणस्थानेष्वारोपयतोऽपि मिथ्यादृष्टित्वेन तत्त्वाश्रद्धालुतया लोकरजनाद्यर्थमेव प्रवृत्तेरङ्गारमईकादेरिव samya For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 54 ॥ SADSOMANSAR क्रियाऽप्यसमूह एव, आस्तामंशुकाश्चलवन्दनकदापनचैत्यवासाद्यसत्पक्षसाधिकायुक्तिरसग्रह इत्यपिशब्दार्थः, तदेवं वास्तव एव द बृहद्भत्ति मिथ्याभिनिवेशोपशम सम्यक्त्वलिङ्गमिति प्रत्यपादि, यस्तु पूजाद्यर्थतया तदाभासः स बाष्प इव वह्नने तल्लिङ्गमित्याह, जनर 1लि. जनार्थ पुनरेते हि शुद्धसिद्धान्तकथनसम्यक्रियाकषायोपशपतपःस्वाध्यायादिदर्शनेन तुष्टा अस्मद्वाञ्छितं वस्त्रपानानादिकं पूरयन्ति, अतो मा भूत्तत्वं किंचित्कि नस्तेनेत्याशयेन लोकमनस्तोषणप्रयोजनः प्रशमः बहिवृत्त्या मिथ्याभिनिवेशोपशमव्यञ्जकासधव्यपगम इत्यर्थः, 'न भवति' न जायते सम्यक्त्वगमकः 'तुः पुनरर्थो योजित एव सम्यग्दर्शनस्यानुमापकः, देवगुरुधर्मतत्त्वप्रति-17 पत्तेरभावात्तद्वतः सम्यक्त्वानुपपत्तेः, हेत्वाभासानां च प्रामाणिकैः साध्यासाधकत्वेन व्युत्पादनादित्यर्थः, तदियता न केवलं ये । गृहिदिग्बन्धादिकं मूत्रोत्तीर्ण विदधति, त एवासधवत्त्वान्मिथ्यादृष्टयः, किं तर्हि ! ये दीर्घसंसारित्वादिहेतुभिर्मनागपि तत्त्वमपरिणमयन्तो लाभाद्यर्थमेव भगवन्मतसमर्थनादिषु यतन्ते, तेऽपि तथैव मिथ्यादृश इति दर्शितं, तन्मिथ्याभिनिवेशशान्तिमुदिता-12 लक्ष्माक्षतं सदृशः सतर्कप्रणयान्निदर्शनयुजो नियूंढमुच्चैस्तराम् । मिथ्यात्वप्रतिपन्थिमन्थिततमः सूर्योदयस्योद्धतध्वान्तध्वस्तमिवोपगच्छत बुधा दूरोज्झितासधाः ॥ 1 ॥ इतिगाथार्थ इति प्रथमं लिङ्गम् ॥ ॥ 54 ॥ For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha dvitiiylingg| इयता सूत्रेणाद्यं लिङ्गं विवृतमित्यर्थः, इदानी द्वितीयलिङ्गं विवरीतुं तद्वतो निःश्रेयसाभिलाषव्यञ्जिकां चिन्तां दिदर्श-| यिषुस्तावत्प्रस्तावनामाहहा सम्मट्ठिई जीवो कम्मवसा विसयसंपउत्तोवि । मणसा विरत्तकामो ताण सरूवं विचिंतेइ ॥ 14 ॥ | व्याख्या-'सम्यग्दृष्टिः' मिथ्याभिनिवेशोपशमेन ज्ञापितसम्यग्दर्शनो जीवो भव्यसत्त्वः, कर्मवशाच्चारित्रावारकमोहनीयोदयात् 'विसिन्वन्ति' बन्नन्ति स्वसौन्दर्येण वश्यं देहिनं कुर्वन्ति 'विषयाः' स्रकचन्दनवनितादयस्तेषु संप्रयुक्तो च्यासक्तोऽपि हातुमशक्ततया कायेन तानुपभुञ्जानोऽपीत्यर्थः, आस्तां तदन्य इत्यपेरर्थः, 'मनसा' चेतसा विरक्तकामो विषयदोषश्रवणदर्शनाभ्यां तेषु व्यावृत्ताभिलाषस्तेषां विषयाणां खरूपं तात्त्विकं स्वभावं 'विचिन्तयति' विशेषेण तेषु व्यासङ्गनिवृत्तये परामृशतीति गाथार्थः ॥ 14 ॥ सम्प्रति तच्चिन्तामेवाह__ आवायसुंदरावि हु भाविभ्वास्ण्ग्कार्न्न्त्त्न्नो। विसया सप्पुरिसाणं सेविजंता वि दुहजणया ॥ 15 ॥ व्याख्या-'आपातसुन्दरा अपि' मनोदर्शनस्पर्शनादीन्द्रियानन्दकतया आमुखमधुरा अपि आस्तां तदितरे इत्यपेरर्थः 'हु' पूरणे, भाविभवासङ्गकारणखात् , अभिष्वङ्गपोषकलेन भविष्यजन्मपरम्पराप्रवाहप्राप्तिहेतुखात् रागद्वेषमूलखाच संसारस्य, विषयाः प्रतीताः 'सत्पुरुषाणां' विवेकसाकल्येन विदितविषयदोषाणां महाशयानां 'सेव्यमाना अपि' भुज्यमाना अपि, दुःखजनकाः कायि For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्ति 2लि ॥ 55 ॥ ACCURACY 4 कमानसपरीतापोत्पादकाः, आस्तां पश्चान्नरकादिकारणतयेत्यपरथः, धिगस्मान् यदेवं श्रुत्यनुभवाभ्यां विषयहेवाकविपाक विदन्तो-4 'पि भूयो भूयस्तेष्वेव व्यासजामः, सर्वथा विषममापतितमेतदिति सततं दोधूयमानान्तःकरणखात्तेषामिति गाथार्थः ॥ 15 ॥ दा हा धी विलीणबीभस्सकुस्सणिज्जम्मिरमै अंगम्मि । किमिकच एस जीवो दुहंपि सुखंति म्न्न्तो॥16॥ IM __ व्याख्या-'हा' इति विषादे धिगिति निन्दायां महान् मे विषादो निन्द्यमेतदतीव यद् एष जीवोऽङ्गे रमत इति सम्बन्धः, |'विलीन निरन्तरस्रवत्प्रस्रवणादितया प्रतिगन्धि, बीभत्सं विकृतखेन नयनवैमुख्याधायकं 'कुत्सनीय' दुर्गतिद्वारायमाणखेन । विदुषां निन्दनीयं, ततः कर्मधारयः, तस्मिन् 'रमते' रतक्रीडामनुभवति, अङ्गे योषितो गोप्यावयवविशेपे, कृमिक इव व्रणादिजन्मकीटभेद इव कुत्सायां कः, एष इति कुत्सनीयगृध्रुतया प्रत्यक्षखेन निर्दिशति 'जीव:' आत्मा यथा कृमिः पृयक्लिन्ने प्राण्यङ्गे क्षतादौ रज्यते, एवमेषोऽपि वराकस्तादृश्येव योपिदङ्गे रतिं बध्नाति य्दुक्त्म्-"उत्तानोच्छ्र्न्म्न्न्द्दूक्पात्तितोद्र्स्ण्निभे। क्लेदिनि स्त्रीत्रणे सक्तिरकमेः कस्य जायते ॥ 1 ॥ दुःखमपि देहायासक्षयव्याध्यादिनिमित्तखेन पारतत्र्यक्षयिखादिदुःखहेबनुवेधेन । |च वस्तुतः कष्टमपि सम्भोगसुखं, सौख्यमिति, अयमेव परमानन्द इति 'मन्यमान: जानानः सन् , तदुक्तम्-"नग्नः प्रेत इवाविष्टः कणन्तीमुपगृह्य ताम् । खेदायासितसर्वाङ्गः सुखी स रमते किल ॥ 1 ॥ " विषयतृष्णातरलितान्तःकरणतया विपर्यस्तग्राहिभिः कामिभिस्तत्त्वतो दुःखरूपेऽप्यङ्गनाङ्गजन्मनि सुखे मृगतृष्णायां जलस्येव सुखस्याध्यारोपात् , अत एव कामिनः प्रणयकलहकुपितकामिनीचरणतलाघातमपि सरज्वरजर्जरितानामसाकमेष शिशिरकोमलकदलीकाण्डस्पर्श इति मन्वानाः प्रीयन्ते, तथा च तेषामुल्लाप:-"सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः । असिन्नसारे संसारे सारं सारङ्गलोचना ॥ 1 ॥ " इति गाथार्थः ॥ 16 ॥ CMCCCCIEOCOM For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - SALASALAALCHALISA tA ताण कए दुक्खसयनिबंधणं भयै बहुविहं जीवो। आरंभमह परिग्गहमओ वि बंधो विपावाणं ॥ 17 ॥ व्याख्या-'यतोऽदुःखेऽपि सुखाभिमानोऽस्य जीवस्य तत्तस्माद्धेतोस्तेषां-विषयाणां 'कृते' निमित्तं विषयार्जनार्थमिति यावत् , | 'दुःखशतनिबन्धनं तदर्जनस्य दुष्करखेन शारीरमानससन्तापसन्दोहकारणं 'भजते' स्वीकुरुते ऽबहुविध विचित्रं 'जीवः' प्राणी 'आरम्भं भूरिजीवोपमर्दकतया महासावधं कृषितथाविधवाणिज्यराजसेवादिकं व्यापारम् 'उद्दवओ आरंभो' इति वचनात अथेति आरम्भानन्तरं 'परिग्रहम्' आरम्भार्जितानामर्थानां भाण्डागारादिषु न्यासेनात्मायत्तताकरणं, यद्वा समर्थक्रीतानां धान्यादीनाम् आविक्रयकालं भाण्डशालादिषु स्थापनं, यदि वा आरम्भश्च महापरिग्रहश्चेति समाहारद्वन्द्वः, तदन्तरेण द्रव्यार्जनाभावेन तद्धेतुकविषयसुखानुपपत्तेः 'अतस्तु' अस्मात्पुनरारम्भात् परिग्रहाच आरम्भमहापरिग्रहाद्वा, बन्धस्तु बन्ध एव पापानां नरकादिहेतुपापकर्मरूपकर्मप्रकृतीनां भवतीति शेषः, तस्य तद्वन्धहेतुखेनाभिधानात् , तथा चागमः-"महारंभयाए महापरिग्गयाए कुणिमाहारेणं पंचिंदियवहेणं जीवा निरयाउयं कम्मं बंधति । " इति गाथार्थः ॥ 17 ॥ ततः किमित्यत आह तो नरयवेयणाओ तिरियगईसंभवा अन्नेगाओ। ता जरियजंतुणो मजियाए पाणोवमा विसया ॥ 18 ॥ व्याख्या-'तो' तस्मात् पापबन्धात् 'नरकवेदना निरययातनाः 'तीव्राः कुम्भीपाकादिकाः समयप्रतीताः 'तिर्यग्गतिसम्भवाः' शूकराश्वगवादिपशुजातिजाः शीतातपक्षुत्तृष्णादिप्रभवाः 'अनेकाः' अगण्याः, पूर्वपदाद् वेदनापदस्थहापि सम्बन्धात् वेदना भवन्तीति शेषः, पापबन्धनिबन्धनतयैव नरकादिवेदनानां प्रतीतेः, यस्मादेपा विषयिणां गतिस्तसात् 'ज्वरितजन्तोः' ज्वरव्याधितस्य पुंसः 'मार्जितायाः शिखरिण्याः 'पानोपमाः' आस्वादनसमाः 'विषयाः' इन्द्रियार्थाः शब्दादयः, यथा दाहज्व SARKAR For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगी रातस्य मृष्टमधुरशीतलतया मुखे रोचमानमपि रसालापानं ज्वरपोषकतया परिणामे दारुणं, तथा आपातमधुरा अपि विषयाः पर्यन्ते दुर्गतिहेतुतया भीषणाः, यदाह-आपातमात्रमधुरा विपाककटवो विषोपमा विषयाः । अविवेकिजनाचरिता विवेकिज्ञ्॥56॥ वर्जिताः पापाः॥1॥ तस्माद्धेया एवामी विवेकिनामिति तात्पयमिति गाथार्थः ॥ 19 ॥ अथ विषयाणामेव दृष्टान्तद्वारण हेयतां दर्शयन्नाहजइ हुज्जइ गुणो विसयाण को वि तित्थयरचक्किवलदेवा । जुत्तत्तणंपि विसए चएउं अन्भुढिया कहंणु ॥ 19 ॥ ___ व्याख्या-'जई' 'यदि चेत् 'भवेत् विद्येत 'गुण' सेवकानामुपकारकोऽतिशयः 'विषयाणां' शब्दादीनां 'कोपि' खल्पोऽपि तदा तीर्थकरा:-श्रीनाभेयाद्याः चक्रवर्तिनो-भरतप्रभृतयः बलदेवा-अचलप्रमुखाः, ततो द्वन्द्वः, निरतिशयरूपशालिनोऽप्यनन्यसाधारणप्राज्यसाम्राज्यसमृद्धिबन्धुरा अप्यगण्यपुण्यसम्भारप्रादुष्यनिखिलाभिलषितविषयग्रामा अप्याज्ञैश्वर्यवर्या अपि महापुरुषा एते 'जीर्णतृणमिव' जरत्तृणमिव 'विषयान्' इन्द्रियार्थान् 'त्यक्तुं' हातुम् 'अभ्युत्थिताः सर्वविरतिजिघृक्षया उद्यमवन्तः, कथं ? कुतो हेतोर्जाता इति शेषः, 'णुः' वितर्के अक्षमायां वा यथा अत्यन्तासारतया जरत्तॄणत्यागे न कस्यापि वैमनस्सं, तथा तेषां महा। सत्त्वानां ताग्विषयपरित्यागेऽपि तस्यागस्यैव महाफलतया तैनिश्चितखात् , अतो वितर्कयामि न विषयाणामणुरपि गुणोऽस्ति, न. क्षम्यते वा तेषां सगुणवं महापुरुषखाविशेषेऽपि निदानदक्षितखेन वासुदेवानां सर्वेषामपि विषयत्यागासम्भवादिहानुपादानमिति 18 गाथार्थः ॥ 19 ॥ आस्तां विषयोपभोगः तदाशापि महीयसी दुरन्तेति दृष्टान्तेनाह विसयासासंदामियचित्तो विसएहिं विप्पउत्तोवि । परिभमै कंडरीओच नियमओ घोरसंसारे ॥ 20 ॥ ॥ 56 // For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie व्याख्या-विषयाशया-भोगतृष्णया सन्दामितं-दाम्ना पशुरिव संयमितं चित्तं यस्य स तथा, रागबाहुल्येन प्रबलभोगतृष्णानिगडितमनाः विषयैः-प्रतीतैर्विप्रयुक्तोऽपि निष्पुण्यतया तदसम्प्राप्त्या, तल्लाभेऽपि शरीरापाटवादिनोपभोगासामर्थेन वा तैर्विरहितोऽपि आस्तां तैः सम्प्रयुक्त इत्यपेरर्थः, 'परिभ्रमति' पर्यटति 'कण्डरीक इव' कण्डरीकाभिधाननृपतिरिव 'नियमतः' निःस|न्देहं 'घोरसंसारे' अतिमीपणनरकादौ, कथञ्चिद् विषयसेवाविरहिणामपि तीव्रसङ्क्लेशेन विषयतृष्णाया एवं विधफलखात किं पुनः सतततत्सेवापरायणानामिति गाथार्थ्ः॥ कण्डरीककथा चैवमागमे श्रूयते___ जम्बूद्वीपविदेहेषु पुष्कलाश्चर्यधामनि । विजये पुष्कलावत्यामास्ते पू: पुण्डरीकिणी ॥ 1 ॥ राजहंसाधिवासेन पद्मालयतया बभौ । उदश्चचित्रपत्रखात्सत्यं या पुण्डरीकिणी ॥ 2 ॥ यदि कोऽपि पराभूति व्यधत्त तसइ तथापि जनराजी । बत यत्र पराभूति वितरन्त्यप्यानशे कीर्तिम् ॥ 3 ॥ पुष्पचापस्य यत्र स्त्रीः शस्त्रीः कामिमनोभिदि । चिरसंभृतलावण्यव्ययेने वामृजद्विधिः ॥ 4 ॥ नालस्वसहं कुर्वस्तत्र प्रीणन् सितच्छेदान् । वारितारी रजोहारी म्हाप्द्मोऽभ्व्न्नृप्ः॥5॥ध्रुव्मेस्स् महच्छब्दार्थान्यथानुपपत्तितः । गुणैरभ्यर्हितः पद्मानिच्छंझ मम सबनः ॥ 6 ॥ इति कौतूहलानूनं रूपदासीकृतसरम् । यं श्रीः 1 पुष्कलाश्चर्याणि, संपूर्णाद्धतानि ॥ 2 पराभूति, पराभवं जनराज्य इति दृश्यं, तस्मै पराभवकारिणे, पराभवं ददाविति विरोधः, अथ च पराभूतिं परेभ्यो' लक्ष्मी विपदम् अपकारिण्यपि उपकारं कुर्वाणा कीर्ति लेभे ॥ 3 आलस्यं क्रियामान्यं ॥ 4 छाद्यते अनेन अन्न मिति व्युत्पत्त्या छदशब्देन बस्नमपि उच्यते, इतिः । | सितच्छदाः श्वेताम्बरा हंसाथ ॥ 5 वारितारिः, निषिद्धशत्रुः, जलतरणशीलच ॥ 6 रजोहारी बाह्याभ्यन्तरमलक्षेपी, परागमनोहरथ ॥ 7 महापद्मः सहस्रपत्रा। दिरपि ॥ 8 निच्छद्मनिर्व्याजं यथा bhavati ॥ AAAAAAAAAC For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः 2लि. ॥ 57 ॥ सर्वाङ्गमालिङ्गन्नव्यरङ्गतरङ्गिता ॥ 7 ॥ युग्मम् । बीजानीव यशोराशेर्वप्नु गुप्तानि यत्नतः । मौक्तिकानि समाक्रष्टुं स्वस्वामिपरि- तुस्स्त्त्ये॥8॥ दुर्भेदानिर्भरं कुम्भिकुम्भिगर्भान्महाद्विषाम् । यस्य कौक्षेयकस्तीक्ष्णो विददार सदा रणे ॥ 9 ॥ युग्मम् ॥ वाराधा सत्य|भामाऽपि समुद्रतनयाऽप्यहो ? / देवी पद्मावती तस्स संजज्ञे सर्वमङ्गला ॥ 10 ॥ यां सौन्दर्यसुधाधारां चित्रीयितजगत्रयाम् । विधिनिर्मायं निर्माय मन्ये खोत्कर्षभूरभूत् ॥ 11 ॥ यौवने निर्गुणे प्रायोविन्दन्तो योग्यमाश्रयम् । भेजुर्मन्येऽनुरूपां यां लज्जाशीलादयो गुणाः ॥ 12 ॥ पुण्डरीककण्डरीकावभूतां तनयो तयोः । अधिदोर्दण्डमोजाश्रीकृप्तताण्डवाडम्बरौ । / 13 / / स्थातुं नैकत्र मे स्थाने नश्वरखान्नृणां ध्रुवम् । इत्ययोग्यापरत्यागाच्छौर्यश्रीर्यावशिश्रियत् ॥ 14 ॥ स्रगादिभोगंभङ्ग्या वां श्रीवन्नास्ते मया|फलम् । इत्युक्खइव विषादेन ययोः kiirtirgaaddishH||15|| परदारखंलीकारकौशलं बिभ्रतावपि । स्वदारवर्जिनौ श्लाघ्य कोलीन्यं याववापतुः ॥ 16 ॥ ययोवजेयतोः शश्वन्महेलाकरपीडनम् । अभूत्सम्यकुमारखं रज्यतोर्विषयेष्वपि ॥ 17 ॥ परिहवतोबाल्ये । बहुशस्त्रीकरग्रहम् । तारुण्ये कुर्वतोश्चित्रं कौमारमभवद्ययोः ॥ 18 ॥ यौ वीक्ष्य तत्यजुः सद्यः प्रणयं चिरसम्भृतम् । स्तनेषु रिपुनारीणां कस्तूरीपत्रवल्लयः ॥ 19 ॥ लीलया संचरिष्णू यौ प्रेक्ष्य प्रद्युम्नसुन्दरौ । भेजिरे स्तम्भसंरम्भ 1खा आत्मीयाः, राधा गोपी विशेषा, खाराधा सुखाराधनीया ॥ 2 सती साध्वी अभामा अक्रोधा॥ 3 समुद्रतनया लक्ष्मीः समर्यादपुत्र्यः, समुद्रतं सहर्ष संभोगं नयति प्रापयति वा, सर्वाणि मजलानि यस्या इति विरोध्प्रिहार्ः॥ 4 न स्थाने नैव युक्तम् एकत्रैकस्मिन् क्वापि पुरुषे, अनेकं हि कारणं कार्यविशेषमाधत्ते, रेणुकणाश्छायामिव ततो द्वाविमौ आश्रयामि मा कदाचिदत्रानश्वरत्वेन स्थैर्य स्यादिति ॥ 5 यथा भोगेन श्रियः फलं वां न तथा मयेति ॥ 6 खलीकारस्तिरस्कारः, खस्य आत्मनो ज्ञातिवर्गस्य वा, दारो विदारणमात्मघात इति यावत् । / 7 अकृतस्त्रीकरपीडनो हि कुमारः, युवराजश्च, महेलाया गुरुतरपृथिव्याः, करेण दण्डेन ॥ 8 परिग्रहः कलत्रं पत्त्यादिपरिकरश्च ॥ 9 बहुशोऽनेकशः, बहुशख्यः, प्रभूतक्षुरिकाः ॥ 10 प्रद्युम्नः कन्दर्पः ॥ प्रकृष्टतेजोपि ॥ 11 स्तम्भो विष्टब्धचेष्टत्वं वामा योषितो ripavazva । / ॥ 57 // For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वामाः समितिषु द्विधा ॥ 20 ॥ यौ गुरोः पृथिवीभर्तुः समक्षं सत्यवादिनः । सांयुगीनौ विजिग्याते शत्रून् भीमार्जुनाविव ॥ 21 ॥ तयोः संवसतोः कालः क्षिप्तभीमंदशास्ययोः । तुष्टयोरत्यवतिष्ट रामलक्ष्मणयोरिव ॥ 22 ॥ सारङ्गलक्ष्मणा त्यक्ते सदापि कैचितेऽन्यदा । परागभर्रसन्नद्ध उद्याने नलिनीवने ॥ 23 ॥ संस्थायां तस्थिवांसोऽस्यां स्थवीयांसः श्रुतश्रिया । स्थेयांसः सपरिवाराः स्थविराः समवासरन् ॥ 24 ॥ युग्मम् । / गवाऽथ पृथिवीनाथः पाथ्ःप्तिस्म्स्थितिः। गरीयसो गुरुनखा श्रेयः शुश्राव विश्रुतः ॥ 25 ॥ स न्यस्याद्यसुतं राज्ये भवाद्भीरुरदीक्षत । खेलत्कुण्डलिवल्मीकं को भजेत जिजीविषुः ॥ 26 ॥ द्रागधीत्य स चतुर्दशपूर्वी दुस्तपान्यथ तपांसि वितन्वन् । कर्मवारमसुवारमुदस्सन्निववार शिवसौधनिलीनः ॥ 27 ॥ अन्यदा |पुरि तस्यां ते स्थविराः पुनराययुः । जग्मतुर्भ्रातरौ तौ तान् वन्दितुं राजनन्दनौ ॥ 28 / / गुरुणापि प्रबन्धन व्यक्तमुक्तिपथा । कथा । व्यातेने विकथाकन्थां नहि गृह्णन्ति साधवः ॥ 29 ॥ तथाहि-ज्ञानदृष्टिचरित्राणां त्रयी संवलिता मिथः । हेतुर्मुक्तेहषीकार्थी लोकानामिव दृग्धियः ॥ 30 ॥ विनागमं न जीवादीनात्मा जानाति तत्वतः । चक्षुष्मानिव कुम्भादीन् विना लोकं । तमोनुदम् ॥ 31 ॥ वस्तुवृत्त्या बनिश्चिन्वन् श्रद्दधीत कथं नु तान् । मुंगतृष्णाव्यवस्थित्या जलं तृष्णातुरो यथा ॥ 32 ॥ तद्रक्षादौ प्रवर्चेत तथेत्यश्रद्दधत् कथम् ? / तृष्णन् किमु पयः पातुं यतेताप्रत्ययन्नपि ॥ 33 ॥ संहत्य मुक्तिहेतुलेऽप्येषां विज्ञानदर्शने । 1 समितिषु सभालु संग्रामेषु च । / 2 सत्यवादी युधिष्ठिरोऽपि ॥ 3 भीमदशा घोरावस्था, दशास्यो रावणः सहविहारित्वादनयोरेककर्तृकत्वेऽपि रावणक्षेपस्योभयकृतत्वोक्तिः । / 4 सारालक्ष्मणा, चन्द्रेण खत विकाशाविधानात् ॥ 5 कचिते जलव्याप्ते, ॥ 6 परागः सुम्नोर्ज्ः॥ उद्याने तु सार मंगलक्ष्मणाभिश्च सारसारङ्गनाभिरखते, पिकैः कोकिलैः परागाः प्रकृष्टतरवः । / 7 विषयेण विषयिण उपलक्षणात् मृगतृष्णाशब्देन तज्ज्ञानमुच्यते । For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी द बृहद्वृत्तिः 2लि. ॥ 58 ॥ परस्पराविनाभूते कार्यखानित्यते इव ॥ 34 ॥ यत्तु मिथ्यादृशां ज्ञानं चातुर्विद्यादिगोचरम् । स्याद्वादालालितखेन तदज्ञानं विनिश्चितम् ॥ 35 ॥ तथा चावाचि वाचकमुख्येन तत्त्वार्थे मतिश्रुतावधयो विपर्ययश्च । सदसतोरविशेषाद् यदृच्छोपलब्धेरुन्मत्तवदिति ॥ 36 ॥ यच्च माषतुषादीनामज्ञानं श्रुतगोचरम् । ज्ञानावरणदाआत्तत्पाठव्याख्याद्यपेक्षया ॥ 37 ॥ विज्ञानफलभावेन सद्गुरोः पारतभ्यतः । केवलस्यान्यथा सिद्ध्या तत्त्वतो ज्ञानमेव तत् ॥ 38 ॥ युग्मम् ॥ ततो गेहं यथादीपः प्रकाशयति तत्क्षणात् । तत्रत्यं च रजस्तोमं संमार्जयति शोधनी ॥ 39 ॥ वातायनादिभिद्वारैः प्रविशन्तं च तं पुनः । तत्पिधानं सुनीरन्धं निरुणद्धि स्म्न्त्त्ः॥40॥ परिच्छिनत्ति विज्ञानमात्मानं तत्त्वतस्तथा । विशोधयति सम्यक्त्रं प्राच्यं तत्कर्मसञ्चयम् ॥ 41 ॥ संसजन्तं च तं भूयः प्राणघातादिभिर्मुखैः । चारित्रमनतीचारं प्रतिबध्नाति srvtH॥42॥ चतुर्भिः कलापकम् ॥ अदूरविप्रकर्षेण नान्तरीयकभावतः । ज्ञानदर्शनयोरैक्याद् द्वयं वा मुक्तिकारणम् ॥ 43 ॥ प्रत्येक व्यभिचारिखात्ततो ज्ञानचरित्रयोः । सिद्धिपुर्याः सुगःपन्था योगः पंग्वन्धयोरिव ॥ 44 ॥ पङ्गुरालोकमानोऽपि धावनपि वनेऽन्धदृक् । एकशो वहिना प्लुष्टौ संहितौ प्रापतुः पुरम् ॥ 45 ॥ तद्भो रत्नत्रयीमेतां श्रयध्वं यदिनिवृतिम् । गौरांङ्गी वृणुताश्रान्तमुक्ताहारपरिष्कृताम् ॥ 46 ॥ एतन्निशम्य भूयांसः प्रानुत्सत त्नूभृत्ः। धारासारा इवाभ्राणां गुरूणां न वृथा गिरः ॥ 47 ॥ पुण्डरीकोपि चारित्रबद्धकक्षो गृहानथ । गवाहूय सहामात्यैः कण्डरीकमभाषत ॥ 48 ॥ गुणैरिव गुणैः षभिः स्यूतं मूतं च शक्तिभिः । तिसूभीरश्मिभिरिव भ्रातः! प्राज्यमनेहसम् ॥ 49 ॥ चतुःसङ्ख्यरनीकाङ्गैरिवोपायैरभङ्गुरैः । वशीकृतप्रतिक्ष्मापं सौराज्यं बुभुजे मया ॥ 50 ॥ युग्मम् । / सुकु1 चातुर्विद्या ब्राह्मणादयः ॥ 2 निर्वृत्तिः मुक्तिशिलापि ततो ॥ 3 गौरांगी स्फटिकविशदाम् ॥ 4 मुक्ताहारास्त्य्क्त्भोज्ञाः॥ | ॥ 58 ॥ For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मारकरादानोद्वर्त्तनापरिवर्तनः । भक्तदानेन पित्रेव लालिताः पालिताः प्रजाः ॥ 51 ॥ ननं करणमत्यन्तं पण्यस्त्रीमग्नचेतसः । अन्धंकरणमासखं पुंसस्तत्त्वविवेचने ॥ 52 ॥ विशरारुजरद्दारुवत्तारुण्यमपि द्विधा । गुरून शुश्रूषमाणेन मयाऽस्ताघमलयत ॥ 53 ॥ युग्मम् ॥ सतामनुचिता भोक्तुं विषवद्विषमा मया । विषयाः संबुभुजिरे परेषां विषया इव ॥ 54 ॥ यूनामुच्छृङ्खलत्वेन मासैष परिवीवदत् । मत्सखं निपरीवादं kthshcidticaartH|| 55 // यतिधर्ममितीवासौ श्राद्धधर्म इयच्चिरम् । उज्झाञ्चकार राज्येऽपि न मामनुजिघृक्षया ॥ 56 ॥ युग्मम् ॥ अपक्रमितुमारेभेऽधुना तरुणिमा मम । अञ्जसा साधुधर्मस्य योग्यतां व्यञ्जयन्निव ॥ 57 ॥ मन्ये मयि विरोधिन्यां कथमेष चरिष्यति । चरित्रमलसाऽसाध्यमिति प्रत्यासदजरा ॥ 58 ॥ एष संवेगपीयूषं सद्यः पास्सत्यतो ध्रुवम् । नाहमसीति भीतेः प्राग् नेशे विषयतृष्णया ॥ 59 ॥ भवसौख्यात्पराजेष्ट शश्वद्भुक्तचरखतः । नूनं भोज्यादिवैकमान्मनोऽरोचकिनो मम ॥ 60 ॥ अनिविष्टचरत्वेन मन्ये शृङ्गारिणामिव । मानसं मत्तकाशिन्यां मुक्तावुत्कण्ठते मम ॥ 61 ॥ तदभ्युपेहि साम्राज्यं न्याय्यं वर्त्म परामृशन् । भ्रातः! प्रातरहं दीक्षामाददे येन सादरम् ॥ 62 ॥ अथ प्राह स मां भ्रातः ! किं । पातयसि संसृतौ ? / ग्राहयन् राज्यमन्धौ को द्वीपमाप्य प्रियं क्षिपेत् । / 63 / / भुजङ्गसङ्गदुर्वेशमुनिद्रछिद्रमुद्रितम् । वल्मीकमिव । कस्त्याज्यं राज्य्मिच्छेद्तुच्छ्धीः॥6॥नानापृथ्वीभुज्ञ्ग्गास्य्चुम्ब्नेन् रति कचित् । अविन्दन्तीव राज्यश्रीः पण्यस्त्रीव न र्ज्य्ते॥6॥ सद्विरेफ श्रियः पद्मं वक्रं व्यादाय जिघ्रताम् । वदतां सत्रणां मन्ये जिहा स्खलति भूभुजाम् ॥ 65 ॥ नित्यं श्रीपङ्कजस्निग्धमधुपानान्महीभुजाम् । मत्तानामिव जायन्ते पादपाता विसंस्थुलाः ॥ 66 ॥ राजकसञ्चारभुवा नृपश्रियः कीलिताः 1 शुश्रूषा पर्युपास्तिः, श्रवणेच्छा च, असाधं दुरवगाहं निष्पापं च ॥ 2 परिवीवदत, परिवादवन्तं मा कार्षीत् ॥ 3. स व्रणां द्विरेफपक्षत्वेन ॥ CCCCCCCASER-OR For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी इ ॥ 59 ॥ कुशीलतया । न नमन्त्यङ्गावयवाः स्तम्भा इव भूभृतां मन्ये ॥ 67 ॥ लक्ष्मी जशितकरनखशिखरविहारक्षतांहिप व बनाति गुणिषु न पदं राजसु किमुताविनीतेषु ॥ 68 ॥ राज्यलक्ष्म्यां निधौ लुब्धा भोगाऽऽभोगांनुषङ्गिणः । क्ष्माभुजङ्गा भुजङ्गा वा नान्यद्विन्द-10 न्त्यधोगतेः ॥ 69 ॥ तदसत्या इवामुष्या भ्रातर्दुश्चेष्टितं कियत् । दर्शयाम्येतदाश्लिष्टा नूनं नरकपातुकाः ॥ 7 ॥ किं च न्यशमि निस्सङ्गपुङ्गवादङ्ग! भङ्गुरम् । जगद्वृत्तं गतीनां च स्व्रूप्म्स्म्न्य्ज्स्म्॥71॥ तथाहि-किमस्मदपि कल्लोला लोला इति tadIya'yA । अजायन्त ध्रुवं भोग्या भावाः क्षणविनश्वराः ॥ 72 ॥ क्रन्दन्ति तुद्यमाना बहुकलो नारका नरकपालैः । भैरवरवमात्मविमो|चनाय तानि च बिभीषयितुम् । / 73 ॥ पशवः शीतवातादीन् सहन्ते धर्मवर्जिताः । वनस्थस्य मुनेदृष्टेः स्पर्द्धयेव दिवानिशम् ॥ 74 ॥ क्षणिकवाद्विलीयन्ते हेतुनाऽल्पेन मानुषाः । वह्निसन्निधिमात्रेण कलशा इव जातुषाः ॥ 75 ॥ वधशस्त्रप्रहाराया नेशते नो रिपुष्वपि । इतीवादिभिप्रेस्ता देवा दुःखं सदासते ॥ 76 ॥ तद्भातस्वमिवादास्से प्रव्रज्यामहमप्यमूम् । सौधमूर्ध्नि स्थितेलामे स्थिखालं सङ्कटे वटे ॥ 77 ॥ ततो राज्ञा द्विरुक्तोऽपि यदाऽसौ नाभ्युपागमत् । तदोचे यत्त्वयाऽचिन्ति भ्रातस्तत्कार्यमञ्जसा ॥ 78 ॥ एकत्र वसतिः शश्वद्यन्न दीक्षा विनात्मनः । ऋते रसायनं पुंसो वयः स्तम्भो भवेत् किमु ॥ 79 ॥ किन्तु पातुमविश्रामं श्रामण्यं वत्स ! दुष्करम् । प्रमद्वरैः समारोहूं कृपाणस्येव पुष्करम् ॥ 80 ॥ यदिन्द्रियाणि मच्योनां चपलान्यतितृष्णया । शङ्के युगपदन्यान्यविषयाणां बुभुक्षया ॥ 81 ॥ अनादि त्यजतां सख्यं भवित्री नः कृतघ्नता । इति मुश्चन्ति नात्मानं । रागाद्याः प्रणयादिव ॥ 82 ॥ मन्ये प्रतिपदं प्रेम्ला दोषविलब्धविग्रहम् । विकारोद्भिदुरं पुंसां यौवनं यौवतं यथा ॥ 83 ॥ 1कुशीलता दुराचारता लोहियं च यष्टिः ॥ 2 भोगा विषयसेवा; स्फुटाच, तेषामाभोगा विस्ताराः । / मात्रेण कास्वमिवाबाटो CALCMARKESARDAR COCALCALCANORAMORE // 55 For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir COMX CREAM स्थेमानं कापि बध्नाति मानवानां न मानसम् । दण्डेनेव कुलालेन प्रणुनं चक्रमक्रमात् ॥ 84 ॥ नालंबनं विना प्रायः प्राणभाजः प्र्मादिन्ः। प्रवर्तन्ते यथा मत्ताः सिन्धुरा विन्ध्यवन्धवः । / 85 ॥ प्रयुक्त उपसर्गाणां वर्गः प्राग्विबुधादिभिः। खार्थाच्च्यावयते नृणां प्रायो धातुमयं वपुः ॥ 86 ॥ पवित्रं सच्चरित्रेण पङ्कयति सितांशुकम् । मषीबिन्दुरिवाशङ्क स्तोकोऽपि गृहिसंस्तवः ॥ 87 ॥ कल्याणनिधयः पश्च पालनीया महायमाः । मेरुवत्सुमनोऽधीशों धर्तुं यान् प्रभविष्णवः । / 88 ॥ स्वयंभुरमणं दोभ्यां तद्यस्तरति |दुस्तरम् । बाढं स एव निर्वोडं प्रव्रज्यां शक्नुयायदि ॥ 89 ॥ त्वं पुनोतरद्यापि तत्वं प्रत्येषि नार्थ्त्ः। पच्यते न मतिः प्रायो । यौवने विदुषामपि ॥ 90 ॥ तच्छुतार्थ परिज्ञाय प्रतिपाल्य गृहिव्रतान् । भुक्खा राज्यमतिकान्तयौवनस्वं तपश्चरेः ॥ 91 ॥ एवं निगडिता प्रायः प्रव्रज्या न वियुज्यते । विस्रोतसि कया घाताऽप्यद्रितव्येव नौजले ॥ 92 ॥ बभाषेऽसौ ततो राजन् ! एवमेत। तथापि यत् । जल्पितं तत्तथा धास्ये वागेका हि मनखिनाम् ॥ 93 ॥ किश्चैतदुष्करं भूप! क्लीवानां नतु मानिनाम् । झटिति त्यजतां प्राणान् प्रतिज्ञाभङ्गशङ्कया । / 94 ॥ दृश्यन्ते दन्तिनां दन्तानुत्खनन्तो द्विषन्तपाः । शौर्योष्मणा तृणायान्यं मन्यमाना रणे भ्त्ताः॥95॥ सिंहा इव साहसिका रसिका युधि रुधिरपिज्जराः शस्त्राः । नखकोटीबिभ्राणा निपतन्त्यरिघटतटीषु ॥ 16 ॥ | निशि रज्जुमपि भ्रान्त्या फणीति निर्णीय कातराः केचित् । वेपन्ते पवनहतास्तरुच्छदा इव त्र्ल्ताराः॥97॥ अपि कुण्डलिनं बलिनः कालायसवलयसवयसन्तमसि । कटकमिति विनिश्चित्य क्षिपन्ति दिवि पाणिनाऽदाय ॥ 98 ॥ तदग्रजानुजानीहि 1 आलम्बनम् अवष्टम्भनं नालं तृणविशेषमयम् ॥ 2 उपसर्गाः कदर्थनानि प्रपरादयश्च ॥ 3 धातुमयं खगादिनित्तमपि ॥ 4 कल्याणं मङ्गलं सुवर्णश्च ॥ 5 सुमनोधीशा इन्द्रा अपि ॥ 6 अर्थतः प्रयोजनवशात् । अथित्वेनेति यावत् । / 545454595 For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी कालि. HAMAKAAS खत्सखो निर्वणोम्यहम् । पोगण्डोऽपि सदङ्गानुगखरः पुरमश्नुते ॥ 99 ॥ ततोऽसौ वार्यमाणोऽपि बन्धुवर्यैरदीक्षत । मनीषितं । किमप्राप्य कृष्णसारोऽवतिष्ठते ॥ 100 ॥ नि:क्रामन् पुण्डरीकस्तु मत्रिभिर्विधृतो बलात् । आव निष्पद्यते यावद्राज्यधुर्योऽङ्गजः प्रभो ! ॥ 101 ॥ कण्डरीकोऽप्यनाहार्य सामाचार्य समामनत् । मुनिभिर्बहुमेने कः कुर्याद्गुणिषु मत्सरम् ॥ 102 ॥ एवमुद्यच्छ-13 |तस्तस्य धयतः प्रशमामृतम् । भवेऽपि श्रायसं शर्म भुञ्जानस्य दिनान्यगुः ॥ 103 ॥ अन्यदा चापलं पुष्पन पुष्पचापस्य कामिनाम् । अमन्दकुसुमस्यन्दिमधुर्मधुरजृम्भत ॥ 104 ॥ वाणीभावाय पुष्पेषोरमीषु सुहृदो मम । कतमा उपयोक्ष्यन्त इतीव मधुनाधुना ॥ 105 ॥ पादपेषु समग्रेषु व्यञ्जिता बहुभङ्गिभिः । सौरभ्यदिग्धदिकुञ्जाः पुञ्जाः सुमनसां मुदा ॥ 106 ॥ युग्मम् ॥ स्त्रीणां दोलाधिरूढानां सुभगानां रिरंसया । आचकर्पोपसव्यानं शके मलयमारुतः ॥ 107 ॥ जगुः श्रुतिपुटीपेयं गेयं । राज्यमहोत्सवे । पश्चेषोः कूजितव्याजात्कोकिला केलिकानने ॥ 108 ॥ दधुर्मधुकरीन्द्रस्य कुम्भस्फोटासपाटलान् । प्रसवाल्लोहितारालानशानिव किंशुकाः ॥ 109 ॥ शीतेन मधुना सस्नुर्लेपभङ्ग्या मधुव्रताः । गुश्चितच्छद्मकन्दर्पकीर्तिगानश्रमादिव । ॥ 110 ॥ अदुन्वन्नन्वहं यूनः शीतलाः केर्लानिलाः। वियोगिनीहृदयासश्वाससन्दलिता इव ॥ 111 ॥ सान्द्राः पझेष्वभुः सक्ता भृङ्गमाला विलासिनाम् । कामेन हृदयं भेत्तुमुत्खाता क्षुरिको इव ॥ 12 ॥ अधिज्यधन्वनो राज्यं मत्सखस्साधुना भुवि । सरस्खेति मुदा नूनं विधुमेधुरतामगात् ॥ 113 ॥ जृम्भमाणमधावेवं सत्रंसे तस्य मानसम् । द्राग्दरिद्रिष्यतो देवाचिन्तारत्नादिव व्रतात् । ॥ 114 ॥ वैचित्र्यात्कर्मपाकस्य चापलादिन्द्रियावले । प्राच्यानादिभवाभ्यासाद्विषयेषु जनुष्मताम् ॥ 115 ॥ प्रसूनसमयो1 पोगंडो विकलाङ्गः ॥ 2 अक्षुरिका सत्वेपि कामस्यास्त्रमात्रविवक्षया क्षुरिका ityuktama ॥ 26-RAKAARC945 // 6 // For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A यानयौवनानां मनोभुवः । उद्दीपनविभावखाद्वस्तुस्खावाव्यतो नृणाम् ॥ 116 ॥ मामनाद्यनुगं हिला मोक्ष्यते किमसौ ध्रुवम् । इत्युदैत्तस्य चारित्रलवित्रं कर्म तत्क्षणात् ॥ 117 ॥ त्रिभिर्विशेषकम् ॥ प्रेयस्यास्याधुना साई न पापस्पृहया क्षमम् । वस्तुं ममेति सद्धर्मश्रद्धा नूनं ततो व्यगात् ॥ 118 ॥ अस्याः सर्ताऽसि चेत्तन्मे नांहाशङ्का निवर्त्यति । इति दुःस्वप्नवच्छिक्षा स गुरोः प्रास्मरद् ध्रुवम् ॥ 119 ॥ कामान्धानां न लज्जेति स्वप्रवादस्य तथ्यताम् । स्थापयितुमिव ब्रीडा क्रीद्द्यापाग्म्त्त्त्ः॥120॥ विड|म्बितश्रिया पात्रमपात्रन्यासतोऽहमाः । इतीवान्तः परीभावात्कुलमानस्ततोऽत्यगात् ॥ 121 / / दुरपोहो महामोहो यस्तं धर्मादलोलयत् । कल्पानिलो महाशैलं भूतलात् किं न चालयेत् ॥ 122 ॥ दुर्ग्रहः कर्ममहिमा यत्तस्यापीदृशी दशा । संख्याविदपि संख्यायात को वा नारकंकारिकाः ॥ 123 / / अहो! कर्मपरीणामस्तच्छीलमभनम् दृढम् । किंवा कल्पातपःशैलान कुयोंत्परमाणुसात् । / 124 ॥ तदध्यासीय तद्राज्यमित्यचिन्ति ततोऽमुना । तुषकण्डनसोदया कृतं प्रव्रज्ययाऽनया ॥ 125 ॥ भोगिनीभिः समं भोगान् भुञ्जे कुजे भुजङ्गवत् । अपजह्यात्सुखं दृष्टं को ह्यदृष्टतदाशया ॥ 126 ॥ सम्प्रधार्य मनस्येवं ततः वनगरीमगात् । गृहीतद्रव्यलिङ्गोऽसावुद्याने तस्थिवान् बहिः ॥ 127 ॥ असहायं तमालोक्य हूतः साकूतचेतसा । सद्य । उद्यानपालेन गखा vishvNbhraaptiH|| 128 // किमेष पुनरेकाकीत्यवनिपो विभावयन् । ततः katipayazreSTha'vRtto'gAttadantikam // 129 // ततो भग्नपरीणामं तं वीक्ष्य व्याकरोन्नृपः । भो नरेन्द्रा ममारुच्या प्रागेवासावदीक्षत ॥ 130 / / यावत्तथैव तज्जातमतः साम्प्रतमप्यसौ । राज्यं गृह्णाखहं दीक्षामभ्युपैमीति साम्प्रतम् ॥ 131 / / अपात्रमप्यसौ राज्ञा ततो राज्ये न्यवेश्यत । 1 कारिका यातनाः ॥ 2 ततो राज्याभिलाषात् ॥ AAACARSAMACHEMIX पंचलि. 11 For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी लि द्विषेऽपि प्राक प्रतिज्ञातं नहि लुम्पन्ति सत्तमाः ॥ 132 ॥ स प्रस्मृतपरीणामो गृभुस्तत्प्राप्य पिप्रिये । यथा लब्धपरीपाकं किम्पाकमशनायितः ॥ 133 ॥ न कथश्चिन्यवतिष्ट स ततो भोगलोलुपः । कस्य हीपत्करो रोर्बु काकपाकः पुरीप्त्ः॥134॥ ॥ 61 ॥ अदत्त राजलिङ्गानि तस्मै पृथ्वीपतिस्ततः । उद्घोडं साधनानीव दुर्गतिं वामवीक्षणाम् ॥ 135 ॥ ततोऽथ प्रतिजग्राह साधुलि ङ्गानि भूपतिः । वरीतुं सुन्दरी मुक्ति साधनानि ध्रुवं मुदा ॥ 136 ॥ राज्यं वितीय भूपेन चारित्रं कर्षता ततः । क्रमाहुर्गतिसद्गत्योः परिवृत्तिरिवादधे ॥ 137 ॥ ततः स्चिव्साम्न्त्नाग्रान्नाम्निच्छ्या। विलक्षः स उपाविक्षद्वञ्चकः सिंहविष्टरे ॥ 138 ॥ अथ तं ते समारब्धोत्प्रासाभ्यासा विमेनिरे । उच्छिष्टमिव को नष्टं भ्रष्टशीलं स्पृशेदपि ॥ 139 ॥ तावत्सद्मनि गलानि दर्शयिष्ये तिरस्कृतेः । फलमेषामिति ध्यायन क्रुधा सोऽथाविशत्पुरीम् ॥ 140 ॥ युगपत्सर्वभोज्यानामनवाप्तेरियच्चिरम् । नातृप्यन्मे कदाऽप्यात्मा समीयुस्तानि सम्प्रति ॥ 141 ॥ इत्युत्तमादिभेदेन स सूदनूनमादरात् । सर्वानीनो । विनिष्पाद्य तान्यभुक्त prbhuutshH॥142 // युग्मम् ॥ क्षोदितस्य क्षुधाऽत्यन्तं प्रकामस्निग्धभोजिनः । स्त्रीसङ्गमप्रसङ्गेन समग्र जाग्रतो निशाम् ॥ 143 ॥ महावैशसभाण्डेन भण्डेनेवामुना वयम् । खण्डिता निशितैर्दन्तैरित्यमर्षप्रकर्षतः ॥ 144 ॥ शङ्के 8 स्थानबलं प्राप्य भोज्यस्तस्योदपाद्यतः । खवैरशुद्धये मृत्युसूचिका स्राग्विमूचिका ॥ 145 ॥ विशेषकम् ॥ तस्य दुःखलतामूलं । प्रतिकूलमथायुषः । स्वच्छन्दं दारयत्तुन्दं शूलं शूलमिवासजत् ॥ 146 ॥ लोल्यादीग्रदशास्याभूत्किमतोऽपि भविष्यति । | जाने नेतीव हृदयं चकम्पे तस्य शङ्कया ॥ 147 ॥ मैद्भागोऽप्यतिलाम्पटयात्पर्यपूर्यमुना ध्रुवम् । भक्तेनेत्यकुपद्वायुरुदर्यो नाप्नु 1 काकपाको वायसडिम्भः ॥ 2 सूदैः सूपकारै;, सर्वान्नीनः सर्वभोजी ॥ 3 मद्भागोपि षष्टांशलक्षणः ॥ ॥ 61 For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir S vana sthitim // 148 // अहं पानानुगं प्राय एष खम्बु विनापि माम् । अश्नन्नपाकृतेत्यन्तर्भक्तं तेने ध्रुवं तृपम् ॥ 149 ॥ एष नरकानुपूआ हठान् समाकृष्यमाण इव गाढम् । विललाप गलगृहीतः पाटचर इव तलवरेण ॥ 150 ॥ यातनां नरकस्येव प्रत्याययितुमङ्गिनाम् । प्रागेव वेदनीयेन तस्याऽतानि महाव्यथा ॥ 151 ॥ प्रयुक्तात्र चिकित्सापि भविष्यति मलीमसा । इतीव कारयामासुर्वन्धवोऽपि न तस्य ताम् ॥ 152 / / आक्रन्दनिन्दितः पौरैर्गोंघातुक इवाथ सः । कर्णेजप इवाभ्यर्णे वान्धवैरवधीरितः ॥ 153 ॥ दरिद्र इव निद्रालुन्येत्कृतोऽमात्यमालया । वान्तःसामन्तचक्रेण मलिम्लुच इवात्म्ज्ः॥154॥ मम धारयतः प्राणांश्चद्विभाति विभावरी । जीवग्राहं ग्रहीष्येऽहं तदाऽमूनिति चिन्तयन् ॥ 155 ॥ सप्तम्यामप्रतिष्ठाने रौद्रध्यानवशीकृतः । नैरयिकत्रयस्त्रिंशत्सागरायुरभूद्भुवि ॥ 156 ॥ चतुर्भिः कलापकम् ॥ अथ तत्र प्रतीत्याहो! यदाकर्णनवर्णने । एलमूका भवन्ति ज्ञाः शिक्षितश्रुतिमूक्तयः ॥ 157 ॥ तीव्रास्ताः प्राच्यसक्लेशसंस्कारोबोधपक्रिमाः । सम्भोगाशाप्लुतस्वान्तः सेहे पीडा विडम्बनाः ॥ 158 ॥ युग्मम् । / भिया परीषहाणां द्राग् वृश्चिकानामिवालयम् । स्वमिव व्रतमुत्सृज्य राज्यं पितृगृहं मुदा 4 ॥ 159 ॥ श्रयन्नेव प्रमादान्ध्याचरिष्णुरसमञ्जसम् । दैवादाशीविषेणेव जग्रसे नरकेण स्ः॥160॥ युग्मम् ॥ महर्षिः पुण्ड रीकोऽपि पुण्डरीकोज्ज्वलाननः । धन्योऽहं येन दीक्षेयं लेभे कामदुधेव गौः ॥ 161 ॥ तद्गत्वा तामहं साक्षात्करोमि गुरुसाक्षिकम् । स्वधिया धीयमाना न क्रिया प्रामाण्यमथुते ॥ 162 / / इति चेतसि सन्धाय सत्यसन्धाय सूरये । निवेदयितुमात्मानं । स प्रतस्थे व्रतस्थिरः ॥ 163 ॥ त्रिभिर्विशेषकम् ॥ यस्य प्रयातुरङ्गानि गलत्स्वेदकणच्छलात । सुखासिकाऽधुना नः स्यात्केति 1अपाकृतेति, अभिमतासंपादनेन निराचकार ॥ 2 यासामाकर्णनं वर्णनं च प्रतीयोद्दिश्य ज्ञा अप्येलमूकता भजन्ते ॥ 3 आयता आजगाम तान्तिः खेदः । / For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः 2लि. ॥ 62 ॥ शोकादिवारुदन् ॥ 164 ॥ यातुरस्याधुना भूमौ गतं लालतमावयोः । इतीव हृदयस्फोटाद्वेमतुर्यक्रमावसह ॥ 165 ॥ चिरात् । प्रस्ताव आवाभ्यामलाभीत्युन्मुदाविव । यमपीपिडतां बाढं क्षुत्पिपासापरीषहौ ॥ 166 ॥ तथापि न स वैक्लव्यमव्यत्यस्तमना अगात् । धैर्यधुर्या विषीदन्ति विधुरेऽपि न साधवः ॥ 167 ॥ कुलकम् ॥ ग्राममध्यामधीः काञ्चित्सायमायततान्तिमान् । प्रार्थ्य तत्राश्रयं ताणे प्रस्तरे निषसाद स्ः॥168 ॥ प्राप्य पादौ गुरोर्दीक्षां कदा सम्यक्करोम्यहम् । इति ध्यायनमश्चक्रे जिनांस्तत्र गुरून्निजान् ॥ 169 ॥ पापस्थानानि सर्वाणि कषायान् बन्धनद्वयीम् । शल्यानि धर्मसूरीणां प्रत्याचक्षेऽधुनान्तिके ॥ 17 ॥ इत्यालोच्य प्रतिक्रम्य वपुरुत्सृज्य निर्जरः । सर्वार्थेऽसौ त्रयस्त्रिंशत्सागरायुरजायत ॥ 171 ॥ युग्मम् ॥ मोक्ष्यते पुण्डरीकात्मा विदेहेषु ततच्युतः । उद्धृत्य कण्डरीकस्तु भवं भूरि भ्रमिष्यति ॥ 172 / / इत्थं दुर्गतिकीलशीलवसतेः श्रीपुण्डरीकाहयक्ष्मापस्य प्रशमं दिनैः कतिपयैरयूषुषः कश्चन । क्लप्तश्रीव्यतिषङ्गभङ्गविषयव्यासङ्गभङ्गिक्रमव्यावृत्तेः फलमाकलय्य सहसा तस्या रमध्वं बुधाः ॥ 173 ॥ क्लिष्टेन ज्वलनेन हन्त ! मनसा यत्कण्डरीको यदासक्तस्त्यक्तमहाव्रतोऽतनुतमाः कृत्वा तपस्यां समाः । वैहेधानिरुवोषदोषमुषितज्ञानेक्षणस्तेष्वतः को रज्येत विचक्षणः क्षणमहो भोगेषु रोगेष्विव ॥ 174 ॥ ॥ इति कण्डरीककथा समाप्ता ॥ 1लप्तश्रीव्यतिषभाः समृद्धिसम्बन्धध्वंसो येन स चासी विषयव्यासश्च तस्य भतिक्रमः प्रवृत्तिप्रकारपरिपाटी ततो व्यावृत्तिः ॥ 2 यद् यस्मात्कारणात् कण्डरीकः कृत्वापि तपस्यां यदासक्तः ॥ 3 बढेषां प्रचुरधाम्नीम् अथ च बढेधान् प्राज्यकाष्ठानि, अतनुतमाः प्रभूताः ॥ समा वर्षाणि क्लिष्टमनोज्वलनेन बरे धानिव निर्दोषास्तेषु को रज्येत मनसो ज्वलने तत्पादी व्यस्तरूपकम् ॥ ॥ 62 ॥ For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit atha विषयभोगस्य हेयतामुपसंहरन् मोक्षसुखस्योपादेयतामाहता अलमिमेहि मज्झं अजं कल्लं च दे चैस्सामि । मुक्खसुहाओ किमन्नं परमत्थेणत्थि सुक्खं ति ॥ 21 ॥ व्याख्या-यसाद्विषयाणामयं परिणामस्तत्तस्मात् अलं' पर्याप्तम् , अलमिति निषेधेऽव्ययम् , एभिर्विषयैर्ममेति आत्मनिर्देशो अद्य । कल्यं च अद्य श्वो वा लोकोत्या खरितमित्यर्थः 'दे' इति प्राकृतेऽव्ययम् इह आत्मसंमुखीकरणे 'त्यक्ष्यामि' प्रव्रज्याग्रहणेन परिहरिष्यामि, अथ किमदृष्टमुक्तिसातस्पृहयालुना दृष्टसुखपरित्यागश्चिन्त्यते ? इत्याह-'मोक्षसुखात्' निःश्रेयसशर्मणः सकाशात् किमिति प्रश्ने 'अन्यत्' अपरं वैषयिकादि 'परमार्थेन' तत्त्वतः 'अस्ति' विद्यते ऽसौख्यं सातम् 'इतिः' हेतौ यसान्मोक्षसुखं विहाय तत्त्वचिन्तया न किश्चिदन्यत्सुखमस्ति वैषयिकस्य सकलस्यापि सुखस्य क्षणक्षयिखायाससाध्यखपरिणामविरसखादिक्षितखेन वस्तुतो दुःखखादिति गाथार्थ्ः॥ ॥ कथं मुक्तिसुखस्यैव सुखवं नान्यस्य इत्याशङ्कय वैषयिकसुखापेक्षयोत्कृष्टात्प्रशमसुखादपि तस्योत्कर्षमाह अक्खयमकिलेससाहणमलजणीयं विवागसुंदरीयं । पसममुहमिमाहितो ताणतेहिं संगुणियं ॥ 22 ॥ मुक्खस्स सुहं ता तस्स साहणे इद्दहुजमो जुत्तो। धन्ना तित्विय परमत्थसाहगा साहुणो निच्चं ॥ 23 ॥ व्याख्या-'अक्षयं' समाहितकेवलात्माधीनतया अविच्छेदेनोत्पादात्, अक्षयमिव 'अक्षयं नित्यम् अक्षयमुक्तिसुखकारणखाद्वा, अक्लेशसाधनं मनः-समाधिजन्यतया देहाद्यखेदनिष्पाद्यखादकष्टसाध्यम् 'अलज्जनीय' स्त्रीपुंससङ्गमासाध्यखादत्रपास्पदं, विपाकसुन्दरं, तदेव खार्थे कप्रत्ययात् 'सुन्दरक' प्रेत्यापवर्गहेतुखात्परिणामसुभगं 'प्रशमसुखं' चेतसो रागद्वेषकपाय SANSARKARSAGAR For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः 2 लि. CLASSAGESCAR विषादाद्यनेकविकारारूषितत्वं प्रशमः स एव सुखं परमानन्दमयत्वात् तदुक्तम्-"भोगसुखैः किमनित्यैर्भयबहुलैः मानत्यभयवहुल कासितैः परायत्तैः । नित्यमभयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् ॥ 1 ॥ " संसारेऽपि वसतां योगिनां मुनीनां विषयसुखेभ्यस्तावदनन्तगुणं प्रशमसुखं वर्तते, 'इमाहितोऽत्ति अमादपि अपिरत्र स्वयंगम्यः तेन प्रशमसुखात्पुनरनन्तेभ्योऽनन्तैर्गुणकारैरिति शेषः 'सङ्गुणितम्' अभ्यस्तं किम् ? इत्याह-'मोक्ष' निखिलकर्मक्षयलभ्यो जन्मजरामृत्युरोगशोकभयादिसंसार-| |विकारविरहित ऐकान्तिकात्यन्तिकामन्दानन्दसुन्दरः परमपदस्थात्मस्वभावः, यदुक्तम्-"कृत्स्नकर्मक्षयान्मोक्षो जन्ममृत्य्वादिवर्जितः । सर्वाबाधाविनिमुक्त एकान्तसुखसङ्गतः ॥ 1 ॥ " तस्य सुखं स्वतत्रमुत्कण्ठावियुक्तं दुःखसंभेदशून्यं प्रतिपक्षाबाधितं सकलकल्याणपरमकोटिरूपं नैसर्गिक शाश्वतं शर्म यदाह-"अपरायत्तमौत्सुक्यरहितं निष्प्रतिक्रियम् । सुखं खाभाविकं तत्र नित्यं भयविवर्जितम् ॥ 1 ॥ परमानन्दरूपं तद्गीयतेऽन्यैर्विचक्षणैः । इत्थं सकलकल्याणरूपत्वात्साम्प्रतं ह्यदः ॥ 2 ॥ " एतच्चैवंविधं सुखं न मानवानां नापि निखिलामराणां किन्तु मुक्तानामेव तथाचागमः-"नवि अस्थि माणुसाणं तं सुक्खं । णविय सव्वदेवाणं । जं सिद्धाणं सुक्खं अवाबाहं उवगयाणं ॥ 1 ॥ सिद्धस्स सुहो रासी सबद्वापिंडिओ जै हविजा । सोऽणं। तवग्गभइओ सवागासे न माएज्जा ॥ 2 ॥ " यत एवंरूपं सुखं न कचित्समस्ति तत्तसात् तस्य मोक्षसुखस्य साधनेसम्पादके ऽचारित्ते iddaha'tti इदानीम् 'उद्यमः' प्रयत्नो युक्तः' मम सङ्गतः कर्तुमिति शेषः, अत एव चारित्राभिलाषोत्कर्षात्तत्साधकान् विशेषेण प्रशंसन्नाह-'धन्याः सुकृतिनः, त एव नामदादयः 'परमार्थसाधकाः' परमपदलक्षणप्रधानपुरुषार्थनिमोपकाः, साधयन्ति ज्ञानादिभिर्मोक्षं समतां वा सत्त्वेषु ध्यायन्ति निरुक्तैः, साधवो यतयः, आह च-"निव्हाणसाहए जोगे जम्हा ॥ 63 ॥ For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SAMACHAR साहिति साहुणो । समा य सबभूएम तम्हा ते भावसाहुणो ॥ 1 ॥ " 'नित्यं सर्वदा लोकव्यापारविरततयाऽनुपमशमसुखसं वेदनेन मुक्तप्रायखादिति गाथार्थः ॥ ॥ पुनस्तानेव स्तुवन्नाहहै। पिहियासवा तवला धणियं किरियामु संपउत्ता उ । रागदोसविउत्ता भवतरुनिसियासिणो धीरा ॥ 24 ॥ 2 व्याख्या-आस्रवति-उपादत्ते जीवः कर्म एभिरित्यारवाः-प्राणवधादयः, यथा निवृतारैः प्रविशता जलेन महासरः । पूर्यते, एवमास्रवद्वारैरसंवृतैः कर्मणा जीवोऽपि, ततस्तन्निवारणाय 'पिहितास्रवाः' निरुद्धास्रवद्वाराः, अनशनप्रायश्चित्तादिभेदाद्वादशविधन बाह्याभ्यन्तररूपेण तपसा आढ्या धनिनस्तद्वखात्तेषां धणितम्-अत्यर्थ, क्रियासु प्रत्युपेक्षाप्रमार्जनादि दिवसचर्यासु । 'संप्रयुक्तास्तु' व्यग्रा एव 'तुः' एवकारार्थः, एतेन न ते ज्ञानमात्रान्मुक्तिमिच्छन्ति किन्तु ज्ञानक्रियासमुच्चयादिति व्यञ्जितं ज्ञान। क्रिययोरेकैकशोभिमतफलसाधकखेन तैरनिष्टखात् यदाह-"हयं नाणं किया हीणं हया अन्नाणओ किया । पासंतो पंगुलो दड्डो धावमाणो य अण्धो॥1॥" क्रियोद्यता अपि रागादिमन्तो न तथा फलभाज इति आह-रागद्वेषवियुक्ता अभिष्वङ्गमात्सर्यविनिर्मुक्ता अत एव 'भवतरुनिशितासयः' संसारविटपिच्छेदनतीक्ष्णकरवाला: 'धीराः' बुद्धिमन्तः, अनेन ज्ञानिता दर्शिता व्यसनेष्वप्यविहलमनसो वेति गाथार्थः ॥ ॥चारित्रिन्न्ः स्तुखा संग्रति खस्स चारित्रेच्छातिशयं व्यञ्जयन्नाह कैया होही सो वासरुत्ति गीयत्थगुरुसमीवंमि । सबविरयं पवज्जिय विहरिस्सामि अहं जम्मि ॥ 25 ॥ व्याख्या-कदा' कस्मिन् काले भविष्यति स इति ममाभीष्टो 'वासरः' दिवसः, इतिशब्दादाद्यर्थात्तिथिनक्षत्रादिपरिग्रह, 'गीतार्थगुरुसमीपे बहुश्रुतसुविहिताचार्यपाधै एतेनागीतार्थसमीपे प्रव्रज्यादिनिषेधमाह, तस्य खयं दीक्षादिसकल-18 SALAMROS For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्ति पंचलिंगी यतिसामाचारी चातुरीविरहेणायतमानस्य परेषामनुष्ठानप्रयत्नोत्पादनायोगात् , यदाह-'पहावणविहिसु ठावणं च अजाविहिं 8 निरवसेसं । उस्सग्गववायविहिं अजाणमाणो कहं जयौ ॥ 1 ॥ " सर्वविरतिं भागवतीं भावदीक्षा 'प्रपद्य' स्वीकृत्य 'विह्रि॥64॥ प्यामि' अनियतवासादिमुनिक्रियासु यतिष्ये अनित्यवासभिक्षाचर्याऽज्ञातोञ्छप्रमुखो यतीनां क्रियाकलापो विहारोवाभिधी । यते, आह च-"अणिययवासो समुयाणचरिया सन्ना य उंछंपैरिक्कयाय अप्पोवहीकलह विवज्जणा य विहारचरिया इसि लणं पसत्था । " अहमित्यात्मानं निर्दिशति, यसिन् वासरे प्रव्रज्याग्रहणविकलतयाऽशेषशेषवासराणां वैफल्येन तस्यैव साफल्यादिति गाथार्थ्ः॥ ॥ सम्प्रति कर्मदोषाचारित्रेप्रवर्त्तमानः स्वं निन्दन्नाह धीधी मज्झ अणजस्स इंदियत्थेसु संपउत्तस्स । परमत्थवेरिएसु विदाराइसु गाढरत्तस्स ॥ 26 ॥ व्याख्या-धिगित्यव्ययं निन्दायां वीप्सया तु स्वस्यातिनिन्दतां द्योतयति, मामित्यात्मनिर्देशे घिर योगे द्वितीयाप्राप्तावपि प्राकृतखात् षष्ठी, 'अनार्यस्य' असमंजसचरिततया असाधोः 'इन्द्रियार्थेषु' चक्षुरादीन्द्रियग्राह्येषु शब्दादिविषयेषु 'संप्रयुक्तस्य' व्यासक्तस्य तथा परमार्थवैरिष्वपि तत्त्ववृत्त्या प्रतिकूलेष्वपि 'दाराः' कलत्रम् आदिग्रहणात्पुत्रपुत्रिकादिग्रहः, तेषु 'गाढम्' अतिशयेन 'रक्तस्य' स्नेहमनस्य दारादिरागस्यातिगरीयस्तया दुर्गतिदुःखमूलकारणखात्ततो वस्तुतः शत्रव दारादयोऽतस्तेष्वपि रागो ममानार्यतामाऽऽविष्करोतीति गाथार्थः ॥ ॥ अथ चिन्तामुपसंहरबाह ई भावणासमेओ विरत्तकामो पयहमाणो । कम्मवसा विरएसुं बहुमाणपरो सदोसंन्नू ॥ 27 ॥ व्याख्या 'इति अनन्तरोक्ता भावना खनिन्दागुणवद्गौरवपुरस्सरं शुभालम्बनं मनःप्रणिधानं तया समेतः-सम्पन्नः 'vira SAREERACY // 64 // For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit ARASHTRA क्तकामः, भोगपराशुखमनाः, प्रवर्त्तमानोऽपि भोगान् सेवमानोऽपि कर्मवशाच्चारित्रमोहनीयपारतच्यात् , विरतेषु सर्वतो देशतश्च । निवृत्तकामेषु बहुमानपरः प्रमोदनिर्भरः, तत्र सर्वतो विरतेषु यथा कृतार्था अमी महासत्वा मुनयो निगृहीतकामा आजीवितं विमलं शीलमनुशीलयन्ति, यथोक्तम्-"वन्धास्ते पूजनीयास्ते तैस्त्रैलोक्यं पवित्रितम् । यैष भुवनक्लेशी काममल्लो निपातितः ॥ 1 ॥ " देशतो विरतेषु यथा धन्यास्ते कामदेवप्रभृतयः श्राद्धा ये गृहे वसन्तोऽपि देवाद्युपसगैरप्यप्रकम्प्रमानसा व्यपगतमन्मथतृष्णा अतिचारपङ्कविहीना देशविरतिं प्रतिपद्य पालयामासुः, तदुक्तम्- "संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः । धन्यास्ते कामदेवाद्याः श्लाघ्यास्तीर्थकृतामपि ॥ 1 ॥ " खदोषज्ञो विदितभगवद्धर्मतत्त्वोऽप्येवमहमसमञ्जसकारीति निजापराधदर्शीति । गाथार्थः ॥ अथ भावनाफलं दर्शयन् सम्यग्दृष्टेर्गाथाचतुष्टयेन क्रियामाह। चारित्तपक्खवाया अप्पडिविरओ बन्धै सुरेसु । संविग्गो विरओ इच्चुविय संविग्गो पूयाण विधाओ॥28॥ ___ व्याख्या-चारित्रपक्षपाताद् विप्रकृष्टदेशायातपथि श्रान्तदुर्गतक्षुधितब्राह्मणस्य घृतपूर्णभोजनाभिलाषाधिकाच्चरणानुरागात् 'अप्रतिविरतोऽपि' अल्पस्थूलप्राणातिपातादिप्रत्याख्यानरहितोऽपि आस्तां तद्विरत इत्यपेरर्थः, बभाति-अर्जयति आयुरिति शेषः, | 'सुरेषु' देवेषु सम्यक्खस्य देवायुर्वन्धनिबन्धनखेऽपि चारित्रप्राधान्यख्यापनार्थ चारित्रपक्षपातादित्युक्तम् 'अत एव' चारित्रपक्षपातादेव संविनो मोक्षकतानमानसः, अनेन यथाक्रम वृत्तवर्त्तिष्यमाणाभ्यां भावनाक्रियाभ्यां संवेगाख्यलिङ्गवत्त्वं तस्य व्यनक्ति 'विरतः' निवृत्तः पूज्यानां भव्यसत्वैर्भक्त्या विधिना च विधीयमानानां भगवत्प्रतिमादिसपर्याणां 'विनात्' अन्तरायात् स हीष्योभिमानादिभिरसहिष्णुतयेतरदेवीनिर्माप्यमाणसर्वज्ञबिम्बार्चनादिविनप्रवृत्तानां कुन्तलदेव्यादीनां दारुणं फलमाकलयन् kathamiva । ARREARRASRAS For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः 2 लि. SOCIASA BREAKERAL पूजान्तरायं विदध्यात् प्रत्युत पूजकानामनुमोदनां साहायकं चासौ कुर्यादिति, यद्वा पूजाशब्देन पूजार्हाणामुपलक्षणं तेन पूज्यानां चैत्यसाध्वादीनां विनाद-विध्वंसाशातनादेरुपसर्गाद्विरतः सहि-"साहूण चेइयाण य पडणीयं तह अवनवाई च । जिणपवेणस्स अहियं सव्वत्थमेण वारेइ" इति न्यायेनान्यानपि विनकारिणः सर्वबलेन निवारयन् कथं स्वयं तत्र प्रवर्नत इति गाथार्थः । | पाणच्चयेवि न कुणै जत्तो जिणसासणस्स उड्डाहो । गुणिणो बहुमाणपरो दाराइसु सिढिलपडिबंधो ॥ 29 ॥ ___ व्याख्या-'प्राणात्ययेऽपि' जीवितप्रध्वंसेऽपि न करोति' न विधत्ते तदिति शेषः 'यतः' यस्माचौर्यपारदार्यसार्मिकदेवद्रव्यभक्षणसाध्वीप्रतिसेवादेः कर्मणः 'जिनशासनस्य' भगवत्प्रवचनस्य 'उड्डाहो' मालिन्यं भवतीति शेषः, तीर्थमालिन्यविधानस्य तेन है स्वस्थान्येषां च बोधिधातुकलेन सम्प्रधारणात् , यथोक्तम्-"यः शासनस्य मालिन्येऽनाभोगेनापि वर्तते । स तन्मिथ्याखहेतुखादन्येषां प्राणिनां ध्रुवम् ॥ 1 ॥ बन्नात्यपि तदेवालं परं संसारकारणम् । विपाकदारुणं घोरं सर्वानर्थविवर्द्धनम् ॥ 2 ॥ " गुणिन इति जातिविवक्षयैकवचनं सप्तम्यर्थे च षष्ठी तेन 'गुणिषु' ज्ञानादिगुणवत्सु पात्रेषु 'बहुमानपरो' भक्तिप्रहाङ्गः 'दारादिषु' भार्यापुत्रप्रभृतिषु 'शिथिलप्रतिबन्धः' मन्दस्नेहः, तत्प्रतिबन्धस्य दीर्घसंसारप्रबन्धबीजलेन तेनावगमादिति गाथार्थः ॥ संसारियान्भुदये न मुणै हरिसं असंजमे धणियं । वन्तो परितप्पर्3a मुणै उवादेयमह धम्मं ॥ 30 ॥ है। व्याख्या-सांसारिकाभ्युदये साम्राज्यपरमैश्वर्यस्वाराज्या_हिकामुष्मिकभवप्रभवमहासमृद्धिलाभे ऽन मुणैति नानुसंधत्ते 'हर्षम्' आत्मोत्कर्ष क्षणिकवेन तस्य तेन निर्णीतखात् , अत एव सम्यग्दृष्टेस्तल्लाभनाशाभ्यां न हर्षविषादसम्भवः, 'असंयमे नानारूपगृहारम्भकृष्यादिना जीववधाद्यविरतौ 'धणियं' अतिशयेन 'वर्तमानः व्याप्रियमाणः 'परितप्यते' पश्चात्तापमनुभवति aviratihe NSOOCALCCA For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SAROADCASSASSACRACY tukalena karmabandhasya tena प्रतीतेः, 'मुणै' जानाति, उपादेयं कर्त्तव्यतया ग्राह्यम् , अथेति परितापानन्तरं 'धर्म' सर्व विरतिलक्षणं । तस्यैव निःश्रेयसावन्ध्यकारणखेन निश्चितखात् , अत्र च भिन्नवाक्यतया मुणै इति क्रियाया द्विरुपन्यासो न दुष्ट इति गाथार्थः ॥ चेइयजैसु बजु जै जत्तियमत्तं तदेव सहलंति । अन्नमणत्थमणत्थस्स बट्टयं मुणै निचंपि ॥ 31 ॥ ___ व्याख्या-चैत्येषु-भगवद्धिम्बादिषु यतिषु चारित्रिषु 'उपयुज्यते' उपकुरुते आत्मानुग्रहबुद्ध्या तेभ्यो दीयत इत्यर्थः 'यावन्मात्रं यावत्प्रमाणं धनधान्यद्विपदचतुष्पदादिकं, तदेव तावन्मात्रमेव सफलमिति सार्थकमित्येवंरूपतया मन्यन इत्युत्तरेण सम्बन्धः, चैत्यदानादेरेव पुण्यानुबन्धिपुण्यजनकखेन मुक्तिहेतुतया निर्णयात् तत्रैव तस्य सदा प्रवृत्तेरित्यर्थः, अन्यत्पुनश्चैत्यसाधूपयुक्तादपरम् 'अनर्थ' निष्प्रयोजनं निष्फल मितियावत् , 'अनर्थस्य' अर्थलुब्धपार्थिवतस्करादिग्राह्यतया वेश्यायूतकुटुम्बाद्युपयोगितया च संसारक्लेशदुर्गत्यायैहिकपारभविकापायस्य 'वर्द्धक विस्तारकं 'मन्यते' निश्चिनोति 'नित्यमपि' सर्वदैवेति गाथार्थः ॥ सम्प्रति । संवेगलिङ्गं निगमयन्नाह ई किरियाए ई भावसंगओ निच्छएण स्म्म्त्ती। भावो णज्जइ पच्छाणु तावओ तासु किरियासु ॥ 32 ॥ / व्याख्या-'इति क्रियया' शासनोड्डाहरक्षाचैत्यादिपूजाप्रभृतिकया अनन्तरोक्तया सच्चेष्टया करणभूतया, इति भावसङ्गतःक्रियायाः प्राग्व्यावर्णितसर्वविरतिजिघृक्षादिपरिणामसमेतः निश्चयेन' निःसंशयं 'सम्यक्खवान्' सम्यग्दृष्टिर्भवतीति शेषः तदन्तरेण तथारूपभावाभावात् , अथैवंविधो भावोऽन्तरङ्गखात्कथं लक्ष्यते ? इत्यत आह-'भावः' संवेगापरनामा मुक्तिमनोरथो है 'ज्ञायते' अनुमीयते, पश्चात्' करणान्तरमनुतापात् किं मया पापेनेदं दुष्कृतं कृतमित्युद्वेगात् , तासु पश्चात्तापयोग्यासु विषयसे CAUCARRIGANGACAS-2 5 For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः वादिकासु क्रियासु, प्रयोगश्चात्र विवक्षितः पुरुषः सम्यक्सवान् संवेगवत्त्वात् जम्बूस्खामिवदिति द्रष्टव्यः, अध्यास्य कुन्दवि- शदद्युतिसिद्धिसौधं वेगाददृष्टचरसिद्धसमाजगोष्ठयां । सम्यग्दृशोऽकृतकसातसुधापिपासोः संवेगनाम विवृतं खलु लिङ्गमेतत, इति गाथार्थः । / द्वितीयं लिङ्गमिति पूर्ववद्रष्टव्यम् ॥ SECREADISCLOSEX अथ तृतीय्लिन्ग्ग्ण्3| साम्प्रतं तृतीयं लिङ्ग व्याख्यातुं तद्वतश्चिन्तामाहसम्मद्दिट्ठी जीवो भवगहणदुहाणं सुङ निविण्णो चिंतेइ । अणाइभवो अणाइजीवो तहा कम्मं ॥ 33 ॥ व्याख्या-'सम्यग्दृष्टि:' संवेगाख्येन लिङ्गेन लक्ष्यमाणसम्यक्खो 'जीव' प्राणी 'भवगहनदुःखेभ्यः' संसारविपिनकृच्छ्रेभ्यः पञ्चम्यर्थे षष्ठी, सम्बन्धविवक्षया वा 'सुष्टु' निर्भरं निर्विष्णः' उद्विग्नः, भवत्येव हि सम्यग्दृशां जन्मजरादिपीडितानां पुनस्तप्रादुर्भावमनिच्छतां मनसि सन्तापः, यदुक्तम्-"जरामरणदौर्गत्यव्याधयस्तावदासताम् । जन्मैव किं न धीरस्य भूयो भूयस्त्र। पाकरणम् ॥ 1 ॥ " 'चिन्तयति' मनसा ध्यायति 'अनादि:' प्रवाहवाहितया इतः प्रभृत्ययं जात इति प्राथम्यशून्यः, अत्र विसर्गलोपः प्राकृतखात् , एवमन्यत्रापि, भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवः-संसारः अनादिः-अनुत्पत्तिधर्म1 सिद्धिर्मुक्तिस्तस्या कर्मकालुष्याभावात् विशदत्वं मुक्तिशिलायास्तु स्फटिकवर्णत्वेन ॥ 2 गोज्यां पानभूमौ ॥ ॥ 66 ॥ For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SARKARISHCOURS तया इदं प्रथमताविकलः 'जीवः' आत्मा तथेति संतानवृत्तितया अनादीत्यर्थः 'क्रियते' nirvaya'te जीवेन मिथ्याखादिभिः कारणैरिति कर्म, ज्ञानावरणादिकमिति गाथार्थ्ः॥33॥ ततः किम् ? अत Aha__ बहुसो अणाइसंसारसायरे नरयतिरियदुक्खाई । पत्ताई कम्मवसवत्तिजन्तुणा नत्थि संदेहो ॥ 34 ॥ व्याख्या-'बहुशः' अनन्तकृतः 'अनादिसंसारसागरे अनर्वाचीने भवपारावारे 'नरकतिर्यग्दुःखानि' नरकतिर्यग्गतिजन्मोत्था वेदनाः 'प्राप्तानि लब्धानि कर्मवशवर्तिजन्तुनाऽनादिकर्मपरतन्त्रेणानादिना देहिना 'नास्ति सन्देहः' असिन्नर्थ न विद्यते संशयः, भवजीवकर्मणां त्रयाणामपि अनादितयाऽनन्तशो दुःखप्राप्तेनिश्चितखादित्यर्थः, गतिचतुष्टयमाविलेस्पि दुःखस्य प्रायः प्राणिनां पापकारिखेन नरकतिर्यक्षुत्पादात मनासुखसंभेदवत्यौ मनुजदेवगती विहाय नरकतियेग्दुःखप्राप्तिरनन्तशो जीवस्येहोक्तेति भाव इति गाथार्थः ॥ 34 ॥ | एवमणंतो जीवो मिच्छत्ताईनिबंधणमणंतं कम्मं । तत्तो संसारदुहसयाइं च पुणारुतं एवत्ति ॥ 35 ॥ व्याख्या-एवमिति अनन्तरोक्तानादिखवत् 'अनन्तः' अविनाशी प्रध्वंसाभावशून्यतया नित्यः 'जीवः' जन्तुः 'मिथ्याख प्रतीतम् आदिशब्दादविरतिकषाययोगा गृह्यन्ते, तन्निबन्धनं मिथ्यावादिहेतुकं दीर्घवं प्राकृतखात् 'अनन्तम्' अपर्यवसितं 'कम्म' प्रसिद्धम् , इह च कर्मणो जीवेन सहानन्तपुद्गलपरावर्तानुगामुकखात् प्रवाहरूपतयाऽनन्तखं जीवस्य तु नित्यतया तद्वोद्धव्यं, ततः । कम्मेण: 'संसारदुःखशतानि भवकष्टपरम्पराः 'चः' अवधारणे 'पुनरुक्तमेव' वारंवारमेव भवन्तीति शेषः, यदुक्तम्-"रङ्गभूमिनेसा काचिच्छुद्धा जगति विद्यते । विचित्रैः कर्मनेपथ्यैर्यत्र सवैन नाटितम् ॥ 1 ॥ " अत्र चैकस्याप्यत्यन्तोच्छेदे दुःखपरम्परा SARKARINAKAM For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 67 ॥ नपपत्तेर्दयोरप्यानन्त्यमक्तं न किश्चिदेकमेकस्मात्सामय्या: सवेसम्भव इति न्यायादिति गाथार्थ्ः॥35॥ इदानी गतिचतोऽपिधाबृहढा दुःखं भावयन् नरकादिगतिक्रमेण तनिरूपणायाह अच्छिनिमीलियमित्तं नत्थि सुहं दुक्खमेव संतत्तं । नरए नेरईयाणं अहोनिसं पच्चमाणाणं ॥ 36 ॥ व्याख्या-'अक्षिनिमीलितमात्र लोचननिमेषपरिमाणम् अत्यल्पमपीत्यर्थः, 'नास्ति' न विद्यते ऽसुखं शर्म 'दुःखमेव' कष्टमेव, 'संतप्तं' तीव्र, दुस्सहमिति यावत् सुखानुषक्तं हि दुःखं तीवमपि कथश्चित्सोढुं शक्येत, तत्र च सुखसंभेदगन्धोऽपि नास्ति इत्येवकारार्थः, अन्यथा सुखनास्तिखाभिधानेनैव दुःखसम्भवप्राप्तेदुःखमेवेत्यभिधानं पुनरुक्तमापयेत् , यद्वा 'saMtatta'miti विर्भावः प्राकृतखात तेन सन्तत-मविच्छिन्नमित्यर्थः, 'नरके' सीमन्तादो 'नरयिकाणां' नारकाणाम् 'अहर्निशं' प्रतिक्षणं पच्यमानानां तन्दलानामिव कुम्भ्यां वहिना राध्यमानानाम् , अत्र च जिनजन्मादिक्षणे मनानारकाणां सुखसम्भवेऽप्यल्पीयस्तया तदविवक्षणादेवमुक्तमिति गाथार्थः ॥ 36 ॥ अथ तत्र कियन्तं कालमुत्कर्षतो नारकाणामेवंविधं दुःखं भवति ? इति अत आह सागरमगं ति य सत्त दस सत्तरस तह य वावीसा। तित्तीसं जाव ठी सत्तसु पुढवीसु उकोसा ॥ 7 ॥ व्याख्या-'सागरं समयभाषया पल्योपमदशकोटिकोटिप्रतीमः कालः सागरोपममेकं, तथा त्रीणि सप्त दश 'च' समञ्चये ॥ 67 ॥ सप्तदश तथा चेति समुच्चये द्वाविंशतिःत्रयस्त्रिंशतं यावदित्यव्ययमवधौ, तद्योगेच द्वितीया सागरोपमाणीति सर्वत्र संबध्यते, स्थीय्ते। विवक्षिते भवेऽनयेति स्थितिः,आयुः सप्तसु रत्नप्रभाशकेराप्रभाद्यासु पृथिवीषु पृथिवीत्याख्यया समयप्रसिद्धासु यथाक्रमम् 'उत्कृष्टा उत्कर्षमापना गरीयसीत्यर्थः नारकाणां भवतीतिशेषः, यथा रत्नप्रभायां सागरोपममेकं, शर्कराप्रभायां त्रीणि सागरोपमाणि, एवं For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAKER SANSAMSSSS शेषास्वपि बोद्धव्यम् , इह च पापीयसां प्राय उत्कृष्टेव स्थितिर्भवतीति ज्ञापनार्थमुत्कृष्टा सा दर्शिता, जघन्या तु प्रथमायां दशव-1 सहस्राणि द्वितीयादिषु तु पूर्वस्यां पूर्वस्यां या उत्कृष्टा सा यथोचरं जघन्या मन्तव्येति गाथार्थ्ः॥ 37 ॥ नरयाओ उच्चट्टो तिरिओ नरए पुणो वि तिरिएसु । दमणकणाइजणीयं भयतण्हछुहाइजणियं च ॥ 38 ॥ दुक्खं नरयसमाणं तत्थ यमणुओ तु ह्य्विहिनियोगा|हीन्न्कुल्जाइ जीवो पेसाण वि पिसणनिउत्तो ॥ 39 ॥ व्याख्या-'नरकात्' प्रतीतात् 'उद्त्तः' स्थितिक्षयेण प्रत्यावृत्तः 'जीवः' तियेग्भुजगसिंहगृध्रादिरूपतिर्यग्जातीयो भवतीति शेषः, तत्र च पापं संचिन्त्य 'नरके' नरकावासे उत्पद्यते ऽपुनरपि भूयोऽपि नरकादुदत्य असम्भृतधर्मजात 'तिर्यक्ष तिर्यग्जाती वृषभादिषु जायते, तत्र च दुःखं नरकसमानमित्युत्तरगाथया सम्बन्धा, कीदृशम् इत्याह-'दमनम्' अशिक्षितस्य वृषभादेराहारादिनिषेधरज्वादिसंयमनपुरस्सरं वश्यतापादनम् 'अङ्कनं' प्रत्यभिज्ञानार्थे देहखग्दाहपूर्वमक्षरादिनिर्माणम् , आदिग्रहणात्कर्णच्छेदनासिकावेधासनकरणनिलाञ्छनादिपरिग्रहः, ततो द्वन्द्वगर्भो बहुव्रीहिः, तैः 'जनितम्' उत्पादितं 'भयं' प्रहारार्थ प्राजनलगुडाधुत्क्षेपेण त्रासः 'तृष्णा जलाप्राप्तो दुस्सहा पिपासा 'क्षुत्' आहारालाभे शरीरग्लानिहेतुबुभुक्षा, आदिशब्दाच्छीतवातातपादिग्रहः, अत्रापि पूर्ववत्समासः, तैजनितं 'च' समुच्चये ऽदुःखं नानाविधा बाधा 'नरकसमान' दुर्विपहखाभिरयतुल्यं तत्र चेति तिर्यक्ष पुन र्जातस्य भवतीतिशेषः, यदुक्तम्-"सीउण्हवासधारानिवायदुक्खं सुतिक्खमणुभूयं । तिरियतणमि नाणावरणसमुत्थाएणावि ॥ " एवं तिर्यग्गतौ भूयांसमनेहसं महादुःखान्यनुभूय ततः कथञ्चित्कम्मक्षयोपशमेन निष्क्रान्तः सन् पुनर्मनुजः, तुः पूर्वस्माभिनत्ति' मनुष्यतया जायते, ततश्च हतविधिनियोगाद् दुःखसागरं गच्छवीत्युत्तरगाथान्तेन सम्बन्धः, हतेति दुर्दैवस्थाक्रोशवचनं विधिदैवं आ CTe%% For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra paMcaliMgI // 68 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मेत्यनर्थान्तरं तेन दग्धकर्मपारवश्यात् 'हीनकुलजातिः कुलं - पैतृकं जातिर्मातृकी ततो नीच चण्डालादिकुलजातिप्रसूत इत्यर्थः, विभक्तिलोपः प्राकृतनात् 'जीव' जन्तुः 'प्रेष्याणामपि' नीचानामपि 'प्रेषणानियुक्तः कर्मकरणव्यापृतः, दुष्कर्म्मयोगात्प्रेष्या अपि तं स्वनिन्द्यकर्म्मसु व्यापारयन्तीत्यर्थ इति गाथाद्वयार्थः ॥ 39 ॥ वाहिसयविद्दुरियंगो दारिद्दमहागहेण परिभूओ । पियविप्पओगविहुरियचिन्तो दुहसागरमईइ ॥ 40 ॥ व्याख्या- 'व्याधिशतविधुरिताङ्गः' आमयसमूहपीडितगात्रः, दारिद्र्यमहाग्रहेण प्रभूतविडम्बना कारित्वाद्दौर्गत्यमेव महाभूतं तेन 'परिभूत:' सर्वेषां हीलागोचरीकृतः, अत एव पठ्यते - "निर्द्रव्यो द्रियमेति हीपरिगतः प्रभ्रंशते तेजसो, निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविहतो बुद्धेः परिभ्रश्यति, प्रभ्रष्टः क्षयमेत्यहो ! निधनता सर्वापदामास्पदम् ॥ 1 ॥ " "प्रियविप्रयोगविधुरितचित्तः' प्रतिकूलदैवयोगात्प्रेयसीपुत्र भ्रातृपित्रादिविरहविडलीकृतमनाः, दुःखसागरं सागरजलवदपरिमेयखाद्दुःखानां सागरेणोपमा कृच्छ्रसमुद्रम् 'अई 'त्ति गच्छति गमेस्तिप्रत्ययान्तस्य प्राकृते अईत्यादेशः तत्र निमज्जतीर्त्यथः, यदुक्तम्- "अंतोनिक्खतेहिं पत्तेहिं पियकलतपुत्तेहिं । सुन्ना मणुस्सभवनाडएसु निज्झाइया अंका ॥ 1 ॥ " इति गाथार्थः ॥ 40 ॥ अप्पियसमागमुन्भवदुह मुग्गरदलियमाणसो जीवो। पावह जं दुहं तं जिगाउ को वागरेउ अन्नो ॥ 41 ॥ व्याख्या - 'अप्रियसमागमोद्भवानि' प्रतिकूलकलत्रदुष्पुत्ररिपुखलप्रमुखानिष्ट संयोगप्रादुर्भूतानि 'दुःखानि' क्लेशाः तान्येव - मुद्गरो-हृदयशिला स्फोटकत्वाद् घणः, तेन दलितमानसः- चूर्णितचेताः बाढं कदर्थित इति यावत्, 'जीवः' प्राणी 'प्राप्नोति' For Private and Personal Use Only bRhadvRti 3 li. 11 8 6 11
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anubhavati yad दुज्ञार्नखात् अपरिगण्यत्राचार्वाग्दृशाऽभिधातुमशक्यं 'दुःखम्' अविच्छिन्नसन्ततितया जायमानम् असातं, तत् दुःखं 'जिनात्' सर्वज्ञात् को mahAvAgmya'pi 'व्याकुर्यात्' निःशेषतया व्याहरेत् 'अन्यः' अपरः न कश्चिदित्यर्थः, अचिन्त्यातिश-18 |यशालि तया जिनस्यैव तज्ज्ञानव्यावर्णनयोः सामोपलब्धेरिति गाथा: ॥ 41 ॥ चिंतासंतावेहि य दारिद्दरुयाहि दुप्पउत्ताहि । लणवि माणुस्सं मरंति केइ सुनिविण्णा ॥ 42 ॥ व्याख्या-'चिन्ता' कुटुम्बपोषणादिकृते चित्तव्यग्रता, सन्तापा:-राजचौरादिग्रहजन्याः, शारीराः क्लेशास्ततो द्वन्द्वस्तैः 'चः' | समुच्चये स च यथायोगं योज्यः 'दारिद्यण' निःस्वतया 'रुजाभि:' कासादिरोगैः, अत्रापि द्वन्द्वः, 'दुष्प्रयुक्ताभिः प्रागुपार्जित|दुष्कृतजनिताभिः 'लब्ध्वाऽपि दुरापं प्राप्यापि 'मानुष्यं मानवजन्म, नियन्ते-प्राणांस्त्यजन्ति 'केचित्' अकृतपुण्याः 'सुनि|विण्णाः' दुःखप्रकर्षादतिदैन्योपद्रुताः, इह च शारीरमानसानेकदुःखप्रदर्शनेन भव्यजन्तूनां सर्वथा निर्वेदोत्पादनस्य साध्यन्नात् । तैरेव पदैः पुनः पुनस्तदुपदेशे पौनरुक्त्यं न शङ्कनीयमिति गाथार्थ्ः॥42॥ देवोवि पुढवीकाए उववजिउकामु तं विचिंतेइ । जं जिणवराउ अन्नो वागरिउ जे समत्थो को ॥ 43 ॥ व्याख्या--'देवोऽपि त्रिदशोऽपि, मनुष्याचपेक्षया, समुच्चये अपिः, 'पृथिवीकाये' पैजीवनिकायाधनिकायेऽसझपेयस्थितिके, अप्कायवनस्पत्योरुपलक्षणं चैतत् 'उत्पत्तुकामः' जनिष्यमाणो, देवानामप्येकेन्द्रियजातिप्रायोग्यतथाविधाविरत्यादिप्रत्ययेन तत्रोत्पादश्रवणात् यदाह-"पुढवीआउवणस्सइगम्भे पात्तसंखजीवीसु । सग्गचुयाण वासो सेसा पडिसेहिया ठाणा ॥ 1 ॥ " 'तत्' अनुभवैकगोचरम् आर्तध्यानं 'विचिन्तयति' नाटयति, आह च-"एगदिणे जे देवा चर्विति तेहिंपि माणुसा थोवा । कचा me For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः 3लि पंचलिंगी मणुयभवो ई चिंतै सुरवरो दुहिओ ॥ 1 ॥ " यत् 'जिनवरात्' अर्हतः 'अन्य' अपरः अर्वाग्दी व्याकर्तुं भणितं जे इति वाक्यालङ्कारे ऽसमर्थः शक्तः, कः न कोऽपीत्यर्थः, इति गाथार्थ्ः॥43॥ तं सुरविमाणविहवं चिंतिय चवणं च देव्लोगाओ। ऐबलिय चिय जन्न वि फुद्दा सयसकर हिययं ॥ 44 ॥ ___ व्याख्या-'तम्' अद्भूतसौख्यहेतुतयाऽनुभूतपूर्व 'सुरविमानविभव' रत्नकनकविभूषणमहारेशुकदिव्याङ्गनापरिच्छदादिक द्रदेवावासैश्वर्य 'चिन्तयिखा' पर्यालोच्य 'च्यवनं च' स्थितिक्षयेण प्रतिपातं च चिन्तयित्रा, चशब्दश्चिन्ताद्वयस्यापि यौगपयं ध्वनति, 'देवलोकात' तारक्सुखातिशयास्पदात् खगोत् , अतिबलिकमेव अत्यथेनिष्ठुरमेव 'यत्' यस्मात् 'नापि नैव स्फटति विदीर्यते ऽशतशर्करं शतखण्डं हृदयं चेता, यथा घटस्फोटकारणलगुडायभिघाताच्छतशकरो भवति, एवं निरुपमवर्गलक्ष्मीभ्रंशचिन्तने स्फोटहेतौ सत्यपि हृदयं यत्र खण्डशो भिद्यते तन्नूनं वज्रघटितं तदिति गाथाथे: / / 44 ॥ अथ गतिचतुष्कदुःखचिन्तामुपसंहरंस्तात्पर्यमाह। ता देवमणुपनारयतिरिक्खजोणिसु जाई दुक्खाई। भाविभवभावुगाई हियए वियरंति ताण सया ॥ 45 ॥ - व्याख्या-यमादुदितनीत्या चतस्रोऽपि गतयो दुःखमय्यः, स च भगवत्समयभावितमतिखात्सर्वे दुःखमेव भावयते 'तत्' तस्मात 'देवमनुजनारकतिर्यग्योनिषु' सुरमनुष्यनिरयप्रमुखगतिलक्षणेषु जीवोत्पत्तिस्थानेषु गत्यनानुपूर्वी, निर्देशचात्र जीवस्य नरकादिक्रमजन्मनियमनिरासार्थः,यानि प्राग्वर्णितानि दुःखानि 'बाधाः 'भाविभवभावुकानि' भविष्यज्जन्मपरम्परामूत्पादुकानि 'हृद्ये। चेतसि तस्येति शेषः 'विचरन्ति' साक्षादिव परिस्फुरन्ति तानि 'सदा' शश्वत्, अयमर्थः-अनवरतं जिनागमनिरूपितगतिचतु ॥ 69 ॥ For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CLICLEARCLEARN कवनिषु दुःखश्रुत्या तन्मयतामिव प्राप्तस्याविरतिप्रत्ययमात्मनो भाविदुःखाविर्भावं निश्चिन्वतः सम्यग्दृष्टेभविष्यत्कालानुभाच्यान्यपि तानि वर्तमानकालानुभाव्यतया मनसि विपरिवन्त इति गाथार्थ्ः॥45॥ इत्तो चिय संलतं अप्पडिविरओ सुदिट्टीजं दुक्खं । वेयै तं न अन्नो संसारी माणसं भयह ॥ 46 ॥ व्याख्या-यतएव सम्यग्दृष्टमेनसि सर्वगतिदुःखानि विचरन्ति, अत एव हेतोः 'संलपित' भणितमागमे ऽअप्रतिविरत:' अविरतः 'सुदृष्टि' सम्यग्दृष्टिर्यदनाख्येयस्वभावं 'दुःखं' खेदं 'वेदयते' स्वानुभवेन चेतयते, तत् 'नान्यः' सम्यग्दृष्टे पर: | 'संसारी भवस्थो जीवः 'मानसं चेतः प्रभवं भजते' अनुभवति इह च वेदयत इति क्रियानुवृत्तावपि यत्पुनर्भजतीति तदेकार्थ। क्रियान्तरोपादानं तत्तस्य दुःखातिशयं सूचयति, स ह्येवं मन्यते प्रवर्त्तन्तां नामैते पापकर्मसु जिनवचनश्रुत्या विद्धकर्णा हलधरगोपालादयः पशुदेश्याः, अहं तु नित्यं सिद्धान्ताकर्णेनावगतसंसाररहस्योऽपि यदेवं निःशङ्कतया तेषु व्याप्रिये तत्क मे संसारान्मोक्ष इत्याशयवान् भाविनी दुःखश्रेणीमात्मनः कलयन् कथञ्चित्कायिकादिसुखसम्भवेऽपि यदसौ मानसं कष्टं संवेदयते, तत्कोऽन्योऽनुभवेत् ? किं चाऽन्येषां प्रायः खदुःखेन दुःखितलं, तस्य तु गतिचतुष्टयवर्तिनामङ्गिना दुःखदर्शनात तयाजनचिन्तया महादौस्थ्यमिति तथा चागमः-"भयवं के संसारे दुक्खिया ? गोयमा ? सम्मद्दिट्टी aviraya"ti, इति गाथार्थ्ः॥46॥ पुनस्तश्चिन्तामेव स्फुटयन्नाह वालोहधूलिगिहिरमणसंनिभं तस्स सवमाभाइ । देविन्दचक्कवट्टणाइपयमद्धयमवस्सं ॥ 47 ॥ व्याख्या 'बालौघस्य' शिशुसमूहस्य 'धूलिगृहेण' जलापांशुनिर्मितक्षुद्रगेहेन वर्षादिषु 'रमणं' क्रीडा तेन 'संनिभं सदृशं CCCCCESS For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie पंचालगी । बृहद्वृत्ति 3 लि. ॥ 70 ॥ 'तस्य' सम्यग्दृष्टेः 'सर्व' सकलं देवेन्द्रादिपदम् 'आभाति' मनसि प्रतिभासते, यथाहि बालाः क्रीडारसेन धूलिगृह निर्माय पुनस्तत्क्षणाद्विध्वंसयन्तीति तत्क्षणविनश्वरम् एवमेतदपि तच्चित्ते तथा प्रतिभातीत्यर्थः, 'देवेन्द्रलं' स्वाराज्य, 'चक्रवर्तिवं षट्खण्डवसुधाधिपत्यम् , आदिशब्दाद्वासुदेवबबलदेवखादिग्रहः, द्वन्द्वगर्भो बहुव्रीहिः, 'पदं सम्पदाझैश्वर्यस्थानम् 'अध्रुवं क्षणिकं 'अवश्य' निश्चित्तं निरन्तरं संसारोदरवतिसकलपदार्थानित्यताऽवलोकनाविभूतक्षणिकखवासनापहसितस्थैर्यसंस्कारतया कचिदप्यास्थाबुद्धेरभावात् , कतिपयसागरोपमादिस्थाय्यपि शक्रादिपदं शिशुनिर्मितधूलिगृहोपमया सखरगबरमेवासौभावयतीत्यर्थ इति गाथार्थः 47 इय सव्वत्थ असरणं अणंतदुहभायणमि संसारे । अप्पणं मन्नन्तो निचुश्विग्गो महादुक्खं ॥ 48 ॥ व्याख्या-'इति' उक्तनीत्या इन्द्रादिपदस्थानित्यखवत् 'सर्वत्र' सर्वस्मिन् देशकालादौ 'अशरणं' विरतेरेव संसारदुःखरक्षितता। त्तस्याश्चाल्पीयस्था अप्यभावेन रक्षितृशून्यम् 'अनन्तदुःखभाजने अपर्यवसितक्लेशनिवासे 'संसार' भवे ऽआत्मानं खं 'मन्यमानः' | सम्भावयन् 'नित्योद्विग्न' सततपरितप्तहृदयः 'महादुःखमिति' क्रियाविशेषणम् अतिकष्टं यथा भवति तथा वसतीति शेष:, इति गाथार्थः ॥ 48 ॥ तो जत्थ जत्थ सावजकजमन्भुजम समुबहै । सो तत्थ तत्थ तम्मह विरह महन्तो अपावन्तो ॥ 49 ॥ आ व्याख्या-यस्मादेवमशरणं खं मन्यते ऽतत् तस्माद् यत्र यत्रेति वीप्सया सर्वसङ्ग्रहः, यस्मिन् यस्मिन् सावधकार्ये गृहारम्भकृषिविषयभोगादौ सपापकर्मणि मकारः प्राकृतवात् , सप्तमी चात्र द्रष्टव्या, अभ्युद्यम वाकायादिप्रयत्नं 'समुधति' करोति स इत्यधिकृतः सम्यग्दृष्टिः, तत्र तत्र कर्मणि उद्यच्छन् 'ताम्यति' सावधकार्यस्य दारुणफलखं जानानः खिद्यते 'विरतिं' सर्वसाव AXANNARS X ॥ 7 // For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -964 द्ययोगप्रत्याख्यानम् , अनुस्वारलोपःप्राकृतखात् , 'महंतोऽत्ति अभिलषन्नपि, अपिरत्राध्याहार्यः, अप्राप्नुवन् च तदावारककर्मोदयेन निविडनिगडितखादलभमानः, अथवा 'विरतिमहं सर्वविरतिमहोत्सब 'तोऽत्ति तस्मात्सावद्याभ्युपगमादप्राप्नुवन् , इति गाथार्थः 49 मन्नै जयंमि धन्ने सुसाहुणो चत्तभवदुहासंगे । अन्नमणाहमसरणं जयं सुदिट्ठी विचिन्तेइ ॥ 50 ॥ व्याख्या-'मन्यते' अवधारयति 'जगति' लोके 'धन्यान्' सुकृतिनः 'सुसाधून्' सुविहितमुनीन् , कुत एतत् ? अत Aha'tyaktabhavaduHkhAsaGgAn' समुज्झितसंसारक्लेशसम्बन्धान् तत्कारणपुत्रकलत्रमित्रसगोत्रप्रतिबन्धविरहादित्यर्थः, हेतुगर्भ विशेषणं, 'अन्यद्यतिव्यतिरिक्तम्' अनाथं सत्यपि राजादौ स्वामिनि भवदुःखरक्षणाक्षमतेन तस्य वस्तुतोऽस्वामिखात्वामिरहितम् अत एव । 'अशरणं' दुःख त्राणवर्जितं 'जगत् त्रिभुवनं यतिजनं विहायान्यत्र भवक्लेशत्राणपटीयस्याः सर्वविरतेरभावात् 'सुदृष्टिः सम्यग् दर्शनसम्पन्नः 'विचिन्तयति' विवेचयति इति गाथार्थः ॥ 50 ॥ एवं च चारित्रिष्वनुरागाद्यादृगसौ भवति तद्दर्शयन्नाह सो सबविरै आरा हरिसट्टाणं अपावमाणो उ न लहै । सवत्थ धिई dhnnpriynnsynngehesu||51|| व्याख्या-स इति प्रागुक्तचिन्तावान् सुदृष्टिः, 'सर्वविरते.' प्रव्रज्यायाः 'आरात्' अर्वाक् तद्ग्रहणं विनेत्यर्थः 'हर्षस्थानम्' उत्सवपदम् 'अप्राप्नुवन्' अनासादयन् सर्वविरतेरेव नित्यानन्दमयपरमपदपथरथायमानखेन महोत्सवतया तेनेष्टनात् 'तुः' अवधारणे स चाग्रिमपदे योज्या, 'न लभत एव' न प्राप्नोत्येव सर्वत्र कापि धृति रतिं धनपरिजनखजनगेहेषु द्रविणपरिच्छदबान्धवमन्दिरेषु धनादीनिहि मुच्छोहेतुतया गाढवन्धनखेन सम्प्रधारितान्यपि मोहाद्विहातुमपारयन् समन्ताद्दहनप्रदीपितं कारागारमिव गृहाधिवासमधिगच्छन्न कचिदप्यसौ स्वास्थ्यं विन्दतीत्याशय इति गाथार्थः ॥ 51 ॥ इदानीं निर्वेद लिङ्गमुपसंहरन्नाह ******************* For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्ति ॥ 71 ॥ ई भावणासमेओ सम्मदिट्ठी जिणेहिं अक्खाओ । तबिहचिट्ठा अवसियमणपरिणामो महासत्तो ॥ 52 ॥ व्याख्या-'इतिभावणासमेतः प्रागभिहितसंसारदुःखमयत्वानित्यत्वाशरणत्वादिमनःपरिणामसहितः, सम्यग्दृष्टिः 'जिन्'| भगवद्भिः 'आख्यातः कथितः, अथान्तरत्वात्परिणाम एवायमसदादिभिः कथमवसीयते । इति, अत आह-taviha'tti तद्विधा' तत्प्रकारा निर्वेदाभिव्यञ्जिकेति यावत् , 'चेष्टा' निःसूकतया सावद्यकर्माकरणात्मिका बाह्यक्रिया तया लिङ्गरूपया 'अवसितमनःपरिणामः' अनुमितनिर्वेदलक्षणचित्ताध्यवसायः 'महासत्त्व' व्यसनेऽप्यनाकुलः, प्रयोगश्चात्र अधिकृतः पुरुषः सम्यक्त्ववानिवेदवत्वात् सनत्कुमारचक्रवर्तिवदिति मन्तव्यः, "दुःखैः खस्य तथाङ्गिनां भवभुवा रोहनिरन्तस्तरामात्मा दुस्त्यजमिन्द्रियार्थजसुखस्नेहं परित्याजितः । शङ्के निष्प्रतिपातसातरतये येन क्षणात्सदृशा निर्वेदः स कथं न संसृतिहरः 1 सम्यक्त्वलितं भवेदिति गाथार्थः ॥ 52 ॥ तृतीयं लिङ्गमिति, निर्वेदाख्यं लिङ्ग विवृतमित्यर्थः साम्प्रतमनुकम्पाख्यं तुर्य लिङ्गं व्याख्यातुकामो भव्यानुकम्पापरीतमनसः सम्यग्दृष्टेः karttavyamabhidhitsurAhaPI सम्महिट्ठी जीवो अणुकंपपरो सयावि जीवाणं । भाविदुहविप्पओगं ताण गणंतो विचिंतेइ ॥ 53 ॥ व्याख्या-'सम्यग्दृष्टि' निर्वेद लिङ्गेन निश्चितसम्यक्त्वो जीवः 'अनुकम्पा' दया सा च द्वेधा द्रव्यभावभेदात् , तत्र द्रव्यतो बुभुक्षादिना क्लिश्यमानानां दीनादीनां दानादिना तत्पहीणे बुद्धिः, यथोक्तं 'भीतेषु आर्तेषु दीनेषु याचमानेषु जीवितं । प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते, भावतश्च मिथ्यादृशां मिथ्यात्वादिनिबन्धनेन संसारदुःखेन दुःखितानां बोधिप्रापणेन तद्वियोजनेच्छा, एषा च यद्यपि "दद्दूण पाणिनिवहं भीमे भवसायरंमि दुक्खत्तं । अविसेसओणुकंपं दुहावि सामत्थओ कुणै ॥ 1 ॥ | ॥ 71 // For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hai इत्यादिना द्विविधाऽपि सम्यग्दृष्टेः सम्यक्त्वलिङ्गत्वेन विधेयतयोक्ता तथाऽपीह वक्ष्यमाणसूत्रानुसारेण द्रव्यानुकम्पाया उपसर्ज नीभूतत्वेनाविवक्षणाद् भावानुकम्पा सम्यक्त्वलिङ्गं द्रष्टव्या, ततश्चानुकम्पापरो मुख्यतो भावकरुणापरायणः 'सदापि सर्वदैव । 'जीवाना' जन्तूनां 'भाविदुःखविप्रयोग' मिथ्यात्वादिहेतुकभविष्यद्भवक्लेशविरहं तेषां जीवानां 'गणयन्' परिभावयन् विचिकीर्षमित्यर्थः 'विचिन्तयति' परामृशति, इति गाथार्थ्ः॥ 53 ॥ इह हि द्वये जीवाः, सम्यग्दृष्टेरनुकम्पास्पदं भव्याश्चाभन्याश्च, तत्र चानुकम्पास्पदले समानेऽपि दुःखवियोगस्य कत्तुमशक्यतेन चाऽभव्यान् व्यवच्छेत्तुं भव्यांश्च सग्रहीतुं तच्चिन्तामाहनिययसहावेण हया तावदर्भवा ण मोइ सका । भवदुक्खाओ इमे पुण भषा परिमोयणीया उ ॥ 54 ॥ व्याख्या-'निजकखभावेन' अनाद्यनन्तेन मुक्तिगमनायोग्यतालक्षणेन जीवपरिणामेन 'हताः' दृषिताः तावदिति निर्धारणे भवदुःखाशक्यमोचनत्वेन भव्येभ्योऽभव्या निर्धारिता इत्यर्थः, न भविष्यन्ति कदाचित्कल्याणपात्राणीत्यभव्याः, मुक्तिगमनायोग्या जीवाः 'मोचयितुं' वियोजयितुं 'नशक्या' न पार्याः 'भवदुःखात्' सङ्क्लेशात् 'इमे' योग्यतया प्रत्यक्षनिर्देश्याः, पुनरित्यनेनाभव्येभ्यो भिनत्ति, भव्या पुनरनादि तथास्वाभाव्याद्भविष्यत्कल्याणपात्राणि परिमोचनीयास्तु 'तुः' अवधारणे भवदुः। खाद्वियोजयितुं शक्या एव यदाह-"भवा जिणेहिं भणिया इह खलु जे सिद्धिगमणजुग्गाओ । ते पुणाणाइपरिणाम भावओ हुंति नायवा ॥ 1 ॥ विवरीया उ अभवा न कयाइ भवन्नवस्स ते पारं । गच्छिसु जंति व तहा तत्तुच्चिउ भावओ नवरं ॥ 2 ॥ " इति गाथार्थः ॥ 54 ॥ अथ मोचनोपायं दर्शयन् प्रस्तावनामाहसंसारदुक्खमोक्खणहौं जिणधम्मं अन्तरा नान्नो, मिच्छत्तुदयसंगयजणाणंस य परिणमिज्जइ kahanu ॥ 55 ॥ For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2-% *0% 5 पंचलिंगी ॥ 72 ॥ REASE __व्याख्या-'संसारदुःखमोक्षणहेतुः' भवविवाधावियोजनकारणं "जिनधर्म' तीर्थकरप्रणीतं मार्गम् , अन्तरेति प्राकृतस्त्रात्तेन बृहद्वृत्तिः अन्तरेण विना 'नान्यः नापरो विद्यत इति शेषः, कुतीर्थ्यादिधर्माणां निर्वाणकल्पविटपिबीजभूतसम्यक्खादिरत्नत्रयशून्यखेन । संसारनिस्तारणाऽसामर्थ्यात् , 'मिथ्यालोदयसङ्गतजनानां' मिथ्यादर्शनपुद्गलानुभवभाजां प्राणिनां, स च जिनधर्मः 'परिणमेत तथेति प्रत्ययविषयतां यायात् 'कथं' केन प्रकारेण ? 'नु' 'वितर्के' एवमहं वितर्कयामि न कथश्चित्तेषामसौ परिणमते, विपर्ययज्ञानविप्लुतमतित्वात् तेषांकाचे मणिबुद्धिवदधर्म एव धर्माभिमानात् , इति गाथार्थ्ः॥55॥ सम्प्रति संसारनिदानमिथ्यात्वापगमोपायं तेषामाविष्कुर्वन्नाह_ नायजियवित्तेणं कारेमि जिणालयं महारम्मं । तईसणाउ गुणरागिणो जंतुणो बीयलाभुत्ति ॥ 56 ॥ ____ व्याख्या-'न्यायार्जितेन' चौर्यपरवञ्चनादिकुत्सितोपायविरहितशिष्टजनानिन्द्यव्यवहारव्यापृतेन 'वित्तेन' द्रव्येण 'कार्यामि। |निर्मापयामि 'जिनालयम्' अर्हत्सदनं, न्यायात्तधनव्ययस्यैव जिनादिपात्रेषु महाफलत्वात् 'महारम्यम्' अनल्पशिल्पतल्पवैज्ञानि-15 | कघटितविशालशालभञ्जिकादिरूपकरुचिररचनयाऽतिशयेन मनोहरं, किमित्येतदेवम् ? अत आह-'तद्दर्शनात्' रमणीयजिनाल। यावलोकनात् 'गुणरागिणः' मिथ्यादृशोऽपि विवेकितया गुणपक्षपातिनः 'जन्तोः' प्राणिनो, बीजलाभः सम्यक्त्वमूलकारणत्वात् बीजमिव बीजं-जिनालयादिप्रशंसादिकं तस्य लाभ:-प्राप्तिस्तत्कारणमित्यर्थः, भवेदितिशेष: 'इतिः' हेतौ यस्मादभिरूपजिनगृह ॥ 72 ॥ दर्शनात् , वीतरागसवैवरूपं भवनमुचितं धन्यश्चासौ येन स्वविभवोऽसिनियोजित इत्यादिपक्षपातरूपं कस्यापि लघुकर्मणः सम्यक्त्ववीजमुपजायत इति गाथार्थः ॥ 56 ॥ CARS For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PRAKASARAKA% A9 कारेमि विबममलं दटुं गुणरागिणो जओ बोहिं । सज्जो लभेज अन्ने पूयाइसयं च दट्टणं ॥ 57 ॥ व्याख्या-'कारयामि' विधापयामि 'बिम्बं' भगवत्प्रतिमाम् 'अमलं' निस्तुषं विभवौचित्येन निष्कलङ्कमाणिक्यचामीकरपित्त लोपलादिमयं 'दृष्ट्वा तदेव वीक्ष्य 'गुणरागिणो' रागद्वेषाचभिद्योतककामिनीशस्त्रपरिग्रहादिवियुक्तबिम्बावलोकनमात्रेणैव वीतरागखा-| नुमितेरहन्नेव देवाधिदेवो नापरे ततोऽयमेव परलोकार्थिनाऽऽराध्य इत्यादिरूपभगवद्गुणबहुमानिनो जनाः केचन 'यतः' यसाद्धेतोबोधि-सम्यक्वं 'सद्यः'-बिम्बदर्शनक्षण एव 'लभेरन्' प्राप्नुयुः 'अन्ये' अपरे केचित् परिमलोज्ज्वलविकखरबकुलविचकिलमालतीप्रमुखप्रसूनमालाभिः मरकतपनरागमुक्ताफलमहानीलादिमाणिक्यखचितकाश्चनविभूषणैः मलयजघुसणघनसारमण्डनादिभिश्च 'पूजा-1 तिशयं' जिनविम्बस्य सपर्याप्रकर्ष 'च' समुच्चये 'दृष्ट्वा' विलोक्य भिन्नवाक्यप्रयोगात् दृष्ट्वैत्यस्य न पौनरुक्त्यं एषैव वीतरागप्रतिकृतिरीदृशीं पूजामर्हति नान्येत्येवं गुणप्रमोदातिशयाल्लभेरनित्यत्रापि योज्यत इति गाथार्थ्ः॥57॥न्नु महानयं जिनगृहाघारम्भस्तत्र चावश्यं भावी पृथिव्याधुपमर्दस्तथा चास्तां भावानुकम्पा द्रव्यानुकम्पाऽपि सम्यग्दृष्टेद्रापास्तेत्याशक्य तां द्विविधामपि समर्थयितुमाह पुढवाइयाण जै वि हु होइ विणासो जिन्नाल्याहिण्तो|त्विस्यावि सुदिहिस्स नियमओ अत्थि अन्नुक्ण्पा॥58॥ व्याख्या पृथिव्यम्बुतेजोवायुवनस्पतित्रसलक्षणानां षडूजीवनिकायानां यद्यपि 'हुः' अवधारणे तेन 'भवत्येव' जायत एव 'विनाशः' विध्वंसः, भूखननेष्टकापाकजलसेकादेरवश्यं तत्र भावात् 'जिनालयात' अर्हद्भवनादिनिर्मापणात् तथापि तद्विषयाऽपि विनश्यत्पृ। थिव्यादिगोचरापि आस्तामविनश्यत्तद्विषयेत्यपेरर्थः, 'सुदृष्टेः सम्यग्दृशस्तन्निर्मापयितुः 'नियमतो' निश्चयेन 'अस्ति' विद्यते ऽअनु C%ESCAAAAAAK पंचलि. 13 For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी प्रकरण 4 लि ॥ 73 ॥ कम्पा' रक्षणाभिप्राय इति गाथार्थ्ः॥58॥अथ् तादृशं जीवोपमर्द प्रत्यक्षेण पश्यन्तः कथं तस्यानुकम्पासद्भाव प्रताम इत्यत आह एयाहिंतो बुद्धा विरया रक्खंति जेण पुद्ध्वाई। इत्तो निवाणगया अबाहिया आभवमिमाणं ॥ 59 ॥ व्याख्या-'एतस्मात् सदृष्टिना विधिनिर्मापितजिनसदनादिदर्शनात् 'बुद्धाः' तत्त्वज्ञानेन प्राप्तसद्दर्शनास्ततो 'विरता' 'विरत्या वारककर्मक्षयोपशमेन प्रतिपन्नचारित्राः सन्तः 'रक्षन्ति' न हिंसन्ति 'येन' यमाद्धेतोः 'पृथिव्यादीन्' जन्तून् पड्विधजीवनिकायरक्षारूपखाद्विरतिप्रतिपत्तेः, ततः किम् ? इत्याह-'इतः' एतस्मात्पृथिव्यादिरक्षणरूपाचारित्रात् 'निर्वाणगताः' मुक्तिपदं प्राप्ताः सन्तो ऽबाधका अहिंसका रक्षका इति यावत् 'आभवम् आसंसारम् 'imANaM'ti एषां जिनालयाद्युपयुज्यमानानामितरेषां च पृथिव्यादीनां ते जीवा भवन्तीति शेषः, सद्दृष्टिकारितजिनालयादिदर्शनाऽऽसादितरत्नत्रयमहिम्ना लब्धशाश्वतपदैस्तैर्यावत्संसारं सर्वपृथिव्यादी। नामभयदानविश्राणनात्कथं तत्त्वतस्तेषु तस्यानुकम्पा नास्तीति गाथार्थः । / 59 ॥ एतदेव दृष्टान्तद्वयोपदर्शनेन द्रढयन्नाह रोगि सिरावेहो इव सुविज किरिया व सुपउत्ताउ । परिणामसुंदर चिय चिबा से वाहयोगेवि ॥ 6 ॥ __व्याख्या-'रोगिणो' रक्तविकारादिना व्याधितस्य षष्ठीलोपोत्र प्राकृतखात् , 'शिरावेध इव'-क्षतजाकर्षणाय शस्त्रेण नाडीबन्ध इव । 'सुवैद्यक्रियेव' च वैद्यकग्रन्थाभिज्ञव्याधिनिदानौषधपथ्यादिकुशलभिषग्वरचिकित्सेव 'सुप्रयुक्ता' निर्व्याजमुपचिकीर्षया प्रवर्तिता, तुश्वार्थे योजित एव, रोगिण इतीहापि संबध्यते 'परिणामसुन्दरैव' आगामिनि काले सुखावहैव चेष्टा विधिना जिनावासादिनिर्मा|पणारम्भलक्षणाक्रिया भवतीति शेषः 'से' इति तस्य सम्यग्दृशः, बाधयोगेऽपि दृष्टान्तपक्षे आपाततो रोगिपीडादिसद्भावेऽपि दार्टीन्तिकपक्षे तु पृथिव्यायुपमर्दसम्भवेऽपि, एतदुक्तं भवति-यथा रुधिररोगिणः शिरामोक्षलक्षणा ज्वरादिरोगिणो वा लङ्घनोष्णोद ॥ 73 ॥ For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir ककटुकषायौषधकाथपानादिका क्रिया सुवैद्यन क्रियमाणा शरीरखग्विदारणादिना रसनावरस्योदरक्षोभविरेकापादनादिना । चापाततो दुःखदापि तदुत्तरकालं रोगव्यपगमेनातीव साधीयसी, तथा जिनालयादिनिष्पादनक्रियाऽपि सुदृष्टिना अपि विधीयमाना आमुखे पृथिव्यादीनां बाधाधायिन्यपि आयतौ स्वस्थान्येषां च भव्यानां विरतिग्रहणसिद्धिगमनाभ्यां शाश्वतकालं तेषां रक्षणात्सुखदैवेति गाथार्थः ॥ 60 ॥ एवं जिनभवनादिद्वारा भव्यदेहिनां सम्यक्खाद्युत्पादनेनानुकम्पां भावयिखा सम्प्रति सिद्धान्तलेखनादिद्वारेण तां भावयिष्यन् प्रस्तावनामाह__ अन्नेसिं पवत्तीए निबन्धणं होइ विहिसमारंभो । सो सुत्ताओ नक्कै तं चिय लहेमि ता पढमं ॥ 61 ॥ ___ व्याख्या-'अन्येषाम् आत्मव्यतिरिक्तानां भव्यजीवानां, 'प्रवृत्तेः सदनुष्ठानाचरणस्य 'निबन्धन' कारणं भवति' जायते, vidhinA"jiNabhavaNakAraNavihI सुद्धा भूमीदलं च कहाई । भियगाण तिसंधाणं सासयवुड्डी य जयणा य ॥ 1 ॥ " इत्यादि सूत्रनीत्या नतु खमत्या समारम्भः-जिनगृहादिसम्पादनं, विधिसमारम्भं हि दृष्ट्वाऽन्येऽपि तदनुसारेण प्रवर्त्तन्त इत्यर्थः, स च विधिः 'सूत्रात् । आगमात् 'ज्ञायते' अवगम्यते, तत्रैव तस्य भणनात् , तदेव विधिज्ञाननिबन्धनं सूत्रमेव 'लेखयामि' पुस्तकेष्वक्षरइआसयामि 'तत् तसात् 'प्रथम' पूर्व पुस्तकलेखनं हि विना साम्प्रतं मन्दमतितया व्याख्यातॄणामपि सूत्रार्थविस्मृतेरुपदेशाद्ययोगादिति गाथार्थः ॥ 61 ॥ अथ मूत्रलेखनस्सैव फलमाह-- जिणवयणामयसुइसंगमेण उवलद्ध वत्थुसन्भावं । कुस्सुइनियत्तभावा भयति जिणधम्ममेगे उ ॥ 62 ॥ व्याख्या-जिनवचनमेव आगम एव, अमृतम् अजरामरखहेतुखाद्सायनं तस्य श्रुतिसङ्गमेन सद्गुरुसंयोगेन आकर्णनसम्प्राप्त्या For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी प्रकरण. ॥ 74 ॥ KALKOREAKAMAKAR श्रुत्योर्वा कर्णयोः सङ्गमस्तेन कर्णाञ्जलिपानेनेत्यर्थः 'उपलभ्य' सम्यकपरीक्ष्य 'वस्तुसद्भाव' देवादिपदार्थतत्त्वं, कुश्रुतिभ्यः परस्परव्याहतार्थेभ्यो हिंसाधुपदेशकेभ्यश्च कुतीर्थिकसमयेभ्यो निवृत्तः-परावृत्तो भाव-उपादेयताऽभिप्रायो येषां ते तथा, भगवद्वचः। पीयुपपानेन चैतन्यलाभाद्यपगतकुप्रवचनजनितमिथ्याखविषमूच्छोः सन्त इत्यर्थः 'भजन्ते' तत्वबुद्ध्या प्रतिपद्यन्ते 'जिनधर्मम्' अर्हन्मतम् 'एके' केचन जीवाः 'तुः' एवकारार्थः, सच भजन्त इत्यत्र योज्य इति गाथार्थ्ः॥62॥ साम्प्रतं न केवलं खसमय एव मया लेखनीयः किं तर्हि परव्याकरणाद्यवबोधं परतर्काद्यवगमं च विना साम्प्रतिकानां मन्दमतितया खसमयस्यापि दुर्बोधखादशक्यसमर्थनखाच परव्याकरणादीन्यपि साधुकृते लेखनीयानि, तथा पाठकसाधूनां वसत्याधुपष्टम्भेन पुस्तकदानेन च कुतीर्थ्याज्ञेयता। मागते प्रवचने भव्यसत्त्वप्रबोधोऽपि मदभिसन्धित्सितः संपत्स्यत इति तचिन्तां गाथापञ्चकेनाह जिणवयणं साहंती साहू जं ते वि साहणसमत्था । वायरणछंदनाडयकवालंकारनिम्माया ॥ 63 ॥ व्याख्या-'जिनवचन' भगवन्मतं 'साधयन्ति' भव्येभ्य उपदिशन्ति, प्रतिवादिकुतीर्थिकनिराकरणेन प्रतिष्ठापयन्ति वा 'साधवः' बहुश्रुता मुनयः 'यत्' यस्मात्कारणात् 'तेऽपि साधवोऽपि 'साधनसमर्थाः' जिनमतस्योपदेशनपटिष्ठाः प्रतिष्ठापनपटिष्ठा वा, व्याकरणाद्यभिज्ञाः सन्तो भवन्तीति शेषः, तत्र व्याकरणं-शब्दशास्त्रं, छन्दः-विचित्रपद्यलक्षणाभिधायकं शास्त्रं, नाटकं-'चतुःषष्ट्यङ्गसमन्वितमुखप्रतिमुखादिसम्पन्नः कौशिक्यादिवृत्तिचतुष्कपुष्कलः शृङ्गारवीरान्यतरागिरसप्रधानः षड्भाषानुषक्तः पञ्चादिदशान्ताङ्कपरिच्छिन्नोऽभिनयनायकादिचरितसम्बद्धः काव्यप्रवन्धः, काव्यं सर्गबन्धः, 'अलङ्कारः' काव्यदोषगुणव्युत्पादको ध्वनिशब्दार्थालङ्काराद्युपदर्शको ग्रन्थस्ततो द्वन्द्वः, तेषु निर्माता-निपुणास्तन्मर्मवेदिन इति यावदिति गाथार्थ्ः॥63॥ ॥ 74 ॥ For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir छद्दरिसणतक्कविआ कुतित्थिसिद्धंतं जाणया धणियं । ता ताण कारणे सव्वमेव इह होइ लेहणीयं ॥ 64 ॥ | व्याख्या-जैनसौगतसाल्पजैमिनीयनैयायिकलौकायतिकमतभेदात् षड् दर्शनानि-प्रवादास्तेषां तर्काः तत्त-न्मतव्यवस्थापकानि प्रमाणशास्त्राणि तद्विदः-तद्रहस्याभिज्ञाः, 'कुतीथिकानां द्विजादीनां सिद्धान्ताः-श्रुतिस्मृतिपुराणादयस्तज्ज्ञायकास-तत्कुशलाः 'धणियंति' नितान्तं परतीर्थिकतर्कग्रन्थसिद्धान्तावबोधं हि विना प्रतिपक्षविक्षेपेण खपक्षसमर्थनायोगात्, एतेन खसमयपरसमयविदस्त इत्युक्तं भवति, न च परसमयानां मिथ्यात्राङ्कितखात्सम्यग्दृशां तत्पाठो न सङ्गत इति वाच्यं, सदृष्टिपरिग्रहेण तेषामपि । दुष्टखप्रदर्शनेन स्वसमयव्यवस्थापनया समीचीनखाभिधानात् तदुक्तम्-"परसमओ उभयं वा सम्मदिहिस्स ससमओ चेव । " यत एवंविधा एव जिनागमसाधमसमर्थाः 'तत् तस्मात्तेषां साधूनां 'कारणे' इति निमित्तं 'सर्वमेव' सकलमेव, स्वपरशात्रवृन्दम् 'इह' प्रवचने 'भवति' युज्यते 'लेखनीयं' पुस्तकेषु (निवेश्यम् ) नियोज्यमिति गाथार्थः ॥ 64 ॥ पइभाइगुणजुयाण वसही सयणासणाइणा निचं । आहारोसहिभेसजवत्थमाईहिं उवठंभं ॥ 65 ॥ काऊण पुत्थयाई समप्पियं सासणं कुतित्थीणं । अधरिसणीयमेयं काहामि तओ य जिणधम्मे ॥ 66 ॥ गुणरागिणो जणा खलु संवुजस्संति तेउ सत्ताणं । अभयं काहिता तओ एवं एयं च कारेमि ॥ 67 ॥ व्याख्या सुसमाहिते चेतसि पदानां नवनवार्थविस्फुरणं प्रतिभा यदुक्तम्-"प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता । " इति, |आदिशब्दान्मेधास्मृत्यूहाक्षोभ्यतादिग्रहः, प्रतिभादिभिर्गुणैरात्मधर्मैयुतानां सम्पन्नानां कुशाग्रीयप्रज्ञानां मुनीनां, 'वसतिः' आलयः, शयनं-संस्तारकः,आसनं-पादनोच्छनादि, आदिशब्दात्फलकादिग्रहः 'तदादिना' तत्प्रभृतिना वस्तजातेन 'नित्यं सर्वदा For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी प्रकरण. ॥ 75 ॥ RECAR 156 | 'आहारः' भोजनम् 'औषधम् अगदः 'भैषज्यं तदेव बहुद्रव्यमेलकनिष्पन्नं 'वस्त्रम्' आच्छादनम् , आदिशब्दात्कम्बलादिपरिग्रहः, तैः प्राशुकैषणीयैः 'उपष्टम्भ' शरीरोपग्रह 'कृता' विधाय, शुद्धाहाराद्युपष्टम्भं विना महाप्राज्ञानामपि शास्त्राध्ययनाद्यसम्भवात् , 'पुस्तकानि' प्रतीतानि 'समर्प्य तेभ्यो दत्त्वा 'शासन' जिनप्रवचनं 'कुतीर्थिनां' सौगतादीनाम् 'अधर्षणीयम्' अजय्यम् 'एतत्' इदं 'करिष्यामि' विधास्यामि प्रतिभादिप्रगल्भतार्किकमुनिपुङ्गवालोकनेन स्वपराजयशङ्कया प्रागेव प्रतिवादिनां भगवच्छासनविजिगीषाया असम्भवात् कथश्चित्सम्भवे वा तदैव राजसभायां तेषां तैःपराजयादिति कुतस्त्या तस्य धृष्यतेत्यर्थः, ततश्च अधृष्यखबोधानन्तरं 'जिनधर्मे' अर्हत्पथे 'गुणरागिणः' प्रेक्षावन्तः 'जना' लोकाः 'खलु' निश्चयेन 'संभोत्स्यन्ते' सम्यक् प्रतिपत्ति करिष्यन्ति, परीक्षापूर्वकारितया हि हेयपरिहारेणोपादेयस्य तैरुपादित्सितखात् , अन्यथा गुणरागिखानुपपत्तेरित्यर्थः 'तेतु' ते पुनः । संबुद्धाः सन्तः 'सत्त्वानां' पृथिव्यादीनां प्राणिनाम् 'अभयं सर्वविरतिपरिग्रहेण रक्षां 'करिष्यन्ति' सम्पादयिष्यन्ति 'ततः तस्सा। जनसम्बोधनादेहेतोः एतत् एतच्चेति वीप्सया इदं चेदं च सर्व पूर्वोक्तं जिनालयनिर्माणपुस्तकलेखनादिकं कारयामि' निर्मा|पयामीत्यनुकम्पावान् चिन्तयतीति गाथात्र्यार्थ्ः॥65॥66॥6॥त्देव्ण् सम्यग्दृष्टेरनुकम्पावतो विधेयमुक्खा सम्प्रति निषेध्यमाहत वावीकूवतडागाइगोयरं देइ न खलु उव्देस्ण्। जमसंखविणासेणं न होइ थेवाणमणुकंपा ॥ 68 ॥ व्याख्या-वापी दीर्घिका कूप:-उदपानं, तडागः-सरः, आदिशब्दादरघट्टप्रपादि गृह्यते, तद्गोचरं वाप्यादिविधापनविषयं 'ददाति' वितरति 'न खलु' नैव लोकानामनुकम्पावानिति शेषः, 'उपदेशं तृषार्तानां जलपानादिना सौस्थ्यापादकलेन वाप्यादीनामनुकम्पाहेतुत्वात् कर्त्तव्यतया शिक्षणं, कसादेवम् ? इति, अत आह-'यत्' यसात् 'असङ्ख्यानां' गणनातिगानाम् एकेन्द्रिया । ॥ 75 ॥ For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ******* दिपञ्चेन्द्रियपर्यन्तानां जीवानां 'विनाशेन वधेन 'न भवति' न जायते ऽस्तोकानां विनाश्यजन्सपेक्षयाऽत्यल्पानामपि मनुष्यतिरश्वाम् 'अनुकम्पाऽतज्जलास्वादनादिना प्राणरक्षा, खननादारभ्य हि यावद्वाप्यादिसद्भावं निरन्तरमुत्पद्यमानानां परस्परतो मनुध्यतिर्यग्भिश्च भक्ष्यमाणानामपरिमेयप्राणिनां संहारं पश्यन् कथमिव कतिपयजीवानुकम्पामात्रकृते सम्यग्दृष्टिआप्याद्युपदेशं दद्यात्, नहि बहुव्ययेनात्यल्पफलं कर्म कश्चिदारभते विनोन्मत्तादिति गाथार्थः ॥ 68 ॥ सवाणुकंपगस्स उ गुणहेऊ ता कहं अपत्तंमि । दाणमसुद्धं गुणहेऊ vei annukNpsNjutto|| 69 // व्याख्या सर्वानुकम्पकाय तु सर्वविरताय रत्नत्रयविभूषिताय पात्रायैव 'तु:' अवधारणे चतुर्थ्यर्थेऽत्र षष्ठी प्राकृतखात् , उत्तरवाक्यगतदानपदस्खेहापि सम्बन्धात् दानमिति योगः, शुद्धं दीयमानमिति शेषः 'गुणहेतुः' दायकस्य पुण्यानुबन्धिपुण्यलक्षणानु। ग्रहकारणं भवति नखपात्राय, तथा चोच्यते-'निर्निदानमुनिदानपुण्यतः शालिभद्रकृतपुण्यकादयः । लेभिरेऽनुपमभोगसम्पदं पश्य मुक्तिवनिताकटाक्षिताम् ॥ 1 ॥ " यसादेवं 'तत्' तसात् 'कथं' केन प्रकारेण 'अपात्रे' परिग्रहारम्भमग्ने 'अब्रह्मचारिणि' असंयते 'स्वपक्षे' पार्श्वस्थादौ 'परपक्षेच' द्विजादौ 'दान' भक्त्या भक्तपानवस्त्रादिवितरणं क्रियमाणं, तत्राप्यशुद्धं षटकायायुपमर्दैन । तदर्थमेव निष्पन्नतया क्रीतखादिना च दृषितं 'गुणहेतुः पुण्यानुबन्धिपुण्यकर्मनिर्जरादिलक्षणोपकारकरणं 'ब्रवीति' उपदिशति, अपि तु पापनिमित्ततयैव तद्रवीति, अनुकम्पासंयुक्तः, भूतकरुणाद्रान्तःकरणःसहि दयालुखादपात्रकृते षड्जीवनिकायमध्वंसनिष्पाद्यभक्तादिदानं कथङ्कारं धर्महेतुतया ब्रूयात, दानेन तेषां पोषणे हि बहुतमासंयमप्रवर्तकतया तस्सानुकम्पावत्व **** For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 76 ॥ ESA** ALSANSAGAR हानिप्रसङ्गात् यदुक्तम्-"सीलवयरहियाणं जं खलु दिजइ धणं कुपत्ताणं । तं खलु धोयै वत्थं रुहिरखयं सोणिएणेव ॥ 1 ॥ "18 पात्रदानस्यापि शुद्धस्यैव स्वर्गापवर्गहेतुतयाभिधानादिति गाथार्थः ॥ 69 / / ___ इत्तो चिय सो हलसयडपोयसंगामगोहणाईसु । उवएसपि हु कहं देइ सत्ताणुकंपासंयुत्तो ॥ 7 ॥ ___ व्याख्या-'अत एव' उक्तनीत्या स्तोकेन बहुहारणादेवेत्यर्थः, स इति सम्यग्दृष्टिः, 'हलं' लाङ्गलं शकट-गत्री, पोतः-यानपात्रं है सङ्ग्रामः-रणः, गोधनं-गोकुलं, हलादिभिश्च तत्कर्माणि लक्ष्यन्ते, आदिशब्दादन्यदपि तथारूपं पापहेतुमृगयादिकर्मग्राह्य, ततोले द्वन्द्वगर्भो बहुब्रीहिः अतस्तदादिषु-तत्प्रभृतिषु कर्मसु 'उपदेशमपि' भोः कृषीवलाः ? 'धन्या' धार्मिकप्रवरा यूयं यनिर्मितेन 4 कृषिकर्मणा सर्वाऽपीयं प्रजा जीवतीत्यादि प्रशंसावचनसन्दर्भेण तेषां तदन्येषां च तत्र सुतरां प्रवर्त्तनम् , एवं शकटादिकर्मखपि उपदेशः स्वधिया भावनीयः, आस्तां निरवद्यजीविकया निर्वहतः स्वयं करणकारणे इत्यपि शब्दार्थः 'हु: वाक्यालङ्कारे 'कथं' केन प्रकारेण 'ददाति' प्रयच्छति श्रोतृभ्य इति शेषः, न कथश्चित् , 'सत्त्वानुकम्पासंयुक्तः' भूतकृपालुः हलकर्षणादीनां ह्यसङ्ख्यप्राणिप्रमापणकारणलेन महापापाधिकरणतया तदुपदेशस्य सततमर्हत्समयसुधारसपूर्णकर्णहृदयस्य सम्मग्दृष्टेरनौचित्यात्, yadAha"khitte खडेह गोणे दमेह एमाइ सावगजणस्स । उवइसिउं नो कप्पइ जाणिय जिणवयणसारस्स ॥ 1 ॥ " इति गाथार्थः ॥ 7 ॥ चाणक पंचतंतय काम्ण्द्य्माइराय्नीइओ। वक्खाणंतो जीवाणं न खलु अणुकंपओ होइ॥71॥ X व्याख्या-चाणक्यप्रणीता राजनीतिश्चाणक्यः, उपचारात् , 'पञ्चतन्त्रकं पञ्चाख्यानकं, कामन्दकिप्रोक्ता राजनीतिरपि कामन्दकिः, |मकारः प्राकृतखात्, आदिशब्दादन्या अपि तथाविधा मन्तव्याः, तदाद्या राजनीति:-राज्ञामाद्युपायप्रदर्शकानि शास्त्राणि * SHAXX ॥ 76 ॥ For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यानयन् श्रोतृणामवबोधार्थ तदर्थ प्रकाशयन् विचक्षणोऽपि 'नखलु' नैव 'अनुकम्पक' प्राणिदयालुर्भवति, चाणक्यादिनीतीनां हि यथाक्रममनेकविधच्छलपरस्परमित्रविरोधवश्चनकूटयुद्धप्रयोगादिव्युत्पादकलेन प्रभूतभूतसङ्घातपातनहेतुतया तद्व्याख्यानस्य व्याख्यातुनिष्करुणताभिद्योतकखात् अतोऽनुकम्पावान् सुदृष्टिस्ताः कथश्चिदपि न व्याचक्षीतेति गाथार्थः ॥ 71 ॥ तह जोइसत्थकंडाइ विजुयं मणुयतुरयहत्थीणं । तहा हेमजुत्तिमिसुकलमक्खायंतो हणे जीवे ॥ 72 ॥ व्याख्या-तथेति राजनीतिन्यायेन तिथिनक्षत्रग्रहादिबलाबलप्रतिपादकं प्राणिनामतीन्द्रियशुभाशुभादिव्यञ्जकं शास्त्रं ज्योतिष, देशकालाद्यपेक्षया धान्यादिपण्यानां समर्घमहार्यतादिव्युत्पादको ग्रन्थोऽर्थकाण्डम् , आदिशब्दाच्चूडामण्यादिपरिग्रहस्ततोद्वन्द्वगर्भो बहुव्रीहिः, रोगचिकित्साप्रकाशकं शास्त्रं वैद्यक, केषां तत् ? इत्याह-'मनुजतुरगहस्तिनां' मानवाश्वकरिणां, चरकसुश्रुतवाग्भट शालिहोत्रादिकं, 'तथेति' समुच्चये, मूलादियोगेन सुवर्णादिसिद्धिप्रयोजक हेमयुक्तिधोतुवादशास्त्रमित्यर्थः, शस्त्राभ्यासप्रदर्शकम् इषुकला धनुर्वेद इत्यर्थः, एतानि शास्त्राणि 'अक्खायंतोऽत्ति व्याचक्षाणः 'हन्यात्' विध्वंसयेत् , तादृशोपदेशेन साक्षात् श्रोत्प्रयोजकतया व्याख्यातुरेव वस्तुतः कर्तृवात् हन्यात् इत्युक्तम् , अन्तर्भूतन्यर्थोवाहनिस्तेन घातयेदित्यर्थः, 'जीवान्' जन्तून् , तथाहि ज्योतिषस्य शुभलग्नादिपूर्व विवाहसङ्ग्रामाधनेकमहासावद्ययोगप्रवर्तकतया, अर्थकाण्डस्य चासङ्ख्यजीवसंसक्तिप्रध्वंसविधायिधान्य। स्नेहादिभूरिपण्यसङ्ग्रहविधापकतया, वैद्यकस्य भूयिष्टसाधारणप्रत्येकवनस्पत्युत्पाटनमधुपिशितमदिरादिप्रयोजकतया, हेमयुक्तेश्च कन्दमूलादिसमूलोन्मूलनवहिप्रज्वालनादिप्रदर्शकतया, इषुकलायाश्च साक्षादेव शरीरिहिंसनोपायोपदेशकतया तव्याख्यानस्य For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi पंचलिंगी प्रकरण. 4 लि. ॥ 77 ॥ ******* ***** जीवघातनिमित्तताखरससिद्धैव, अतो दयालुः-सम्यग्दृष्टिरमूनि नोपदिशेदिति गाथार्थः ॥ 72 ॥ तदेवं सम्यग्दृष्टविधेयनिषेध्यान्यु-* पदर्य सम्प्रति तेष्वेव विधिप्रतिषेधौ कर्त्तव्यतया निगमयन्नाह तो अणुकंपपरेणं अविरयसम्मत्तणा उ पडिसेहो । पडिसिद्धाणं नियमा विहियाणं विहिओ काय्वा॥73॥ व्याख्या यस्मात्प्रागुक्तं कर्मजातं संकलं निःशूकतासूचकं तस्मादनुकम्पापरेण जीवदयाप्रधानेन अविरतसम्यग्दृष्टिना 'तु'| अवधारणे स च प्रतिषेधपदेन संबध्यते 'प्रतिषेध एव' निवृत्तिव कर्त्तव्य इतियोगः, प्रतिषिद्धानां जिनशासने कर्त्तव्यतया । निवारितानां प्रागभिहितवाप्यादीनां 'नियमात् निश्चयेन 'विहितानां भव्यजन्तुनिस्तारणाय विधेयतयोपदिष्टानां जिनालयादीनां । 'विधिः' निर्मापणं 'कर्त्तव्यः' अनुष्ठेयः न चास्याविरतखेन प्रागुक्तप्रतिषेध्यप्रतिषेधावधारणानुपपत्तिरिति वाच्यं, वापीकूपादिनिर्मापणस्य लोके धर्म्यतया रूढलेन तदुपदेशस्य मिथ्यात्वाविर्भावकतयाऽस्य मूलहान्यापत्तेः, तसानिषेध्यनिषेधे विधेयविधौ चास्य । नियम एव श्रेयान्, तद्भावस्य यथाक्रम मिथ्याखहानिसम्यक्तशुद्धिव्यञ्जकलादिति गाथार्थः ॥ 73 ॥ ननु भवतु भणितयुक्त्या वाप्यादिविषय उपदेशः सम्यग्दृशः प्रतिषेध्यः, दानोपदेशो दानं च पुनः पात्रापात्राविभागेन तस्य विधेयं भविष्यति, तयोः पुण्यहेतुखेनैव प्रायः सर्वेषामविवादसिद्धखादित्याशक्य तत्र यनिषेध्यं यच विधेयं तद् गाथाद्वयेनाह दाणं न होइ विहलं पत्तमपत्ते य संनिउज्जंतं । इय वि भणिए दोसा पसंसओ किं पुण अप्त्तो॥74॥ व्याख्या-'दान' भक्क्या भक्तपानादिविश्राणनं 'न भवति' न जायते 'विफलं' समीहितफलापेक्षया निरर्थक 'पात्रे' संयते |मकारः प्राकृतवात् , 'अपात्रे असंयते 'च' समुच्चये 'संनियुज्यमानं' वितीर्यमाणम् अविशेषेण पात्रापात्राभ्यां दानं saphalameva HARSARKARRERNA // 77 // For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CARRORSCARRIA" da भवतीत्यर्थः, तथा च केषाश्चिदुक्तिः-आहारवस्त्रपात्रादिदाने पात्रपरीक्षणम् । कुर्वन्तः किं न लज्जन्ते दरिद्राः क्स्सुद्र्चेत्स्ः॥1॥ इत्यपि, एवमपि भणिते दात्प्रेरकतया प्रतिपादिते, इयन्मात्राभिधानेऽपीत्यर्थः, दोषा आज्ञाभङ्गानवस्थामुग्धजनोत्पथस्थिरीकरण। सत्पथवैमुख्यादयोऽपराधा भवन्ति, भगवत्यां हि सुपात्रशुद्धानपानदानस्वाभीष्टफलसाधकतया कुपात्रशुद्धाशुद्धानपानदानयोश्च दुष्कर्मबन्धनिबन्धनतयाऽभिधानात् , तथा च तत्सूत्रम्-"समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कजइ ? गोयमा! एगंत सो निजरा कज्जइ नत्थि य से पापे कम्मे कज्जइत्ति, |समणोवासगस्स णं भंते ! तहारूवं अस्संजयाविरयापडिहय अप्पच्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिजेण वा। अणेसणिजेण वा पडिलाभेमाणस्स किं कजइ ? गोयमा ! एगंत सो पावे कम्मे कजइ ? नस्थि से कावि निजरा kajai"ti, एवं चाऽऽगमार्थविवेचनेन यत्कैश्चिद्दाने पात्रापात्रपरीक्षानिवारणं तत्तेषां लौल्यमेवाविष्करोतीति, प्रशंसतः पुण्यवानयं प्राप्तमनेन बहायाससाध्यस्य वित्तस्य फलं निस्ती! विस्तीर्णोऽप्यमुना भवाम्भोधिः, नेदीयसी स्वर्गापवर्गश्रीरमुष्य येनामै लिङ्गिनेऽपि दानं दत्तमित्यादिभिर्गीर्भिःश्लाघ्यमानस्य अपात्रे दानं संनियुज्यमानं गुणमत्सरिणः पुंसः 'किं puNa'tti किं पुनर्दोषप्रसङ्गविषये किमत्र वक्तव्यम् अपात्रदानं प्रशंसतः प्राग्वर्णिता एव दोषाः प्रकर्षवन्त उत्कृष्टस्थितितीवरसादिकर्मबन्धकारणतया जायन्त इत्याशय इति गाथार्थः । / 74 ॥ | गिहमागयाणमुच्चियं पडिसिद्धं भगवया वि नहु सुत्ते । जंपुण तदत्थमसुमंतघायणं तं न जुत्तं ति ॥ 75 ॥ व्याख्या-गृहमागतानाम् अपात्राणामपि भक्ष्यजिघृक्षया दातृभवनं प्राप्तानाम्, 'उचितं' योग्यं लोकव्यवहाराबहिर्भूतमिति यावत् For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 5 पंचलिंगी प्रकरण. 4 लि. CARRECRUGALAM दानं 'प्रतिषिद्धं निवारितं 'भगवताऽपि तीर्थकरणापि न तु तीर्थान्तरीयैरेवेत्यपि शब्दार्थः 'नहि नैव 'सूत्रे आगमे सर्वत्रौचित्यप्रवृत्तेर्गुणकारितया प्रतिपादनात् यदाह-"उचियं खलु कायवं सव्वत्थ सया नरेण बुद्धिम्या। इय फलसिद्धी नियमा एस चिय होइ आणत्ति ॥ 1 ॥ " तीपात्राण्युद्दिश्य किमनुचितम् ? इत्याह-यत्पुनः 'तदर्थ' गृहागतापात्राद्यर्थम् 'असुमता' पृथिव्यम्बु। वनस्पत्यादिजीवानां 'घातनम्' अन्नपाकाय वयादिसंयोगेन व्यापादनं तत् 'न युक्तं' न समीचीनम् , अपात्रार्थ निरर्थक जीववधेन तावतः पापराशेः खात्मनि भारारोपस्य प्रेक्षावतोऽत्यन्तानुचितखात्, यदुक्तम्-"काऊण य पाणिवहं जो दाणं देइ धम्मसद्धाए । देहिऊण चंदणं सो करेइ अंगारवाणिजं ॥ 1 ॥ कडमई काऊणं दमदयरहियाण देइ जो दाणं । सो मूसे मारेउं पोसेइ नवरि मजारे ॥ 2 ॥ " इतिशब्द आद्यर्थः, तदर्थ जीवहत्याकारणानुमती अपि न युक्तेति दर्शयतीति गाथार्थः ॥ 75 / / एतत्समर्थनायैव परस्यानिष्टप्रसङ्गद्वयमाह इह सत्तागाराई कहं न दिढ जिणिंदधम्मम्मि । इहरा इट्टापूयं न निसिद्धं हुजं समयम्मि ॥ 76 ॥ व्याख्या-इतरथा इतिपदं, मध्यगतं पूर्वोत्तरयोवाक्ययोः संबध्यते, 'इतरथा अन्यथा असंयतदानार्थ जीवघातस्य युक्तखाभ्युपगम इत्यर्थः, 'इह' अस्मिन् 'सत्रागारं सदा दानगृहं यत्रातिथिकार्पटिकरङ्कादीनां शश्वत्पुण्यार्थ भक्तादि दानं दीयते, आदिग्रहणात्पादि 'कथं' केन प्रकारेण 'न दृष्ट' विधेयतया पुण्यहेतुतया च न भाषितं 'जिनेन्द्रधर्मे वीतरागमते, अयमर्थ:-यदि जीवविराधनयास्पि असंयतदानं पुण्यहेतुरभविष्यत्तदा सत्रागाराद्यपि जिनमतेऽद्रक्ष्यत उभयत्रापि जीवघातेनाऽसंयतपोषाविशेषान्न चैवमस्ति तस्मात्तन्न युक्तमिति, तथा इतरथा इष्टं च पूतं च इष्टापूर्तम्, इष्टापूर्तखरूपं च तद्न्थे एवमभिधीयते-"एकाग्निकर्म हवनं ॥ 78 ॥ For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CASEALISONGARH hai त्रेतायां यच्च हूयते । अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते ॥ 1 ॥ वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमारामाः । PI पूर्त तदभिधीयते ॥ 2 ॥ " ततश्चैतदपि 'न निषिद्धं' न निवारितं भवेत्' स्यात् 'समये सिद्धान्ते यद्यपात्रदानं विधेयमभविष्य-3 चदेष्टापूर्तमपि न समये न्यषेत्स्यत, किन्तु तदपि पुण्यनिमित्तयोपादेक्ष्यत प्रागुक्तयुक्तेरेव, न चैवमस्ति तत्कस्य हेतोः सर्व। स्थाप्येतस्य सत्रागारेष्टापूर्तादेः परतीर्थिकैः पुण्यानुकम्पार्थ प्रज्ञाप्यमानस्यापि प्राज्यजीवघातपुरस्सरमसंयतपोषणेन निष्प्रयोजननिविडपातकवज्रलेपकारितया जिनैरननुज्ञातवात् , तथा च सूत्रकृताङ्गम्-"हणतं णाणुजाणिजा आयगुत्ते जींदिए । ठाणाई संति सड्डीणं गामेसु नगरेसु य ॥ 1 ॥ " अस्य चायमर्थः-धर्मश्रद्धावतां ग्रामेषु नगरेषुवा खेटकर्बटादिषु वा 'स्थानानि' आश्रयाः । 'सन्ति' विद्यन्ते, तत्र तत्स्थानाश्रितः कश्चिद्धर्मोपदेशेन कल्पितधर्मश्रद्धालुतया प्राण्युपमर्दकारिणी धर्मबुद्ध्या कूपतडागख। ननप्रपासनादानयागादिकां क्रियां कुर्यात , तेन च तथा भूतक्रियायाः कर्ता किमत्र धर्मोऽस्ति नास्ति वा ? इत्येवं पृष्टोऽपृष्टो वा । तदुपरोधाद्भयाद्वा तं प्राणिनो मंतं नानुजानीयात् स मुनिःसावद्यमनुष्ठानं नानुमन्येत इत्यादिना प्रबन्धेन, तत्र सत्रागारष्टापूत्तोदीनां । निषेधात् , तसादेतद्गाथोपन्यस्ततर्कद्वयपुरस्कारेण दुष्टतया पार्श्वस्थाद्यपात्रदानं सत्रागारादिवत्सम्यग्दृष्टेरत्यन्तमनुचितमिति, एवं च व्यवस्थितमेतद् । विवादपदं दानं, सम्यग्दृशो न विधेयं, जीववधेनासंयतपोषकखात्, सत्रागारादिवदिति, तस्मात्पात्रदानमेव शुद्धं मुक्तये देयमिति गाथार्थ्ः॥76 ॥ इदानीमनुकम्पालिङ्गं निगमयन्नाह एवं विहपरिणामो सम्मट्टिईजिणेहिं प्न्न्त्तो|त्विह्चित्त्त्ताइ पुणो नजह भावो वि एयस्स ॥ 77 ॥ व्याख्या-एवं 'विधपरिणामः' प्रागुक्तानुकम्पारूपाध्यवसायः, सम्यग्दृष्टिजिनैः' भगवद्भिः 'प्रज्ञप्त' प्रख्यापितः, अथैवं For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः 5 लि. चिलिंदरूपः परिणामोऽप्यतीन्द्रियखात्कथं ज्ञायते । इति, अत आह-'तद्विधचेष्टया पुन:' उक्तप्रकारजिनालयादिनिर्मितिरूपबहिःक्रियया *तु 'ज्ञायते' अनुमीयते ऽभावोऽपि' भवोदधिनिमज्जज्जन्तुजातोद्दिधीषारूपोऽतरोऽपि परिणामो योऽतीन्द्रियनेन दु ततया तवा- ॥ 79 ॥ | भिमत इत्यपिशब्दार्थः, 'एतस्य' सम्यग्दृष्टेः "अहेद्वेश्मविधापनादिविधिना सम्यग्दृशा क्लुप्तया लब्ध्वा बोधिमबाधितां बत यया दाव्या विरत्याऽऽदृताः । गला नितिमाभवं विदधते रक्षां पृथिव्यादिषु ध्येया दर्शनलक्षणं क्षणकरी सैवानुकम्पा बुधैः ॥ 1 ॥ " इति गाथार्थः ॥ 77 ॥ चतुर्थलिङ्गमिति अनुकम्पाख्यं लिङ्गं व्याख्यातमित्यर्थः ___ साम्प्रतं जिनप्रणीतजीवाजीवादिनवतत्त्वगोचरतथ्यताप्रतिपत्तिरूपमास्तिक्यं व्याचिख्यासुजीवसिद्ध्यधीनबादपरतवसिद्धेः सकलतत्त्वमूर्दाभिषिक्तं जीवतत्त्वं प्रथमं तावद् व्याख्यातुमाह सम्मदिट्ठी जीवो जहत्थावोहाणुगो तओ मुणै । परलोगाणुहाणं न घडै जीवं विणा सवं ॥ 78 ॥ व्याख्या सम्यग्दृष्टिरनुकम्पालक्षणेन लिङ्गेनानुमितसम्यक्त्रो जीवो 'यथार्थबोधानुगो' निरन्तरशुद्धसिद्धान्ताकर्णेनोपजाताविपर्यस्तज्ञानानुषक्तः, ततः यथार्थबोधात्तच्छब्देनात्र योग्यखात् यथार्थबोधोऽनुक्षप्यते ऽमुणैत्ति जानाति किम् ? इत्याह-'परलोकः' स्वर्गापवर्गादिस्तत्प्राप्त्यर्थम् 'अनुष्ठानं' जिनपूजादानमहाव्रतपालनतपोब्रह्मचर्यातिकं कुशलकर्म, 'न घटते' न सङ्गच्छते, जीवति-पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छासनिःश्वासमायुरेवंरूपान् दशविधप्राणान् धारयति त्रिकालमिति जीवः, प्राणधारणं 1 अद्वेश्मेति, विधिनिर्मापणेन, क्षणकरी समस्तस्वर्गापवर्गादिलाभोत्सवहेतुः ॥ ॥ 79 ॥ For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * 5455554 ca जीवशब्दस्य व्युत्पत्तिनिमित्तं, न तु प्रवृत्तिनिमित्तं, प्राणधारणाभावेन मुक्तात्मनामनेनासङ्ग्रहात् , अतोऽनेन व्युत्पत्तिनिमित्तेन । तदेकार्थसमवेतं जीवशब्दप्रवृत्तिनिमित्तमुपयोगो लक्ष्यते उपयोगलक्षणखात् जीवस्य, तेन मुक्तात्मनोऽपि जीवखेन संगृहीता भवन्ति, यथा गच्छतीति गौरिति गमनक्रियायां व्युत्पादितस्यापि गोशब्दस्य गमनक्रियैकार्थसमवेतं गोलं प्रवृत्तिनिमित्तं, न । गमनं, तेन गच्छन्नगच्छन् वा गोर्गोशब्दप्रवृत्तिविषयी भवति, एवमिहापि प्राणान् धारयन्त्रधारयन् वा उपयोगलक्षणेन जीवो जीवशब्दप्रवृत्तिगोचरीभवति, सकलजीवव्यक्तिव्यापकखादुपयोगस्य, तथाचागम:-"सबजीवाणं पि य णं अक्खरस्स अणंतभागो niccugdhADio"tti सर्वजीवानामपि अक्षरस्य केवलदर्शनकेवलज्ञानरूपस्य शाश्वतबोधस्यानन्तो भागो नित्योद्घाटितः, यथा वहलाविरलजलधरपटल विलुप्तमरीचिनिचयप्रसरस्थापि भानोरवि कियानपि प्रकाशो विजृम्भते । अन्यथा जगदन्ध्यप्रसङ्गात्, तथा यद्यप्यनन्तानन्तैः कर्मपुद्गलैजीवा आवृता एव सन्ति, तथापि चैतन्यस्याल्पीयानपि भागस्तेषां नित्यमनावृत एवास्ते, इतरथा स्वखरूपत्यागात् जीवो जीवस्वमेव जह्यात् , तसादुपयोग एव जीवस्य लक्षणं, तच्च व्यतिरेक्यनुमानं जीवसिद्धौ, तथाच प्रयोगः-विवादाध्यासितः पदार्थो जीव इति व्यवहियते, उपयोगवत्त्वात् , यः पुनर्जीव इति न व्यवद्रियते, नासावुपयोगवान्, यथा घटः, न चायं नोपयोगवान् , तसान्न जीव इति न व्यवहियत इति, तमेवंविधं जीवं 'विना' अन्तरेण परलोकानुष्ठानं न । सङ्गतिमियति, विवाहोपकरणमेलक इव वोढारं विना निष्प्रयोजनवात् , सर्वोऽपि हि प्रेक्षावान् कथमहं निरर्गलदुर्गतिभ्रमण-1 रीणः स्वर्गापवर्गसंसर्गलाभेन सुखी स्वामित्यात्मप्रयोजनमुद्दिश्य तदर्थ कुशलकर्मणि प्रयतते, यदि वाऽहं शब्दगोचरः पदार्थ एव नास्ति, तदा क इवाकर्णहृदयः किमर्थ परलोकं मृगयेत, परलोकिनोऽभावात्परलोकस्याप्यसिद्धेः, kazca tadartha bahuvittavyaya For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 8 ॥ SAMACHAR शरीरायाससाध्यमनुष्ठानं विदधीतेति, अत्र भूतचैतनिकाः प्रत्यवतिष्ठते-ननु चैतन्यमुपयोगो ज्ञानमिति पर्यायाः, चैतन्यं च जीवलक्षणलेन भवता प्रत्यपादि, तच्च न घटां प्राश्चति, चैतन्यस्य भूतगुणवात् , अन्यगुणस्य चान्यलक्षणले रूपादेरप्याकाशल-18 क्षणखप्रसङ्गात् , तसायेषां प्रवृत्तिनिवृत्तिभ्यां तनिमित्तखेनेच्छाप्रयत्नावनुमाय ताभ्यां च तदेकार्थसमवेतं चैतन्यमनुमीयते, तेषां च गुणश्चैतन्यं तानि च कायाकारपरिणतानि भूतानि तस्माच्छरीरगुणश्चैतन्यमिति चेत् तन्त्र, चैतन्यस्वेच्छाप्रयत्नहेतुकयोः प्रवृत्तिनिवृत्त्योः प्रयोज्याश्रयतयैव परश्वादिषु दर्शनात् , तद्यदि चैतन्याद्याश्रयः शरीरं तदा तस्य प्रयोजकतया तदाश्रये प्रवृत्तिनिवृत्ती न स्याता, ततश्च तत्रापि प्रवृत्तिनिवृत्ती ततः शरीरादन्यः कश्चिच्चैतन्याद्याधारस्तस्य प्रवृत्तिनिवृत्ती प्रति प्रयोजकोऽभ्युपेयः, तथा च प्रयोगः शरीरमिच्छाप्रयत्नचैतन्यानाश्रयः इच्छादिजनितप्रवृत्तिनिवृत्त्याश्रयखात् , परश्वादिवदिति, कि यदि कश्चिदविशेषण भूतानां चैतन्यमिच्छनिच्छाप्रयत्ननिमित्तिके प्रवृत्तिनिवृत्ती प्रयोजकेपि शरीरेऽभ्युपगच्छेत् , तदा तस्य मते यथा पृथिव्यादीनां गुरुवादिगुणान्तरहेतुका पतनादिका प्रवृत्तिस्तत्प्रतिबन्धहेतुका चापतनादिका निवृत्तिः सर्वपृथिव्यादिषुपलभ्यते, न तु शरीरारम्भकेष्वेव तेषु, तथा चैतन्येन भूतानां तदिच्छाप्रयत्ननिमित्तिके अपि प्रवृत्तिनिवृत्ती सर्वभूतेषूपलभ्येयातां चैतन्यादीनामपि । पृथिव्यादिगुणवेन गुरुखादिवद्भवदुपगमेन सकलपृथिव्यादिसाधारणात् , न च घटादिभावमापनेषु पृथिव्यादिषुपलभ्यन्ते चैतन्यादयस्तनिमित्तिके प्रवृत्तिनिवृत्ती वा, तस्मान पृथिव्यादिगुणाश्चैतन्यादयः, ननूक्तं मदशक्तिवच्चैतन्यं भूतानाममाभिरभ्युपेयते न खविशेषेण, यथा हि परिणामविशेषेण मदिराभावमापन्नेष्वेव गुडधातकीप्रभृतिषु मद्यानेषु मदयित्री शक्तिर्न बेवमेव विशकलितेष्वपि, एवं कायाकारपरिणतेष्वेव भूतेषु चैतन्यमाविरस्ति नान्येषु, तत्कथं घटादिषु प्रसङ्गः स्यात् , prayogazca ॥ 8 // For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवादाध्यासितानि भूतानि चैतन्यवन्ति कायाकारपरिणामवत्वात् , यानि पुनरचेतनानि न तानि कायाकारपरिणामवन्ति यथा दण्डादिभूतानीतिचेत् न, अचेतनेष्वपि मृतशरीरभूतेषु कायाकारपरिणामवत्वस्य गतखेन हेतोरनैकान्तिकखात्, अथानैका|न्तिकबभिवेत्थं प्रयोगः क्रियते-कायाकारपरिणतानि भूतानि चैतन्यवन्ति प्रवृत्तिविशेषवत्त्वात् , यानि पुनरचेतनानि न तानि प्रवृत्तिविशेषवन्ति यथा घटादिभूतानीति तन, एवमपि कायाकारपरिणतेष्वपि मृतदेहभूतेषु प्रवृत्तिविशेषाभावेन हेतो गासिद्धनात् ननु कायाकारपरिणतान्येवेति हृदयस्थावधारणेन यदि चैतन्यं भूतेषु तदा कायाकारपरिणतेष्वेवेति चैतन्यं नियम्यते, नखेवमवधार्यते, कायाकारपरिणतानि चेतनान्येवेति, तथा च प्रवृत्तिविशेषकक्षीकृतानामेव पक्षीकरणात् , तद्विकलानां कायाकारप|रिणतानामपि मृतदेहभूतानां पक्षबहिर्भावात् तै गासिद्धखोद्भावनं हेतोरसङ्गतमिति, तन्त्र, कथायां हि वचनगतानां गुणदोषाणां विचार्यमाणतया हृदयस्थावधारणेन दोषोद्धारानवकाशात् , भवतु वा हृदयस्थावधारणं, तथापि प्रवृत्तिविशेषवत्त्वस्य खरूपासिद्धखात् , तथा हि प्रागुक्तमदशक्तिदृष्टान्तेन हि भवता कायाकारपरिणतानामेव भूतानां चैतन्यं साधयितुमुपक्रान्तं तन्यायेन च मदिरावयवेष्वेकैकशोऽपि मदशक्तरुपलम्माच्छरीरावयवेष्वपि प्रत्येकं चैतन्यप्रसङ्गेनैकसिन्नपि शरीरे बहूनि चेतनानि प्राप्तानि, बहूनां च विरुद्धविचित्राभिप्रायतया ऐकमत्येन प्रवृत्तिविशेषासम्भवात् , अजाकपाणीयन्यायेन कथञ्चिदेकाभिप्रायलेऽपि नियमा भावात्कथं न स्वरूपासिद्धता हेतोरिति, प्रत्यक्षमेवैकं प्रमाणमातिष्ठमानस्य च भवतोऽनुमानप्रयोगेऽपसिद्धान्तः, किश्च प्रत्येकमवयवचेतन्याभ्युपगमे कथञ्चित्करचरणाद्यपगमे तदनुभूतार्थसरणं न स्यात, न च शरीरे भूतसमुदायपर्यवसितमेव चैतन्यमिति वाच्यं, कतिपयावयवापायेऽपि चैतन्यभावात् , बाल्यकौमारयौवनवाझुकावस्थासु शरीरान्यखेन प्रागवस्थानुभूतस्यासरणप्रसङ्गाच्च, ALANKAR For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी OM+ ॥ 81 ॥ ++ S तमाच्छरीराचैतन्यं तव्याप्यं चेच्छादिकं व्यावर्त्तमानं तदन्यगुणवेन व्यवतिष्ठते, तसाच शरीरे इच्छाप्रयत्नपूर्वकप्रवृत्तिविशे- बृहद्वत्तिः पसिद्धिः, तथा च प्रयोगः-प्राणिशरीरे प्रवृत्तिविशेषः स्वाश्रयव्यतिरिक्ताश्रयगुणनिमित्तकः प्रवृत्तिविशेषत्वात् । परश्वादिगत- 5 लि. प्रवृत्तिविशेषवदिति, अपि च शरीरस्य चैतन्ये बालस्य स्तन्यादिषु प्रथमं प्रवृत्तिन प्राप्नोति, प्रयलपूर्वकलात्प्रवृत्तेः, तस्य चेच्छा-1 पूर्वकलात् , इच्छायाश्चेष्टसाधनतानुसन्धाननिबन्धनखात् , तस्य च यदेतज्जातीयं तन्ममेष्टसाधनं यथा प्रागनुभूतमितीह जन्मानुभूतप्रतिबन्धमरणपुरस्सरखात , पिपासुरपि हि जलमवलोक्य प्रथमं पूर्वानुभूतस्य जलस्यापि पिपासोपशमनसामर्थ्य सरति, ततः प्रतिबन्धं, ततस्तज्जातीयलेन प्रकृतस्यापि जलस्य पिपासोपशमनसामर्थ्यमनुसन्धायः तत्र प्रवर्तते, न च तदहर्जातस्य पाल। स्येह जन्मनि प्रथमं स्तन्यानुभवोऽस्ति, तदभावान तस्य तृप्तिसाधनता मरणं, नापि प्रतिबन्धस्मृतिर्येन तजातीयतया स्तन्यस्य तृप्तिसाधनतानुसन्धानेन तत्र प्रवर्तते, ननु मा भूदिह जन्मनि बालस्य स्तन्यानुभवस्तथापि प्राग्मवीयस्तन्यानुभवाहितसंस्कार-द द्वारा स्तन्यस्य तृप्तिसाधनतासरणादिक्रमेण तत्रासौ प्रवर्त्यति ? इति चेत् न, स्तन्यानुभवितुः प्राक्तनशरीरस्य भससाद्भूतखेनेह । जन्मभाविना शरीरेण स्तन्यस्य तृप्तिसाधनतादिसरणायोगात् , तमाद्वालस्य प्रागप्रवृत्तिप्रसङ्गादपि शरीरस्य चैतन्यानुपपत्तिः, एवं च शरीरं चेतनं न भवति भूतवान्मूर्तबाद्वा घटवदिति प्रयोगोऽपि सङ्गच्छते, नापि शरीरस्य कार्य चैतन्यं, तद्धि उपादानतया वा चैतन्यं जनयेत् सहकारितया वा, नाऽऽद्यः, जडाजडयोः शरीरचैतन्ययोरत्यन्तवैलक्षण्येनोपादानोपादेयभावाभावात् , IPL 81 ॥ सहकारितया तु कारणसमस्माभिरपीप्यत एव, शरीरावच्छेदेनैवात्मनश्चैतन्योत्पादाभ्युपगमात्, किन्तु शरीरस्य चैतन्यं प्रति सहकारित्वस्वीकारे भवताऽन्यदुपादानकारणं वक्तव्यं, तच्च नात्मनो व्यतिरिक्तं पश्यामः, नापीन्द्रियगुणश्चैतन्यं, चक्षुरादीन्द्रिय ISHTAXASSUX US4 For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RECENSESSES प्रध्वंसेऽपि पूर्वानुभूतार्थसरणात् , न चानुभवितरि प्रध्वस्ते सरणं घटते, विवादास्पदं रूपादिस्सरणं नेन्द्रियोपादानकं, तदन्त रेणापि जायमानत्वात् , तंतूनन्तरेण जायमानघटवत् , दर्शनस्पर्शनाभ्यामेकार्थग्रहणाचेन्द्रियगुणश्चैतन्यं न भवति, यमहं पटमहै द्राक्षं. तमेवेदानीं स्पृशामीत्येकार्थविषयं हि प्रतिसन्धानं दृष्टम् , इन्द्रियचैतन्ये च चक्षुषो रूपविषयत्वेन स्पर्शनस्य च स्पर्श विषयत्वेनैतन्न स्यात् , न हि यदेवं रूपमहमद्राक्षं तमेवाधुना स्पर्श स्पृशामीति चक्षुः प्रतिसंधत्ते, नापि यमेव स्पर्शमस्त्राक्षं द्र तदेवेदानी रूपं पश्यामीति स्पर्शनस्य प्रतिसन्धानमस्ति, प्रतिनियतेन्द्रियग्राह्यत्वेन रूपस्पर्शयोर्भेदात् , तस्माद्रूपस्पर्शवन्तमेकमर्थ : चक्षुःस्पर्शनाभ्यां करणाभ्यां यः प्रतिसन्धत्ते स इन्द्रियातिरिक्तोऽन्योऽभ्युपेतव्यः, अथ सर्वार्थविषयत्वेन प्रतिसन्धानादिसम्भवात् मनसो गुणश्चैतन्यं भविष्यतीतिचेत् न, आन्तरसुखादिज्ञानोत्पत्तौ चेतनापेक्षणीयतया करणत्वेनैव तस्यानुमानाद, न चैकमेवैकदा कर्तृ करणं च भवितुमर्हति, किञ्च शरीरवदिन्द्रियमनसोरपि जडत्वेन चैतन्यमजडं प्रत्यत्यन्तवैजात्येन नोपादानभावः है कथमपि सङ्गच्छते, तसाच्छरीराद्यतिरिक्तस्य यस्य चैतन्यं गुणः स जीव इत्यात्मेति चाख्यायते, स चाहं सुखी अहं दुःखी-16 त्यादिरूपान्तर्मुखस्वसंवेदनप्रत्यक्षेण प्रतीयमानखात्सर्वप्राणिनां स्वसंवेदनप्रत्यक्षः, नन्वहं सुखीत्यादिप्रत्ययस्याहं गौरः पीनो युवे|त्यादिप्रत्ययवच्चैतन्य विशिष्टकायविषयत्वेनाप्युपपत्तेः, किं? कायातिरिक्तात्मकल्पनया, नह्यहं गौर इत्यादिप्रत्ययः कायातिरि तालम्बनतयोपपादयितुं पार्यत इति चेत् न, अहं सुखीत्यादिप्रत्ययस्य कायविषयत्वे घटादिवत्कायस्यापि भूतत्वेन घटादिध्वयं घट इत्यादिबहिर्मुखप्रत्ययवत्कायेऽप्ययं सुखीति बहिर्मुखः प्रत्ययः स्यात् न चैवमस्ति, कायाकारपरिणतिलक्षणस्तु घटादिभ्यो विशेषः प्रागेव निरस्तस्तसादहं सुखीत्याधन्तर्मुखप्रत्ययेन कायातिरिक्तश्चेतनः संवेद्यते, कथं तह गौर इत्यादौ CAXAMACASSA For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandit पंचलिंगी दृत्तिः ॥ 82 ॥ SACROSSAMACCORDC कायविषयोऽहमिति व्यपदेशः? इति चेत् न, औपचारिकलात्तस्य, अनादिकालात्यन्तिकसम्बन्धेनाभेदाध्यवसायादात्मनः कायेऽप्यहंशब्दाध्यारोपादहं गौर इत्यादिप्रतीतेरुपपत्तेः, अहं सुखीत्यादिप्रत्ययः कायाद्यतिरिक्तालम्बनःकायादिप्रत्ययेभ्यो विलक्षणप्रत्ययखात् पटादिप्रत्ययवदिति, तथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वाद्यत्पुनर्निरात्मकं न तत्प्राणादिमद् यथा घटः, न च जीवच्छरीरं न प्राणादिमत् , तस्मान्न निरात्मकमिति आत्मानं विना प्राणादिमत्त्वमनुपपद्यमानं विपक्षघटादिव्यावृत्त्या जीवच्छरीरे उपलभ्यमानमात्मसत्तां गमयति, तदेवं कायाद्यतिरिक्तस्य चैतन्याश्रयस्य त्रिकालस्थायिनो जीवस्य सिद्धेः, प्रेक्षावतां परलोकानुष्ठानस्यापि फलवचसिद्धिः, स्वर्गापवर्गार्थिनां कुशलानुष्ठानं फलवत् प्रेक्षावदनुष्ठानखात्, वणिगादीनां वाणिज्याद्यनुछानवत् , तदेतदपि जीवं विना अघटमानं प्रेक्षावद्भिश्चादरेण विधीयमानं परलोकिनं जीवं सूचयति, न हि. प्रेक्षावन्तो निष्फलं चेष्टन्त इति गाथार्थः ॥ 78 ॥ अत्र बौद्धः प्राह-त्रिकालानुगश्चैतन्याश्रयो जीवोऽस्तीति न सङ्गच्छते, सकलभावानां क्षणिकवात् , तथा हि यत्सत्तत् क्षणिकं, यथा घटः, संश्च विवादाध्यासित इति, सत्त्वं चार्थक्रियाकारिख, नहि संश्चार्थो न चार्थक्रियाकारीति संभवति, तथा च ज्ञानान्येव संतन्यमानानि क्षणिकानि सन्ति, न ततोऽन्यस्तदाश्रयस्थास्नुः कश्चित् ? इति चेत् न, दृष्टान्ते घटादौ कालान्तरस्थायिनि क्षणिकबस्यासिद्धेहेंतोविरुद्धखेन सत्त्वस्य क्षणिकवेन व्याप्त्यसिद्धेः, ननु कालान्तरभाविजलधारणाद्यर्थक्रियासामर्थ्येन वर्तमानकाले च तदसामर्थ्येन सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्मसंसर्गेण पूर्वापरकालयोर्घटादेष्टान्तस्यैकत्वासिद्धौ क्षणिकत्वं सेत्स्यति, योहि विरुद्धधर्माध्यासितो नासावेकः, यथा जलानलौ, विरुद्धधर्माध्यासितश्च पूर्वापरका-18 लयोरेकत्वेन विवक्षितो घटादिरिति चेत न. सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्मसंसर्गासिद्धेः, प्रसङ्गतद्विपर्ययाभ्यां viruddhadharma For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संसर्गः सिध्यतीति चेत् , तथा हि वर्तमानक्षणभावि कार्य जनयतो बीजस्य यदि भूतभाविकार्यजननसमर्थाद्वीजा दो नास्ति, 1 तदा समर्थस्य क्षेपायोगेन भूतभाविनी अपि कार्ये वर्तमानक्षण एव जनयेदिति प्रसङ्गः, न जनयेच्चेत्तीसमर्थ तदिति विपर्ययः, तच्च समर्थादन्यदिति, न टेकमेवैकमिन्नेव कार्ये समर्थमसमर्थ चेति घटते, यद्यदा यजननसमर्थ तत्तदा तत्करोत्येव, यथा सामग्रीमध्यमध्यासीनं बीजमकरं, समर्थश्चायं वर्तमानक्षणभाविकार्यकारी भावो भूतभाविनोरपि कार्ययोर्भवद्भिरभ्युपगत इति दि प्रसङ्गहेतुः, नच वर्तमानक्षणभाविकार्यकाले भूतभाविनी अपि कार्ये करोति, तसाद्भवतु विपर्ययः, यद्यदा यन्न करोति न तत्तदा तज्जननसमर्थ, यथा शाल्यकुरे यवबीजं, न करोति च भावो वर्तमानक्षणभाविकार्यकाले भूतभाविनी कार्ये इति, तसा-2 समर्थात्सामग्रीपतितानावादन्यः कुशूलादिनिहितोऽसमर्थो भाव इति सिद्धः क्षणभङ्ग इति चेत् न, विकल्पानुपपत्तेः, प्रसङ्गहेतौ हेतुतया सामर्थ्य यदुपन्यस्तं तत्कि करणं वा विवक्षितं योग्यता वा, नाद्यः, साध्यसाधनयोरभेदेन साध्याविशिष्टत्वप्रसङ्गात्, नापि द्वितीयः, योग्यता हि सहकारिसाकल्यं वा स्वाभाविकी वा, न प्रथमः, सहकारिसाकल्यवतो बीजस्य सर्वैरप्यकुरकतृत्वाभ्युपगमेन सिद्धसाधनात्, स्वाभाविकी तु योग्यता बीजत्वं वा बीजत्वावान्तरजातिभेदो वा स्यात् , नाद्यः, कुशूलादिनि|हिते बीजेऽङ्कुरमकुर्वाणेऽपि बीजजातीयत्वस्य सम्भवात् , भवतोऽपि तत्र विप्रतिपत्तेरभावात् , न द्वितीयः, अकुरं कुर्वाणे बीजे बीजत्वावान्तरजातिभेदस्याप्रामाणिकत्वेन मयाऽनभ्युपगमात् , तथा च साधनविकलो दृष्टान्तः, नहि बीजत्वावान्तरजातिभेद: प्रत्यक्षेण गृह्यते, तथा निश्चयाभावात् , नाप्यनुमानेन लिङ्गाभावात् , ननु तर्हि कुतो विशेषात्समर्थमपि कुशूलगतं बीजमकरं न करोति, सामग्रीमध्यगतं तु करोतीति चेत् सत्यं, सहकारिलाभालाभाभ्यामिति संभावयामः, तथा च ताभ्यामेव समर्थस्यापि KAMSUCCCCBSE 4% ACKASARAI For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी SASARAMROSAGAR बीजस्याङ्करकरणाकरणसम्भवेन सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्मसंसर्गाभावात्कुशूलनिहितसामग्रीगतबीजयोर्भेदाभावेन क्षणिकत्वायोगान सत्त्वक्षणिकत्वयोर्व्याप्तिसिद्धिः, एतेन विपर्ययसाधनमपि प्रत्युक्तं कुशूलनिहितबीजादरानुत्पादस्य सहकारिवैकल्यप्रयुक्तत्वात् , तथाच न सत्त्वेन क्षणिकत्वं भावानां सिध्यति, भवतु वा क्षणिकोऽर्थः तथापि सोऽथेक्रियां कुर्वाणः स्वक्षणे कुर्यात्, पूर्वक्षणे वा, उत्तरक्षणे वा, इति त्रयः कल्पाः , तत्र न तावत्खक्षणे समसमयभावित्वेन क्षणयोः सव्येतरगोविषाणयोरिख हेतुहेतु मद्भावानुपपत्तेः, न द्वितीयः, स्वयमसतः कारकत्वायोगात्, न तृतीयः, उत्पादानन्तरं विनष्टस्य कर्तृत्वाभावात् , ततश्च त्रिष्वपि कालेषु क्षणिकस्वार्थक्रियाऽसम्भवेन कार्यस्याकस्मिकत्वप्रसङ्गः, किश्च त्रिकालस्थाय्यात्माऽनभ्युपगमे ज्ञानानां क्षणनश्वरत्वेन पूर्वानुभूतार्थसरणानुपपत्तिः, अन्येन ज्ञानक्षणेनानुभूतेऽर्थेऽन्येन स्मृतेरसम्भवात् , अन्यथा देवदत्तानुभूतेऽर्थे यज्ञदत्तस्यापि सरणप्रसङ्गात् प्रतिसन्धानमपि न प्राप्नोति, तद्धि यजातीयं सकन्दनादिकं सुखहेतुम् अहिकण्टकादिकं दुःखहेतुं वा पूर्वानुभूतं स्मरामि तजातीयमिदानीमनुभवामीति एवमाद्याकारेण पूर्वानुभवतजन्यसंस्कारद्वारकम्मरणवर्चमानानुभवानामेकेनानुव्यवसाहै येनैक कर्तृकतया सङ्कलनं तदेतदेतेषां ज्ञानानामेकं सङ्कलयितारं विना न स्यात् , भावे वा चैत्रज्ञानानां मैत्रेण प्रतिसन्धानापत्तेः, नानात्वेऽपि ज्ञानानां कार्यकारणभावादन्यज्ञानक्षणानुभूतेऽन्येन सरणं प्रतिसन्धानं वा भविष्यति, चैत्रमैत्रज्ञानानां तु तदभावान चैत्रानुभूते मैत्रस्य मरणादिकमिति चेत्तन्न, उपाध्यायानुभूते शिष्यस्य सरणादिप्रसङ्गात् , तज्ज्ञानानां कार्यकारणभावाविशेषात् , शरीरभेदाग्रहे सतीति चेत्, न, प्राग्जन्मानुभूतार्थानामिह जन्मनि जातिसरेणास्मृतिप्रसंगात् , जातिसरणस्य च भवताऽप्यभ्युप KISAHARACACACAC++ // 83 // For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गमात् , सर्वज्ञेन च प्राग्भवीयखज्ञानानामप्रतिसन्धानापत्तेः, किश्च कार्यकारणभावमात्रस्य स्मृतिहेतुत्वे प्रत्यक्षोपलभ्यमानेऽप्यर्थे स्मृतिरापद्यतेति, तदेवमेवमादौ सत्यपि दूषणे सूत्रकारो बालानामपि झटितिसुखप्रतीत्याधायकममिन् पक्षे दूषणान्तरमाह अकयागमकयनासो विण्णाणखणम्मि भावओ सन्ते । उदयाणंतरनासे जेण कयं सो न भुत्त त्ति ॥ 79 ॥ 3 व्याख्या-येन ज्ञानेन न कृतं-न विहितं ब्रह्मचर्यदानादिकं स्वर्गादिहेतुः, प्राणवधचौर्यादिकं च नरकादिहेतुः कर्म तस्य ज्ञानक्षणस्य आगमः, शुभकर्मफलस्य खर्गादेः, अशुभकर्मफलस्य च नरकादेः प्राप्ति-रुपभोग इति यावत् , येन च ज्ञानक्षणेन कृतं शुभाशुभानुष्ठानं तस्य नाशः-वर्गादिनरकादिलक्षणस्य फलस्य अलाभोऽनुपभोग इत्यर्थः, ततो द्वन्द्वः, तौ प्रसज्यते इति शेषः, अयमर्थः-ब्रह्मचर्यप्राणवधादिफलं हि खर्गनरकादिकं जन्मान्तरे भोक्ष्यते येन च ज्ञानक्षणेनेह जन्मवर्तिना ब्रह्मचर्यादिकमनुष्ठितं तस्य तदैव विनष्टत्वान्न ब्रह्मचर्यादिफलस्य स्वर्गादेरुपभोगः-सङ्गतिमियर्ति, यस्य च जन्मान्तरभाविनो ज्ञानक्षणस्य स्वर्गाद्युपभोगः संपत्स्यते न तेन ब्रह्मचर्याद्यनुष्ठितं, तथा चान्यो ज्ञानक्षणः शुभाशुभकर्मणः कर्चा, अन्यश्च तत्फलोपभोक्त्यकतागमकृतनाशौ प्राप्नुतः, तथा च वृथा परलोकानुष्ठानाभ्युपगमः, "विज्ञानक्षणे' क्षणिकज्ञान एव, 'भावतः' परमार्थतः 'सति' विद्यमाने, ज्ञानक्षण एव प्रतिक्षणविशरारुः संतन्यमानो वास्तवः कर्तृभोक्तृस्वभावः समस्ति, न तु तदाश्रयः स्थेयान् कश्चिदात्मा प्रमाणसहोऽस्तीति पक्षाभ्युपगम इत्यर्थः, तेन संवृतिसत्यप्रामाणिकलोकस्थिरैकप्रत्ययगोचरे सत्यप्यात्मनि नासाकं काचित्क्षतिस्तस्याऽपारमार्थिकवादिति भावः कथमकृताभ्यागमादिप्रसङ्गः 1 इति चेद् अत आह-'उदयानन्तरम्' उत्पादोत्तरक्षण एव 'नाशेपूर्वज्ञानक्षणस्य ध्वंसे अभ्युपगम्यमाने इति शेषः, येन ज्ञानक्षणेन' 'कृ' निम्मितं कुशलाकुशलकर्म स ज्ञानक्षणो 'na For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 84 ॥ AAAAAAAMKAL |भोक्ता' न फलानुभावुकः, कर्मकर्तुर्ज्ञानक्षणस्य विनाशेन फलभोगक्षणेऽन्यस्योत्पत्तेः 'इतिः' हेतौ अस्माद्धेतोरकृतागमकृतनाशप्रसङ्गः, किं वास्मिन् पक्षे शुभाशुभकर्मप्रवृत्तिनिवृत्त्योरप्यभावः प्राप्नोति, सर्वो हि प्रेक्षावान् शुभाशुभकर्मणोरागामिस्वर्गनरकादिफलाभिसन्धानेन शुभकर्मणि दानादिके प्रवर्तते, अशुभकर्मणश्च हिंसादेर्निवर्त्तते, यदा त्वेवं निश्चितम्-अन्यः कर्मकर्ता अन्यश्च तत्कलभोक्तेति, तदा क इव शुभकर्मणि प्रवर्तेत ? तत्प्रवृत्तावपि तत्फलस्य खर्गादेरन्येनोपमोगात् , स्वसुखसम्पत्तेरेव च सर्वैरिष्टखात् , नाप्यशुभकर्मणः कश्चिन्निवर्तेत, तदनिवृत्तावपि तत्फलस्य नरकादेरन्यप्राप्तेः, तथा चासौ निःशवं हिंसादौ प्रयतेत, तसादत्र पक्षे एकस्यैव कर्तृत्त्वभोक्तृवाभावाजगनिरीहं जायतेति, अभ्युपगम्य चेदमुक्तं वस्तुतस्तु प्रतिक्षणं खोत्पादव्ययाभ्यामाकुलीकृतानां ज्ञानक्षणानां शुभाशुभकर्मकरणतत्फलोपभोगकालासम्भव एव, तस्मात्क्षणिकज्ञानपक्षे परलोकानुष्ठानं कथमपि न सङ्गच्छत इति गाथार्थः ॥ 79 ॥ ननु क्षणिकज्ञानपक्षे एकस्यैव ज्ञानक्षणस्य कर्तृवभोक्तवे मा भूतां तत्सन्तानस्य तु भविष्यतः तस्य स्थिरैकरूपत्वात् , यथा हि लाक्षारसावसेकः कर्पासबीजे निषिक्तस्तजनितातिशयाधानक्रमेण कालान्तरे कुसुमेषु रक्ततामुन्मीलयति, तथा यस्मिन्नेव ज्ञानसन्ताने कुशलाकुशलकर्मयोगः सञ्जातः, तस्मिन्नेव विशिष्ट[विशिष्टतरोत्तरोत्तरक्षणोत्पादक्रमेण प्रेत्य सुखदुःखफलोपभोगोपि सम्पत्स्यते यदुक्तम्-"यस्मिन्नेव हि सन्ताने आहिता कम्मेवासना । फलं तत्रैव संधत्ते कप्पासे रक्तता यथा ॥ 1 ॥ " तथा चैक एव ज्ञानसन्तानः कर्ता भोक्ता च घटिष्यत इत्याशङ्कयाह संताणो उ अवत्थू अचेअणाओ य चेयणमजुत्तं । जुज्जइ सहकारित्तं नूणमुवादाणरूवसो ॥ 8 ॥ ॥ 84 ॥ For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SACROCOCCASIOCHACHAR व्याख्या-सन्तानस्तु 'तुः पुनरर्थे ऽसन्तान:' कार्यकारणभावक्रमेण निरन्तरोपजायमानो ज्ञानप्रवाहः, स पुनरवस्तु विचारासहलादविचारितरमणीयः, तथा झधिकृतसन्तानः सन्तानिभ्यो ज्ञानक्षणेभ्यो व्यतिरिक्तोऽव्यतिरिक्तो वा स्यात्, यद्यव्यतिरिक्तस्तदा सन्तानिनो ज्ञानक्षणा एव सन्तानः, तथा च विज्ञानक्षणपक्षोक्त एव दोषः, अथ व्यतिरिक्तस्तदापि किं वस्तु सन् तदितरो |वा, यदापि वस्तु सन् तदापि किं चेतनोऽचेतनो वा, यदि तावत्सन्तानिभ्यो व्यतिरिक्तो वस्तु सन् चेतन इति पक्षस्तदा नामान्तरेणात्माऽभ्युपेतः स्यात् , कथंचिज्ज्ञानव्यतिरिक्तस्य वस्तुसतश्चेतनस्यैवासाभिरप्यात्मतयोपगमात्, अथ व्यतिरिक्तो वस्तुसनचेतन इति पक्षस्तत्र सूत्रकार एवाग्रिमपादेनोत्तरं वक्ष्यति, अथ व्यतिरिक्तोऽवस्तुसन्निति पक्षस्तदा अवस्तुसतः सन्तानस्य वन्ध्यासुतज्ञानसन्तानायमानदेन कर्तृखभोक्तखानुपपत्तिः, तदिदमुक्तं 'संताणो उ अवत्थूति ॥ साम्प्रतं यदुक्तं मूत्रकार एवोत्तरं वक्ष्यतीति तदाह-अचेतनाच सन्तानाद्वस्तुसतोऽपि सकाशात् 'च' समुच्चये ऽचेतनं जन्मान्तरभाविज्ञानं, | भोक्तृ उपजायत इति शेषः, अयमर्थः-इह जन्मभाविनोऽचेतनात् ज्ञानसन्तानात्कर्मकर्तुः प्रेत्यभावी ज्ञानसन्तानः फलोपभोकोत्पद्यते, इह च कर्तृभोक्तृसन्तानस्यैकवेऽपि जन्मद्वयभाविकर्तृवभोत्तृखोपाधिद्वयापेक्षया पञ्चम्या भेद उक्तस्ततश्चाचेतनाचेतनं जायत इति 'अयुक्तम्' अनुपपन्न, तदाहि घटादपि भोक्तृचेतनोत्पादप्रसङ्गात् , ननु मा भूदचेतनस्य सन्तानस्य वस्तुसतोऽपि जन्मान्तरभाविभोत्तृज्ञानं प्रत्युपादानतया हेतुखं सहकारितया तु भविष्यतीति चेत् तत्राह-'युज्यते' उपपद्यते 'सहकारिख' निमित्तकारणलं 'नूनम्' अवश्यम्भावेन उपादानरूपखे' उपादानकारणखे सति किश्चित्कार्य प्रत्युपादानकारणमेव सन् भावकार्यान्तरं प्रति निमित्तकारणं भवति, तथा हि क्षितिजलानिलतेजोबीजलक्षणात् पुञ्जात् प्राग्भाविनः समर्थादुत्तरोत्तरः क्षितिजला For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी । बृहद्वृत्ति 5 लि. ॥ 85 ॥ | निलतेजोबीजलक्षण एव पुनः समर्थतरादिक्रमेणोत्पद्यते, यावदत्यन्तसमर्थान्त्यपुञ्जोत्पादः, तत्र च प्रथमपुञ्जगतं बीजमुत्तरपुञ्जगतं बीजं प्रत्युपादानकारणं, क्षित्यादीनि तु प्रथमपुञ्जगतानि निमित्तकारणम् , एवं क्षित्यादीन्यपि प्रथमपुञ्जगतानि उत्तरपुञ्जगतक्षित्यादीनि प्रति यथा स्वमुपादानकारणानि बीजं तु प्रथमपुञ्जगतं निमित्तकारणम् , एवं क्षित्यादिष्वपि परस्परं निमित्तकारणभावो बौद्धमते बोद्धव्य इति उपादानसहकारिकारणव्यवस्था, इह तु सन्तानोऽचेतनो न किञ्चिदपि प्रति भवतोपादानकारणमिष्यते, येन जन्मान्तरभाविभोक्तचेतनं प्रति सहकारितां यायात्, उपादानव्याप्तवानिमित्तताया इति भवत्सिद्धान्तात् , तसादेकज्ञानक्षणवत्सन्तानस्यापि न कर्तृखभोक्तृखे संभवत इति तदतिरिक्तात्माङ्गीकार एव सर्वमुपपद्यत इति गाथार्थः ॥ 8 ॥ ननु ज्ञानमेव शुभा-1 नुष्ठानजनितवासनातिशयसहकृतं कालान्तरे खगेनरकादौ सम्वनितादि विषकण्टकाद्यभिप्रेतानभिप्रेतविषयसान्निध्ये सुखरूपं दुःखरूपं च प्रादुरस्ति, तथा च किं तदतिरिक्तसुखदुःखलक्षणफलभोक्तृकल्पनयेति चेत् तन्त्र, किं प्रवृत्तिज्ञानसन्तानगतज्ञानमधिकृत्य ज्ञानस्य सुखदुःखरूपता साध्यते भवता, आहोस्वित् आलयसन्तानगतज्ञानमधिकृत्य नाधः, हेतुखरूपफलभेदेन ज्ञानात्सुखदुःखयोर्मेदसिद्धेः, न खलु वनितारूपादिज्ञानोत्पत्ती या सामग्री वनितादिलक्षणा सैव सुखदुःखयोरपि, किन्तु रागादिवासनाविशेषोऽपि, अन्यथा रागिण इव मुमुक्षोरपि वरवर्णिनीपिशाच्यो रूपादिज्ञानात्सुखदुःखोत्पादप्रसङ्गात् , निदाघेऽपि शिशिर इव घुमणस्पर्शज्ञानादाहादापत्तेः, ननु तथाऽपि रूपालोकमनस्कारादिसामग्रीजन्यखात् ज्ञानसुखदुःखानामभेदोऽस्तु इति चेत् । न, सामग्रीसामान्याविशेषेऽप्यवान्तरदेशकालभावादिसामग्रीविशेषा दोपपत्तेः, एवं च हेतुभेदात्कथमभेदो ज्ञानात्सुखदुःखयोः, तथा खपरप्रकाशकं ज्ञानम् , अनुकूलप्रतिकूलवेदनीये च सुखदुःखे इति खरूपभेदोऽपि तेषां, हिताहितप्राप्तिपरिहारार्थे ca। For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45454545455. 6 प्रवृत्तिनिवृत्ती ज्ञानस्य फलं, नवनवखगोचरतृष्णातद्वैमुख्यजननं, नयनादिप्रसादवैवर्णाद्युत्पादनं च, सुखदुःखयोरिति फल। भेदोऽपि, नापि द्वितीयः विकल्पः, तत्रापि हेतुस्वरूपफलभेदस्योक्तन्यायेन सम्भवात् , आलयज्ञानस्य हेतुः समनन्तरप्रत्यय। संज्ञि पूर्वज्ञानं, सुखदुःखयोस्विष्टानिष्टविषयसनिकषादिकं, स्वरूपं तु ज्ञानस्य खान्यनिभोसकसमहं प्रत्ययविषयवं च, सुखदुःख। योस्तु प्रागुक्तमेव, फलं तु तस्योत्तरज्ञानप्रवाहजननं प्रवृत्तिज्ञानोत्पादनं च, सुखदुःखयोस्तूक्तमेव, किं चालयज्ञानस सुखदुःख । रूपत्वेऽहं सुखमहं दुःखमिति प्रत्ययः स्यात्, न त्वहं सुखी अहं दुःखीति, तस्माज्ज्ञानात्सुखदुः-खयोः कथञ्चिद्भेद एवेति, | तदेवं भेदसिद्धावपि बालाङ्गनादिप्रतीताऽसाधारणकारणप्रदर्शनेन ज्ञानात्सुखदुःखयोमेंदं प्रतिपादयन् सूत्रकारः प्रवृत्तिज्ञानादिविशेषाविवक्षया ज्ञानमाश्रित्य तदभेदं निरसितुमाहैह पुण्णपावपभवा सुहदुहसंवित्ति जंतुणो जम्हा । ता देवसुया णाणं सुहदुहसंवेयणं नत्थि ॥ 81 ॥ ___ व्याख्या-'इह' असिन् लोके प्रवचनेन च, कुशलानुष्ठानसाध्या कर्मप्रकृतिः पुण्यम् , अकुशलानुष्ठानसाध्या तु पापं, ततो द्वन्द्वः, 'तत्प्रभवा' पुण्यपापलक्षणाऽसाधारणकारणनिष्पाद्या, न तु ज्ञानवन्मनस्कारादिमात्रसाध्या, सद्वेदनीयोदयादात्मनः प्रसादपरिणामः सुखम् , असद्वेदनीयोदयादात्मनः सन्तापपरिणामो दुःखं, तयोः संवित्तिरनुभवो भोग इति यावत् , अत्र विसर्गलोपः प्राकृतत्वात् 'जन्तोः' आत्मनः, अनेन च सुखदुःखयोरधिकरणं ज्ञानातिरिक्तं दर्शयति, यसाचतो हेतोः, बालादिलोकस्यापि । पुण्यपापहेतुकत्वं सुखदुःखयोः प्रतीतमेव, बालानामपि धर्म कुरु वयस्य ? येन सुखी भवसि, पापं मा कार्येन दुःखी भवसी। त्यादेवेचनोपन्यासस्य श्रवणात्, आगमे तु-बालस्स पस्स वालतं अधम्म प्द्दिव्जिया। चिच्चा धम्मं अहम्मिट्टे nresuvvjje॥1॥ For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandit पंचलिंगी ॥ 86 ॥ HAMALAMIC धीरस्स पस्स धीरत्तं सबधम्माणुवत्तिणो । चिच्चा अहम्मं धम्मिढे देवेसु उववज्जइ ॥2॥"त्ति, इत्यादिना सुखदुःखयोः पुण्य- बृहद्वृत्ति पापप्रभवत्वस्य प्रपश्चनात् , तत्तसात् कारणाद्देवसुता बुद्धपुत्रा इति सौगतानामाभिमुख्यकरणं तेषामिह वादिखात , 'ज्ञानं भवद-18| 5 लि । भिमतालयज्ञानप्रवृत्तिज्ञानलक्षणं चैतन्यम् , अत्र चैवकारोवधारणाओं द्रष्टव्यः, तेन ज्ञानमेव सुखदुःखसंवेदन-सुखदुःखरूपो। भोगो न तु ज्ञानातिरिक्तः सुखदुःखोपभोक्ताऽन्यः कश्चित् इतिरत्रगम्यस्तेन इति 'नास्ति' न विद्यते आलयज्ञानप्रवृत्तिज्ञानाभ्यां पुण्यपापलक्षणासाधारणकारणप्रभवखेन सुखदुःखयोर्भेदप्रसाधनात्, एवमप्यभेदे जगति भेदव्यवहारोच्छेदप्रसङ्गात् , सुखदुःखे ज्ञानाद्भिन्ने तत्कारणभित्रकारणप्रभवनात् घटात्पटवदि ति, तन्न ज्ञानमेव स्वर्गनरकादौ सुखदुःखरूपं जायत इत्यास्थेयं, किन्तु तदतिरिक्तः सुखदुःखभोक्ता जीवः परलोकानुष्ठाननिर्वाहाय श्रद्धेय इति गाथार्थः ॥ 81 / / तदेवमात्मनि व्यवस्थिते आत्माद्वैतवादी पूर्वपक्षयति, नन्वेक एवात्मा परमब्रह्मरूपो व्यापकः सकलजगच्छरीराण्यभिव्याप्य शश्वद्वतते, न तु प्रतिशरीरं पृथगा|त्मानः सन्तीति ? तदसमीचीनम् , एकस्यैवात्मनः सकलशरीराधिष्ठायकले निखिलशरीरभाविनां सुखदुःखादीनामेकमिन्नेव देवदत्तशरीरेऽनुभवप्रसङ्गात् , इतरथा तस्स निखिलशरीरव्यापकलं नोपपद्येत, यथा च बाल्यकौमाराद्यवस्थावात्मन एकत्वाद्वाल्याउनुभूतं यौवनाद्यवस्थायां सर्यते, तथैकेनानुभूतं सर्वैः सर्येत सर्वशरीरेष्वात्मनोऽभेदात् , तथैकात्म्ये सुखदुःखनिमित्तयोर्धा धर्मयोः सर्वसाधारण्येन कश्चित्सुखी कश्चिदुःखीत्यपि प्रतिनियमो न स्यात् , सर्वे सुखिनो दुःखिनो वा भवेयुः, शरीरभेदेनैकस्या- ॥ 86 ॥ प्यात्मनः कश्चित्सुखीत्यादिप्रतिनियमो भविष्यतीति चेत् , भवतु किं नाम योऽहं चैत्रः सुखी अभूवं सोऽहं मैत्रः सम्प्रति दुःखी जात इति प्रतिसन्धानं स्यात्, ननु यथा स्वप्राग्भवानुभूतसुखादीनां शरीरभेदादिह जन्मनि प्रतिसन्धानं न भवति, तथा ऐका For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit ++S+MAH tmye'pi चैत्रानुभूते मैत्रस्य प्रतिसन्धानं न भविष्यतीति चेत् तन्न, प्राग्भवीयसुखादीनां हि तदनुभवजनितसंस्कारस्य मरणगर्भ-12 | वासादिदुःखैरभिभूतखादप्रतिसन्धानं युक्तं, न चेह चैत्रानुभूते मैत्रस्याप्रतिसन्धानकारणं किश्चिदुपलभ्यते, एवमेवाप्रतिसन्धाने च स्वानुभूतार्थस्यापि चैत्रेणाप्रतिसन्धानप्रसङ्गात् , परमात्मन एकत्वेऽपि संसार्यात्मनां नानाखान विश्वेषां सरणप्रतिसन्धानादयो भविष्यन्तीति चेत् ? नन्वेवं नानाखाभ्युपगमे आत्माद्वैतसिद्धान्तव्याकोपः, अविद्यामहिम्ना संसार्यात्मनां परमात्मनो भेदप्रतिभास इति चेत् न, किमधिष्ठानेयम् अविद्या परमात्मसंसार्यात्मनां भेदप्रतिभासं जनयति, न तावत्परमात्माधिष्ठाना तस्य। खसंवेदनप्रत्यक्षशुद्धवृद्धखभावनात् , नापि संसार्यात्माधिष्ठाना सा हि तदधिष्ठाना तदुत्पाद्यत्वेन वा भवेत् , अन्यकृततत्संयो|जनेन वा, न तावदाद्यः, अविद्योत्पत्तेः प्राक् संसार्यात्मनां भिन्नप्रतिभासविषयतया सत्वेन तदुत्पाद्यवाभावात् , न द्वितीयः, स धन्यः परमात्मा वा स्यात् , तव्यतिरिक्तोऽपरो वा कश्चित्, न तावत्परमात्मा, तस्य स्वयमनवद्यविद्यामयतेनाविद्यादरिद्रतया संसार्यात्मसु अविद्यासंयोजनाभावात् , न द्वितीयस्तस्याभावात् , नहि परमात्मव्यतिरिक्तोऽन्यः कश्चिदरियावान् जगत्यस्ति यः । संसार्यात्मखविद्या संयोजयेत् , तमादविद्याया असत्त्वादेव तत्कृतपरमात्मसंसार्यात्मभेदाभावेनैकस्य देवदत्तादेरनुभवसरणसु खदुःखप्रवृत्त्यादिभिर्विश्वेषामनुभवसरणादयो युगपत्प्रसज्यमानाः केन निवार्येरन्, न च योगपद्येनोपलभ्यन्ते देवदत्तादीनामनु। भवादयः, तसात्प्रतिशरीरं पृथगात्मान इति स्थितं, तदेवं नानात्मसिद्धावपि ॥ 81 ॥ सूत्रकारो युक्त्यन्तरेणात्मनानात्वं समर्थयबाह पैजंतुभेय भिन्नो जीवो इहरा उ सबजीवाणं । संसारो मुक्खो वा विरोहओ उ कह णु एगत्तं ॥ 82 ॥ AMAKAR For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः 5 लि. ॥ 87 ॥ 155AMASOORDS व्याख्या-इह जन्तुशब्देन कथश्चित्तदभेदाज्जन्त्वधिष्ठानं शरीरमुच्यते, तेन प्रतिजन्तुभेदं,प्रतिशरीरनानात्वम् अनुस्खारलोपःप्राकतखात, 'भिन्नः' पृथग 'जीव:' आत्मा, यावन्ति जीवच्छरीराणि तावन्तस्तदधिष्ठातारो जीवाः पृथक् सन्तीत्यर्थः, विपक्षेदोषमाह|'इतरथा तु' अन्यथा पुनरात्मैकवाङ्गीकारे इत्यर्थः 'सर्वजीवानां सकलसंसारिसत्त्वानां, संसारो देवादिगतिषु पौनःपुन्येन 'संसरणं' पर्यटनम् 'आजवं' जवीभाव इति यावत् , मोक्षो वा निःश्रेयसं वा संसारप्रध्वंस इत्यर्थः, प्रसज्यत इति शेषः, उपलक्षणं चैतत्तेन सुखदुःखं वेत्याद्यपि द्रष्टव्यम्, अयमर्थः केचिजीवाः संसारिणः केचिन्मुक्ताः केचित्सुखिनः केचिदुःखिन इत्यादिव्यवस्था तावसर्ववादिसिद्धास्ति, ऐकात्म्ये त्वेकस्य कस्यचिन्मुक्तौ सर्वेऽपि युगपन्मुच्येरन् तदभिन्नत्वात्तेषां न कश्चित्संसरेत, तथा च जीवशून्यो । जीवलोक: स्यात् , न चैतावन्तं कालं न कश्चिन्मुक्त इति वाच्यं, तथा सति कदाचिदपि कोऽपि न मुच्येत, न तावता कालेन यन्न भूतं तदिदानी भविष्यतीति सङ्गच्छते, उपलभ्यते च व्यवस्थया प्राणिनां संसारमोक्षौ, अतो विरोधतः सर्वेषां युगपत्संसा। रप्रसङ्गेन मोक्षप्राप्त्या वा विरोधात् ऐकात्म्यपक्षस्य प्रमाणवाधात् 'कथं' केन प्रकारेण 'नु' इति आक्षेपे ऽएकत्वम् ऐकात्म्यवादो घटते न कथश्चिद् उक्तनीत्या तन्निरासात्, तस्मात्प्रतिशरीरं भिन्ना आत्मनो व्यवस्थावत्वात् नानागृहान्ततिप्रदीपवदिति स्थितमिति । गाथार्थः ॥ 82 ॥ स चायमात्मा स्वदेहव्यापको न तु सर्वगतः, स्वदेहावच्छेदेनैव सुखदुःखोपभोगात्, सर्वगतले हि सर्वत्र सुखदु:| खोपभोगप्रसङ्गः, अदृष्टवत आत्मनः सर्वत्राभावात् , सर्वगतत्वेऽपि खादृष्टाकृष्ट इव देहे तस्य तदुपभोग इति चेत्, अथादृष्टस्य स्वकीयत्वं कुतः सिद्धं ? स्वात्मनि तस्य समवायादिति चेत् न, समवायस्यैकत्वेन सर्वगतत्वेन च परकीयादृष्टानामपि खात्मनि समवायात् , परकीयादृष्टजन्यानामपि सुख-दुखानां स्वदेहे भोगप्रसङ्गः, अथ येनात्मना यददृष्टं क्रियते तत्तस्य स्वकीयं, tatazca ACCUSAUGACA For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ALSOCUMSAMACHAR परकीयादृष्टानां देवदत्तात्मनाऽकृतखान तज्जन्यसुखदुःखानां देवदत्तदेहे भोगः प्रसज्यत इति चेत्, न, कुशलाकुशलकर्मलक्षणमदृष्टं कुर्वतो देवदत्तात्मनो ज्ञानचिकीर्षाप्रयत्नसमवायो हि भवन्मते कर्तृत्वं, तस्य चैकखात्स्वादृष्टकरण इव परकीयादृष्टकरणेऽप्यविशेष इति परकीयादृष्टानामपि देवदत्तात्मकृतखात्तदवस्थ एवातिप्रसङ्गः, तस्मात्स्वदेह एव सुखदुःखोपभोगात्सर्वेषां खदेहव्यापक एवात्मा न सर्वगतस्ततः सिद्धमात्माऽविभुः नियतदेशावच्छेदेनोपलभ्यमानकार्यखान्मनोवदिति, न च तथालेनोपलभ्यमानशब्दलक्षणकार्येणाकाशेन व्यभिचार, शब्दस्य द्रव्यखोपगमेनाकाशगुणखासिद्धेः, यथा चैतत्तथाऽग्रे निवेद्यिस्स्य्ते। विस्तरार्थिना खभयदेवग्रन्थो निरूपणीयः, चेतनश्वायमवाधितखसंवेदनेन तत्र चैतन्योपलंभात्, चैतन्यं चात्मनो नैकान्तेन भिन्न तथात्वे चैत्रचैतन्येनापि मैत्रादीनामपि वस्तुपरिच्छेदप्रसङ्गात् , आत्मनोऽत्यन्तभेदेऽपि चैत्रात्मन्येव तस्य समवायात् चैत्रस्यैव तेन वस्तुपरिच्छेदो न मैत्रादीनामपीतिचेत् न, चैतन्यस्यात्मसम्बन्धस्तावत्समवायाद्भवता प्रसाधितः, आत्मचैतन्ययोः समवाय । इत्यत्र तु समवायस्यात्मचैतन्याभ्यां सह सम्बन्धः कसात्सिध्यति ? समवायान्तराचेत् तदाऽनवस्थाप्रसङ्गः, समवायबहुत्वप्रसङ्गे नापसिद्धान्तापातश्च, अथानवस्थादिभिया समवायान्तरमन्तरेणापि समवायः समवायिभ्यामात्मचैतन्याभ्यां स्वत एव संबध्यते, | तदा चैतन्यमपि समवायं विनाऽप्यात्मना सह स्वतः संभत्स्यते किं समवायकल्पनया, तसाचैतन्यं नात्मनोऽत्यन्तं भिन्न, नाप्ये कान्तेनाभिन्नम् , अहं छिनमीत्यत्र छिदाया इवाहं जानामीत्यादौ ज्ञानक्रियायाश्चाऽहं शब्दवाच्यादात्मनो भेदप्रतिभासात् , द्रव्य। कालाद्यपेक्षया बाह्याध्यात्मिकज्ञानानां कादाचित्कखदर्शनाच्च नित्यानित्यश्चासौ, एकान्तनित्यत्वे ह्यविचलितैकखभावखेन सुखदुःखादिरूपविलक्षणपरिणामान्तराभावात्स्वकृतधर्माधर्मफलोपभोगाभावप्रसङ्गः, एकान्तानित्यत्वेऽपि जन्मानन्तरमेव विनाशेन CANARAAGRAA For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी। ॥ 88 ॥ सुखादिकारणकुशलायनुष्ठानावसराभावात्स एव प्रसङ्गः, उभयोरपि पक्षयोः संसाराभावप्रसङ्गव, जीवस्य मनुष्यादिपर्यायपरित्यागेन । देवादिपर्यायप्राप्तिर्हि संसारः, एकान्तनित्यत्वे तु तस्यैकखभावत्वात् पर्यायान्तरप्राप्तेरसम्भवात् कः संसरेत् ? तथाऽस्मिन् पक्षे कर्ता चेदात्मा तदा सर्वदापि कत्तैव, मोक्ता चेत् शश्वद्भोक्तव स्यात्, तथा च का शुभाशुभं कर्मेह जन्मनि कृत्वा जन्मान्तरे तत्फलं भुञ्जीत, येन कर्तृत्वभोक्तृत्वे एकस्य स्यातां, तथात्वे चैकखभावत्वहानेः, एकान्तानित्यत्वेऽपि निरन्वयनश्वरत्वात् कः संसरेत् ? नित्यानित्यत्वे त्वात्मनोऽन्वयित्वादनेकखभावतया कर्तृत्वभोक्तृत्वे नारकादिपर्यायाश्चोपपद्यन्ते, यथा हि कनकस्य कनकत्वेनावस्थितस्यैव कटकादयः पर्याया उत्पद्यन्ते व्ययन्ते च, एवं जीवद्रव्यस्यापि जीवद्रव्यतयाऽवस्थितस्य कर्तृत्वभोक्तृत्वादिरूपा नारकादिरूपाश्च पर्याया उदयन्ते व्ययन्ते च, तथा च जीवतया नित्यत्वं तस्य सर्वपर्यायेष्वनुगमात् , पर्यायरूपतया त्वनित्यत्वमपि, यथा हि युवकृतकर्मणश्चौर्यादिकस्य फलं बन्धनादिकं कश्चिद्धः सन् वेदयते, स च यूनः कथश्चिदन्योऽवस्थाभेदेनावस्थावतोऽपि कथश्चिनेदात्, न च सर्वथाऽन्य एव येन मया यूना सता चौर्य कृतं स एवाहं तत्फलमिदानीं प्राप्तवानित्यनन्यत्वेनापि योरप्यवस्थयोरात्मनःप्रतिसन्धानात्, एवं वृद्धवदेव मनुष्यपर्यायकृतस्य शुभाशुभकर्मणः फलं देवादिपर्यायप्राप्तः स एव जीवोऽनुभवति, मनुष्यपर्यायपरिहारेण देवादिपर्यायतया तस्यैव परिणामात् , पर्यायतया भेदेऽपि जीवद्रव्यतयाऽभेदादिति है। | नित्यानित्यपक्षे कथश्चिदेकस्यैव कर्तृत्वं स्वकृतकर्मभोक्तृत्वं च घटत इति नित्यानित्य आत्मेति, तथा देहाद्भिन्नाभिन्नश्च, मूत्तेत्वामूर्तत्वाभ्यां देहजीवयोर्भेदः, देहस्य पट्टतूलादिस्पर्शे च जीवेन तत्संवेदनादभेदः, अन्यथा देहस्याचेतनत्वेन जीवस्य चाम-18 तत्वेन स्पर्शानुभवो न स्यात् , तथा देहजीवाभ्यां कृतयोः पुण्यपापयोरन्योन्यं जीवदेहाभ्यां फलोपभोगादपि तयोर्भेदाभेदः, For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir SALMALAMAURUS तथाहि देहप्राधान्यविवक्षयेह देहकृताहिंसाहिंसादिपुण्यपापफलस्य खर्गनरकादेर्जन्मान्तरे जीवनानुभवात् , नतु तेनैव देहेनानुभवः स्वर्गादौ तस्य देहस्थाभावात् , एवं जीवप्राधान्यात् शुभाशुभाध्यवसायाभ्यां जीवकृतपुण्यपापफलस्य खर्गनरकादौ सुखदुःखस्य देहेनानुभवात् न तु केवलेनैव जीवनानुभवः, देहं विना जीवस्य सुखदुःखानुपपत्तेः, किश्च जीवदेहयोर्भेदाभेद एव चन्दनालेपवासीतक्षणादिनामुत्पादिदेहोपकारापकाराभ्यां तत्कर्तुः पुण्यपापसम्भवः, इतरथाऽत्यन्तभेदे तयोरन्तवर्तिनि चटके घटमात्रविभूषामनामनाभ्यामिव पुण्यपापे न स्याताम्, एकान्ताभेदे च जीवदेहयोदेहापायेऽवश्यं जीवस्याप्यपाय इति |परलोकाभावेन कर्मबन्धादेरपि अपार्थक्यं स्यात् , तथा च सर्वमालूनं विशीर्ण भवेदिति तस्मात् "जीवज्झवसायाओ जीवत्ता पुग्गला परिणमंति । पुग्गलकम्मनिमित्तं जीवो वि तहेव परिणमै ॥ 1 ॥ " इत्यागमसिद्धन्यायेन क्षीरनीरवदन्योन्यानुगमाद् । भेदाभेद एव तयोः सर्वमेतदुपपद्यत इति देहाद्भिन्नाभिन्न एवात्मेति, नन्वात्मनो देहमात्रव्यापकत्वे निष्क्रियत्वेन देशान्तरप्राप्तर। भावात् , कथं तत्र तत्र देशे सुरलोकादौ च सुखदुःखोपभोगः इति चेत् न, गतिमत्वेनात्मनो देहद्वारा देशान्तरादिस्थितभोग्यपदार्थजन्यानामपि सुखदुःखानामुपभोगसम्भवात् , यदि पुनरात्मनो गतिमत्त्वं नाभ्युपगम्यते, तदा तदधिष्ठितस्यापि देहस्यानन्ततापुद्गलनिष्पन्नतया गुरुत्वाद् घटादेरिव स्वयं देशान्तरप्राप्तिनं भवेत् , तस्माद्गतिमान् आत्मा द्रव्यान्तरगतिहेतुत्वात् वायुवदिति, ननु देहव्यापकत्वखीकारे बालदेहे आत्मा लघुपरिमाणः, तरुणदेहे च महापरिमाणः प्रामोति, लघुपरिमाणनिवृत्या च महापरिमाणोत्पत्तिलघुपरिमाणनिवृत्तिश्च तदाश्रयस्य बालदेहवर्तिन आत्मनो विनाशादेव संभवति, तथा च तरुणमहापरिमाणात्मान्तरोत्पादादालावस्थानुभूतस्यार्थस्य स्मरणप्रतिसन्धानानुपपत्तिरिति चेत्, तन्न, उभयोरप्यवस्थयोरसक्येयप्रदेशात्मकस्य sata For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी SAGAUCAECEASEASON आत्मनः प्रदीपवदाश्रयानुविधानात्सङ्कोचविकाशधर्मकत्वेनैकत्वात्स्मरणाद्युपपत्तेः, यथा हि . प्रदीपप्रभाः सङ्कीर्ण विस्तीर्ण । बृहद्भुत्तिः । वाऽपवरकादिदेशं प्राप्य सङ्कुचन्ति विकशन्ति वा, तथाऽऽत्मनोऽपि स्वकर्मोपार्जितं लघुदेहमशितपीतादिना विवर्द्धमानं च बृहद्देहमासाद्य वीर्यान्तराय-क्षयोपशमजन्यवीर्यातिशयात्प्रदेशाः सङ्कुचन्ति विकशन्ति च, तथा च प्रदेशविकाशकृतस्तरुणदेहे आत्मनो महत्त्वप्रतिभासो न तु बालदेहवर्तिलघुपरिमाणात्मविनाशेन महापरिमाणात्मान्तरोत्पत्त्या, एवं चोभयोरप्यवस्थयोः सङ्कोचविकाशपरिणामेनात्मनः कथञ्चिदेकत्वाद्वाल्यावस्थानुभूतार्थस्य स्मरणप्रतिसन्धानादयस्तारुण्यावस्थायामप्युपपद्यन्त |एव, ननु प्रदीपदृष्टान्तेनात्मनः सङ्कोचविकाशधर्मत्वाभ्युपगमे तद्वदेवानित्यत्वापत्तिः, तथा हि आत्मा अनित्यः सङ्कोचवि। काशवत्वात्प्रदीपवदिति चेत्, न तैजसपरमाणुप्रभयाऽनैकान्तिकत्वात् , सापि हि पार्थिवादिपरमाणुव्यवधानाव्यवधानाभ्यां सङ्कोचविकाशवती भवति न खनित्या, न च तैजसपरमाणौ नास्त्येव प्रभेति वाच्यं, कार्ये तदनुत्पादप्रसङ्गात् कारणप्रभापूर्व-18 कलात्कार्ये तदुत्पत्तेः, भवतु वा सङ्कोचविकाशवत्वं प्रदीपात्मनोस्तथापि सतोरकारणवत्वेनात्मनो नित्यखं भविष्यति, प्रदीपस्य । तु कारणवत्त्वादनित्यखमिति को दोषः । तथाऽनादिश्चायं, कथम् ? इति चेत् उच्यते-हर्षादिकारणरूपादिविषयग्रहणासमर्थेप्वपीन्द्रियेषु बालस्य तदहर्जातस्यापि मितरुदितिभ्यां स्तन्यादिलाभालाभकृतौ हर्षशोकावनुमाय ताभ्यां च पूर्वजन्मसु पौनःपुन्यानुभूतस्तन्यपानस्मृत्यनुबन्धानुमानेनात्मनोऽनादित्वानुमानात् , तथा चाक्षपादः पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभय-हा शोकसम्प्रतिपत्तेरिति, तदेवं देहव्यापकश्चेतनो नित्यानित्यः स्वकृतकर्मफलभोगी देहाद्भिन्नाभिन्नो गतिमान् प्रदेशसङ्कोचविकाशधाऽनादिश्च व्यवस्थित आत्मेति, / / 82 ॥ एतदेव च सूत्रकारः शिष्यानुग्रहाय सोपेण दर्शयन्नाह ॥ 89 For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ACCASIRSANSAR soviya संकोयविकाससंगओ देहवावगो निय्मा। भोगाययणेणवि तस्स हंदि जोगो समो इह्रा॥ 83 ॥ ___ व्याख्या-स इति तच्छब्देन प्रकृतत्वादात्मा परामृश्यते, अपि चेति पुनरर्थे तेन स पुनरात्मा, अल्पदेहे असङ्ख्येयप्रदेशात्मकस्याप्यात्मनः खप्रदेशैस्तावद्देशावगाहित्वं सङ्कोचा, महति देहे बहुदेशावगाहित्वं विकाशस्ततो द्वन्द्वः ताभ्यां सङ्गतः-समन्वित स्तानिजवीर्यविशेषात्सङ्कोचविकाशपरिणामपरिणत इत्यर्थः, तेन तरुणदेहे वालदेहवर्त्तिनो लघुपरिमाणस्यात्मनो निवृत्त्या । महापरिमाणस्यात्मान्तरस्योत्पादो न शङ्कनीयः, सर्वास्ववस्थाखेकपरिमाणस्यैवात्मनः सङ्कोचविकाशवत्तया परिणामात् , 'देहव्यापकः' स्वकर्मोपढौकितस्वशरीरमात्राधिष्ठायकः, तदवच्छेदेनैवात्मनश्चैतन्योत्पाददर्शनात् सुखदुःखोपभोगाच 'नियमाद्'-अवश्यम्भावेन, अनेन च विशेषणद्वयन नैयायिकाद्यभिमतमेकान्तनित्यत्वं सर्वदा सर्वगतत्वमात्मनः प्रतिक्षिपति, उक्तन्यायेन तस्य नित्यानित्यत्वदेहव्यापकत्वयोः प्रसाधनात् , ननु सर्वगत्वेऽप्यात्मनो देहावच्छेदेनैव भोगो भविष्यति भोगायतनत्वेन तस्य वकर्मभिरुपनयनात् ? इति, अत आह 'भोगायतनं' मोक्तुरात्मनो भोगः-सुखदुःखानुभवः तस्य आयतनम्-अधिकरणं देहमधिकरणं विहायान्यत्रात्मनः सुखदुःखानुभवो नास्तीति भोगायतनं देहमुच्यते, ततश्च भोगायतनेन' देहेन परकीयेणेति शेषः 'अपिः समुच्चये तेन न केवलं स्वकीयेन भोगायतनेन किं तर्हि ? परकीयेणापीत्यपिशब्दार्थः, तस्य अधिकृतात्मनः, हन्दीति । प्रतिवाद्यामन्त्रणे 'योगः' सम्बन्धः समः' तुल्यः प्राप्नोतीति शेषः, तथा च सति खदेह इव परकीयदेहेऽपि अधिकृतात्मनो भोगप्रसङ्गः, 'इतरथा' अन्यथा, आत्मनः सर्वगतत्वाभ्युपगम इत्यर्थः, एतदुक्तं भवति-अधिकृतात्मनो हि स्वकीयेनापि देहेन सह संयोग एव सम्बन्धः, न तु असत्पक्ष इव कथश्चित्तादात्म्यं, स चात्मनः सर्वगतत्वेन परकीयदेहेनापि सहास्ति, ततश्चाधि For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 9 ॥ आ 4 कुतात्मा यथा खदेहे सुखदुःखानि भुक्ते तथा परकीयदेहेऽपि भुञ्जीत, यदि वाधिकृतात्मनो यथा भोगायतनेन स्वकीयदेहेनद्र बृहद्वृत्तिः सह संयोगः सम्बन्धस्तथा परकीयात्मनामपि सर्वगतत्वेनाधिकृतात्मदेहेन सह स एव सम्बन्धः, तथा च यथा ते स्वस्खदेहेषु सुखदुःखानि भुञ्जते तथाऽधिकृतात्मदेहेऽपि भुञ्जीरन्, न चैवमस्ति सर्वेषामेवात्मनां स्वस्खदेहेष्वेव भोगोपलम्मात् तस्मात्स्वदेहव्यापका एव सर्वात्मनः, तदेवमुक्तस्वरूपात्मसिद्धौ परलोकानुष्ठानं विधीयमानं सर्व सङ्गतिमृच्छति नान्यथेति गाथार्थः ॥ 83 ॥ तदेवं जीवतत्त्वं व्याख्याय साम्प्रतं तत्प्रतिपक्षमजीवतत्त्वं पश्चधाऽभिधातुमाह तबारित्तो धम्मा-धम्मगासाई होइ अजीवो वि । अगमविहिया धम्मा धम्मागसो मुणेयवा ॥ 84 ॥ व्याख्या-तस्माद-जीवाचेतनाद् व्यतिरिक्तः-अचेतनत्वेन मिन्नजातीयः, यथा क्रमं विहायोगतिकर्मणा विस्त्रसादिना च । स्वयं गतिपरिणतान् जीवान् पुद्गलांश्च गतौ धारयति-उपगृह्णातीति धर्मः, तेषामेव तद्विपरीतस्थितिलक्षणकार्योपग्राहको-18 | धर्मः, आकाशन्ते-प्रसरन्त्यसिन् द्रव्याणीत्याकाशं नमः, ततो द्वन्द्वः,तानि आदयो यस्य स तथा, आदिग्रहणात्कालपुद्गलग्रहः, पुद्गलास्तिकार्य चाग्रिमगाथायां व्याख्यास्यति, अस्यां च चत्वार एव व्याख्येयाः, एषां च कालं विहाय सिद्धान्तेऽस्ति काय। पदसमभिव्याहारेण धादिसम्ज्ञाभिधानात् , इह चैकदेशे समुदायोपचारादित्थमभिधानं, तत्रास्तीनां प्रदेशानां कायो-बा-18 |हुल्यं समूह इति यावत् अस्तिकायः, ततो धर्मश्चासावस्तिकायश्चेति समासः, असङ्ग्येयप्रदेशात्मको धर्मास्तिकाय इत्यर्थः, एवं शेषेष्वपि भवति' विद्यते अजीवोऽपि न केवलमुक्तरूपो जीव एवास्ति, किं तर्हि ? जीवनादितत्स्वरूपविपरीतस्त्रमावो' AAC+ For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandie SAGAR जीवोऽपीत्यपेरर्थः, नन्वमदाद्यतीन्द्रियखादेषां सचे किं प्रमाणम् ? इति, अत, आह-'आगमे सिद्धान्ते विहिताः, लक्षणादिप्रतिपादनेन प्रमाणविषयीकृता धर्माधर्माकाशास्तिकायाः 'मुणेयहा' ज्ञातव्याः, आगमश्चायम्-"धम्मत्थिकाएणं भंते जीवाणं किं पवचै ? गोयमा? धम्मत्थिकारणं जीवाणं आगमणगमणभासौम्मेसमणजोगे वयजोगे कायजोगे जे एयावन्ने तप्पगारावलाभावा सवे ते धम्मत्थिकाए पवतंति, गैलक्खणेणं धम्मत्थिकाए, अहम्मत्थिकाएणं जीवाणं किं पवत्तै ? गोयमा? अहम्मत्थिकाएणं जीवाणं ठाणनिसीयणतुयट्टणमणस्स य एगतीभावकरणया जे एयावन्ने तप्पगारा थिरा भावा सवे ते अहम्मत्थिकाए पवत्तंति, ठाणलक्खणेणं अह्म्म्त्थिकाए|" इति, आगमस्य च प्रामाण्यमग्रे साधयिष्यते, तत्र जीवपुद्गलानां खत एव गतिस्थितिपरिणतानां गतिस्थित्योरुपष्टम्भको धर्माधर्मास्तिकायौ, ननु यदि जीवपुद्गलेभ्य एव गतिस्थिती भवतस्तदा कृतं धम्माधाभ्यां तत्कार्यस्यान्यथासिद्धेः इति चेत् तन्न, जीवपुद्गलेभ्यः परिणामिकारणेभ्यो गतिस्थित्योरुत्पादेऽपि ज्ञानोत्पत्ती चक्षुरादेखि ताभ्यां सहकारितया धर्माधर्मास्तिकाययोरप्यपेक्षणात्, न च क्षितिजलतेजसा तत्र सहकारिखं भविष्यतीति । वाच्यं, क्षित्याद्यभावेऽपि वियति पक्षिणां पवनोद्धृतरूतादीनां च गतिस्थित्योरुपलम्भाव, ननु वियति स्थूलक्षित्याद्यभावेऽपि । सूक्ष्मक्षित्यादिसम्भवाचदपेक्षयैव तत्र पक्ष्यादीनां गतिस्थिती भविष्यतः इति चेत् न, एवं तर्हि सूक्ष्मक्षित्यादीनां तत्र गतिस्थित्योरभावप्रसङ्गः, तदीयगतिस्थित्योस्तत्रापेक्षाकारणान्तराभावात् , अत एव न वायोरप्यपेक्षाकारणता, तस्याप्यपेक्षाकारणान्तराभावेन गतिस्थित्योरभावप्रसङ्गात, तस्माद् ययोन गखा स्थितिः स्थिखा च न गतिस्तनिमित्ते जीवपुद्गलानां। |गतिस्थिती, न च धमाधम्मोस्तिकायाभ्यामन्यस्तादृशः क्षित्यादिषु कश्चिदप्यस्ति, ननूक्तखरूपाभावात्क्षित्यादीनां मां भूत For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandir बृहद्वृत्तिः 5 लि. पंचलिंगीकारणलं तद्योगाच्चाकाशस्य तद्भविष्यति ? इति चेत् न, लोकालोकविभागाभावप्रसङ्गात् , यत्र हि जीवपुद्गलानां गतिस्थिती स्तः, स लोक इतरस्वलोक इति लोकालोकव्यवस्था, आकाशनिमित्तले तु गतिस्थित्योरलोकेऽपि तद्भवप्रसङ्गेन लोक्ख्प्राप्त्याऽलो॥91॥ कवार्ताऽप्युच्छियेत, अत एव पुण्यपापयोरपि न तदपेक्षाकारणलं, खदेहव्यापकात्मगतखेन नियतदेशस्थयोरपि पुण्यपापयोः पुद्गलानां गतिस्थितिकारणत्वेऽसम्बद्धलाविशेषात् , तन्महिम्नैव तेषां लोक इवालोकेऽपि गतिस्थितिप्रसङ्गात् , तथा चालोकस्थापि लोकलमापद्येत, मुक्तात्मनां च पुण्यपापाभावेनेतः कर्मक्षयेण मुक्तौ गच्छतां गतेस्तत्र स्थितेश्चाभावप्रसङ्गात् , नाप्यालोक। तमसोस्तदपेक्षाकाणखम् , अदि तमोऽभावेपि रजन्यां चालोकाभावेऽपि गतिस्थितिदर्शनात् , न च यदभावेऽपि यद्भवति तत्तस्य । कार्य नाम, तसात् क्षित्यादीनामपेक्षाकारणखाभावाव्यापकयोधर्माधर्मास्तिकाययोरेव जीवपुद्गलगतिस्थिती प्रत्यपेक्षाकारणत्वमिति स्थितं, न चैवं सति सर्वदा जीवादीनां गतिस्थितिप्रसङ्ग इति वाच्यं, सदा सानिध्येऽप्येतयोः स्वयं गतिस्थितिपरिणतानामेव जीवादीनां गतिस्थित्युपष्टम्भकत्वात् , तथा च प्रयोगः-जीवपुद्गलानां गतिः-साधारणबाह्यनिमित्तापेक्षा गतित्वात् , एकसरोजलाश्रितानां प्रभूतमत्स्यादीनां गतिवत् , एवं स्थितावपि द्रष्टव्यं, साधारणं चानयोर्निमित्तमितरनिरासेन यथाक्रमं धर्मा। धर्मास्तिकायावेव, असक्येयप्रदेशत्वलोकाकाशव्यापकत्वामृर्त्तत्वादयश्च तद्धा इति, साम्प्रतमाकाशस्वरूपमुच्यते तत्र चागमः "आगासत्थिकारणं भंते ? जीवाणं किं पवत्तै ? गोयमा! आगासत्थिकाए जीवदवाण अजीवदवाणं य भायणभूय" इत्यादीति, | अवगाहदायकं चाकाशम् , अवगाहश्च प्रतिनियताकारस्य जीवद्रव्यादेरवगाहकस्यावगाबमध्य एव सद्भावः, एवं च धम्माधम्मोस्तिकाययोरपि लोकसंस्थानवत्वेन प्रतिनियताकारत्वादवगाहकत्वमेव नावगाह्यत्वम्, आकाशं त्वनन्तत्वान्न नियताकार SCHOLARSHAGARLS // 91 // For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 554544545454 miti अवगाह्यमेव तस्माद्यद् युगपदखिलजीवादिद्रव्याणामवगाहक्रियायाः साधारणं निमित्तकारणं तदाकाशं, ननु क्षित्यादय एवावगाहदायका भविष्यन्ति किमाकाशेन ? इति चेत् न, तदभावेऽपि विहङ्गमत्रिदशादीनामाकाशेऽवगाहदर्शनात् , पवनो भविष्यति ? इति चेत् न, तस्यातिप्रबलस्य जीवादिद्रव्यावगाहप्रतिबन्धकत्वात् , दृश्यन्ते हि बलीयसा पवनेन हस्तिनोऽपि गच्छन्तः प्रतिवध्यमानाः किं पुनस्तृणादयः, न च प्रतिबन्धकस्यावगाहनिमित्तत्वं संभवति, नाप्यालोकतमःपुण्यपापादयस्तनिमित्तं भविष्यन्तीति वाच्यं, क्षित्यादीनामिव तेषामप्यव्यापकत्वेनावगाहकत्वात् , अतो नावगाहक्रियायां तेषां निमित्तत्वं, प्रतिबन्धककुड्याद्यभाव एवावगाहहेतुर्भविष्यति? इति चेत् न, केवलस्थाभावस्य सकलशक्तिविकलत्वेनावगाहाद्यसामथ्योत्, तस्मादवगाहसामर्थ्यमाकाशस्यैवावशिष्यते तथा च प्रयोगः-जीवादिद्रव्याणां युगपदवगाहः साधारणबाह्यनिमित्तापेक्षः युगपदवगाहत्वात् , एकसरोवर्तिमत्स्यादीनामवगाहवत् , तच्च क्षित्यादीनां निरासेन साधारणं निमित्तमाकाशमेवेति स्थितं, सम्प्रत्यादिपद। सङ्गहीतस्य कालस्य स्वरूपं किश्चिदुच्यते, तत्र कल्पन्ते अस्य पदार्थस्य जातस्यैतावन्तो दिवसा इत्यादिस्वरूपेण पदाथोंः, सङ्ख्यायन्तेऽनेनेति कालः, स च तात्विको जरत्पदृशाटिकापाटनदृष्टान्तसिद्धः, परमसूक्ष्मोऽतीतानागतकोटिविनिर्मुक्तो वर्तमानैकसमयरूपः, समयस्य च निर्विभागत्वेन प्रदेशासम्भवादस्वास्तिकायत्वाभावः, तथा चोक्तं-कालं विनाऽस्ति काया इति, नन्वतीतानागतरूपतयाऽपि कालस्य श्रवणात्कथं वर्तमानकसमयरूपता ? इति चेत् सत्यं, तस्यातीतानागतखयो शानुत्पादाभ्यामसत्त्वेनातात्त्विकत्वात् , कथं तर्हि तत्रातीतादिव्यवहारः ? इति चेत् न, विनष्टोत्पत्स्यमानपदार्थोपाधिवशेन कालेऽपि तव्यावहारोपपत्तेः, तथा हि नष्टो घट इत्यादौ घटखरूपनिवृत्तिरेवातीतत्वं तदुपहितः कालोऽप्यतीतः, तथा भविष्यति घट इत्यादी घटस्य For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * | बृद्धृत्तिः S पंचलिंगी प्रागभाव एव भविष्यता, तदुपहितः कालोऽपि भविष्यन्निति व्यवहियते, एवं चानेकसमयसमूहरूपा आवलिका मुहूर्तादयोऽपि कालविशेषव्यवहारा एकज्ञानसङ्कलनोपाधिना वर्णेषु पटव्यवहारवत्सङ्गच्छन्त एव, स च कालो वर्त्तनापरिणामाद्यभिव्यङ्ग्यः ॥ 92 ॥ दतत्र पदार्थानां समयमात्रं स्वसत्तानुभूतिर्वत्तेना, द्रव्यखानुगमेन प्रयोगविलसाप्रभवो द्रव्यविकारः परिणामः, तथा हि ऋतुवि । भागेन शीतवातातपादयस्तावदुपलभ्यन्ते, पादपेष्वपि च पल्लवप्रसवादयो नियतकाल एव प्रादुर्भवन्तो दृश्यन्ते, तदमीषां yan4 यत्यं तेनावश्यं नियतहेतुजन्येन भवितव्यं, स च नियतो हेतुः काल इति, तथा च प्रयोगः-वृक्षेषु पल्लवादिपरिणामो वाझदिनिमित्तान्तरापेक्षा परिणामखात् , वस्त्रादिषु नीलादिपरिणामवत् , बाह्यं च निमित्तं काल इति स्थितं, तदेवं धम्मास्तिकायादीनां युक्तिसिद्धलेऽपि यत्सूत्रे आगमविहितोपदर्शनं तदतीन्द्रियपदार्थेष्वाहत्य सिद्धान्त एव प्रमाणमिति न्यायप्रदर्शनार्थ, यद्येवं किं युक्त्युपवर्णतेन आगमादेव तत्सिद्धेः? इति चेत् न "जुत्तीए अविरुद्धो सयागमो" इत्यादिवचनाद्युक्तिभिरुपगृहीतस्यैवागमस्य|प्रामाण्याभ्युपगमात् , तथा च तदुपग्रहार्थ ता अपि दर्शिता इति न कश्चिद्विरोधः, तथा चान्यत्राप्युक्तम्-आगमश्चोपपचिश्च सम्पूर्ण दृष्टिकारणम् । / अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ 1 ॥ तस्माद्युक्तिभिरुपपन्न आगम एवैषां सत्त्वे गत्यादिकार्य। सहकारित्वे च प्रमाणमिति गाथार्थः ॥ 84 ॥ तदेवमजीवचतुष्कं व्याख्याय सम्प्रति पञ्चमं पुद्गलास्तिकायं व्याख्यातुमुपक्रमते-इह हि भिन्नानेकज्ञानमात्रात्मके जगति ग्राह्यग्राहकविभागविकलान्यपि बाह्यग्राझनीलाद्याकारायोगात्तद्विभागभांजि जीवज्ञानान्येव सन्ति, न तु बाह्यो नीलादिरर्थ इति, सङ्गिरन्ते साकारज्ञानवादिनो योगाचारा उपन्यस्संति च बाह्यार्थीपलापे प्रमाणं, तथा हि यद्येन सह नियमेनोपलभ्यते तत्ततो न भिद्यते यथैकसाच्चन्द्राद्वितीयश्चन्द्रः, ज्ञानेन सह नियमेनोपलभ्यते च नीलादिरिति, ***** 92 ॥ *** For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ACHHAMALEGACCE व्यापकविरुद्धोपलब्धिः, भेदस्य हि व्यापकः सहोपलम्भानियमः, नहि गौनियमेनाश्वेन सहोपलभ्यतेऽवो वा गवा तयोः परस्परं भेदात् , ततो नीलादेरर्थस्य ज्ञानेन सह नियमेनोपलम्भान्दव्यापकस्य सहोपलम्भानियमस्य विरुद्धस्तनियमः तस्योपलब्धिः तयोरभेदं 'साधयति' भवति हि व्यापकविरुद्धोपलब्धौ तद्व्याप्यस्यापि निवृत्तिर्वविविरुद्धजलोपलब्धौ धूमनिवृत्तिवदिति यदाह है। कीर्तिः-सहोपलम्भनियमादभेदो नीलतद्धियोरिति, तमात् ज्ञानम् एव परमार्थसन्न बाह्योऽर्थः पुद्गलरूप इति, तनिराकत्तुमाह जै पुग्गला न हुजा आगारो किं न होइ सवत्था । सुविणो वि अणुहविजइ दिणोवलद्धो फुडं अत्था ॥ 8 ॥ PL व्याख्या-यदीति पक्षान्तरेऽव्ययं प्रायशः सर्ववादिनां पुद्गलास्तिवाभ्युपगमे न कस्यचित्तदसत्त्वाभ्युपगमः पक्षान्तरं, ततः पूर्यन्ते अपरापरपरमाण्वादिसङ्घटनेन स्थौल्यपरिणाममापाद्यन्ते, तद्विघटनेन च गलन्ति-इसन्तीति निरुक्तविधिना पुद्गला मूर्ति। मन्तो बाधास्ते यदि न भवेयुभवदभिमतनानासाकारज्ञानात्मके जगति न स्युः, यदीत्यस्य नित्यं तच्छब्दापेक्षखात्तदा इत्यर्था गम्यते, तेन तदाऽऽकारो नीलाद्याकारः 'किं न भवति? किमिति न जायते 'सर्वत्र' देशकालादौ, अयमर्थः-अनाद्यविद्यामुषि। तवैशयं ज्ञानमेव स्वमाकारं बाह्यतया आरोप्येदं नीलमित्याचाकारेण गृह्णाति, न तु वास्तवो नीलादिरर्थः कश्चिदस्तीति भवदभ्युतापगमः, अविद्यासम्बन्ध एव च ज्ञानस्य बहिरारोपेण स्वाकारग्रहणकारणम् , एवं च यथा तैमिरिकस्य केशान् अनवलम्ब्यैव सर्वत्र । केशोडकज्ञानमुपजायते, तथा शश्वदविद्योत्सङ्गसङ्गमलालनेन बाधनीलपीताद्याकारान् अनवगाहमानमपि ज्ञानं प्रसारितनिमीलिताक्षयोरविशेषेणेदं नीलमित्याद्याकारेण देशकालाद्यनियमेन जायेत, कारणसामय्यात्तत्सद्भावेऽपि वा कार्योत्पादानभ्युपगमे क्षिति ACADARUNACHAR For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः 5 लि. पंचलिंगी जलतेजःप्रभृतिसामग्रीमध्यमध्यासीनमपि चीजं कथश्चिदकरं न प्रसुवीत, चक्षुर्व्यापारोऽपि कारणम् । इति चेत् तत्किं ज्ञानाविद्या- भ्यामतिरिक्तं चक्षुरपि किश्चिदर्थान्तरमस्ति, भवतु वा तथाऽपि तमसि मर्यमाणेषु नीलादिषु तन्नीलमित्याद्याकारेण बाह्यतया ॥ 13 ॥ सरणज्ञानं न स्यात् , भ्रान्ततया जागरस्वप्नज्ञानयोरविशेषेण च भवतां स्वप्ने इदं नीलमित्याद्याकारतया ज्ञानं न भवेत् , तत्र चक्षुर्व्यापाराभावात् , तस्मात्सत्वेव पुद्गलेषु नीलाद्याकारस्य देशकालनियमः सङ्गच्छते नान्यथेतिसुष्टुक्तं, पुद्गलासत्त्वे आकारः किं न भवति सर्वत्रेति, एवं च सति यदुक्तं नीलधियोरभेद इत्यादि तत्र नीलादेआह्यस्य किं परमार्थसतो ज्ञानेन सहाभेदो विवक्षितः, आहो अपरमार्थसतः 1, यदि परमार्थसतस्तदाऽप्यभेदः किं तादूप्यम् , उत परस्पराभावाभावो, व्यावर्त्तकधायोगो वा? एकदे। शख वा, न तावदाद्यस्तदा हि तत्ततो न भिद्यत इति न स्यात् , तत्तदित्येव स्यात् , ताद्रूप्ये अवध्यवधिमद्भावाभावात् द्वितीयबुद्धि व्यपदेशयोरनुपपत्तेश्च, न हि घटः स्वरसादेव न भिद्यत इति वक्तुं शक्यं, मा भूतां द्वितीयबुद्धिव्यपदेशौ कथायाममाकमप्येतदमिमतमेव, शास्त्रे खज्ञज्ञापनार्थ द्वयोपादानेऽपि न दोष इति चेत् न, तयोस्ताद्रूप्यस्यैवासिद्धेः, नीलादेआनादिच्छिन्नदेशवमूर्तखजडखभ्रूक्षेपाडल्यादिनिर्देशयोग्यवहानोपादानाद्यर्थक्रियाक्षमखादिना ज्ञानस्य चैतद्विपर्ययेण सर्वैरेव भेदेन प्रतीयमानखात् , नापि द्वितीयः, आत्माश्रयप्रसङ्गात् , अभिन्नज्ञानार्थलक्षणप्रतियोगिनिरूपणेन हि तयोः परस्परा भावाऽभावो निरूप्यते, तयोः परस्पराभावाभावनिरूपणमेव च प्रतियोगिनोरभेदनिरूपणं, तथा च परस्पराभावाभाव आत्मानमेवाश्रयेत् , नन्वात्माश्रयदोषाघ्रा ततया मा भूत इतरेतराभावाभावोऽभेदस्तथापि तत्प्रतीतिस्तावदस्ति, सा चोपजायमाना कारणान्तरमाक्षिपति, नाकारणं यतः है कार्यमिति न्यायात् इति चेत् न, भेदव्यवहारहेतोरितरेतराभावस्यैव सम्भवेन तयोरभेदप्रतीतेआघातात् , पदार्थद्वयनिरूप्यो ॥ 93 ॥ / For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit हीतरेतराभावः, एकस्याधिकरणतया प्रतीतिः, इतरस्य तु प्रतियोगितया, इतरस्येतरसिन्नभाव इति व्युत्पादनात् , भवति हि नीलमतन्न पीतं, नीले पीतं नास्ति, नीलं पीतात्मकं न भवतीति यावदुक्तं स्यात् , तथेहापि नीलमिदं न ज्ञानमित्यादिना क्रमेणा''| गोपाङ्गनमन्तर्मुखबहिर्मुखाकारतया भेदेन प्रतीयमानयोर्ज्ञानार्थयोः कथमभेदः सिध्येत् ? नापि तृतीयः, भिन्नदेशकालजात्यादीनां । स्वप्रकाशवपरप्रकाश्यखादीनां च व्यावर्तकधर्माणां ज्ञानार्थयोः प्रत्यक्षेण ग्रहणात् , नापि चतुर्थः, तद्धि एकोपादानवं वा, एका|धिकरणखं वा, नाद्यः, ज्ञानस्यात्मोपादानखात् समनन्तरप्रत्ययोपादानखाद्वा, पटस्य च तन्तूपादानखात् तन्तूनां चांशूपादानखात् , नाऽपि द्वितीयः, ज्ञानस्य शरीरायधिकरणखात् अर्थस्य च पृथिव्याद्याधारखात् , अपि च नीलज्ञानेनात्मानं संवेदयता पीताद्याका। रेभ्यो विज्ञानेभ्यो व्यावृत्ततयाऽऽत्मा संवेद्यः, एवं हि तेनात्मा सम्यक संविदितः स्यात् , तथा च यथा तेभ्यो व्यावृत्ततयाऽऽत्मा गृही। तस्तथा तद्विशेषणेभ्यः पीतादिभ्योऽपि बाह्येभ्यः, यथा चैत्रः स्वं मैत्राद्भेदेन गृह्णानस्तद्दण्डकुण्डलादिभ्योऽपि तथैव गृह्णाति, एवं च कथं ज्ञानार्थयोरभेदः स्यात् ? अथ परेण परस्यावेदनात्सुसंवेदनमात्रनिमनखात्सर्वसंवित्तीनां परस्परवा नभिज्ञतया क ज्ञानान्तरेभ्यो । व्यावृत्तिग्रहो विवक्षितज्ञानस्य, तथा च कथं तद्विशेषणेभ्योऽपि ? इति चेत् न, पुरुषान्तरज्ञानेन पुरुषान्तरज्ञानस्य ग्रहणात् खज्ञा। नस्यापि मरणप्रत्यभिज्ञानादिनाऽनुसन्धानात् , अन्ततः सर्वज्ञज्ञानगोचरत्वाच, तथा हि सर्वज्ञः प्राणिनां चेतांसि चेतयते न वा? | न चेत्सर्वज्ञताहानिः, अथ चेतयते सिद्धं तर्हि परेण परस्य वेदनं, योऽपि नियमेन सहोपलम्भो ज्ञानादभेदसाधनायोपात्तः स ज्ञानस्यापि भेदं साधयति, तथाहि परस्य विरुद्धनीलपीतहरिताद्याकारसमूहावलम्बि ज्ञानं कदाचित्तावदुपलभ्यते, तच्च तान् आका। रान गृह्णाति चेत्तदा निराकारं प्राप्नोति, गृह्णाति चेत् युगपन्नानाविरुद्धाकारग्रहणेन यावदाकारं ज्ञानस्यापि भेदप्रसङ्गात् , एवं ca For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी |वृत्तिः 5आल ॥ 94 ॥ विजातीयानामर्थानां ज्ञानेन सह अभेदसौहार्दसाधनायोद्युञ्जानः सहोपलम्भोऽत्यन्तसजातीयतया सगोत्रं ज्ञानमपि भिन्दन् कथं खीकर्तव्यो भवेत् ? न च सहोपलम्भनियमाद्धेतोआनादर्थस्याभेदः शक्य उपपादयितुं, यथा हि ज्ञानेन सहोपलम्भनियमादर्थस्य ज्ञानात्मता प्रसाध्यते, तथाऽर्थेनापि सहोपलम्भनियमाज्ज्ञानस्यार्थात्मता प्रसङ्गः केन वार्यते ? नह्यर्थोपधानमन्तरेण निरालम्बनस्य ज्ञानस्य कदाचिदुपलम्भ उत्पादो वा सम्भवी, एवं च सहोपलम्भनियमस्य समखेन विनिगमनायां प्रमाणाभावादुभयोरप्युभयात्मकवं प्रसज्जेत, तथा चोभाभ्यामपि परस्पराथक्रियाणां साधनं बाधनं चापद्येत, तस्मात्प्रतिनियतोपलम्भ सामग्रीसाहचर्यनियमात्सहोपलम्भोऽपि ज्ञानार्थयोर्भविष्यति, विरुद्धधर्मसंसर्गनियमाद्भेदोऽपीति को विरोधः? इत्यप्रयोजको 8 हेतुः, भवतु वा ज्ञानार्थयोरभेदस्तथाऽपि तमस्तिरोहितो घटादिरालोकेन सह नियमेनोपलभ्यते, तसाच भिद्यत इति भेदेऽपि विपक्षे 8 गतखादनैकान्तिकोऽयं हेतुः, एतेन यदुक्तं भेदस्य हि व्यापकः सहोपलम्भानियम इति तत्प्रत्युक्तं, स्वस्वकारणसामग्रीभेदस्य भावानां भेदनिबन्धनत्वेन सहोपलम्भानियमस्य तळ्यापकत्वासिद्धेः, पुत्रेण सहायातः पितेत्यादौ बहुलं लोके भेदएव सहशब्दप्रयोगदर्शनात् , साध्यविपर्ययेण व्याप्तत्वाद्विरुद्धोऽप्ययं हेतुः, अन्वयव्यतिरेकी च हेतुर्भवद्भिः साध्यसाधनायोपादीयते सर्वथा भेदास्फुरणे च कान्वयः ? कसाच्च हेतोर्व्यतिरेको ग्रहीतव्यः, तदग्रहणाच्च सामर्थ्याभावेन कथं हेतुःखसाध्यं साधयेत ? अथ परप्रतिपादनार्थ हेतुप्रयोगः, परश्च विकल्पगोचरेणापि पक्षादीनां भेदेन प्रतिपादयितुं शक्यते ? इति चेत् न, सहि भेदो वास्तवोऽवास्तवो वा, सोऽपि विकल्पेन निश्चीयते न वा, यद्याद्यस्तदा वास्तवस्य भेदस्य विकल्पेन निश्चयात्कालात्ययापदिष्टो हेत:. अथावास्तवो विकल्पेन निश्चीयते तन, अवास्तवेन परप्रत्यायना ॥ 14 ॥ For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandie S सिद्धेः, नहि मरीचिकाखारोपितेन जलेन तृष्णजां काचिदर्थसिद्धिः, अथ वास्तवोऽपि विकल्पेन न निश्चीयते तदा कथं तस्य विकल्पगोचरखं ? कथं चाविकल्पगोचरस्य ज्ञानात्मनस्तस्य सत्चनिश्चयः, विकल्पस्य वा तादृशस्य कथं विकल्पखं निश्चयरूपखात्तस्य ? इति, अथावास्तवोऽपि विकल्पेन न निश्चीयते, तदा तस्यावास्तवखं ज्ञानानात्मकतया केन निश्चीयते? कथं वा तस्यापि शश विषाणायमानस्य परप्रतिपादकता स्यात् ? चित्रज्ञाने च नीलपीतहरिताद्याकारान् संवेदयन् ज्ञानं किं क्रमेण संवेदयते योगपद्येन वा? न तावत्क्रमेण चित्राकाराप्रतिभासप्रसङ्गात् , क्षणिकखेन ज्ञानस्य तावत्कालमवस्थानाभावाच्च, नापि योगपद्येन तद्धि नानाकाराननेकतया संवेदयेदेकतया वा ? नाबस्तदव्यतिरिक्ततया विरुद्धधर्माध्यासेन ज्ञानस्यापि नानाखप्रसङ्गात् , नद्वितीयः, परस्परविरुद्धानामाकाराणामेकता प्रतीतेरनुपपत्तेः ततश्चित्रसंवेदनादपि नाभेदसिद्धिः, भवतु वा ज्ञानादर्थस्साभेदो, मा वा भूत , परं य इमे इच्छाद्वेषप्रयत्नसुखदुःखहर्षादयोऽन्तर्मानसं सकलपाणिभिरनुभूयन्ते, ते किं ज्ञानाद्भिद्यते नवा उभयथाऽपि च ज्ञानेन सह नियमेनोपलभ्यन्ते न वा ?, यदि तावज्ज्ञानाद्भिद्यन्ते तेन च सह नोपलभ्यन्त इति पक्षस्तदास्वसिद्धान्तव्याघातः, सर्वभावानामपि ज्ञानेन सहोपलम्भनियमेन तस्मादभेद इति हि वः सिद्धान्तः, अथ ज्ञानेन सहोपलभ्यन्ते ततो भिद्यन्ते चेति पक्षस्तदा इच्छादिभिरेवानेकान्तः सहोपलम्भेऽपि तेषां ततो भेदात् , अथ ज्ञानेन सह नोपलभ्यन्ते तस्माच्च न भिद्यन्ते तदा भागासिद्धो हेतुः, इच्छादीनां ज्ञानादभेदसाधनेऽपि सहोपलम्भाभावात् , अथ ज्ञानेन सहोपलभ्यन्ते तस्साच न भिद्यन्ते, यत्किल बाझानपि नीलादीनात्मसात्कतुमिष्टे, तज्ज्ञानं कथमान्तरान् शश्वत्सह संवसतिदुर्ललितान् इच्छादीनात्मना सहकात्म्यसुखं नानुभावयिष्यति ? इति चेत् न, प्रति पुरुष हि जलादिज्ञानानन्तरं तत्रेच्छा, ततःप्रयत्नस्ततस्तदुपादानं, ततः सौहित्यमित्याद्या अर्थक्रियाः क्रमेणो ANSAR For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वत्तिः पंचलिंगीपलभ्यन्ते, ता एता इच्छादीनामेकान्तेन ज्ञानात्मकखे न भवेयुः, खरसप्रवृत्तप्रतिभासमात्रप्रवाहातिरिक्ताया अर्थक्रियाया भवन्मते ज्ञानस्यासम्भवात , योऽप्यभेदसिद्धावेकमाञ्चन्द्राद्वितीयश्चन्द्र इति दृष्टान्तः, तत्रापि द्वितीयस्य चन्द्रस्यावास्तवस्यैव prmaarthstshc॥95|| न्द्रादभेदः, दार्शन्तिके तु नीलादेः परमार्थसत एव ज्ञानादभेदो विवक्षित इति वैषम्यं, तथाऽवधिभूतस्य चन्द्रस्य बाह्यतया पक्षनि क्षेपाद् दृष्टान्ताभावोऽप्यत्र, अथापरमार्थसतो नीलादेशोनादभेदो विवक्षित इति चेत् , किमिदम् अपरमार्थसत्त्वमसत्त्वं वा, औपचारिकनीलादिशब्द विषयलं वा, भ्रान्तिगोचरखं वा? नाद्यः, असत्वं हि प्रागभावप्रध्वंसाभाववत्वं वा तस्मिन् देशे अविद्यमानलं वा अकिश्चिद्रूपलं वा! प्रागभावप्रध्वंसाभाववत्त्वमपि युगपद्वा क्रमेण वा ?, न प्रथमः, पृथक्कालभाविखेन तयोस्तद्वत्त्वस्य योगपद्यासम्भवात् , अथ क्रमेण तदा प्रागभाववतो नीलादेस्तदुत्तरकाले, प्रध्वंसाभाववतश्च तस्य तत्प्राक्काले परमार्थसत्त्वप्रसङ्गः, तथा च कालान्तरवर्तिनो नीलादेवर्तमानकालभाविना ज्ञानेन कथं तादात्म्यं स्याद्भिन्नकालत्वात् , तथात्वे वा नीलादेरपि वर्तमानत्वापत्तिः, तथा च भूतभाविनीलादिस्मरणादिवशात्तनीलमित्याद्याकारं यज्ज्ञानमुपजायते तन्न स्यात्, इदं नीलमित्याद्याकारमेव प्रसज्येत, अथ तस्मिन् देशेऽविद्यमानत्वमसत्त्वं, तन्न, तदा हि देशान्तरे नीलादेः सत्त्वप्रसङ्गः, न च देशान्तरस्थस्य नीलादेरेतद्देशभाविना ज्ञानेन तादात्म्यमुपपद्यते भिन्नदेशत्वात् , तथात्वे वा नीलादेरपि ज्ञानदेशत्वमापद्येत, न चेदमिष्टम् , अथाकिश्चिद्रूपत्वमसत्त्वं तदपि न, तदा हि यथाऽविद्यारोपितादपि नीलादिदं नीलमिति नीलाकारं ज्ञानं संजायते, तथा तस्मादेवेदं पीतमिति पीताकारं कथं तन्न भवेत् , को ह्यकिश्चिद्रूपतया नीलापीतयोर्विशेषः ? एवं च प्रतिभासनियमो न स्यात् , नापि द्वितीयः, मुख्याभावे उपचारानुपपत्तेः, गोशब्दो हि ककुदादिमदर्थगतजाड्यभारवहनादिगुणलक्षणद्वारेण वाहीकगतांस्तत्व-4 ROGRAM+ ॥ 95 // + For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RECACAASAALCASSAMROSAGE रूपान् guNA~llakSayitvA वाहीके उपचर्यते, तथा च गौर्वाहीक इति व्याहारव्यवहारप्रतीतयः प्रवर्तन्ते, कचिन्मुख्यस्य गोर्दर्श|नादेव चैतासां वाहीके प्रवृत्तिः, न चात्र प्रत्यक्षोपलभ्यमाननीलादिरस्ति, सत्त्वे वा तस्यैव ज्ञानाद्भेदसिद्धेः सिद्धो बाह्यो नीलादिरर्थः, न च तद्गुणलक्षणद्वारादिनौपचारिकनीलादिशब्दविषयः कश्चिदर्थो विद्यते, यस्स ज्ञानेन तादात्म्यं स्यात् , नापि तृतीयः, भ्रान्तेरपि मुख्यासम्भवेऽनुपपत्तेः, वणियवीथ्याद्यनुभूतसत्यरजतो हि पुमान् मुक्ताकरवीरादौ भाखरत्वशुक्लिमादि भाजं पुरः शुक्तिशकलमवलोक्य तद्गुणारोपेणेदं रजतमिति विपर्येति, नत्वन्यथा, न चेह मुख्यो नीलादिः कचिदुपलब्धः, उपलब्धौ वा प्रागिव पारमार्थिकनीलादिसिद्धिः, न च तद्गुणाधारोपेण नीलादिभ्रान्तिगोचरः कश्चिदर्थोऽस्ति यस्य ज्ञानेन तादात्म्यं स्यात् , सच्चे वाऽभ्रान्तज्ञानतादात्म्यादर्थस्याप्यभ्रान्तिगोचरतापत्तेः, स्यादेतत्परमार्थसता अपरमार्थसता वा नीलेन ज्ञानस्याभेदाभ्युपगमेऽमी दोषा अनुषज्येरन् , न त्वस्माकमयमभ्युपगमः किन्त्वनाद्य विद्यासामर्थ्यात् ज्ञानमेव खमाकारं बहिरारोप्य नीलमिदम् इत्याद्याकारेण संवेदयते इति चेत् , अथ कोऽयमाकारः स्वरूपं वा, सादृश्यं वा, संस्थानं वा, नप्रथमः, ज्ञानस्य खप्रकाशरूपतया नीलमहमित्येव संवेदनं स्यात् न तु नीलमिदमिति, अथेन्द्रजालिकीव लोकं ज्ञानमप्यविद्या भ्रमयति, तेन स्वस्य बाह्यताऽऽरोपेण तथासंवेदनं न विरुध्यते इति चेत् न, सा ह्यविद्या संवृतिसती, परमार्थसती वा संवृतिसती चेत् न, अविचारितरमणीयतया वस्तुतस्तस्या असत्त्वेन ज्ञानव्यामोहनायोगात् , परमार्थसती चेत्, नन्वस्या बाधकप्रत्ययेन भवितव्यम् , अन्यत्र तथादर्शनात , अविद्यापरनाम्नो हि मिथ्याज्ञानात्पुरोवर्तिरजतमेतत् इति निश्चित्य तजिघृक्षया प्रवर्त्तमानः पुरुषः पश्चात्प्रत्यासीदन् व्यावर्त्तकधर्मदर्शनात्सञ्जातबाधः प्राह-भ्रान्तोऽहं नेदं रजतं शुक्तिरेषेति, तथेहाप्यविद्यावशाज्ज्ञानेन बाह्यतया SAGAR For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी तालि HEACOCCASEAXXX रोपितेऽपि खाकारे बाधकबलात् कदाचिन्नेदं नीलमित्यादि ज्ञानमुदियात् न चैतदस्ति, अथादिमत्त्वात्तत्र बाधकज्ञानोदयः, इयं हा बृहद्वृत्तिः । त्वनादिरिति चेत् , तर्खेतस्याश्छायावत्सर्वदा साहचर्यात् ज्ञानस्य भ्रान्तत्वप्रसङ्गेनैव तत्त्वज्ञानानुत्पादापत्तेः, तथा च सार्वत्यहाने: परलोकानुष्ठानवैयर्थ्यप्रसङ्गः, भ्रान्ताभ्रान्तत्वविभागाभावेन च स्वप्नजागरावस्थयोरविशेषापत्तिः, बोध्यकर्तकरणकर्मदेशकालादिनबन्धः कादाचित्कसंवादवान् ज्ञानावस्थाविशेषो हि स्वमः, कर्तृकरणादिप्रबन्धे कस्यचिदेवार्थस्य कादाचित्कवाधवांश्च जागरः, स्वप्नज्ञानस्य च जागरज्ञानं बाधकमिति लोकप्रतीतिसिद्धं, लोको हि स्वप्नोपलब्धान् अर्थान् जागरावस्थायां तथात्वेनापश्यन् तदर्थक्रियाश्च अनासादयन् स्वप्नज्ञानस्यासत्यतां प्रत्येति, जागरज्ञानस्य चार्थक्रियादिप्राप्तेः सत्यतां, यदि चानाद्यविद्याच्छादितत्वेन सर्व ज्ञानं भ्रान्तमेवोदयते तदा कोऽनयोर्विशेषः स्यात् , किश्चासौ ज्ञानरूपा अज्ञानरूपा वा ? नाद्यः, अविद्याक्षतेः, न द्वितीयः, ज्ञानादन्यस्य परमार्थसत्त्वानभ्युपगमात् , अभ्युपगमे वा ज्ञानाद्वैतसिद्धान्तब्याकोपात् , अथाकारः सादृश्यमिति चेत्, केन ज्ञानस्य सादृश्यम् ? अर्थेन ज्ञानान्तरेण वा, न प्रथमः, न खल्वर्थो ज्ञानं जनयति, खाकारार्पणेन सरूपयति च इत्यर्थाकारं ज्ञानम् इत्यर्थसादृश्यं ज्ञानस्य सौगतिकैरिव भवद्भिरभ्युपेयते, बाह्यार्थानभ्युपगमात् , न द्वितीयः, ज्ञानान्तरेण खसंवेद्यत्वादिना ज्ञानस्य सादृश्येऽपि न तस्य बहिरारोपेण कश्चिदुपयोगः, तदा हि मत्सादृश्यमिदम् इत्याकारेण ज्ञानस्य बहिः खग्रहणप्रसङ्गेन नीलम् इत्याद्याकारण ग्रहणानुपपत्तेः, आकारः संस्थानमिति चेत् न, तदभावात् न हि नीलादेवि ज्ञानस्य संस्थान X ॥ 96 ॥ है किश्चिदुपलभ्यते, न च पूर्ववत्तेन काचन विवक्षितसिद्धिः, किश्च सर्वज्ञज्ञानेनानाद्यविद्याकलुषितानां संसारिसत्त्वचित्तानां सहोपल म्भनियमादभेदे सर्वसर्वज्ञतापत्तिः, सर्वज्ञस्य वाऽसर्वज्ञतापत्तिः, भेदे वा तैरेव व्यभिचारादनैकान्तिकोऽयं हेतुः, न चाभेद्यनीला 2-6 % For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | दिसिद्धिमन्तरेणाभेदसाधकं प्रमाणमुत्थातुमर्हति, अन्यतरसम्बन्धिनोसिद्धेः, तथाहि अभेद्यं सिद्धं न वा ? न चेत्कस्य तत्प्रमाण-I मभेदं साधयेत् , सिद्धं चेत् स्वतः परतो वा ? खतश्चेत् क्थ्म्भेद्सिद्धिः। परतश्चेत् परोऽपि सिद्धो न वा ? सिद्धोऽपि स्वतः परतो वा, स्वतश्चेत् कथं न साध्यविरुद्धभेदसिद्धिः, तां विना स्वपरविभागासिद्धेः, परतश्चेन्न, अत्रापि स्वतः परतो वा, परः सिद्ध इत्यादिक्रमेणानवस्थापातात्, न सिद्धश्चेत् न विवादविनिवृत्तेः, प्रतिपाद्यं परमन्तरेणाभेदसाधकप्रमाणोपन्यासवैयात, अस्तु तर्हि प्रकाशमानत्वं हेतुः, तथा हि यत्प्रकाशं तज्ज्ञानं यथा स्वप्नदृष्टं, प्रकाशन्ते च नीलादय इति, न च दृष्टान्तस्य साध्यविकलता । स्वमदृष्टस्याथेप्रबन्धस्य जागरावस्थायां बाधकज्ञानोत्पादेनाभावसिद्ध्या प्रकाशमानत्वेन च ज्ञानत्वसिद्धेरिति चेत् न, किमिदं प्रकाशमानत्वं प्रकाशसम्बन्धः? इति चेत्, अथ कोऽयं सम्बन्धस्तादात्म्यं वा तदुत्पत्तिआ विषयविषयिभावोवा नायः, अतीतानागतानामर्थानां भिन्नकालत्वात् , वर्तमानानामपि भिन्नदेशत्वात् , प्रकाशतादात्म्यानुपपत्तेः, नीलाकारोत्पादंकाले च पीताकारमपि ज्ञानमुदियात् , नीलपीतयोरविशेषेण प्रकाशतादात्म्यात् , न द्वितीयः, प्रकाशादर्थस्यानुत्पादात्, स्वखसामग्रीतः सर्वभावानामुत्पत्तेः, | अमूतोन्मूत्तानुत्पत्तेश्च, उत्पादेऽपि वा भेदः स्यात्, जन्यजनकभावस्य धूमाग्योरिव भेदाश्रयत्वात् , तदभावेऽनुपपत्तेः, न तृतीयः, अर्थो विषयः प्रकाशो विषयी इत्यस्य विषयविषयिभावस्य भेद एवोपपत्तेः, अथ प्रकाशमानत्वं प्रकाशमात्रत्वं, न तु तत्सम्बन्ध इति चेत् ! तर्तिक ज्ञानत्वं वा, प्रकाशाधीनप्रकाशत्वं वा ? स्वतः प्रकाशत्वं वा, तेजस्त्वं वा ? न प्रथमः, साध्यसाधनयोरविशेषेण । हेतोः साध्याविशिष्टत्वप्रसङ्गाव, न द्वितीयः, अनभ्युपगमाव, नहि ज्ञानान्तराधीनप्रकाशं ज्ञानं भवता तस्य खप्रकाशस्वाभ्युपगमात्, तथा च ज्ञानत्वेन साध्यमाना नीलादयोऽपि स्वप्रकाशत्वात ज्ञानवन्न प्रकाशाधीनप्रकाशा भवितुमर्हन्ति, न तृतीयः, For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगीला खतः प्रकाशत्वेऽस्मदादीनामिव नीलादीनामपि चेतन्यादिच्छाद्वेषप्रयत्नादयः प्रादुर्भवेयुः, तथा च हिताहितप्राप्तिपरिहारोपाय-I बृहद्वत्तिः परिज्ञाननिबन्धना हानोपादानादिव्यवहारास्तेषामपि प्रवर्तेरन् , न चतुथे:, प्रतिबन्धासिद्धेः, नहि यत्तेजस्तज्ज्ञानमिति व्याप्तिः। ॥97॥18।क्चित्सिद्धा, नीलादिषु तेजस्वासिद्धेश्वासिद्धो हेतुः, साधनविकलश्च दृष्टान्तः, अत एव न तेजस्त्वं ज्ञानत्वे प्रयोजक, किं तर्हि खपरप्रकाशकत्वं, तदसिद्धं ज्ञानस्येति चेन्न, खसंविदितत्वेन वप्रकाशकत्वस्य भवद्भिरप्यभ्युपगमात्, ननु खकाशत्वमस्माभिरिप्यते ज्ञानस्य नतु खप्रकाशकत्वम् ? इति चेन, को बनयोविशेषः । एकत्र हि खतः प्रकाशते ज्ञानं नतु परेण प्रकाशत इत्यर्थः, अन्यत्र तु खं प्रकाशयति खयमेवेति फलतो नार्थभेदः कश्चित् , यदि परं भवतः खपक्षानुरागो विजृम्भते, परप्रकाशकत्वं तु देव। दत्तादिज्ञानस्य यज्ञदत्तेन चेष्टानुमानादिना परिच्छेदात्सर्वजनानुभवसिद्धमेव, न च खपरप्रकाशकत्वं नीलादिषु विद्यते, तत्कथं । तेषां ज्ञानत्वमुपपादयितुमुचितम् ? यद्येवं मा भून्नीलादीनां ज्ञानत्वं, स्वपरप्रकाशकत्वात्तु प्रदीपादीनां तदस्तु, एतावताऽप्यंशेनास्माकं समीहितसिद्धिरिति चेन्न, शब्दसाम्यमात्रेणानुमानाप्रवृत्तेः, वागादीनामपि गोशब्दवाच्यतामात्रेण विषाणितापत्तेः, अन्यद्धिज्ञानस्य स्वपरप्रकाशकत्वम् अन्यच्च प्रदीपादीनां, ज्ञानं हि संशयविपर्ययाद्यबाधिततया प्रमाणप्रमितिप्रमेयप्रमातृभावेन यथासम्भव स्वपरान् परिच्छिन्दन् स्वपरप्रकाशकं तदेव च प्रमाणमिति गीयते, यदाहुः सिद्धसेनदिवाकरपादाः-"प्रमाणं स्वपराभासं ज्ञान । बाधविवर्जितम् । " इति, प्रदीपादयस्त्वचेतना एव शुक्लभाखरतयाऽऽत्मानमन्धतमसा व्यवहितान् नीलादींश्चार्थान् बाह्यप्रकाशा DI॥97 ॥ न्तरनिरपेक्षतया द्रष्टृणां दर्शयन्तः स्वपरप्रकाशका इत्यभिधीयन्ते, तथा च कथं साम्यम् 1 अथ यत्प्रकाशते यज्ज्ञाने परिस्फुरति, ज्ञानं यदाहकतया परिणमत इति यावदित्यर्थग्रहणपरिणामत्वं प्रकाशत्वं विवक्षितमिति चेत् , तदेतदनुमन्यामहे ज्ञानस्य na tvarthasya For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 545554 नीलादेः, तस्य जडत्वेनार्थग्रहणपरिणामत्वाभावात् , अर्थग्राहकत्वपरिणामश्च ज्ञानस्य ग्राह्यग्राहकयोर्भेद एव युज्यत इति ग्राहकज्ञानाद्वाह्यस्य नीलादेर्भेदोऽभ्युपगन्तव्यः, यदपि दृष्टान्तस्य साध्यविकलतापरिहाराय खप्नदृष्टस्यार्थप्रबन्धस्येत्यादिलपितं, तत्रापि बाधकज्ञानं सत्यमसत्यं वा, सत्यं चेत्कथं तस्य सत्यताऽवसीयते स्वप्नदृष्टार्थस्य जाग्रदवस्थायामप्राप्तेः ? इति चेत्, एवं तर्हि यदर्थ दर्शयति प्रापयति च तत्सत्यं तथा च जाग्रवस्थाभाविनो बाधविकलस्य ज्ञानस्य प्राप्तियोग्योपदर्शितार्थप्रापकत्वात्सत्यत्वमास्थेयं, नचैवं सत्युपदर्शितार्थप्रापकत्वाभावाच्चन्द्रार्कतारकादिगोचरस्य ज्ञानस्यासत्यता प्रसज्यत इति वक्तव्यं, प्राप्तियोग्यत्वे प्रमातुरिच्छादौ च सति उपदर्शितमर्थमप्रापयत एव ज्ञानस्यासत्यताऽभ्युपगमात् , तथा चार्थमप्रापयतोऽपि चन्द्रादिज्ञानस्य सत्यत्वमेव विप्रकर्षादिना प्राप्तियोग्यत्वाभावेनापि तदर्थानां चन्द्रादीनामप्राप्त्युपपत्तेः, तसादाधकज्ञानस्य सत्यत्वमिच्छता बाह्यार्थसिद्धि। रवश्यमभ्युपेया, अथासत्यं बाधकज्ञानम् , एवं तर्हि स्वप्नदृष्टस्यार्थजातस्य सत्त्वप्रसङ्गो दुर्वारः, नचेदमिष्टं, ज्ञानं विना किमन्यत्तर्हि स्वप्ने प्रकाशते ! इति चेत् , दिनाद्यनुभूतश्रुतानामेवार्थानामनुभवातिशयसंस्कारावेशात्तत्र प्रकाशनात्, अत एवानुभवरूपस्मृतिविपर्ययात्मकत्वेन खप्नज्ञानस्यासत्यत्वं मनाग्मिद्धानुविद्धान्तःकरणस्य पुंसो दृष्टश्रुतानुभूतानामेवार्थानां स्मृती प्राप्तकालायामनुभवाभ्या-12 | सचिरपरिचयादिजनितसंस्कारोदोधात्साक्षादनुभूयमानतयेव तत्र प्रतिभासात् , न चैकान्तेन स्वप्नज्ञानस्यासत्यत्वं तदृष्टानामानामदृष्टादिसामय्या जाग्रदवस्थायामजाकृपाणीयसंवाददर्शनात्, तथा च खप्नदृष्टस्यार्थस्य बाधकज्ञानोत्पादेनाभावसिद्मा ज्ञानत्वं यत्प्रत्यपादि तदसङ्गतं, जागरावस्थायां तत्राविसंवादेन साक्षादर्थप्राप्त्या ज्ञानत्वासिद्धेः, न च बाह्यार्थ विना खरूपेण ज्ञानस्य सत्यासत्यत्वविभागोऽपि घटामधिरोहति प्रमाणामुपदर्शितार्थप्राप्त्यप्राप्तिभ्यामेव ज्ञानस्य सत्यत्वासत्यत्वव्यवहृतेः,अपि च स्वप्नदृष्टो For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 98 ॥ दाहरणेनासत्प्रकाशनशीलतया स्वप्नज्ञानस्येव विवक्षितज्ञानस्याप्यसन्नीलाद्युल्लेखितयाऽसत्यखमेवापद्येत, तदेवं प्रकाशमानखादपि हेतोर्न नीलादीनां ज्ञानखसिद्धिः, किञ्च ज्ञानशब्दो यदि कर्तृसाधनो यदि वा करणसाधन उभयथापि खव्यतिरिक्तप्रकाश्य परं कांक्षिपति, व्यवधानाव्यवधानाभ्यां कर्तृकरणव्यापारयोः कर्मविषयखात् कर्माभावे विषयाभावेन तयोर्वैफल्यापत्तेः, तच्च प्रकाश्यं परं कर्म अर्थ इति व्यपदिश्यते, न चार्थाभावात्स्वस्यैव प्रकाश्यतया कमतेति वाच्यम् , अर्थो भवतु मा वा भूत् परः, परप्रकाशकता तज्ज्ञानस्य खयाऽप्यभ्युपगन्तव्या, ननु खप्रकाशकमेव ज्ञानं कथं तस्य परज्ञानप्रकाशकतामभ्युपैति ? इति चेत् न, हिताहितप्रवृत्तिनिवृत्तिभ्यां प्रायशः परं ज्ञानस्य सवैरेव प्रतीतेः, तदप्रतीतौ तदनुजीविनां हानोपादानादिव्यवहारामावानिरीहं जगज्जायेत, भवतोऽपि परप्रतिपादनाय प्रयोगोपन्यासानुपपत्तेश्च, न्यायोऽप्युच्यते, यत्स्वप्रकाशकं तत्परमपि प्रकाशयति यथा सर्वज्ञज्ञानं खप्रकाशकं च विवादाध्यासितमिति, नन्वन्यथासिद्धोऽयं हेतुः सोपाधित्वात् , नहि खप्रकाशकलात्सर्वज्ञज्ञानं परप्रकाशकं किन्तु सर्वविषयवात् , विवादाध्यासितं तु ज्ञानं स्वप्रकाशकमपि भविष्यति सर्व विषयखाभावात् परप्रकाशकमपि न भविष्यतीति चेत्, न, उपाधिलक्षणाभावात् , साधनाव्यापकले सति साध्यव्यापक इति हि तल्लक्षणं, ततश्चासदादिज्ञानेन व्यभिचारतो यत्वप्रकाशक तत्सर्वविषयमिति व्यायभावेन साधनाव्यापकले सत्यपि, यत्परप्रकाशकं तत्सर्व विषयमित्यसदादिज्ञानेनैव व्यभिचारायाप्त्यभावेन । साध्यव्यापकत्वासिद्धेः, नन्वतावता भवतु ज्ञानस्य परप्रकाशकत्वं तथापि परमपि प्रकाशयन् सजातीयं ज्ञानमेव प्रकाशयति नतु विजातीयमर्थमपि, अत एव मयार्थस्य ज्ञानताऽभ्युपेयते जडयाजडेन प्रकाशायोगात्ततश्च तस्याप्रकाश्यतया सत्त्वमपि दुरुपपादमिति चेन्न, विजातीयाया अप्यनाद्यविद्यायाः सर्वज्ञज्ञानेन प्रकाशनात् , एवमर्थ जडमपि ज्ञानं प्रकाशयिष्यति, तत्प्रकाशितत्वाच्च tasya sattva ॥ 98 // For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mapyupapatsyate iti ko virodha:,तदेवं सिद्धा बाह्यार्थापरनामानःपुद्गलास्ते च द्वेधा परमाणवः स्कन्धाश्च, तत्र स्थूलद्रव्यस्य मृत्पिण्डादेले। गुडायभिघाताद्यवयव क्रियाविभागादिना भज्यमानस्याणुतरतमादिभावाद् यतो नाणीयान् स परमाणुः, स च नित्यो निरवयवो वर्णा दीनांच भूयस्त्वेऽप्येकवर्णरसगन्धः स्पर्शाष्टकमध्यादविरोधिस्पर्शद्वयभार असदादीन्द्रियागोचरोऽपि व्यणुकादिकार्यद्रव्यानुमेयः, PkAraNaM च व्यनुकादिस्कन्धानां, न तु व्यणुकादिवत्कस्यापि कार्यमपि यदाह-कारणमेव तदन्त्यं नित्यः सूक्ष्मश्च भवति परमाणुः, एक-15 रसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥1॥skndhaashc व्यणुकादयोऽनन्ताणुकपर्यवसाना अनेकविधाः, तेच परिणामिकारणपरमाणुनि-18 प्पाद्या विशिष्टैकपरिणामपरिणताः सावयवाश्व,परमाणव एव हि व्यणुकादिक्रमेण स्कन्धतया परिणमन्ते नतु परमाणुभ्यः पृथगुत्पद्य व्यणुकादयः समवायेन तेषु समवयन्ति, अत एवावयवेभ्यो नात्यन्तं व्यतिरिक्तोऽवयवीत्यभ्युपगम्यते, एकान्तभेदे ह्यवयविनोऽवयवा इति व्यपदेशः केन सम्बन्धेन प्रवर्तते, न तावत्तादात्म्येन भिन्नयोस्तदसम्भवात् , नापि तदुत्पत्त्याऽवयविनः अवयवानामनुत्पादात् , ननु मोत्पत्सत अवयविनोऽवयवास्तथापि सम्बन्धस्य द्विष्ठतयाऽवयविनोऽवयवा इति वदन् अवयवानामवयवीत्यपि व्यपदेशादवयवेभ्योऽवयविन उत्पादे तदुत्पत्तिः सम्बन्धो घटिष्यत इति चेन, धूमध्वजाभूमस्येवावयवेभ्योऽवयविनः पृथगुपलम्भप्रसङ्गात् नापि संयोगेन, अवयवावयविनोस्तदनभ्युपगात, अभ्युपगमे वा कुण्डाद्वदरमिवावयवेभ्योऽवयवी कदाचित् पृथगुपलभ्येत, समवायेन इति चेत्, कोऽयं समवायः ? अयुतसिद्धयोराश्रयाश्रयिभाव इति चेत्, केयमयुतसिद्धिः 1 अयुतयोरवयवावयविनोः सिद्धिनिष्पत्तिर्वा प्रतीतिर्वा, अयुतयोरित्यपि, किं द्वयोरपि सम्बन्धिनोरपृथग्देशकालयोः, उतान्यतरस्यापृथग्देशकालस्य !न प्रथमः, तन्तूनां पटात् पृथग्देशत्वात् प्रथममेव चांशुभ्यो निष्पत्तेः, पटस्य च पश्चात्तन्तुभ्यश्च निष्पत्तेः, न द्वितीयः, पटात्पृथक rakara For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandit पंचलिंगी बृहद्वृत्तिः ॥ 99 ॥ पश्चाच्च तन्तूनां प्रतीतेः, पटस्य च तन्तुभ्योऽपृथग्देशत्वेन पूर्व चोपलम्भात् , पटे हि दृष्टे इह पटे तन्तव इत्येव प्रतीत्युदयात् , अथान्यतरस्यायुतस्य सिद्धिनिष्पत्तिः प्रतीतिर्वा, तत्रापि न तावदवयवानां तन्तूनां निष्पत्तेः प्रतीतेर्वा पटात् पृथगेव, पूर्वोक्त न्यायेन पृथग्जनैरप्यवगमात् , तथा चान्यतरस्य पटस्य तन्तुभ्योऽयुतसिद्धस्येति वक्तव्यं, न चैकस्याश्रयाश्रयिभावलक्षण: समवायः संभवति, तदेवं विकल्पचतुष्केऽप्ययुतसिद्धयोरित्यादिलक्षणानुपपत्त्या लक्ष्यस्य समवायस्याप्यनुपपत्तिः, अथ पटभावमापन्नास्तन्तवोऽपि पटादपृथग्भूता इत्ययुतसिद्धा अभिधीयन्ते, तथा च पटात्तन्तवोऽयुतसिद्धाः तन्तुभ्यश्च पट इत्ययुतसिद्धयोरित्यादिलक्षणमुपपत्स्यत इति चेत्, नन्वेवंविधस्यायुतसिद्धत्वस्य तन्तुपटयोरभेदमन्तरेणायोगात् सिद्धस्तयोरभेदः, तथा च तन्तव एव विशिष्टैकपरिणाममापन्नाः पट इति सामानाधिकरण्यमपि सङ्गच्छते, न चाभिन्नयोराश्रयायिभावस्तस्य द्विष्ठत्वादिति भूयोऽपि लक्षणासिद्धिरेव, अथ तन्तून् विहाय न पृथगाश्रयमाश्रयते पट इत्यपृथगाश्रयाश्रितखमयुतसिद्धखमास्थीयत इति चेन्न, भिन्नयोहि तन्तुपटयोः समवायसम्बन्धात्परस्परोपसंश्लेषः साधयितुमुपक्रान्तः, स च तत्सम्बन्धात्यागप्ययुतसिद्धयोरित्यादि । लक्ष्यते, तथा च किं तेन खरससंश्लिष्टयोरवयवावयविनोः संश्लेषविधानच्छद्मना विश्लेषापादकेन समवायेन, एवमप्ययमास्थीयते चेत्तथाऽपीतरेतराश्रयप्रसङ्गः, अयुतसिद्धयोहि तयोः समवायसम्बन्धः तत्सम्बन्धाचायुतसिद्धिरिति, अथेह तन्तुषु पट इति प्रत्ययः । सम्बन्धनि मित्तकोऽवाधितेहप्रत्यत्वादिह कुण्डे दधीतिप्रत्ययवत् , इत्यनुमानात्समवायसिद्धिरिति चेत् न, सम्बन्धः किं संयोगोऽभिमतः समवायो वा ? नाद्यः, तयोस्तदनभ्युपगमात् , न द्वितीयः, दृष्टान्तासिद्ध्या व्याप्त्यसिद्धेः, ननु मा भूव्याप्तिः पक्षधर्मताबलेन तु पारिशेष्यात्समवायसिद्धाविह तन्तुषु पट इतिप्रत्ययस्तनिमित्तो भविष्यति ? इति चेन्न, हेतोरप्रयोजकत्वात् , नहीह कुण्डे + For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RRRRRRROR दधीति प्रत्ययोऽबाधितेहप्रत्ययत्वात्सम्बन्धनिमित्तकः, अपि तु पृथगाश्रयाश्रितार्थगोचरतया इह तन्तुषु पट इति प्रत्ययस्ववाधितेहप्रत्ययोऽपृथगाश्रयाश्रितार्थविषयतया सम्बन्धनिमित्तको न भविष्यतीति को विरोधः ? भवतु वोक्तहेतोरिह तन्तुषु पट इति प्रत्ययः समवायसम्बन्धनिमित्तः, इह तन्तुपटादिषु समवायिषु समवाय इति प्रत्ययस्तु कुतस्त्यः ? समवायान्तरात् ! इति चेन्न तस्यैकवाभ्युपगमात् अनेकखाभ्युपगमे चानवस्थापातात् , तस्मात्समवायान्तरं विनापीह समवायिषु समवाय इति प्रत्ययः स्वीक र्तव्यः, तथा च तेनैवाबाधितेहप्रत्ययखादिति हेतोरनैकान्तिकत्वान्न ततोऽपि समवायसिद्धिः, तदेवमेकान्तभेदे समवायेनापि है सम्बन्धेनावयविनोऽवयवा इति व्यपदेशो न सङ्गच्छते, वृत्तिविकल्पानुपपत्तेरप्येकान्तभेदो न घटते, तथाहि भिन्नो भावः कचिद्वर्त्तमान एकदेशेन वा वर्तेत, यथा स्रक् सूत्रं पुष्पेषु, सर्वात्मना वा यथा नानाभाजनगतान्याग्रफलानि, अवयवी वाऽवयवेषु, न तावदेकदेशेन वर्त्तते, अवयवान् विना तस्यापरैकदेशायोगात् , योगे वाऽनवस्थाप्रसङ्गात् , नापि सर्वात्मनाऽवयवान्तरेष्ववृत्तिप्रसङ्गात् , न धेकत्रैव परिसमाप्तात्माऽन्यत्रापि वर्त्तत इति, वृत्तौ वा यावदवयवमवयविप्राप्तः, गोपालादीनामपि च सर्वात्मत्वत्तिप्रतीत्यभावात् , तन्त्वादिसञ्चयविशेषस्यैव तैरपि प्रतीतेः, कथं तेन वर्तेत ! न चैकदेशसर्वात्मभ्यां प्रकारान्तरमस्ति, ननु परमाणोः प्राच्यादिदिगवच्छेदेन परमाण्वन्तरैः संमृज्यमानस्यैकदेशसर्वात्मभ्यां विनापि वृत्तिरस्ति, तदवयवावयविनोरपि भविष्यतीति चेन्न, निरवयवपुद्गलानां परमाणूनां वृत्तेरसम्भवात् , तथाहि सावयवानां कुण्डबदरादीनां तन्तुपटादीनां वाऽऽधाराधये भावव्यवस्थापकः संयोगः, समवायो वा, भवता वृत्तिरभिधीयते, न च परमाणोः परमाण्वन्तरेण सहोत्तराधर्येण संयोगेऽप्याधारखमुपपद्यते,कुण्डं हि बदरस पततो गुरुखप्रतिबन्धेन स्थितिविदधदाधारो,बदरं वाऽऽधेयमित्युच्यते,नचाऽधस्तनः परमाणुरुपरितनस्य For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 10 ॥ SSSSSSSS परमाणोः कुण्डबदरन्यायेन स्थितिमाधत्ते,तमन्तरेणापि तस्य खस्वभावादेव स्थित्यादेरप्रतीघातात् ,सतोऽप्यधस्तनस्योपरितनस्थित्या-13 बृहद्वृत्तिः दावकिश्चित्करलेन संयोगमात्र एवोपयोगात् , तस्मात्परमाणूनां परस्परसंयोग एवास्ति न तु वृत्तिरिति न तदृष्टान्तेनावयवावयविनोः सा उपपादयितुं युक्ता, एकान्तभेदेन चावयवेभ्योऽवयव्युत्पादाभ्युपगमे रण्डाकरण्डावस्थितेभ्यस्तन्तुभ्यः प्रादुर्भूतस्य पटस्थ तुलया मीयमानसावनमनादिविशेषेणारम्भकतन्तुगुरुखाद्गुरुखाधिक्यं प्रतीयेत, कारणगुरुत्वात् कार्यगुरुत्वस्याधिक्याभ्युपगमात्, न च कार्ये गुरुत्वमन्यन्नास्तीति वाच्यं, कारणगुणपूर्वकाः कार्ये गुणा इत्यभ्युपगमविलोपप्रसङ्गात्, न च पटादिलनरेणुकणनिकरगुरुत्ववत्सदपि कार्यगुरुत्वमल्पत्वान्न प्रतीयत इति वक्तव्यं, रेणुकणनिकरगुरुत्वस्याल्पत्वेनाप्यप्रतीतेरुपपत्तेः, अवयवापेक्षया तु अवयविनोतिमहत्त्वात्तद्गुरुत्वोपलम्भः केन वार्येत? अत एत यत्र रेणुकणानां भूयस्त्वं तत्रावयविनि तुलया मीयमाने तद्गुरुत्वातिरेकः प्रतीयत एव, तदेवमवयवेभ्योऽवयविनः कथश्चिदभेदसिद्धौ सत्यपि प्रत्यक्षे न्यायोऽप्यभिधीयते, अवयवेभ्योऽवयवी कथञ्चिदभिन्नः द्रव्यत्वे सति पृथगाश्रयानाश्रितत्वात् , यः पुनर्यस्माद्भिन्नो नासौ द्रव्यत्वे सति पृथगाश्रयानाश्रितः, यथा घटापट 4 इति व्यतिरेकी, पृथगाश्रयानाश्रितत्वेऽपि जातिगुणक्रियादिभिरवयवादिभ्य एकान्तभेदेन परेणाभ्युपगतैर्व्यभिचारो मा भूदिति द्रव्यत्वे सतीति हेतोर्विशेषणं, न चैकान्तेनाभेदोऽपि एकस्थूलतया प्रतिभासात् , आवरणशीतापनोदाधनेकार्थक्रियाकरणात् , एकदेशाकर्षणधारणाभ्यां समस्ताकर्षणधारणोपलम्भाव, तन्तवः पट इत्याद्यभिधानभेदात्, एभिस्तन्तुभिः पटो निष्पत्स्यत ॥ 10 ॥ इत्यादिकार्यकारणभावव्यपदेशाच्चावयवेभ्योऽवयविनः कथञ्चिद्भदोपपत्तेः, न च भेदाभेदौ परस्परविरुद्धौ कथमेकत्र सङ्गच्छेते इति वाच्यं, प्रत्यक्षाधिगतेर्थे पर्यनुयोगानवकाशात् , इतरथा भवतोऽपि धर्मिणि सर्वमभ्रान्तं प्रकारे तु विपर्यय इति वचनादेक For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SASARAMCOMS sinneva विपर्ययज्ञाने भ्रान्ताभ्रान्तत्वलक्षणविरुद्धधर्मयोगव्युत्पादनविरोधात् , अत एवावयवेभ्यो भेदादेकत्वम् अभेदाच्चानेकत्वम-181 वयविन उपपद्यते, एकान्तेनैकत्वे स्थूलस्य ग्रहणाग्रहण-कंपाकंप-रागारागाऽऽवरणानावरणादिभिर्विरुद्धधर्मसंसर्गेणावयविनो भेदप्रसङ्गात् , तथात्वेऽप्यभेदे विश्वस्याप्यभेदापत्तेः, एकत्वानेकत्वापगूढे वाऽवयविनि न विरुद्धधर्माध्याससम्भवः, अवयवेभ्योऽभेदादेकैकावयवरूपतयाऽनेकत्वे भेदाच्चैकपरिणामविशिष्टतयैकत्वे, कतिपयावयवानां दर्शनेन कम्पेन च, निखिलावयवानामदर्शनेनाकम्पेन च तस्य ग्रहणाग्रहणयोः कम्पाकम्पयोश्चोपपत्तेः, एवं रागारागादेरप्यनेकबैकलाभ्यामविरुद्धधर्मता बोद्धव्या, ननु ग्रहणाग्रहणादीनामविरोधापादनाय व्यवस्थापितयोरेकखानेकखयोरपि परस्परविरोधात्कथमेकत्र समावेशः' इति चेत् न, अत्र प्रमाणोपपत्तेः, तथाहि विवादपदं स्कन्धोऽनेकोऽपि अवयवेभ्योऽभिन्नखात्, यः पुनरेकः सोऽवयवेभ्यो मिनो यथा स एवैकस्थूलपरिणामविशिष्ट इति, न चात्र हेतोरसिद्धिः दृष्टान्तस्य वा साध्यविकलता अवयवाभेदभेदयोः प्रागेव प्रसाधितनात् , प्रत्यभिज्ञानस्य चैकस्यापि सोध्यमित्युल्लेखेन तत्तेदन्तांशाभ्यां स्मृत्यनुभवरूपतया बयाऽप्यनक्षरम् अनेकखाभ्युपगमात्, एतेन यत्सचन्निरवयवं यथा विज्ञानं, संश्च विवादाध्यासितो नीलादिरित्यपि प्रत्युक्तं, तथाहि यदीदं स्वतत्रसाधनं तदा परमाणोः पक्षीकरणे सिद्धसाधनात् , मयाऽपि तस्य निरवयववस्वीकारात्, स्थूलस्यावयविनः पक्षीकरणे आश्रयासिद्धेः, तस्य भवताऽनभ्युपगमात् अभ्युपगमे वाऽवयविसिद्ध्या हेतोर्वाधितविषयवाद, अथ प्रसङ्गोऽयं, स ह्येवं प्रवर्तते यदि सबीलादिः स्यात् निरवयवः स्यादिति, तत्र सवेन हेतुना यस्यावयवानां निषेधः स प्रसञ्जितस्ते प्रतीता न वा प्रतीताश्चेत् असति अवयविनि कस्य तेऽवयवाः ? इत्यवयवी स्वीकव्यो भवेत् , तथा च सत्त्वान्नीलादेरवयवनिषेधप्रसञ्जनं कथं सिध्येत् । न चेत्प्रतीताः कस्य निषेधं प्रसञ्जयितुमुद्यतोऽसि ? न चायं For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandit पंचलिंगी प्रसङ्गोऽपि सम्यक् विपर्ययापर्यवसानेनाभासत्वात् , न चैप नीलादिनिरवयवस्तमान सन्निति हि विपर्ययः, तथा च सावयवबादस- बृहद्वृत्तिः 4 नीलादिरिति विपर्ययवाक्यार्थः, न च सावयवलं भवताऽभ्युपगम्यते, तथा चासिद्धमसिद्धेन साधयतः कस्ते प्रतिमल्लः ? अभ्यु॥10॥ पगमे वा तेनैव नीलादेः सत्त्वसिद्धेः, न ह्यसति साध्यधर्मिणि साधनधर्मावस्थानसम्भवः, आश्रयासिद्धिप्रसङ्गात् , तस्मात्साध्या |सच्चविपरीतसवव्याप्तखेन सावयवखादिति हेतुर्विरुद्धः, तस्सात्वतत्रसाधनप्रसङ्गपक्षाभ्यां न सवानिरवयवखसिद्धिः, स्यादेतत्स र्वोऽप्यवयवावयविविचारः परमाणुसिद्धौ सिद्धिमश्नुवीत, स एव चाद्यापि सन्देहतुलामधिरोहति, तथाहि परमाणुरनेकदिग्वार्तिभिः । परमाण्वन्तरैः संयुज्यमानः किमेकदेशेन संयुज्यते कार्लोन चा? नाद्यः,तस्यैकदेशाभावात् , भावे वा परमाणुखव्याहतेः, न द्वितीयः, | परमाण्वन्तरैरसंयोगापातात् , न कमिन्नेव समाप्तसंयोगोऽन्येनापि संयुज्यत इति, अत एव यदि परमाणुवस्तुसन् स्यात्तदा पैदिग्वर्तिभिः परमाणुभिः संयुज्येत, दृष्टा हि घटादयस्ताग्भिर्द्रव्यैः संयुज्यमानास्तथा च तद्वदेव षडंशवं प्रसज्येतेति परमाणुनिदराकरणाय षडंशखापादकस्तस्य युगपत्षट्कयोगः, कैश्चित् प्रसङ्गसाधनमुपन्यस्तं, तथा च पठन्ति-पद्वेन युगपद्योगात्परमाणोःहू |पडंशतेति, तसानास्ति परमाणुः, तदभावात्तत्पूर्वकोऽवयवावयविप्रपञ्चः प्रपञ्च इव लक्ष्यते, एवं च भूयोऽप्यविद्यासामर्थ्याचीला|दिरूपतया बहिरारोपितखाकारं ज्ञानमात्रमेव विश्वम् ? इति चेत् उच्यते-यदिदं नीलाद्याकारं ज्ञानमुपजायते तत्कि साधारम् आहो निराधारम् ? निराधारं चेत्तदा शरीरावच्छेदमन्तरेणापि यत्र तत्र देशे काले वा जायेत, अथ साधारं कोऽस्याधारः ? इति ॥ 10 ॥ वक्तव्यं, शरीरमिति चेत् , किं तत् अर्थो, ज्ञानं वा? बहिरारोपितज्ञानाकारोवा? नाद्यः, अनभ्युपगमात् , तथाले वा बाह्यार्थसिद्धेः, न द्वितीयः, अहमिति प्रत्ययस्य तत्रानुदयात्, गौरोऽहं स्थूलोऽहं सौभागिनेयोऽहम् इत्याद्युल्लेखेनाहं pratyayasya tatra || For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A AAA+ACAN सम्भवात् ज्ञानखमस्तु इति चेत् न, लोकायतमतानुपङ्गप्रसङ्गात् , गौरखादिधर्माणां ज्ञानात्मादिष्वसम्भवेन तत्सहकृतस्य चैतन्यस्य । शरीर एवोपलम्भन कायाकारपरिणतानि भूतान्येव चेतयन्ते, न तु तदतिरिक्तः कश्चिच्चेतन इति शरीरचैतन्यवादश्चार्वाकाणामेव शोभते, नतु हानोपादानादिव्यवहारान्यथानुपपत्च्या चेतसि बाह्यार्थानुपगच्छतां वाचि पुनः कुतोऽप्यभिनिवेशात्सचराचरं विश्वं ज्ञानसञ्ज्ञया प्रलपतां भवतां, किञ्च शरीरचैतन्योपगमे लौकायतिकैरिवातिरिक्तज्ञाननिरासेन बाह्यार्थ एव खयापि स्वीकृतो । भवेत् , सोऽयं व्याघ्रभिया पलायमानस्य निर्भाग्यतया तन्मुख एव निपातः, न तृतीयः, शरीरं विना ज्ञानस्यानुत्पत्या शरीरतया तस्य खाकारारोपानुपपत्तेः, आरोपे वा, सति शरीरे ज्ञानोत्पत्त्या तेन शरीरतया बहिःस्वाकारारोपः तसिंश्च सति ज्ञानोत्पाद इति परस्पराश्रयप्रसङ्गात् , तसाज्ज्ञानाद्वैतमिच्छतापि तदधिकरणं शरीरमवश्यमेषणीयं, तदुपगमे च तन्नान्तरीयकनिष्पत्तयो घटपटादयोऽप्येष्टव्याः, नच परमाणुढ्यणुकादिपरिणामिकारणकलापं विना शरीरादिनिष्पत्तिरिति परमाण्वादयोऽप्यभ्युपेयाः, नन्वेवमपि परमाणोर्निराकारकः पदयोगो न समाहितः ? इति चेत्, अथ कोऽयं युगपत्षयोगः ? किं षण्णां परमाणूनां मध्यपरमाणुना सह समानदेशवम् ,आहो युगपत्सम्बन्धः? सोऽपि संयोगः, समवायो वा ?,आद्यश्चेत् अत्यल्पमिदमुच्यते, कोटेरपि मूक्ष्मपरिणामभाजां तेषां समानदेशवस्वीकारात् ,मूर्चानां समानदेशखं विरुध्यत इति चेत् न, अपवरकाधवच्छिन्ने नभोदेशे स्थूलावयविनामपि प्रभूतप्रदीपप्रभापवनादीनां तप्तायःपिण्डादिषु चायस्तेजःप्रभृतीनां समानदेशलेनावस्थितरुपलम्भेन परमाणूनां तथालेविप्रतिपत्तेः, नच तेन परमाणोः षडंशतापत्तिः, षण्णामपि समानदेशन मध्यपरमाणुना सह पदिक्संयोगाभावात् , न द्वितीयः, नहि संयोगवादिनामप्यंशद्वारकः पदार्थानां संयोगः किन्तु स्वरूपद्वारकः, अंशद्वारा तदभ्युपगमे निरंशानामाकाशादीनां तदभावापत्तेः, For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी एवं च यथा तेषां खरूपेण संयोगस्तथा परमाणोरपि परमाण्वन्तरैभविष्यति को विरोधः, न तृतीयः, वादिप्रतिवादिभ्याड बृहद्वृत्तिः तस्थानभ्युपगमात , तन्न परमाणोः षडंशतापच्याऽभावसिद्धौ ज्ञानमात्रं जगदिति, एतेन मूर्त्तत्वच्छायाववादयोऽपि परमाणोः सांश-ईईलि . ॥ 102 ॥ त्वप्रसाधका हेतवो निरस्ताः, तत्सिद्धौ धर्मिग्राहकप्रमाणबाधेनैषां कालात्ययापदेशात् , तदसिद्धादाश्रयासिंद्धेः, यन्मूर्त तत्सावयव मित्यादि व्याप्त्यसिद्धेश्व, परमाण्वपर्3हवे व्याप्तिविषयस्य घटादेरप्यपलापेन दृष्टान्तासिद्धेः, छायाऽप्यधस्तनपरमाणोरुपरितनपरमा-| णुस्थितिमात्रनिबन्धना नतु तदवयवाधीनेति, ततोऽपि न सावयवत्वसिद्धिः, एवमपि तदभ्युपगमेऽवयवावयविप्रसङ्गस्य कचिदप्य18. विश्रान्त्याऽनवस्थाप्रसङ्गादिति, परमाणुसिद्धिः, तैश्च व्यणुकादिक्रमानियमेन स्थूलावयव्यारभ्यते, परमाणुष्वेव सश्चितेष्ववयवि-13 | बुद्धिने तु तदारब्धः कश्चित्सोऽस्तीति चेत् न, सञ्चितानामपि तेषामिन्द्रियग्राह्यत्वायोगात्, यदाहि त्रसरणवोऽपि मिलिता अपि । वातायनविवरनिपतितदिनकरालोकं विना न दर्शनपथमवतरन्ति, तदा कैव कथा परमाणूनामैन्द्रियकत्वे महत्त्वं बैन्द्रियकोपल8 ब्धिकारणं, यदाह-महत्वादनेकद्रव्यत्वाद्रूपविशेषाच्चोपलब्धिरिति, न च महत्त्वं तेषामस्ति परमाणुत्वविरोधात् , नापि समूह एव 81 तेषां महत्त्वं, तथा सति विशकलितानामपि तेषां समूहेनावस्थितानामैन्द्रियकत्वप्रसङ्गात् , विशिष्टोत्पादात्तद्भविष्यतीति चेत् , एकस्थूलपरिणामात् कोऽपरो विशिष्टोत्पादः, तसादैन्द्रियकत्वान्यथाऽनुपपच्या तदारब्धोऽवयवी वा स्वीकर्तव्यः परिहर्तव्यं । | वैन्द्रियकत्वं परमाणूनामेकैकशो मेलकेन वा तथैव तेषां प्रत्यक्षत्वानुपपत्तेरित्यवयवसिद्धिः,तदेवं बाह्यार्थमपरवानाः साकारज्ञान- 8 ॥ 10 ॥ वादिनः पुद्गलरूपवाह्यार्थसमर्थनेन गाथापूर्वार्द्धन निरस्ताः, माध्यमकास्तु ज्ञानमात्रमप्यपलपन्तो जगतोऽप्यलीकतामातिष्ठन्ते, तेहि स्वप्नावलोकितानामर्थानां जाग्रदवस्थायामनासादनादसत्त्वेन तत्प्रत्ययस्य निरालम्बनत्वं तावदुभयवादिसिद्धमतस्तदृष्टान्ता For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SAMRODAMARCAS वष्टम्मेन जाग्रत्प्रत्ययानामपि निरालम्बनखं साधयाम इति मनसि कृखा तत्सिद्धये सर्वे प्रत्यया निरालम्बना प्रत्ययत्नात् स्वप्नप्रत्ययवदिति च साधनमुपन्यस्यन्ति, तन्मतमुत्तरार्द्धन निराकर्तुमाह 'सुमिणेवीत्यादि' स्वप्नेऽपि खप्नप्रत्ययेऽपि आस्तां जागरप्रत्यये, अनुभूयते जाग्रदवस्थाभाविपदार्थानुभवजनितसंस्कारादिम। हिना खप्नद्रष्ट्रा प्राणिना साक्षादिव प्रतीयते, दिनेति जागरावस्थोपलक्षणं, तेन जाग्रदवस्थायामुपलब्धः प्रत्यक्षानुमानशब्दादि प्रमाणैः साक्षात्कारानुमितिश्रवणादिविषयतया परिच्छिन्नः 'स्फुट' निश्चितं सकललोकप्रतीतिसिद्धमेतदिति यावत् , अर्थो वस्तु । | घटपटादिः, जागरप्रत्ययस्तावत्प्रायः सन्तमेवार्थ प्रकाशकतयाऽवलम्बते, स्वप्नप्रत्ययोऽपि दिनोपलब्धं तमेव नान्यमित्यपेरर्थः, | इयांस्तु विशेषः-जागरे तद्देशकालतयाऽर्थः प्रकाशते, स्वप्ने त्वतद्देशकालतया एतावतैव च स्वप्नार्थोऽसन्निति गीयते, न तु । सर्वथाऽसत्वेन, एतदुक्तं भवति-यदि हि स्वप्नप्रत्ययः शशविषाणादिप्रत्यय इवात्यन्ताऽसन्तमर्थ विषयीकुर्यात् , तदा'|नुमन्येतापि तस्य निरालम्बनख, न त्वेवमस्ति, जाग्रदवस्थानुभूतमेवार्थमालम्ब्य तस्योत्पत्तेः, अत एव खप्नकारणाभिधाय। कमाषेम्-"अणुहूअदिवचिन्तिय सुअपगइविगारदेवयाणूगा । सुमिणस्स निमित्ताई पुण्णं पावं च नाभावो ॥ 1 ॥ " नाभाव । इति, नात्यन्तासन्नर्थः, स्वप्नकारणमित्यर्थः, न चानुपलब्धचरस्यापि चन्द्रमण्डलकवलानादेराकलनादनुपलब्धार्थगोचरखमप्यस्ति खानप्रत्ययस्येति वाच्यम्, अन्यत्र पृथगुपलब्धयोरेव चन्द्रमण्डलकवलनयोः कुतश्चिद्वासनावेशात्सम्बद्धतयाऽऽरोप्य तत्रानुभवात् , | एतेन सर्वे प्रत्यया निरालम्बना इत्यादि यदुक्तं तदपि प्रत्युक्तं, परप्रत्यायनार्थ हि वाक्यं प्रयुज्यते, वाक्यं चाकासायोग्यताऽऽसच्यादिविशेषणनिकुरुम्बकरम्बितमपि स्वार्थस्याप्रतिक्षेपकमर्थप्रतीतेः कारणं यदाह-आकाङ्कायोग्यतासचिमत्तया प्रतिसंहितं, करण For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit पंचलिंगी 83-% बृहद्वृत्तिः 5लि. ॥ 10 ॥ प्रमाणान्तराप्रतिहतं स्ववचनखक्रियावज्ञानव्याघातादिदोषरहितं स्वार्थप्रतिक्षेपकयुक्तेरनाक्षेपकं वाक्यमर्थप्रतीतेरङ्गमिति, साधनवाक्यं चेदं भवता प्रयुक्तं स्वार्थप्रतिक्षेपमाक्षिपति, तथा हि निषेध्यतया सिसाधयिषितमालम्बनं साधनप्रत्ययस्य द्विधा भवति, प्रतिपच्यनुबन्धि व्यापारानुबन्धि च, तत्राद्यं साधनमेव प्रतीयमानस्यैव साधनस्य साध्यसाधकखात्, न खलु सत्तामात्रावस्थिताद्धमादग्निप्रतीतिर्जायते, द्वितीयं तु साध्यमालम्बनं साध्ये व्याप्रियमाणतया साधनप्रत्ययस्य साध्यप्रतीतिहेतुखात, न बनावव्याप्रियमाणामप्रत्ययात्पर्वतेऽग्निमत्ताप्रतीतिः, तदेवं व्यवस्थिते सवेप्रत्ययनिरालम्बनतावादो यदि प्रत्ययखादिति साधनप्रत्ययमप्यास्कन्दति, तदा कथं साधनार्थप्रतीतिः कथं वा तद्व्यापारानुबन्धिविषयरूपस्य निरालम्बनाः प्रत्यया इत्यस्य साध्यार्थस्थापि प्रतीतिः स्यात, साधनप्रत्ययस्योभयथाऽपि निरालम्बनलेनाघ्रातखात्, अथ नास्कन्दति कथं तर्हि सर्वनिरालम्बनखवादो घटामियात, साधनप्रत्ययस्य प्रत्ययवेऽपि सालम्बनखात्, तथा च प्रत्ययखादितिहेतोस्तेनैव व्यभिचारात , एवं च स्वार्थस्य निरालम्बनबस्य च प्रतिक्षेपेण कथमस्साद्वाक्यात् साध्यं सिध्येत् ? किञ्च सर्वशब्देन स्वप्नप्रत्ययस्याप्याक्षेपेण पक्षनिक्षेपादृष्टान्ताभावः, अथ स्वप्नप्रत्ययस्य दृष्टान्तीकरणात्तव्यतिरिक्तानां जाग्रत्प्रत्ययानामेव सर्वशब्देन साकल्याभिधानं, तर्हि जाग्रत्प्रत्यया निरालम्बना इत्येव प्रतिज्ञायतां किमपक्षस्यापि पक्षतासन्देहापादकेन सर्वशब्देन, स्वप्नजाग्रत्प्रत्ययाभ्यां विना जगति प्रत्ययान्तरस्याभावात् , योऽपि खप्नप्रत्ययवदिति दृष्टान्तस्तस्यापि निरालम्बनलं कथमवसितं, जागरावस्थायां स्वप्नदृष्टानामर्थानामना सादनात्, अर्थक्रियाऽक्षमवाच्चासत्त्वावधारणेन, तत्प्रत्ययस्यासदालम्बनत्वादिति चेत्, न तावत्स्वप्नार्थानां खरविषाणादीनामिवात्यन्तासत्त्वं येनात्यन्तासदालम्बनत्वेन खरविषाणादिप्रत्ययस्येव तत्प्रत्ययस्यापि निरालम्बनत्वं स्यात् , जागरोपलब्धाना %4%AR ॥ 10 ॥ For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CASSSSSS. मेवार्थानामनुभवाहितसंस्कारादिनिमित्तात् साक्षादनुभूयमानतयेव तत्र प्रतिभासात्, तदत्यन्तासत्त्वाभ्युपगमे च जागरितैरपि तेषां तजातीयानां वार्थानां वन्ध्यासुतादीनामिवानुपलम्भप्रसङ्गात् , न च स्वप्नार्थेभ्यो जागरार्थानां विजातीयत्वमिति वक्तव्यम् , अत्यन्तासदालम्बनतया स्वप्नजागरावस्खयोरविशेषेण भवतामुभयावस्थोपलभ्यानामप्यर्थानां सजातीयत्वात्, न च खिमार्थानां सर्वथार्थक्रियावैकल्यं खप्नानुभूतसीमन्तिनीकुचकुम्भपरीरम्भतद्विप्रलम्भजनितानाम् अमन्दानन्दाश्रुपुलककपोलविकासादीनां विषादवदनवैवादीनां चार्थक्रियाणां जागरेऽपि दर्शनात् , न च स्वप्नदृष्टात्यन्तासत्कामिन्याद्यालम्बनभ्रान्तज्ञानजन्यत्वं तासामर्थक्रियाणां न तु कामिन्याद्यर्थजन्यत्वमिति वाच्यं, तथा सति वन्ध्यासुतजन्मादिप्रत्ययेभ्योऽपि हर्षाद्यर्थक्रियाणामुत्पादप्रसङ्गात् , अत एव जाग्रद्दशाभाविसप्रत्यूहरम्भोरूसम्भोगसुखविमुखतया खनिम्ननिर्विघ्नवनाधिगम्यकामिनीरतकामुकैः स्वप्नमहिमानमातन्वानैः कैश्चित्पठ्यते-"सा मूर्तिः सरसोज्ज्वला समधुरा स्मेरो दृशां विभ्रमस्तल्लावण्यमकृत्रिमामृतमहो? सृष्टिः कथं taadRshii। स्वप्न ? त्वच्चरणौ नमामि करुणा भूयोऽपि संधीयतां तस्याः शिल्पविधौ प्रजापतिधुरा धातुं tvameva kssmH॥1||" तसात्स्वप्नार्थानां तद्देशतया तत्कालतया वाऽनधिगमेनासत्त्वं वक्तव्यं, न चैतावता तत्प्रत्ययस्य सर्वथा निरालम्ब&आनतोपपादयितुं शक्या, रिपुप्रध्वंसप्रेयसीविप्रयोगादिप्रत्ययानामवितथनिमित्ताभिज्ञदैवज्ञप्रतिज्ञातभावितनयजन्मप्रध्वंसादिप्रत्य यानां च हर्षशोकादिनिबन्धनानां निरालम्बनतापत्तेः, अतीतानागतार्थालम्बनतया तत्प्रत्ययानामसदालम्बनत्वाविशेषात् , तथा च हर्षशोकादिकारणत्वं तेषां न भवेत् , अन्ततो भवत्पितृपितामहादीनां सम्प्रत्यसत्त्वेन तत्प्रत्ययस्यापि निरालम्बनत्वप्रसङ्गात् , नासन्नेव मत्पित्रादय इतीष्टमेवेदमिति चेन्न, भवजन्मनो निर्हेतुकतापातात् , आपद्यतां का नो हानिः इति चेन्न, भवतः For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 104 ॥ एका गतिः ? नहि लयदा समदर्शनं तद्देशकालाध्यनिरालम्बनखविपर्ययव्य तथा च हेतोम शश्वत्सत्त्वस्यासत्त्वस्य वा प्राप्तः, नित्यं सत्त्वमसत्त्वं वा 'हेतोरन्यानपेक्षयेति न्यायात, अपि च येनैव प्रमाणेन जाग्रत्प्रत्यया गृहीतास्तेनैव तदर्थानां साक्षादनुभूयमानतयाऽर्थक्रियाकारितया च तत्प्रत्ययानां सालम्बनत्वं गृहीतं, तथा च हेतोर्धर्मिग्राहकप्रमाणवाधः, स्वप्नजागरप्रत्ययानां चोभयेषामपि सालम्बनखसिद्धौ साध्यनिरालम्बनखविपर्ययव्याप्तलेन विरुद्धतापि, | भवतु वा निरालम्बनं खप्नप्रत्ययस्य तथापि यदा खप्नदर्शनं तद्देशकालतयाऽर्थक्रियाक्षममर्थ जागरितः कश्चित पुमान् पश्यति, प्राप्नोति च तदा का गतिः? नहि खयापि तत्र निरालम्बनखं वक्तुं शक्यं, तदर्थस्स तथैव प्राप्तः, तथा च साध्यविकलो दृष्टान्तः, एवं च सति प्रयोगः-खानप्रत्ययाः सालम्बनाः, जागरोपलब्धस्यैवार्थस्य प्रकाशकलात्, सत्यखानप्रत्ययवत्, न च संशयविपर्ययप्रत्ययाभ्यां हेतोळमिचारः, विप्रकर्षादिकारणेनेन्द्रियापाटवादिना परस्परल्यावर्त्तकधर्मानुपलम्भाद् यथाक्रममुभयैककोयल्लेखेनानवधारणावधारणात्मकतया स्थाणुरजताद्यर्थान्तरप्रतिभासेनासत्यवेऽपि पुरोवर्त्यर्थालम्बनलेन तयोः सालम्बनखसिद्धिः, सर्वथार्थाप्रतिभासे तयोरुत्पादस्यैवाभावात् , तथा च ताभ्यां व्यभिचारशङ्कानवकाशात् , अपि च प्रतीयते येनार्थ इत्यादि प्रत्ययशब्दार्थविवेचनेनापि प्रत्ययानां सालम्बनत्वमेव सिध्यतीति, एतेन यदपि जगतोऽपलापाय सर्व नास्ति ज्ञेयत्वात् मरीचिकाजलवदिति साधनमुपन्यस्यते, तदपि प्रतिक्षिप्तम् , अत्र । तावत्प्रतिज्ञापदयोआघातः, सर्वपदेन हि प्रमाणप्रमेयरूपं जगदाक्षिप्यते, तच्चेत्कथं नास्ति तद्ब्राहकप्रमाणपरिच्छिन्नस्य विश्वस्य नितरां नास्तिता विरोधात्, नास्ति चेत् कथं सद्वाचकसर्वपदाभिधेयता नाम, प्रतिज्ञार्थश्च यदि प्रतिज्ञाहेतुराक्षिपेत्तदा कथमसया प्रतिज्ञाहेतुवचनाभ्यां सर्वनास्तित्व-ज्ञेयत्वलक्षणयोस्तदर्थयोः प्रतीतिर्जायेत ? कथं वाऽसतो हेतोः साध्यानुमितिः ॥ 104 ॥ For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्यात् । न चेदाक्षिपेन्न तर्हि तयोर्नास्तिता, तथा च कथं प्रतिज्ञार्थः सङ्गच्छेत ? तथा च स्वार्थप्रतिक्षेपकत्वेन नामात्प्रतिज्ञादिवाक्याद्भवदभिमतसिद्धिः, हेतोश्च ज्ञेयत्वेऽपि सत्त्वाभ्युपगमात्, तेनैवानैकान्तिकत्वात् , न च निषेधकं प्रमाणं निषेध्यस्य विश्वस्य । सर्वथा सत्त्वं विना प्रवर्तितमुत्सहते, लब्धरूपस्य कचित्कस्यचिनिषेधात् नहि सर्वदा सर्वत्र घटस्थासचे नास्तीह भूतले घट इति व्यवहारो निषेधप्रमाणादुदेतुमर्हति, लोकव्यवहारसिद्धं विश्वमस्तीति चेत् , अथ कोऽयं लोकः ? को वा तव्यवहारः ? यदि परीक्षको लोकस्त व्यवहारस्तु विचारस्तत्सिद्धं चेद्विश्वं मन्येथाः, न तत्र निषेधकं प्रमाणं प्रवर्तितुं क्षमते, परीक्षकविचारोपपन्नस्य विश्वस्य यत्नशतेनापि निषेद्धुमशक्यत्वात् , अथ पाम्रादिलोक्स्त्ब्य्व्हार्स्त्व्विचारित्र्म्न्नीयो बोधस्तत्सिद्धे तसिनिषेधक प्रमाणं प्रवर्त्यति, तस्याऽवास्तवत्वेन निराकर्तुं सुशक्यत्वादिति चेत् , ननु निषेधकमपि प्रमाणं पामरादिव्यवहारसिद्धं चेत्, न । तेन विश्वनिषेधः कर्तुं शक्यः, प्रमाणाभासत्वेन तस्य विधिनिषेधयोरन्यतरसिन्नप्यसामर्थ्यात्, परीक्षकव्यवहारसिद्धं चेत्तत् किं विश्वाव्यतिरिक्तमव्यतिरिक्तं वा? नाद्यः, विश्वव्यतिरिक्तस्य वास्तवस्य तस्याऽभावात् , भावे वा विश्वस्य वन्ध्यासुतस्येवात्यन्तासत्वेन विधिनिषेधव्यवहाराविषयत्वात्तस्य तत्र प्रवृत्त्ययोगात्, प्रवृत्तौ वा विश्वस्य कचिद्देशकालादौ सत्त्वाभ्युपगमप्रसङ्गात् , अपरथा निषेधासम्भवात् , एवमपि वा हठात् तद्यतिरिक्तत्वाभ्युपगमे निरधिकरणस्य तस्यानुपपच्या किमधिकरणेन तेन भवितव्यमिति वक्तव्यं, परीक्षका उत्पादकत्वादिना तदधिकरणमिति चेन्न, तेषां विश्वान्तर्भावात् , बहिर्भावे वा सकलप्रमाणप्रमेयप्रमातृवाचकतया जगति प्रतीतस्य विश्वशब्दस्य निखिलस्याभिधेयशून्यतया शशविषाणशब्दायमानतापत्तेः, तथा च कस्तदर्थ निषेधेत , मूकीमावस्यैव सहृदयानां तत्र न्यायोपपन्नत्वात् , 1 प्रमेयायेकदेशवाचकतयाऽपि विश्वशब्दस्य सार्थकता ? For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी । बृहद्वृत्तिः ॥ 105 ॥ SACREAL कलन इति चेत् न,तदाहि विश्वैकदेशनिषेधे साध्ये सर्व नास्तीति प्रतिज्ञाया व्याघातापत्तेः, न द्वितीयः, निषेध्य निषेधकयोस्तादात्म्यानुपपत्तेः, तथात्वे वा निषेधकेन निषेध्यनिषेधवनिषेध्येनापि निषेधकनिषेधप्रसङ्गात, विश्वाव्यतिरेके निषेधकस्याप्यसत्त्वप्रसक्तेः, निषेधकप्रमाणाव्यतिरेके वा विश्वस्यापि सत्त्वापत्तेश्च, मरीचिकाजलवदिति दृष्टान्तेऽपि येनैव बाधकप्रमाणेन जलस्यासत्त्वं गृहीतं तेनैव भौमोष्मसंवलितरविमरीचिनिचयरूपाया मरीचिकायाः सत्त्वमुपपादितं, तथा च साध्यविकलतयाऽसौ दृष्टान्ताभासः, जलस्या सत्त्वेऽपि मरीचिकायाः सत्वात् , तदेवं निषेधकप्रमाणनिरासेन पुद्गलास्तिकायसहकृतं जगदस्तीति व्यवस्थितमिति गाथार्थ्ः॥85॥ इह किल चार्वाकाः कायाकारपरिणतानि भूतान्येव सुखदुःखे जनयन्ति चेतनतया संवेदयन्ते च न तु तयोरसाधारणकारणतयाभिमते पुण्यपापे तदाश्रयतया परैरिष्टस्यात्मन एवाभावादिति, तयोरभावं प्रतिपद्यन्ते, नैयायिकादयस्तु सत्त्वाभ्युपगमेऽपि तयोरात्मगुणमाहुः, तदेतन्मतद्वयमपि सम्प्रति अपहस्तयितुं क्रमप्राप्ते पुण्यपापतचे उपपिपादयिषुराह सुहपयडीओ पुण्णं असुहाओ हुंति पावरूपा उ । मुहिदुहिजणोववाओ इतुच्चिय जं समा भूया ॥ 86 ॥ ___ व्याख्या-शुभाः-प्राणिनामैहिकामुष्मिकाभ्युदयहेतुतया कल्याण्यः, प्रक्रियन्ते-शुभाशुभपरिणामभाजा जीवेन prakarSaNAtmasAnnivaya'nta इति प्रकृतयः-सद्वेदनीयादीनि कमाणि, ततः कर्मधारयः, ताः 'पुण्य' पुण्यमिति धर्म इति व्यपदिश्यन्ते, ताश्च द्विचत्वारिंशत्सिद्धान्ते पठ्यन्ते यदाह-"नरतिरिसुराउ मुच्चं सायं परघाय आयवुज्जो । तित्थुस्सासनिम्मेणं पणिदिवहरुसभचौरंसं ॥ 1 ॥ तसदस चउवण्णाई सुरमणुदुग पंचतणु उवंगतिगं । अगुरुलहुपढमखगई बायालीसंति सुहपयडी ॥ 2 ॥ " |विरत्यादिविहितानुष्ठानशुभात्मपरिणामरूपाः पुण्यप्रकृतिहतवोऽपि च पुण्यमिति गीयन्ते, तथा अशुभाः-शुभविपरीतफल ॥ 105 ॥ For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ROGRASSADGA45451 दानदुर्ललिततयाऽकल्याण्यः, पुनः प्रकृतयः पूर्ववाक्ये समस्तमपि प्रकृतिपदमिहाप्यनुषज्यते अर्थानुरोधात् , पापरूपाः पापमित्यधर्म इति व्यपदेशभाजः 'तुः पुनरर्थः स चाशुभपदात्पुरः सम्बन्धित एव, ताश्च न्यशीतिः, तदुक्तम्-"थावरदसचउजाई अपढमसंठाणखगैसंघयणी । तिरिनरयदुगुवघायं वण्णचऊ नाम चौतीसा ॥ 1 ॥ नरयाउ नीयमसायघाइपणयालसहियवासीई । असुहपयडी उ दोसुवि वण्णाइ चउक्तगहणेण ॥ 2 ॥ " अविरत्यादि निषिद्धानुष्ठानाशुभाध्यवसायरूपाः पापप्रकृति। हेतवोऽपि पापमित्युच्यन्ते, तथाऽप्यनयोः वरूपं न व्यक्तमवबुध्यामह इति चेत् उच्यते-शुभवर्णगन्धरसस्पर्शगुणाः शुभविपाकाश्च प्रकृतयः पुण्यमित्युच्यन्ते, अशुभवर्णा हि गुणा अशुभविपाकाच ता एव पापमिति, यदाह महाभाष्यकार:-"सोहणवण्णाइगुणं सुहाणुभावं च जं तयं पुण्णं । विवरीअमओ पावं न बायरं नाइसुहुमं च ॥ 1 ॥ " तत्र 'न बायरं नाइसुहुमति न पर्व-18 तादिभावेन परिणतस्कन्धवत् उभयमपि स्थवीयः सूक्ष्मकर्मवर्गणाभिर्निष्पादितखात् , नापि परमाण्वादिवदणीय इत्यर्थः, तदेवं। पुण्यपापयोः स्वरूपमुक्खा फलद्वारेण ते एव व्यञ्जयन्नाह-'सुखिनः-सातमनुभावुकस्य दुःखिनश्च-असातं वेदयमानस्य जनस्स। जन्तुलोकस्य उपपातो-जन्म, स चेहात्मनो नित्यखेन प्रागभावावच्छिन्नप्रादुर्भावलक्षणजन्मानुपपत्त्या मनुष्यगत्यादिविशिष्टाभिर। पूर्वाभिः शरीरेन्द्रियबुद्धिवेदनाभिरभिसम्बन्धः, अत्र हि जगति कश्चिदीश्वरः कश्चिद्दरिद्रः कश्चिदुल्लाघः कश्चिदामयावी कश्चित्पार्थिवोऽन्यश्च रङ्कः कश्चिद्विपश्चित् इतरश्च बालिश इत्यादिविभागेन बहुलमुपलभ्यते सुखी दुःखी चोत्पद्यमानोजीवलोकः स ca'ittucciya'tti 'अत एव' असादेवात्मनः पुण्यपापप्रकृतिसम्बन्धादेव नखन्यस्माद्भूतपरिणामादेरपीत्यवधारणफलं, क्षेत्रकालादियोगेनहि विप च्यमाना एताःप्राणिनां सुखं दुःखं च सम्पादयन्ति, अथवा उपपाद उपपत्तिर्घटनेति यावत् , तेन सुखी दुःखीच जनः पुण्यपापयो SAROKAROSAGARLOCANA For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः 5लि .. ॥ 106 ॥ RECRRORSCORRESS गादेव घटते नान्यथेत्यर्थः, ननु दृष्टेभ्य एव भूतेभ्यः सुखाद्युपपत्तौ किमदृष्टादृष्टकल्पनया दृष्टात् कार्योपपत्तौ हि नाऽदृष्टं परि- कल्प्यत इति न्यायात् इत्यत आह-'यतः' यसाद्धेतोः 'समानि' साधारणानि 'भूतानि' पृथिव्यादीनि कायाकारपरिणतान्यपि, यदि हि भूतेभ्य एव सुखदुःखोत्पादोऽभ्युपेयेत तदा तेषां साधारणत्वेन कस्यचित्कदाचित्सुखं कस्यचिद्दुःखमिति विभागो नोपपद्येत, सर्वेषां सर्वदा सुखं दुःखं वा प्रसज्येत, अस्ति चायं विभागस्ततो भूतेभ्योऽतिरिक्तं किश्चिदस्ति अनयोः कारणं, तच्चातीन्द्रियं पुण्यपापरूपम् , एतदुक्तं भवति-अस्ति तावत्प्रतिप्राणि सुखं दुःखं च स्वानुभवसिद्धं न चैतन्निनिमित्तं भवितुमर्हति, तथाविधस्स हि परमाणुवत्सर्वदा सत्त्वं वन्ध्यासुतवद्वा नित्यमसत्त्वं प्रसज्येत, कदाचित्कत्वं न स्यात् , आकस्मिकलात्कादाचित्कत्वमिति चेत्किमिदमाकसिकलं , कारणनिरपेक्षा उत्पत्तिरिति चेत् , तर्हि सततोत्पत्तिप्रसङ्गः सामग्रीवैकल्यप्रतिवन्धयोरभावात् , तथा च कथं तयोः कादाचित्कत्वम् , अथ न कसाच्चिद्भवत इति व्युत्पत्त्या कारणोत्पत्तिभ्यां विरहितबमाकमिकलमुच्यते, भूयोऽपि कथं तर्हि कादा चित्कत्वं ? तदाहि तयोनित्यत्वं वा स्यादत्यन्तासत्त्वं वा, भवतु नित्यखमिति चेन्न, तयोरुत्पादव्ययधर्मकत्वोपलम्भेन तद्वाधात् , अस्तु तर्हि अत्यन्तासत्त्वमिति चेन्न, अनुभवविरोधात्, सर्वैरपि तयोरध्यात्म संवेदनात्, अथ कसाचिदप्यन्यसाम भवतः किन्तु खसादित्याकस्मिकखमिति चेत् , ननु तदपि स्वं किमसत् सद्वा? असच्चेत्कथं तसादुत्पत्तिः ? असतः कस्यचिदुत्पत्त्यभावात् , सच्चेत् तर्हि किमुत्पत्त्या सत्त्वार्थमेवहि तस्या गवेषणात् , तस्य चोत्पत्तेः प्रागेव भावेन तस्या वैयर्थ्यात् , कार्यकारणभावस्योभयनिष्ठत्वेन वाज तदभावे तदनुपपत्तेरिति कथं खसादिति पक्षोऽपि साधीयान् स्यात् ? अथासम्भाव्योपस्थितखमाकस्मिकत्वं भवन्ति हि वक्तारो लौकिका इदमसाकं सम्प्रति व्यसनं कल्याणं वाऽकसादतर्कितमापतितमिति तयोरप्याकसिकलं tatheti ॥ 106 // For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit cet na, हेतुनिरपेक्षतया यद्येतद्विवक्षितं तदा पूर्ववत्तयोः सततोत्पत्तिप्रसङ्गेनासम्भाव्यतानुपपत्तेः,तस्मात्सहेतुकलं तयोर्वक्तव्यं, तत्रापि . न प्रसिद्धभूतहेतुकत्वं तेषां शश्वद्भावेन तद्धेतुकत्वे तयोरप्यसंभाव्योपस्थितखाभावेन कादाचित्कत्वासम्भवात् तसाद्भूतातिरिक्तेनातीन्द्रियेण सुखादिकारणेन भवितव्यं, भवतु तःकमेव किश्चिद्भूतातिरिक्त तत्कारणम् , अविलक्षणादपि कारणात्कार्यवेलक्षण्योत्पाददर्शनात् , यथा मार्तण्डमण्डलात्प्रकाशस्तापश्च तथेहाप्येकस्सादेव कुतश्चित्कारणात् सुखिदुःख्यादिभेदेन जगद्वैलक्षण्यमुपपत्स्यते ? इति चेत् न, तद्धि निरपेक्षं वा, सापेक्षं वा? नाद्यः, युगपदेव सुखादि कार्योत्पादप्रसङ्गात् , अनपेक्षतया तस्य कालविलम्बायोगात्, न द्वितीयः, अपेक्षणीयं हि तस्य दृष्टं स्याददृष्टं वा ? न प्रथमः, दृष्टस्य भूतादेरपेक्षायां तस्य सदा सन्निहितलेन पूर्ववत्कार्ययोगपचापातात् , न द्वितीयः,भूतपश्चकातिरिक्तस्य तदपेक्षणीयस्यान्यस्यादृष्टस्यानभ्युपगमात् ,शक्तिभेदेनैकरसादपि हेतोः कार्यवैचित्र्यं जनिष्यत इति चेत्तस्यासौ शक्तिभेदो नैसर्गिक औपाधिको वा आद्यश्चेत् , तस्य शश्वद्भावेन कार्यस्यापि तथाखप्रसङ्गः, द्वितीयश्चेत् सोऽप्युपाधीनां युगपत्सम्पातेन यदि युगपद्भावी तदा पूर्ववत्प्रसङ्गः, क्रममावी चेत् , ननूपाधीनां क्रममा-15 वित्वं कुतस्त्वं तद्धेवन्तरादिति चेत्तस्यापि तदन्यसाद्धेतोस्तदित्यनवस्था, तस्मादधिकमवाहभिया शक्तिभेदस्थाने कारणानेकखमेव ऋमिककार्यवैचित्र्यविधानचतुरमिष्यतां किमेकस्य शक्तिभेदकल्पनेन ? भवतु तर्हि तयोरन्योन्यसजातीयमेव किश्चित्कारणद्वयमिति चेन्न, अन्यूनाधिकतया तस्यात्यन्तसाजात्ये सुखकारणमेव दुःखकारणमिति न तहुःखं किन्तु सुखमेव तत् स्यात्, सुखमपि वा दुःखमेव स्यात् , दुःखहेतुसजातीयेन जनितत्वात् , उभयमपि चोभयात्मकं भवेत् , शक्तिवैजात्यात्तयोः कार्यवैचित्र्यमिति चेन्न, विजातीयसामग्रीजन्यत्वेन हि शक्तिवैजात्यं, तथा च शक्यभिन्नात्मनोः सुखदुःखहेत्वोरपि कथमैकजात्यम् , For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 107 ॥ एवमपि वा साजात्ये विश्वस्य वैश्वरूप्यव्याघातस्तस्माजगद्वैलक्षण्यस्य विचित्रं कारणमभ्युपेतव्यम् , एव च सति प्रेक्षावत्प्रवृत्तेः । साफल्यमप्युपपद्यते, तथाहि देवार्चनपात्रदानब्रह्मचर्यादिकर्मसु प्रवर्त्तमानाः प्रेक्षावन्तो दृश्यन्ते, यदि च भूतपरिणाममात्रनिबन्धनं त सुखादिकं भवेत् , क एतेषु प्रवत, नहि निष्फले कर्मणि बालिशोऽपि प्रवर्त्तते किं पुनः प्रेक्षावन्तः, तदुक्तम्-"प्रेक्षावतां यतो । वृत्तिआप्ताऽऽस्ते कार्यवत्तया । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्र्व्र्त्त्ते॥1॥" नापि दुःखैकफले दुःखस्यापुरुषार्थवात् , तथात्वे वा । जितं खोद्वन्धनादिप्रवर्तिष्णुभिर्जाल्मैः, नानाविधदुःखमयसंसारहानार्थ हि महात्मनां प्रवृत्तिः, पुरुषार्थत्वे तु तस्यानायाससुलभतया बहुतमायाससाध्येषु तपस्यादिषु नित्यानन्दमयमुक्तिसुखोपादित्सया कः प्रयतेत ? यदाह-"यस्य दुःखमुपादेयं तस्य हेयं किमुच्यताम् । हेयहीनस्य का मुक्तिः केन वाऽप्युपदिश्यते ॥ 1 ॥ लाभपूजाख्यात्यर्थ तेषां प्रवृत्तिरिति चेन्न, ऐहिकलाभादिनिरभिलाषुकतया क्रमप्राप्तस्यापि साम्राज्यादेः परिहारेण तेषां प्रव्रज्यादिविधिश्रवणात् , ख्यात्यर्थ दानादेरपि प्रायो वैतालिकादिष्वेव दर्शनेन पात्रेषु दीनादिषु च प्रेक्षावतां तदर्थ तदनुपपत्तेः, दाम्भिकपाखण्डैस्तेषां विप्रलब्धत्वात्तथा प्रवृत्तिरिति चेन्न, सर्वेषां दाम्भिकत्वायोगात्, केषाञ्चित्तद्योगेऽपि तैश्च मुग्धानां प्रलम्भनेऽपि विमृश्यकारितया प्रेक्षावतां प्रायस्तस्य कर्तुमशक्यत्वात् , अन्यथा प्रेक्षावत्त्वहानिप्रसङ्गात् , तस्मात्प्रेक्षावत्प्रवृत्त्यन्यथाऽनुपपत्यापि जगन्नानात्वहेतुरवश्यमभ्युपेतव्यः, एवं च सदनुष्ठानप्रदर्शकानां धर्मशास्त्राणामपि सार्थकत्वोपपत्तिरिति, तर्हि कायाकारभूतसम्बद्ध एव ब्रह्मचर्यपात्रदानादिः प्राणिबधस्तैन्यादिश्च जगद्वैचित्र्यस्य हेतुस्तथा हि शीलादिमहिम्ना केषाश्चिन्महासत्त्वानां तदात्वेनैव युद्धादौ विजयादिस्तस्करादीनां च चौर्यादिकं कुर्वतामेव दुर्विपाको दृश्यते, ततो दृष्टावेव तदुपपत्तौ किमदृष्टकल्पनया? इति चेन, भवान्तरसम्भृताभ्यामेव ॥ 107 ॥ For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R ECHARHAALACES धर्माधर्माभ्यामुभयेषामपि तत्तत्फलोपपत्तेः, आधुनिकयोस्तु तयोस्तत्सहकारिखमात्रेणैवोपयोगात् , पूर्णस्य च तत्फलस्यामुत्रैव प्रायो भोग्यखात्, कथमन्यथाऽतिनिःखतया जरत्कुटीरकमात्रस्याप्यभावेन सकलं वासरं भिक्षाटनेन श्रान्ततया नगरपरिसरभुवि पादपच्छायासु सुषुप्तानामातपत्रादिपार्थिवलक्ष्माधिवासनद्वारा राजाध्यक्षोग्यतानुमित्या विनिद्रापितानां तथाविधप्रयत्नाभावेऽपि कौपीनवाससामपि राज्यलाभः, कथं वा खजीवितमनोरथेन खविरोधिवधकाम्यया वा साधुसंनिधौ चोरेण । स्थापितस्य लोत्रस्य राजपुरुषैर्दर्शनाचौरापराधेनापि साधोर्निग्रहः, श्रूयते च लोके चौरापराधेन माण्डव्यमुनिनिग्रहः, दृश्यन्ते च बहुलं पापीयांसोऽपि साम्राज्यादिसुखमुपभुञ्जानाः, धर्मपरायणा अपि च व्यसनशतोपतप्ताः, न चामीषां तदानीं ब्रह्मचर्यतपस्यादिर्जीववधचौर्यादिश्च यथाक्रममुपलभ्यते येन तावेव भूतसम्बद्धौ तेषां सुखदुःखहेतू कल्प्येताम्, यत्तु धूर्त्तमूलदेवादीनां । पात्रदानानन्तरमेव राज्यलाभः, कालशौकरिकादीनां च तस्मिन्नेव जन्मनि नारकानुगुणयातनानुभवस्तत्तेषां शुभाशुभाध्यवसायप्रकर्षेण पात्रदानप्राणिवधादिजनितयोः पुण्यपापयोः परमकोटिप्राप्ततया तत्कालमेव वृत्तिलामात्, नतु पात्रदानादे - तसम्बद्धतया भौतिकशरीरविनाशेन कालान्तरभाविनि फले तथाऽदर्शनात, एवं च यथा रसायनविषादीनां रसवीयेविपाकादेरसाधारणतया विलम्बितखकार्यविधानसामर्थ्यवशेन विद्यमानानामेव केपाश्चित्तथाविधरसायनलेशाशनादेव जीवितलाभः, केपाश्चित्तु बलीयसामेव ताग्विषलवादनमात्रेण विपत्तिः, तथा मलदेवकालशौकरिकादीनां धर्माधर्मयोरपीति न कश्चिद्विरोधः, | तथा च पठन्ति-"अत्युग्रपुण्यपापानामिहेव फलमाप्यते । " ननु मा भत्पात्रदानादेर्भतसम्बद्धत्वेन फलहेतुता किन्तु तजनितयोभूतसम्बद्धयोरेव धर्माधर्मयोस्तद्धेतुता भविष्यति किं तयोरात्मसम्बन्धकल्पनेन ? इति चेन्न, भूतानां साधारणत्वेनास्यैव पुरुषस्येतेषु । For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra paMcaliMgI // 108 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शरीरादिषु सुखदुःखोपभोगो नान्यस्येति प्रतिनियमाभावप्रसङ्गात् ननु यस्य भूतैः कायाकारपरिणतैस्तपस्यादिना धर्माधर्मौ जन्येते तस्यैव तत्सम्बन्धात्तौ भोगं सम्पादयतो नान्यस्येति कथमनियमः 1 इति चेन्न, यस्येति यच्छब्दनिर्देशस्य भूतातिरिक्तस्य भवताऽनभ्युपगमात्, अभ्युपगमे वा स एवात्मेति, तथा च यस्यात्मना यथा धर्माधर्मावर्जितौ तस्य तज्जनितेषु शरीरादिषु तथैव भोगो नान्यस्य इत्यात्मसम्बन्धेनैव नियमसिद्धिः अन्यथाऽऽत्मसम्बद्धधर्माधर्मानभ्युपगमे देवार्चनादेव फलहेतुलाभ्युपगमे तस्य विनश्वरलेन कालान्तरभाविनः फलस्यानुपपत्ति: प्रसज्येत, तथा च तदर्थस्य सदनुष्ठानस्य भस्मनि हुतकल्पता स्यात्, तस्मादात्मसम्बद्धौ क्षेत्रकालादिसहकार्यपेक्षया च फलोपभोगं यावदवस्थायिनौ जगद्वैचित्र्यकारणं तावभ्युपगन्तव्यौ, फलोपभोगेन तदपगमे च प्रेत्यभावः, शुक्लध्यानादिना सर्वथा तत्क्षये च मोक्षोऽपि सङ्गच्छते, अपरथा भूतानां नित्यतया शरीराद्यपाया - भावेन तौ न भवेतामिति, अत्र च प्रयोगः -विवादाध्यासितं जगद्वैचित्र्यमात्मसम्बद्धपदार्थविशेषपूर्वकं वैचित्र्यत्वात् घटपटादिवैचित्र्यवत्, अत्र च दृष्टान्ते कुलालाद्यात्मसम्बद्ध प्रयत्नरूपपदार्थविशेषपूर्वकखं प्रकृतेः पुनरप्रयतमानस्यापि भोगदर्शनेन धर्माधर्मपूर्वक भावनीयमिति, तस्मात्साधूक्तं 'जं samAbhUya'tti, अथवा यस्मात् समानि भूतानि चैतन्यादिस्वभावतया तुल्याः सर्वेऽप्यात्मानः ततस्तद्गतकारणवैचित्र्येणैव तेषां सुखिदुःख्यादिभेदेन वैचित्र्यं सङ्गच्छते नान्यथेत्यर्थः । एतेन पुरुषभो तृवादिसांख्यैकदेशिमतमप्यपाकृतं वेदितव्यं, तथा ह्यकारणमकार्यः कूटस्थनित्यचैतन्यस्वभावः पुरुषः, आदिकारणमचेतना परिणामिनी च प्रकृतिः, तत्कार्य च बुद्धिः सा च पुरुषस्य सुखादिभोगकरणशीलतया कृत्यध्यवसायव्यापारा तीर्थिकैरात्मधर्मलाभ्युपगतधर्माधर्मादिभाववती 'च, पुरुषस्तु सर्वथा पुष्करपलाशवन्निर्लेपो भोक्ता च बुद्धिपुरुषयोस्तु परस्परं भेदाग्रहान्निष्क्रियेऽपि पुरुषे कर्तृत्वा For Private and Personal Use Only bRhadvRttiH 5 li. // 108 //
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie yapi व्याहन्येत, नचायो वास्तवः कथं बुधानाच बुधावकयामा वृद्धिधर्मलात, |भिमानो बुद्धितत्त्वे चाचेतनेऽपि चेतनवाभिमान इत्यादिकं हि तन्मतं, तत्र यदि कृत्यध्यवसायेन की बुद्धिरिष्यते तदा य एवाहं चेतयामि स एव करोमीति कृतेश्चैतन्येन सामानाधिकरण्यं न स्यात् चैतन्यस्य पुरुषधर्मखात् कृतेश्च बुद्धिधर्मसात् , बुद्धिभेदाग्रहादात्मनि कर्तृवाभिमानाद्धान्तिरियमिति चेत् , चेतन एव कर्ता तदुपधानाच्च बुधावकामपि कर्तृवाभिमान इति बुवाणः कश्चिद्वाचाटो दुर्निवारः स्यात् , तथा च कृत्यध्यवसायो वास्तवः कथं बुद्धेर्भवेत् ? बुद्धिनिष्पादितेन च सुखदुःख। परिणामेनात्मनः परिणामितया कौटस्थ्यमपि व्याहन्येत, न च बुद्ध्युपरागादात्मनो भोक्तत्वमप्यताचिकमिति वाच्यं, तस्य तत्र वास्तवतयाऽभ्युपगमात् , तदुक्तम्-सर्व प्रत्युपभोगं यसात्पुरुषस्य साधयति बुद्धिः। सर्व शब्दादिग्रामं प्रत्याश्रित्य य उपभोगः सुखाद्यनुभवस्तमित्यर्थः, अपि च धर्मादयो भावा बुद्धेः कुतस्त्याः ? प्रकृतेः खकारणादिति चेत् न, तस्यास्तदनभ्युपगमात् , अभ्युपगमे वा सैव बुद्धिरिति व्यपदिश्यतां, कृतं तस्याः प्रकृतिव्यपदेशेन, अथ स्वाभाविका बुद्धधर्मादयस्तर्हि । तत एवात्मनः सुखादिभोगसिद्धेः किं तदर्थेन ब्रह्मचयोंदिना कायक्लेशेन, अथ ब्रह्मचयोदेरेव बुद्धौ तेषां जायमानखादागन्तवस्ते । तत्रेति चेत् , तत्किमेतजन्मभाविनः प्राच्यजन्मभाविनो वा ? न प्रथमः, तदाहि ब्रह्मचर्यादिसमनन्तरमेवात्मनः सुखाद्युत्पाद प्रसङ्गात् , धर्मादिभावाष्टकसमृद्धाया बुद्धनित्यसंनिकर्षात्सुखाद्युत्पादसामर्थ्येन विलम्बायोगात् , भवत्वेवमेवेति चेत् न, प्राग्भ। वसश्चिताभ्यामेव धर्माधर्माभ्यां प्रायः सुखादिलाभस्य प्रमाणोपपन्नतया सर्वतीर्थकैरभ्युपगमात् , नापि द्वितीयः, बुद्धेरनित्यत्वाभ्युपगमेनोपरमे तद्धर्माणां धर्माधर्मादीनामप्युपरमात्, नहि धर्मिण्यसति तद्धावस्थानसम्भवः, तथा च सतीह जन्मनि कि कृतः पुरुषस्य सुखादिभोगः स्यादिति लाभमिच्छतो नीच्या अपि हानिः संवृत्ता, यदि च हितैषिणी बुद्धिः कथं पुरुषार्थ For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit 4-5 पंचलिंगी बृहद्वतिः ॥ 109 ॥ %9-% 4 हिंसास्तैन्यादावधर्महेतौ प्रवत, पुरुषोपरागापनचैतन्यतया हि सा तथा प्रवर्त्तमाना पुरुष नरकादिषु दुःखं भोजयेत, धर्माधर्मयोः खर्गनरकादिफलत्वेन प्रतिपादनात् यदाह-"धर्मेण गमनमूर्द्ध गमनमधस्ताद्भवत्यधर्मेण । " पुरुषस्यात्यन्तोपकारिणीलि बुद्धिस्तदुक्तम्-"नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः । गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥ 1 ॥ " तन्नैतस्यास्तं प्रत्यहितं कर्तुमुचितं, न च पुरुष एव हिंसादौ प्रवर्तते न बुद्धिरिति वक्तुं युक्तं, तस्य सर्वथा निष्क्रियता भ्युपगमात् , अपि चानुभूयमानतया सुखदुःखयोस्तथात्वम् अन्यथा स्रक्चन्दनाङ्गनादिसंश्लेषात्सुषुप्तमूर्छितादीनामपि सुखित्वादि प्रसज्येत, एवं च सति सुखदुःखधर्मयोगेन बुद्ध्या तदनुभावुकया भवितव्यं, तथा चात्मा सुखाद्यनुभविता न स्यात् , न ह्येकेन है सुखदुःखयोरुपभोगेऽन्यस्यापि तयोरेवोपभोगसम्भवः, तथा सति देवदत्तेन सुखादेरनुभवे यज्ञदत्तस्यापि तदनुभवापत्तेः, अथ बुद्धिः स्वयमनुभूय तज्जातीये सुखदुःखे पुरुषमनुभावयतीति चेत् न, बुद्धेः स्वयं साक्षात् सुखाद्यनुभवानभ्युपगमात् , पुरुषार्थमेव तस्याः सर्वथा प्रवृत्तेः, तस्मान्न बुद्ध्याश्रितो धर्माधर्मावात्मनि सुखदुःखयोर्हेतू अपि त्वात्माश्रितावेवेति, तदेवं साङ्यैकदेशिमतेऽपि नात्मनो धर्माद्यनाधारस्य सुखाद्युपभोगो घटामश्चतीति स्थितम् । नैयायिकादयस्तु धर्माधर्मयोरात्मधर्मत्वमिच्छन्तोऽपि तद्गुणत्वमाचक्षते, तथा हि तेषां तत्साधकमनुमानं-पश्वादयो देवदत्तगुणाकृष्टा देवदत्तमुपसर्पन्ति तं प्रति नियमेनोपसर्पणवत्त्वात् ग्रासादिवत् , अत्र दृष्टान्ते ग्रासादेराकर्षणं प्रयत्नेनात्मगुणेन परेषां विवक्षितं, प्रकृते तु पश्वादीनां देवदत्तात्मगुणाभ्यां 4 ॥ 109 धर्माधर्माभ्यामित्युपसर्पणवत्त्वं हेतुः, पश्वादीनामाकर्षणहेतोरदृष्टस्य गुणत्वं साधयति, तदयुक्तं, लोके हि रज्ज्वादिना पश्वादेराकषणं संयोगादिद्वारा दृष्टम् , इह त्वदृष्टेन पश्चादीनामाकर्षणं केन सम्बन्धेनाभिमतं ? न तावत्संयोगेन vyayoreva tasya bhavadabhyu A A-% % 4 For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir pagamena गुणद्रव्ययोस्तदसिद्धेः, नापि समवायेन परस्य तदसिद्धेः सिद्धावप्यन्यगुणस्यान्यत्रासमवायात् , समवाये वा देवदत्तधर्मसमवायेन यज्ञदत्तो दुःख्यपि सुखी स्यात् , शुक्लपटरूपसमवायेन रक्तोऽपि पटः शुक्लो भवेत् , न च समवायद्वारा कस्यचित्केनाप्याकर्षाणमस्ति, संयोगद्वारेणैव तद्दर्शनात् , ननु चैत्रोच्चारितेन शब्देन गुणेनाप्याकार्यमाणस्य मैत्रस्य श्रोत्रे समवायादाकर्षणं : संभवति, शब्दश्रवणानन्तरं मैत्रस्य चैत्रसमीपागमनदर्शनात् , तथा चास्ति समवायद्वारा गुणेनाप्याकर्षणमिति चेत् न, शब्दस्य द्रव्यत्वेन गुणत्वासिद्धेः, तथाहि-शब्दो द्रव्यं स्पर्शवत्त्वाद् घटवत्, न च स्पर्शवत्त्वमसिद्धं प्रतिघातकत्वेन कुड्यादिवत्तत्सिद्धेः, | उपलभ्यते हि तीववाद्यमानकांस्यपात्रादिसमुत्थेन शब्देन कर्णशष्कुल्युपगृहीतस्य श्रोत्रस्य बाधिर्यादिना प्रतीघातः, तथा च तस्य द्रव्यत्वसिद्ध्या द्रव्येणैव तेन मैत्रस्थाकर्षणं न गुणेन, अत्रच बहुवक्तव्यमस्ति तच्चाग्रस्तुतत्वानोच्यत इति,अथ मा भूद्धर्माधर्मयोः साक्षासंयोगः समवायो वा पश्वादिभिस्तथापि सर्वगते नात्मना संयुक्ताः पश्वादयस्तस्मिंश्च समवेतौ धर्माधर्मों इत्यात्मसंयोगद्वारा ताभ्यां दवीयसामपि तेषामाकर्षणमुपपत्स्यत इति चेन्न, आत्मनो देहमात्रतया सर्वगतत्वानभ्युपगमेन पश्वादिभिः संयोगासिद्धेः, भवता कथञ्चित्तदभ्युपगमेऽपि देहावच्छेदं विनाऽऽत्मगुणानां वृत्त्यलाभेन धर्माधर्मयोरात्मसंयोगलक्षणद्वारस्याकाशसंयोगकल्पतया पश्वाकपणं प्रत्यकिञ्चित्करत्वात् , एवमपि वा वृत्तिलाभाभ्युपगमे देहावच्छिन्न इवात्मनि सर्वत्रापि ज्ञानेच्छासुखादयस्तद्गुणा उत्पधेरन् , तथा च व्यापकतया त्रैलोक्यवर्तिपदार्थज्ञानेनात्मनोऽनायासेन सर्वज्ञता सर्वज्ञानानुभवेन च सुखदुःखयोरपि प्रकर्षसीमा साधिता स्थात् , तन्न धर्माधर्माभ्यां गुणाभ्यां पश्वादीनामाकर्षणं सङ्गच्छते, ननु तथाऽपि गन्धादिना गुणेनैव मधुकरादीनामाकर्षणं दृष्ट, तथा च पठन्ति-"केतकीगन्धमाघ्राय खयमायान्ति षट्पदाः । " तथा प्रकृतेऽपि कथञ्चिद्भविष्यतीति चेन्न, द्रव्यानाश्रितस्य For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः लि. पंचलिंगी दगुणस्य गत्याद्यसम्भवेन तत्रापि गन्धसहकृतेन द्रव्येणैवाकर्षणं, केवलं गन्धभागस्योत्कटतया तेन व्यवहारः, ननु ग्रासादेराक पणं प्रयत्नेन गुणेनैवोपलभ्यते तदिहाप्यदृष्टेन तादृशेनैव तद्भविष्यतीति चेत् न, गुणाकृष्टत्वे साध्येऽयस्कान्तेन समीपवर्तिनो ॥ 11 ॥ लोहस्य तिलकनेत्राञ्जनादिना द्रव्यविशेषेण च दविष्ठस्याप्यङ्गनादेराकर्षणदर्शनाद्धेतोः सन्दिग्धविपक्षव्यावृत्तिकत्वेनानैका|न्तिकत्वात् , गुणाकृष्टत्वस्य हि साध्यस्य द्रव्याकृष्टत्वे विपक्षेपि हेतोर्नियतोपसर्पणत्वस्य दर्शनेन किं प्रयत्नेनेव ग्रासादिर|दृष्टेन गुणेन सताकृष्टाः पश्वादयो देवदत्तमुपसर्पन्ति, आहोश्विदञ्जनादिनेवाङ्गानादिर्द्रव्येण सतेति संदिह्यते, न चाञ्जनादौ सत्यपि । कदाचित्केषाश्चिदङ्गनाद्याकर्षणाभावान तस्य कारणत्वमिति साम्प्रतं, तथा सति प्रयत्ने सत्यपि कदाचित्केनापि ग्रासाद्यपसारणेन तदाकर्षणायोगात्तस्यापि कारणत्वं न स्यात् , अथादृष्टसहकृतमञ्जनादिकं कारणं न केवलं, तर्हि प्रयत्नोऽप्यदृष्टसहकृत एव कारणं न केवल इति तुल्यं, सकलकारणेष्वप्यदृष्टस्य सहकारित्वोपगमात् , अदृष्टस्यापि हि खफलजनने प्रतिबन्धकाभावादिसहकार्यन्तरापेक्षा किं पुनरशेषकारणानां, तथा हि यदा कस्यचिददृष्टं तस्यैव बलीयसाऽदृष्टान्तरेण प्रतिबद्धशक्तिकं भवति, येन वा पुत्रादिना। सह तददृष्टफलं भोक्तव्यं, तददृष्टमथापि न फलाभिमुखं सम्पद्यते, तदा प्रतिबन्धकादृष्टान्तराभावस्य पुत्राद्यष्टस्य च sahakAriBNo'bhAvAtsadapi तददृष्टं फलं न जनयति, न चैतावताऽपेक्षकस्याञ्जनादेरदृष्टस्य वा खखकार्य प्रति कारणत्वं विरुध्यते,तथात्वे वाटू बीजादेरपि कस्यचित्कारणत्वं न स्यात् , सहकारिणं विना कुतोऽपि कार्यानुत्पादात् , नन्वदृष्टस्य द्रव्यत्वेऽप्यसत्पक्ष इव भवत्पक्षेऽपि है पश्वादिभिः संयोगाद्यभावात्कथमाकर्षणम् ? इति चेत् न, यथाजनादेरङ्गानादिभिस्तथेहापि स्यात् को विरोधः ? भवतापि चाप्राप्तस्यापि विपक्षादेरभिचारादिना हिंसाद्यभ्युपगमात्, अचिन्त्यो हि मणिमत्रौषध्यादिद्रव्याणां प्रभावातिशयः, ata eva zabdasya BASEARCRACADODARA // 11 // For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्रव्यतया तद्रूपैर्मत्राक्षरैर्विप्रकृष्टानामपि भुजङ्गमादीनामाकर्षणमुपलभ्यते, द्रव्यत्वमेव चादृष्टस्योपपत्तिमम् अन्यथा तस्यात्मविशेषगुणले देहावच्छिन्नात्मव्यवस्थितस्यैव तस्य विवक्षितार्थक्रियाकारित्वं स्यात्, प्रयत्नादीनामात्मविशेषगुणानां तथा दर्शनात् तस्माद्द्रव्यमदृष्टं तथा च प्रयोगः धर्माधर्मौ द्रव्यम् आत्मनः पारवश्यकारणत्वात् सौवर्णायसनिगडादिवत्, पारवश्यं च हीनमा - तृगर्भादिस्थानप्राप्तिः, ननु भवत्वधर्मस्य पारतन्त्र्यकारणत्वं तत्फलस्य हीनगर्भादेः सर्वैरनीप्सिततया तस्य तदुपपत्तेः, न तु धर्म्मस्य तत्फलस्यानन्दादेः सर्वैरिष्टतया तस्य स्वातंत्र्यहेतुत्वात् तथा च भागासिद्धो हेतुरिति चेन्न, धर्मफलस्याप्युत्तममातृगर्भदेवाद्युत्पत्तिस्थानादेरुत्तमसत्त्वानामनभिमतत्वात् यदुक्तम् - जन्मापि किं न धीरस्य भूयो भूयस्त्रपाकरम् । " तथा च तद्धेतुतया धर्मस्यापि पारतयहेतुलमुपपद्यत एव, यदि वा महाकुलीनानामपि संवेगवतामपि योगिनामपि केषाञ्चित्तपस्विनां निकाचितावस्थतया विपच्यमानात्पुण्यकर्मणो भोगलिप्सयोत्प्रव्रजनदर्शनेन तस्यापि पारतंत्र्य हेतुखावसायात्, नन्दिषेणादीनां तथा श्रवणात् कथमन्यथा तादृशो महासच्चास्तथा लोकोत्प्रासास्पदं कर्म समाचरेयुः, अथ गुणत्वेऽप्यदृष्टस्यात्मपारतत्र्यहेतुत्वे को दोषः 1 इति चेन्न, गुणस्य द्रव्यपारतत्र्यहेतुखाभावात्, न खलु द्रव्यं गुणपरतत्रं, किं नाम गुणो द्रव्यपरतन्त्रः, अन्यथा गुणाश्रयो द्रव्यमिति द्रव्यलक्षणक्षतिप्रसङ्गात्, द्रव्यं चात्मेति कथं तस्यादृष्टाख्यगुणपारतन्त्र्यं स्यात् न च पुद्गलतया मूर्त्तेनादृष्टेनामूर्त। स्यात्मनः सुखदुःखजननद्वारेणानुग्रहोपघातौ विरुध्येते इति वाच्यं, ब्राह्मीपिपीलिकाद्युपयोगादमूर्त्तस्यापि ज्ञानादेर्वृद्धिहानिभ्या। मनुग्रहोपघातदर्शनेनाविरोधात्, ततः समीचीनमदृष्टस्य द्रव्यत्वम्, एतेन यत्कैश्विद्देवदत्तविशेषगुणप्रेरितभूतकार्याः शरीरादयः । कार्यत्वे सति तद्भोगसाधनत्वात् गृहादिवत्, अत्र हि नित्यैर्मनः प्रभृतिभिर्हेतोर्व्यभिचारो माभूदिति कार्यत्वे सतीति विशेषणमि For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगीत्यदृष्टस्य गुणखसाधनमुपन्यस्तं, तदपि प्रतिक्षिप्तम् , अङ्गनाद्यङ्गस्य भावस्य रिपुप्रध्वंसस्य चाभावस्य कार्यत्वे सति तद्भोगसा-1 धनत्वे सत्यपि देवदत्तादृष्टपूर्वकखायोगेन हेतोरनैकान्तिकखात् , सर्वप्राणिनां शरीराद्युत्पादप्रध्वंसयोः स्वखादृष्टसत्त्वहानिभ्यां ॥ 11 ॥ जन्यखात्, अन्यथा एकस्य कस्यचिददृष्टसत्वेन तद्धान्या वा सर्वेषां शरीराद्युत्पादतत्पध्वसप्रसङ्गात् , देवदत्तादृष्टसहकारिखमात्रं तु तत्रापि न निवार्यते, तस्मादितोऽपि हेतोर्नादृष्टस्य गुणखसिद्धिः, अतो द्रव्यमेव पुण्यपापप्रकृतिरूपमदृष्टमिति व्यवस्थितमिति गाथार्थ्ः॥ 86 ॥ साम्प्रतं क्रमप्राप्तमास्रवतत्त्वं प्रतिपिपादयिषुस्तत्स्वरूपं तत्कारणं च निरूपयन्नाह सुहदुहरूवो नियमेण अस्थि तह आसवो भवत्थाण । सदणुट्ठाणा पढमो पाणवहाईहिं बीओ उ ॥ 87 ॥ . ___ व्याख्या-अस्ति आस्रव इति सम्बन्धः, तत्र आस्रवति-उपादत्ते बनाति अष्टविधं कर्म अनेनेति आस्रव-आत्मसरसि कर्माम्भसां प्रवेशमार्गः, स च सुखदुःखरूपः, सुखदुःखग्रहणं तत्कारणयोः शुभाशुभकर्मणोरुपलक्षणं, तत्र शुभकर्मणां सद्भेदनीयशुभायुर्नामगोत्रादीनामुपादानस्य हेतुः-शुभाध्यवसायादिः शुभरूप आस्रवः शुभास्रव इत्यर्थः, अशुभकर्मणामसद्वेदनीयमिथ्याखादीनामादानस्य कारणमशुभपरिणामादिरशुभरूपोऽशुभास्रव इत्यसौ द्विविधः, नियमेनावश्यम्भावेन 'अस्ति' विद्यते ऽतथा। तेन प्रकारेण यथा जीवादयः प्रागभिहितस्वरूपास्तत्त्वं तथाऽयमपीति भावः, आस्रव उक्तशब्दार्थः, अयमर्थः-जीवस्य प्रतिक्षणं कर्मग्रहणव्यापृतखभावखादवश्य केनचिद्धेतुना भाव्यं, निर्हेतुकस्य कार्यस्यानुत्पत्तेः, तथा च सति यस्तत्र हेतुः स आस्रवः 'भवस्थानां' संसारवर्तिनां शरीरिणां, न तु मुक्तानां, तेषां शुभाशुभकर्मादानहेतुरूपासवात्यन्तिकप्रक्षयेण मुक्तिप्राप्तेः कथमसौ स्यात्, तदेवं खरूपमुक्खा कारणमाह-सदनुष्ठानादर्हदर्चनवन्दनसर्वविरतितपःखाध्यायवीतरागप्रणिधानधर्मध्यानादेः prazasta ALSAD // 11 // For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit kriyAkANDAt 'प्रथमः' पूर्वः शुभास्रव इत्यर्थः, जायत इति शेषः, प्राणिवधादिभ्यस्तु 'तुः पुनरर्थो गाथान्तर्वर्ती इह योज्यते, तेन प्राणातिपातादादिशब्दान्मृषावादकषायादिभ्यश्चाप्रशस्तेभ्यः कर्मभ्यः पुनर्द्वितीयोऽशुभास्रवः,भवति हि यथाक्रमं सत्क। त्यासत्कृत्याभ्यामसतोरपि शुभाशुभाध्यवसायादिरूपयोः शुभाशुभास्रवयोराविर्भावः,सतोश्च वृद्धिः, इह च शुभास्रवस्य हेतुसामान्योपादानेऽप्यशुभास्रवस्य यत्तद्विशेषोपादानं तत्प्राणिवधादीनामत्यन्तहेयताख्यापनार्थम् , अत्र चावतेन्द्रियकषायक्रियायोगेभ्यो यथाक्रमं पञ्चपञ्चचतुष्पश्चविंशतित्रिसङ्ख्येभ्यः प्रादुर्भवनशुभास्रवःकारणभेदात्कार्यकारणयोरभेदोपचाराच्च द्विचखारिंशद्भेदो यदाह-"इंदिअकसायाव्वयकिरिया पण चौर पंच पणुवीसा । जोगा तिण्णेव भवे वायालं आसवो होइ ॥ 1 ॥ " ननु शुभाशुभकर्मणामादानस्य बन्धस्य हेतुरास्रव इत्युक्तं तच्च न सङ्गच्छते, बन्धाभावे आस्रवासम्भवात् , न बबद्धस्य कर्मबन्धहेखनुषङ्गो नाम, तथाले वा मुक्तानामपि तदनुषङ्गप्रसङ्गात् , अथाऽऽस्रवं विनाऽप्यस्ति बन्धः, कथं तर्हि तस्य बन्धहेतुत्वं नहि यदभावेऽपि यद् भवति तत्तद्धेतुकं, तथा सत्यङ्करस्यापि शिलाशकलहेतुकत्वप्रसङ्गादतः कथमास्रवस्य बन्धहेतुत्वमिति चेत्तन्न, उभयोरप्यन्योन्यं कार्यकारणभावाभ्युपगमात् , एवं तर्हि बन्धाभावे नास्रवस्तदभावे च न बन्ध इति परस्पराश्रयप्रसङ्ग इति चेन्न, बन्धासवयोः कार्यकारणभावप्रवाहस्यानादितया यथा पूर्वमुत्तरोत्तरं प्रतिकारणखाभ्युपगमे तदनवकाशात्, यदि हि य एवास्रवो यस्य बन्धस्य कारणं स एव बन्धस्तस्यैवास्रवस्य कारणं स्यात्तदा स्यादन्योन्याश्रयदोषो न चैवमस्ति, इतरथा बीजाङ्कुरादी: नामपि कार्यकारणभावाभावापत्तेः, नन्वेतावता बन्धास्रवयोः समकक्षतैव दर्शिता स्यान विशेषः, तथा च यथा बन्धहेतुरास्रव इत्यास्रवलक्षणं, तथाऽसवहेतुबन्ध इति बन्धस्यापि लक्षणप्रणयनं भवेत् , न चैवमस्ति, कषायाद्यनुविद्धस्य जीवस्य नूतनकम्मे 8 SOCIAMAKAASANSARKASANA For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 11 ॥ ACCACADEMICCORDS पुद्गलैः सह सम्बन्धो बन्ध इति तल्लक्षणश्रवणादिति चेन्न, आस्रवस्योत्पत्त्यनन्तरमेवाहत्य बन्धहेतुत्वात् शरीरस्य स्नेहाभ्यगाद्रेणुनिकरसंश्लेषवदात्मनः कषायेन्द्रियाद्यास्रवस्नेहलेपादक्षेपेण कर्मरेणुसम्बन्धश्रुतेः, न चैवं बन्धस्य साक्षादास्रवं प्रतिहेतुत्वं, वृद्धृत्तिः न हि बद्धमात्रमेव कर्म खफलमास्रवरूपं जनयितुमलं, क्षेत्रकालादिसहकार्यापेक्षया उदयावस्थाप्राप्तस्यैव तस्यार्थक्रियाकरणसामर्थ्यात् तस्मात्परस्परं कारणत्वाविशेषेऽप्यनयोरास्रवहेतुबन्ध इति न बन्धस्य लक्षणं किन्तु यथोक्तमेव, तथा च शुभाशुभकर्मादानहेतुरास्रव इत्यास्रवस्यासाधारणं लक्षणं युक्तमुक्तमिति नानयोः समकक्षतेति गांथार्थः ॥ 87 ॥ प्राणवधादिभ्योऽशुभास्रव इत्युक्तं तत्र प्राकृतलोकविहितात्प्राणवधादसौ भवति, वेदविहितात्तु तसाच्छुभास्रव एवेति केचिन्मन्यन्ते तान् । सम्प्रत्यनिष्टप्रसञ्जनेन निरसितुमाह पाणवहाईहिन्तो सुहासवो किं न सोयरीयाण । कह हुज आगमो जीवघायसंदंसगो सुद्धो ॥ 88 ॥ व्याख्या पक्षान्तरद्योतकं यदीत्यव्ययमिह योज्यते अर्थानुरोधात् , तेन प्राणवधादिभ्यः शुभास्रवो न भवतीति तावत्प्रायः सकलतीर्थ्यानामविप्रतिपत्तिसिद्धं, यदि पुनः प्राणवधादिभ्यो जीवहिंसादिभ्योऽपि आदिशब्दात्तदुपदेशानुमत्यादिग्रहः शुभास्रव । उक्तशब्दार्थोऽभ्युपगम्येत, तदा किम् ? इत्याक्षेपे शौकरिकाणां सौनिकानामपि 'किमिति' कुतो हेतोः 'न' नैवासौ इष्यत इति है । शेषः, तेषामपि नित्यं हिंसाप्रसक्तत्वाद्विशेषेणासौ प्रसज्येत न चेदमिष्टं, ननु सौनिकानां पिशितादिलोलतया प्रवृत्तेर्न तद्धि- I n सायाः शुभास्रवत्वं, यागादिकारिणां तु वेदविहितत्वात्प्रवृत्तेस्तस्यास्तद् भविष्यति, अत एव तेषां ततः स्वर्गादिमहाभ्युदय। सिद्धिरित्यत आह-'कहे' त्यादि, कथमित्यत्रानुस्खारलोपः प्राकृतत्वात् , 'कथं' केन प्रकारेण न कथश्चिदित्यर्थः 'भवेत्' स्यात् hai ACHARACACY For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'आगमः ' सिद्धान्तस्त्रयीलक्षणः 'जीवघातसन्दर्शक:' प्राणिहिंसाप्रतिपादक इति हेतुगर्भ विशेषणं 'शुद्ध' आदिमध्यावसानलक्षत्रिकोट्यां परस्परविरोधादिवचनदोषकलङ्कवर्जितः हिंसोपदेशकागमानां संसारनिबन्धनतया प्रायः सर्वैरेवाऽविगानेनाप्रामाप्योपगमात्कथं शुद्धता स्यात् ? इत्यर्थः ननु वैदिकहिंसाया अशुभास्रवत्वं कुतः सिद्धं येन तत्प्रतिपादकस्य वेदस्याशुद्धता प्रसा ध्यते ? इति चेत् प्रमाणादिति ब्रूमः तथाहि यज्ञान्तः पातिनी हिंसा पापहेतुः हिंसाखादितरहिंसावत्, न चास्या हिंसात्वमसिद्धं प्राणवियोजनात्मिकायास्तस्याश्छागादीनां यागेऽपि सर्वैरेव प्रतीतेः ननु प्रकृतहिंसा अहिंसा वेदविहितत्वात् सन्ध्याव - न्दनादिवदिति, अनेनानुमानेनाहिंसात्वसिद्ध्या हिंसात्वनिषेधेन कथमस्याः पापहेतुलं सिध्येत् ? इति चेन्न, विकल्पानुपपत्तेः, किमिदमहिंसात्वं किं हिंसानिषेधमात्रं, हिंसासदृशपदार्थान्तरत्वं वा, हिंसा फलासाधकत्वं वा, हिंसाशब्दावाच्यत्वं वा ? न प्रथमः, उष्णत्वग्राहिणा वह्नावनुष्णखानुमानवच्छागादिप्राणवियोजनरूपहिंसात्वग्रादिणा प्रत्यक्षेणाऽहिंसात्वानुमानस्य बाधेन हेतोः कालात्ययापदिष्टखात्, न द्वितीयः, अनभ्युपगमात्, अब्राह्मण इत्यादौ ब्राह्मणनिषेधेन वर्णत्वादिना तत्सदृशक्षत्रियादिवर्द्धिसासदृशं पदार्थान्तरं पापहेतुतयाऽली कस्तेयादिकं भवेत् न चात्र हिंसात्वनिषेधेन प्रकृतहिंसाया अलीकादिपदार्थान्तररूपखं भवताऽभ्युपगम्यते, न तृतीयः, श्येनेनाभिचरन् यजेतेत्यादिनाऽभिचारप्रयोजनश्येनादियागान्तः पातिन्या हिंसाया वेदविहितत्वेऽपि हिंसा फलसाधकतया हेतोरनैकान्तिकत्वात् न च साऽपि धर्महेतुरिति वाच्यम्, अभिचारजनितप्रतिपक्षादिहिंसाया अभ्युदयादिफलधर्महेतुखाभावे तीर्थिकानामविप्रतिपत्तेः, न चान्यफलोऽपि धर्मोऽभ्युपेयते येन तद्धेतुखमभिचारहिंसायाः कल्प्येत, यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्म इति कणादमुनिवचनात् नापि caturtho, For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 11 ॥ SHORORSCROSS व्याघातात , यागान्तःपातिनी हिंसेत्यनेन हिंसाशब्दवाच्यखमभ्युपगम्या हिंसेत्यनेन साध्यनिर्देशेन तस्यास्तनिषेधात , अग्नीषोमीयं पशुमालभेतेत्यादिना केवलयागच्छागादिवधाभिधानप्रयोगार्हेरालम्भादिशब्दैरभिधानाच्च, अपिच न हिंस्यात् सर्वभूतानीत्यनेन हिंसानिषेधकेन वेदवाक्यान्तरेण बाधितत्वात् , प्रकृतहिंसाया अहिंसात्वसाधनमागमविरुद्धत्वान्न साधीयः स्यात्, एतदौत्सर्गिको हिंसानिषेध आपवादिकस्तु यागादौ तद्विधिन चोत्सर्गेणापवादो बाध्यते, अपवादविषयं परिहृत्योत्सर्गस्य प्रवृत्तेः, एवं च. यागादन्यत्र हिंसानिषेधवाक्यं चरितार्थम् , यागे तु हिंसावाक्यार्थान्यथाऽनुपपत्त्या तद्विधिरस्तु, यथा भवतामौत्सर्गिको भावस्तव आपवादिकस्तु द्रव्यस्तवः पृथिव्यादिभूतबाधकोऽपि भगवद्भिरनुज्ञातः, न चासौ न धर्महेतुस्तथेहापि सर्व समानमिति चेत् , सत्यं, द्रव्यस्तवस्य धर्महेतुत्वेऽपि तजनितशुभाध्यवसायांशस्यैव भगवतो बहुमतत्वात् तस्यैव च मुक्त्यङ्गतया तेन प्रतिपादनात्, कथं तर्हि एतावान् जिनभवनादिलक्षणस्तदारम्भः ? इति चेन्न, असाधरणं शुभालम्बनं विना शुभभावस्थानुदयेन तत्कारणतया भावस्तवासमर्थानां गृहिणामेव तदनुज्ञानात् , यदाह-"जो चेव भावलेसे सो चेव य भगवओ बहुमओ उ । न तओ viNeyareNaM"ti न ततो भावलेश इतरेण द्रव्यस्तवेन विना स्यादित्यर्थः, नतु भावस्तव इव स्वरसेनैव द्रव्यस्तवो भगवतोऽभिमतः षड्जीवनिकायसंयमस्वैवानन्तर्येणात्यन्तिकमुक्तिसुखसाधकतमतया तस्येष्टत्वात् , आह च-"छज्जीवहियं जिणा विति" न च सांसारिकसुखलिप्सया जैनगृहिणां द्रव्यस्तवेऽपि प्रवृत्तिः, किन्तु तन्निरपेक्षतया कृषीवलानां कृषौ तुषबुसादिनिःस्पृहतया कण-| ट मनोरथेनेव नित्यानन्दमयनिःश्रेयसाभिलाषेणैव तेषां तत्र प्रवृत्तेः, अन्तरा भविष्णोर्नरसुरादिसुखस्य पलालस्येव सम्पातायातत्वेन गौणतया तैरध्यवसानात् तदुक्तम्-"जिणधम्मो मोक्खफलो सासयसोक्खो जिणेहि पन्नत्तो । नरसुरसुहाई अणुसंगियाइं iha 8 11 ॥ For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit यूथव्यादिवाधस्तत्र भवनाप द्रव्यस्तवः समीचीन पोमायं पशुमालमेत स्वर्गकामा यागे गवा GOOKSAMAGRANENCES किसिपलाल वा ॥ 1 ॥ " अर्हद्विम्बविलोकनादिना सञ्जातचरणपरिणामा भव्यसत्त्वा विरतिस्वीकारेण मुक्तिमवाप्याभवं पृथिव्यादीन् रक्षिष्यन्तीत्यध्यवसायेन च तेषां तत्र प्रवृत्तिदर्शनादीर्यासमितस्य मुनेः सोपयोगं पथि गच्छतः कथञ्चित्पादाभिहतपिपीलिकाबाधवत् पृथिव्यादिबाधस्तत्र भवन्नपि न तत्त्वतः पापहेतुर्विशुद्धाशयतया परिणामसुन्दरखात्, एवं चौत्सर्गिकभावस्तवप्रेप्सयैव गृहिणां प्रवृत्तेरापवादिकोऽपि द्रव्यस्तवः समीचीन एव, न चैवमापवादिक्यामपि यागादिहिंसायामेवं वि। धाभिप्रायेण भवता प्रवृत्तिरुपलभ्यते ऽचित्रया यजेत पशुकाम:' अग्नीषोमीयं पशुमालभेत स्वर्गकाम, इत्यादिवेदवचनादैहिकामुष्मिकपशुखर्गादिकामनयैव, न हिंस्यात् इत्याद्यौत्सर्गिकहिंसानिषेधवाक्यार्थनिरपेक्षतया हठेनैव यागे गवादिहिंसाप्रवृत्त्या परमनिघृणताया एवाभिव्यञ्जनात् , कामनापूर्विका च हिंसाऽन्यहिंसावहुःखवेदनीयफलसाधिकैव सर्वशास्त्रेषु गीयते, उत्सर्गानुगुण्येन च प्रवर्त्तमानोऽपवाद आत्मानमश्नुते, यथा जैनानां तेषां हि भावस्तवरूपोत्सर्गविधिहेतुतयाऽकामनापूर्वकत्वेन च द्रव्यस्तवरूपस्याऽपवादविधेः प्रवृत्याऽपवादोपपत्तेः, द्वयोरपि चानयोरकामनापूर्वकत्वेनानन्तर्यपारम्पर्याभ्यां मोक्षफलतया च प्रायः परस्परानुगमात्, अन्योन्यानुगतयोरेव वाऽनयोस्तथाखात्, न चैवं भवत्पक्षेपि, तत्र हि यज्ञादिहिंसाविधेरापवादिकस्य कामनापूर्वकतया न हिंस्यादित्यादेश्वोत्सर्गविधेरकामनापुरस्सरतया उभयोरपि परस्परसातव्येण प्रवृत्याऽन्योन्यानुगमायोगात् , तथा च कथमपवादविधेरुत्सर्गानुगुण्यं स्यात्, येनानयोरुत्सर्गापवादविधिभावः कल्प्येत, न चास्माकमपि प्रकृत-6 हिंसायाः कामनापूर्वेकत्वं नास्तीति वाच्यं, सर्वत्र यज्ञादिविधिषु कामामिलापश्रुतेः, तां विनाऽहिंसाविधाविव तदुपादानं न स्वात् , यदप्यपवादविषयं परिहत्येत्यायुक्तं तत्राप्युत्सर्गविधिस्तावत्सामान्यरूपतया प्राप्तौ सत्यामपवादविषयेऽपि प्रवर्त्तमानोऽप For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir C पंचलिंगी बृहद्घत्तिः ॥ 114 ॥ वादविधिना खविषयादन्यत्र नियम्यत इति वस्तुस्थितिः, न चेह तथाऽस्ति कामनापूर्वकतया सर्वथाऽपायनिमित्तत्वेनोत्सर्गविधिप्रतिकूलतया प्रकृतहिंसाया अपवादविषयत्वाभावेनोत्सर्गविधेस्तत्र प्राप्तेरेवाभावात् , तथा च कथं तत्परिहारेणोत्सर्गविधेर्न हिंस्यादित्यादेर्यागादन्यत्र चरित्रार्थताभिधानं भवतः शोभेत, भवतु वा कथश्चिदपवादविषयसमस्यास्तथापि शास्त्रान्तरविषयत्वादस्य न्यायस्य न धर्मशास्त्रेऽधिकारः, तत्र ह्यमदुक्त एव प्रकार उत्सर्गापवादविध्योआय्यः, किञ्च यदि न हिंस्यादित्यादेरुत्सर्गविधेरनायाससाध्यात्वर्गादिफलं न सिध्येत् तदा क्लेशसाध्ये यागादिहिंसाकर्मण्यपि प्रवृत्तिरभ्यनुज्ञायेत , सुसाध्या द्धि कर्मणः साध्यासिद्धौ दुःसाध्येऽपि तसिन् पुंसां प्रवृत्तिदर्शनात् , न चैवमिहास्ति सर्वतीर्यैरेव स्वशास्त्रेऽप्यहिकामुष्मिकाभ्यु। दयावन्ध्यनिमित्तत्वेनास्याः प्रसाधनात् , "सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च भारत? / सर्वतीर्थाभिषेकाश्च यत्कुर्यात् प्राणिनां दया ॥ 1 ॥ " इत्यादिना व्यासमुनिनापि च सर्वधर्मसाधनेभ्योऽहिंसाया एव गरीयस्त्वेन प्रतिपादनात् , तदेवमुत्सर्गविधेरप्यभिमतसिद्धौ संभवन्त्यां प्रयत्नेन प्रकृतहिंसायां प्रवृत्तिनूनं स्ववर्णसुलभं गायमेवाभिव्यनक्ति, तसादुक्तन्यायेन भेदप्रदर्शनान्न भवदसदभिमतयोरुत्सर्गापवादविध्योः समतेति, ननु तथाऽपि यथा निःसर्गेण प्राणप्रहाणकरणमपि विषं तादृग्मत्रसंस्कृतमारोग्यादिनिमित्तं भवति, तथा खरसतोऽपायहेतुरपि हिंसा यागादौ वैदिकमत्रसंस्कृता स्वर्गादिनिबन्धनं सम्पत्स्यत इति ? चेत्, संस्कारो ह्यत्रापूर्वोत्पादो विवक्षितः स च किं हिंसाया उत तद्द्वारेण छागादेः, आहो हिंसाकात्मनः ? नाद्यः, प्रान्न्वि-5॥11॥ योजनात्मिकायास्तस्या अभावरूपत्वेनाचैतन्येन वाऽपूर्वसमुत्पादाभावात् , भावरूपे चेतन एव च तदभ्युपगमात्, न च हिंसा। यास्तदभ्युपगमेऽपि काचिदिष्टसिद्धिः, तस्यास्तज्जन्यफलानवाप्तेः, न द्वितीयः, अनभ्युपगमात् न हि पुरुषकृताधागादेश्छागा CCCOCONTENCA-4 For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दावपूर्वोत्पादो भवद्भिरभ्युपेयते, पुंस्येव तदभ्युपगमात्, यदाह - "संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः" / कथञ्चिदन्य कृतादपि शुभकर्म्मणोऽन्यस्य तदनुमोदनादिद्वारेणापूर्वोत्पत्तिरिष्यते, न च प्रकृतहिंसायाः शुभकर्मतेत्यावेदितखात्, भवदभ्युप। गमेन तस्यास्तथाखेऽपि छागादेः पशुतयाऽज्ञानबाहुल्यात्, मृत्युमहाभयविद्दललाच्च, न तदनुमोदनादिसम्भवस्तत्कथं तदुत्पादस्तत्र सङ्गच्छेत, न चानुमोदनयाऽन्यस्थापि शुभापूर्वोत्पाद इति स्वदर्शन श्रद्धालुतामात्रमिति वाच्यं - " निहन्ता चानुमन्ता च विशस्ता क्रयविक्रयी । संस्कर्त्ता चोपहर्त्ता च खादकश्चेति घातकाः ॥ 1 ॥ " इत्यादिना हिंसानुमन्तुर्घातकव्यपदेशेन तदनु। मतिजन्यपापसंश्लेषवदहिं सानुमन्तुरपि तदनुमतिप्रभवपुण्यसंश्लेषस्य समानन्यायतया मनुमुनेरप्यभिप्रायविषयत्वात् न तृतीयः, | तदा यभिचारार्थादपि श्येनयज्ञादेस्तत्कर्तुरभ्युदय फलापूर्वोत्पादप्रसङ्गात्, वेदमन्त्रप्रयोगाविशेषात्, अस्त्येव तत्रापि तदुत्पादः कथमन्यथाऽभ्युदयाभ्यधिकविपक्षादिप्रतिक्षेप इति चेन्न, प्राग्भवीयादेवा पूर्वात्तदुपपत्तेः प्राच्यजन्मसञ्चितस्यैवा पूर्वस्येह जन्मनि प्रायो भोग हेतुखेन श्रुतेः, यदाह - "यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्त्तते ॥ 1 ॥ यद्येवं श्येनादियज्ञात् प्रागपि तत्फलोत्पादप्रसङ्गः, नियमेन तु तदनन्तरं जायमानोऽसौ तदुत्थापूर्वस्य स्वात्मनि कारणत्वं निश्वाययतीति चेत् न, सहकारिसमवधानाभावादपूर्वे सत्यपि फलानुत्पादोपपत्तेः, नहि समर्थमपि बीजं यावन्न क्षितिजलतेजःप्रभृति सहकारिचक्रमध्यमध्यास्ते तावदङ्कुरं जनयितुमलं, कुशूलनिहितादपि तस्मात्तदुत्पत्तिप्रसङ्गात्, तथेहापि श्येनादिलक्षणसहकारिसन्निधावेव प्राच्यापूर्वात्फलोत्पादः, अथ श्येनादेः क्रियात्वेनोत्पन्नप्रध्वंसित्वात्सहकारित्वानुपपच्या, तज्जन्याऽदृष्टस्यैव तत्र हेतुतेति चेन्न, क्रियाया अभावस्यापि सहकारिताविरोधात् abhyupagamyante hi bhava For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगीलातास्पि श्यामरूपावभावसहकारिसापेक्षादग्निसंयोगात्पाकजा घटादिषु रूपादयः, न चाभावस्य निरूपाख्यतया कारणत्वमा- बृहद्वत्तिः मपि नास्तीति वाच्यं, तस्य तथाऽनभ्युपगमात् , तथात्वे वा वैरितनयप्रागभावप्रध्वंसयोः सर्वानुभवसिद्धं प्रमोदादिकारणत्वं । 45 लि. ॥ 115| 4ईन स्यात. श्येनादेः शुभापूर्वोत्पादाभ्युपगमे च फलव्यभिचारो न स्यात् , कमेकत्साधनवैगुण्यात्तव्यभिचार इति चेन, तत्सा daNya'pi कदाचियभिचारोपलब्धेः, तदसो प्राच्यापूर्वाभावं वा बलीयसा प्रतिकूलादृष्टान्तरेण सतोऽपि तस्य शक्तिप्रतिवन्धं वा गमयति, अशभापूर्वोत्पादश्च श्येनादेभेवन्न निषिध्यते, स च कालान्तरभाविने दुःखवेदनीयफलाय कल्पते, न च पुण्योत्पाद|वत्पापोत्पादोऽपि ततो न स्यादिति वक्तव्यम् , अभिचारात्तदुत्पादस्य संवरेवेष्टखात् , तन्न हिंसाकोत्मनोऽपि वैदिकमन्त्राच्छभाषात्पादः, अथ संस्कारः शक्त्याधानं विवक्षितं, तदपि किं हिंसाया उत च्छागादेराहो हिंसात्मन इति पूर्वविकल्पानातिवःते, तत्र न तावद्धिंसायास्तस्याः प्राणव्यपरोपणात्मिकाया अभावरूपतया शक्याधानस्थाशक्यखात्, नापि छागादे, तस्य हि शरीरे वा शल्याधानमात्मनि वा नायः, तदानीं तच्छरीरस्य विनश्यत्तया शक्त्याधानस्य तत्राकिश्चित्करतात, न खलु लाक्षारसाबसेकेन सद्यश्छेये वीजपूरविटपिनि शक्तिराधीयमाना कचिदुपयुज्यते, कालान्तरेण तत्कुसुमारुणिमानापादनात, न द्वितीयः, तत्रापि तस्याकिञ्चित्करखादेव, स्वर्गप्राप्तकलेन तत्र तस्स किञ्चित्करखमिति चेन, अपूर्वस्यैव तत्प्राप्तौ सर्ववादिभिः सामोपगमात, तस्य च यागकर्तृसमवेतखाभ्युपगमेन छागादावयोगात्, नापि हिंसात्मनः शक्क्याधानेऽपि ततः स्वर्गफलासिद्धेः, पुण्यस्यैव ता॥11॥ तत्साधनपटीयस्वात् , प्रकृतहिंसायाश्च पापहेतुखेनासकृदावेदितखात्, तथा च तदात्मनि पापस्य समवायात् कथं खर्गः सिध्येत, एतेन यागे हन्यमानानां छागादीनां खगेप्राप्तेने तद्धिंसा पापनिमित्तमित्यपि प्रत्युक्तं, तथा हि किं वैदिकमन्त्रसंस्कृतेतरो For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पकरणसहकृतश्छागादिवध एव यागः, आहो मत्रसंस्कृतेतरोपकरणकलापः, छागवधस्तु तदहिभूतः, नाद्यः, तदा हि यागाव । कस्य स्खों भवेत् , हन्यमानस्य छागादेयाग एवान्तर्भावात् , न द्वितीयः, एवं हि प्रकृतच्छागवदितरेषामपि वध्यमानानां छागादीनां वर्गप्राप्तिप्रसङ्गात् यागसामय्या बहिर्भावाविशेषात् , मत्रसंस्कारात्प्रकृतच्छागादेस्तत्प्राप्तिरिति चेन्न, मत्रसंस्कारस्य तत्प्राप्तिप्रयोजकलाभ्युपगमे परेऽपि तेन संस्क्रियन्तां परार्थसाधनप्रवणखात्सत्पुरुषप्रवृत्तेः कुयोनिपकादुद्धरणेन तेषां स्वर्गसौ-1 धाधिरोपणस्य च परार्थखात्, न चैतद्भवदभिमतयागात्सिध्यति, तमाद्यागाच्छागादेः खर्ग इत्यसदेतत् , एवमनभ्युपगमे तु । संसारमोचकादिप्रणीतापि हिंसा खगेहेतुः स्यात् , तदागमानामप्रामाण्यान्न तदुक्ता हिंसा तद्धेतुरिति चेत्, ननु वेदस्य कुतः प्रामाण्यम् इति वक्तव्यम् , अपौरुषेयखादिति चेत्, किमिदमपौरुषेयत्वं? प्रसज्यप्रतिषेधरूपं पहुंदासरूपं वा, न प्रथमः, करे। पुरुषाभावनिश्चायकप्रमाणाभावात् , तथा हि न प्रत्यक्षेण तदभावो निश्चीयते, इन्द्रियसदर्थसंनिकर्षाद्धि प्रत्यक्षं जायते, न च चिरकालातीतेषु पुरुषेष्वसदादीन्द्रियसंनिकर्षोऽस्ति येन तत्प्रत्यक्षतया तद्वाक्यरचनायां कर्तृसद्भावं, वेदे च तदनुपलम्भेन तदभावं प्रतिपद्यमहि, नानुमानेन तदभावात् , वेदा अपौरुषेया अदृश्यकर्तृकत्वादाकाशवदिति तदस्तीति चेन्न, अदृश्येति किमदृश्यमानत्वं विवक्षितं, दर्शनायोग्यत्वं वा, नायः, तदा हि विद्यमानस्यैव कर्तुर्देशान्तरव्यवधानेनासदादीनामदृश्यतया तत्काव्यस्याप्यपौरुषेयत्वप्रसङ्गात् , न चाऽकाशमप्यदृश्यकर्तृकत्वादपौरुषेयत्वमपि तु अकर्तृकत्वादेवेत्यसमर्थविशेषणश्च हेतुः, न द्वितीयः, तद्धि प्रध्वस्तघटवत्कालान्तरव्यवधानेन वा शशविषाणवदत्यन्तासत्त्वेन वा ? न प्रथमः, कालव्यवधानेन दर्शनायोग्यकर्तृकत्वस्य जीर्णकृपारामादिषु पौरुषेयत्वेन व्याप्तत्वाद्धेतोविरुद्धताप्रसङ्गाद्, अन्यथा भारतादीनामप्यपौरुषेयत्वापा For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः । 5लि. ॥ 116 ॥ तात, न द्वितीयः, तद्धि सर्वथा कर्बभावरूपमेव, एवं चाकर्तृकत्वादकर्तृका बेदा इत्यर्थः स्यात् , तथा च साध्याविशिष्टो हेतः, नाप्यागमेन सिद्धप्रामाण्याद्धि तमादपौरुषेयत्वं सिध्येत्, न चापौरुषेयत्वसिद्धं विना तस्य प्रामाण्यसिद्धिरिति परस्पराश्रयप्रसङ्गात् , ननु पुरुषाणां रागादिमत्त्वेन तद्वचनस्यानृतत्वशङ्कया न ततः प्रेक्षावतामैकमत्येन सदनुष्ठाने प्रवृत्तिः स्यात् , अस्ति चासौ, ततस्तत्प्रवृत्त्यन्यथानुपपत्त्या वेदस्थापौरुषेयत्वावसाय इति चेत्र, ननु किमज्ञाताद्वेदार्थात्तदुक्तानुष्ठाने pravRttiqhatAdvA, नाद्यः, हिताहितप्राप्तिपरिहारोपायपरिज्ञानमन्तरेण प्रेक्षावत्प्रवृत्त्यनुपपत्तेः, तदुपायश्च । वेदार्थस्तदज्ञानात्कथं तत्र प्रवर्तेरन् हितैषिणः, न खलु बुभुक्षुरपि क्षुहुःखनिवृत्तिसाधनं ममेदमित्यज्ञात्वैव तनिवृत्तये भोज। नादौ प्रवर्त्तते तदसाधनेऽपि प्रवृत्तिप्रसङ्गात् , न द्वितीयः, वेदार्थज्ञानोपायाभावात् , पूर्वपूर्वोपाध्यायव्याख्यानात्तज्ज्ञानमिति । चेन्न, तेषामपि रागादिमत्तया विप्रलिप्साऽनाभोगादिना विपर्ययेणापि व्याख्यानसम्भवात्कथं तदर्थनिश्चयः स्यात्, तमान है प्रसज्यप्रतिषेधरूपमपौरुषेयख सङ्गतिमियत्ति, न द्वितीयः, अनभ्युपगमात्, न ह्याकारत इतरपुरुषसदृशेन सर्वज्ञेन केनचि निर्मिता वेदा इति सर्वज्ञमपडुवानीमांसकैरभ्युपगम्यते, एवं च प्रसज्यपर्युदासरूपाभ्यां नार्थाभ्यामपौरुषेयजस्थानवधारणान्न ततो वेदप्रामाण्यसिद्धिः, ननु गृहीतसम्बन्धो हि शब्दः स्वार्थ प्रतिपादयति, अन्यथाऽनवगतसङ्केतस्यापि गोशब्दश्रवणाककुदादिमदर्थप्रतीतिप्रसङ्गात्, न च शब्दस्योचरितप्रध्वंसित्वेन समयग्रहः कत्तुं शक्यते, तथात्वेऽप्यसकृदुच्चारणात्समयो ग्रहीष्यत इति चेन्न, सद्यो विनष्टत्वेन पूर्वस्य पुनरुच्चारणासम्भवात् , अन्यस्यापूर्वस्यैवेदानीं श्रवणविवरमध्यासीनस्य श्रवणात् , तथा च न शब्दस्याभिधान्यापारावगमः, समयव्यपेक्षा हि शब्दस्यार्थप्रत्यायनशक्तिरभिधा, तदनवगमाच्च कथं तेन परःप्रत्याय्येत, H ॥ 116 ॥ For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ERASA खयमगृहीतसमयेन परप्रत्यायनस्याशक्यखात्, वाक्यप्रयोगस्य च तदर्थखात् तसान्नालिकेरद्वीपवासिन आर्यावर्त्तमागतस्य । धूमादग्निप्रतिपत्तिवदगृहीतसम्बन्धाच्छन्दार्थप्रतिपत्तेरनुपपत्तेर्नित्यः शब्दः, तथा च शब्दमयत्वावेदवचाप्रपञ्चोऽपि नित्यः, तथात्वे च तत्रापि तस्यैव पुनरुच्चारणादिना सम्बन्धग्रहः सुशक्य इति चेन्न, विनश्वरस्यापि शब्दस्य मेघादेरिव सम्बन्धग्रहसम्भवावर । अन्यथा मेघादेरपि वर्षाद्यनुमानाभावप्रसङ्गात् , तथा लेते दूरादृश्यमाना मेघा वृष्टिमन्तो गम्भीरस्तनितसौदामिनीमचात् प्रागुपलब्धताहग्मेघवदित्यत्र हि सम्बन्धग्रहणसमये यस्खा मेघव्यक्तेवर्षेण सह सम्बन्धो ग्रहीतुमारब्धस्तस्या आशुतरविनाशितयाऽन्यस्याः सम्बन्धो गृहीतः, तथाऽनुमानकालेऽपि यन्मेघव्यक्तिदशेनेन सम्बन्धं स्मृतवाननुमाता तस्यास्तदैव प्रध्वंसादपरया वर्षमनुमिनोति, एवं च यद्याशुविनाशितया मेघव्यक्तेः सम्बन्धग्रहो नेष्यते तदाऽनुमानकालेऽपि प्रागननुभूतत्वेन सम्बन्धस्स मरणामावात् वर्षा-1 नुमान न स्यात् , अस्ति चेदं, न च तत्सम्बन्धादिग्रहं विना संभवति, अगृहीतसम्बन्धाल्लिङ्गाल्लिङ्गिज्ञानानुदया, तसादस्थिराणामपि सम्बन्धग्रहोऽभ्युपेयः, न च मेघस्य नास्त्याशुविनाशिखमिति वाच्यं, यत्सत्तत्क्षणिकं यथा जलधर इत्यादिना क्षणभ साधने सौगतैरुभयवादिसिद्धतया जलधरस्य व्याप्त्यंशत्वेनोपन्यासात्, न च तत्र मेघवर्षसामान्ययोः स्थिरलेन सम्बन्धग्रह इति वाच्यं, प्रकृतेऽपि शब्दाभिधेयसामान्ययोस्तगृहस्स दुर्निवारखात्, सामान्यस्वार्थक्रियाद्यक्षमतात्तत्सम्बन्धग्रहेऽपि न कश्चिदुपयोग इति चेन्न, 'निर्विशेषं न सामान्यं भवेच्छशविषाणवत्' इति न्यायेन विशेषनान्तरीयकखात् सामान्यस्य तदुपगृहीतयोव्यक्त्योरेव सम्बन्धग्रहाभ्युपगमात् अन्यथा भवत्पक्षेऽप्यस्य दोषस्य समानखात्, समानं चैतत्सर्व प्रसिद्धानुमानेऽपि, अन्यथा तत्रापि प्रतिक्षणमुपजायमानाया अपरापरधूमव्यक्तेः सम्बन्धग्रहणतत्सरेणाद्यमावादश्यनुमानं न स्यात्, ननु स एवायं zabda CASPER For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 117 ॥ GROUGUST इत्यादिप्रत्यभिज्ञानमेव पूर्वापरकालभाविनोः शब्दयोरेकत्वं गृह्णाच्छब्दस्य नित्यखमवगमयतीति चेत् न, पूर्वापरशब्दगतशब्दख-15 बृहद्वृत्तिः सामान्यविषयतयैव चरितार्थत्वेनास्य प्रत्यभिज्ञानस्य लूनपुनर्जातकेशादिष्विवैकव्यक्तिविषयतया भ्रान्तखात्, अत एवं प्रदीपा- 5 लि दिषु सैवेयं प्रदीपज्वालेत्याद्याकारायाः प्रत्यभिज्ञाया एकज्वाला व्यक्तिविषयताऽभ्युपगमे भ्रान्ततैव, ननु लूनपुनर्जातकेशादीनामन्तरा विच्छेदनानुपलम्भात्तत्प्रत्यभिज्ञाया भवतु भ्रान्तख, प्रदीपज्वालादेस्तु नैरन्तर्येण प्रतिभासात्तद्गतायास्तस्याः कथं तथात्वम् ? इति चेन्न, तैलवादिक्षयेणानुमानाज्ज्वालादिव्यक्तिभेदसिद्धौ तदेकखग्राहिकायास्तस्या भ्रान्तत्वोपपत्तेः, तसात्सामान्यगोचरमेव शब्दगतं प्रत्यभिज्ञानं, न च शब्दगतं सामान्य नास्तीति वाच्यं, शब्दोऽयं शब्दोऽयमित्यायनुगताकारप्रत्ययस सामान्य विनाऽनुपपत्तेः, श्रावणत्वहेतुकोऽयमनुगतप्रत्यय इति चेन्न, चाक्षुषत्वादिनिबन्धनो रूपादिष्वप्यनुगतप्रत्यय इत्यपि कल्प्येत, तथा च तत्रापि रूपत्वादिसामान्याभावप्रसङ्गः, प्रसज्यतां का नो हानिरिति चेन्न, पीतसितनीलत्वादिष्वेकाकारप्रत्ययापातात् , मिनाकारतया नीलादीनां सर्वैरपि प्रतीतेः कथमेवम् । इति चेत्, कथं पुनरेषां भिन्नाकारता विलक्षणसामग्रीजन्य: त्वात् ? इति चेन्न, भवतु सामग्रीवैलक्षण्यादेषां भेदस्तथापि चाक्षुषत्वमात्रनिमित्तकोऽनुगतप्रत्यय एकाकारो भवनेषां केन वार्येत ? भवत्येव रूपं रूपमित्यायेकाकारोऽनुगतप्रत्ययो नीलादिष्विति चेन्न, नीलेऽपि पीताद्याकारानुगतप्रतीत्यापत्तेः चाक्षुषत्वाविशेषात् , ननु रूपस्य वैचित्र्याद्रूपत्वनीलत्वादिसामान्यनिबन्धन एवानुगतप्रत्ययो भवतु शब्दस्य तु तदभावात् , श्रावणत्व ॥ 117 ॥ हेतुक एवासावास्तामिति चेन्न, शब्दस्यापि तीब्रमन्दादिभेदेन ककारगकारादिभेदेन च वैचित्र्योपपत्तेः, तथा च श्रावणत्वमात्रहेतुकत्वे सर्वेष्वप्येषु तीव्र इत्येव वा मन्द इत्येव वेत्यादिरूपेण तथा ककाराविष्वपि ककार इत्येव वा गकार इत्येव वेत्यादि For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir EASEA% क्रमेणैकाकार एवासौ प्रसज्येत, न चैतदस्ति, तसाच्छब्दत्वकत्वगत्वादिनिमित्त एव शब्देऽनुगतप्रत्ययः, सादेतत् कुतः पुनः शब्दगोचरप्रत्यभिज्ञाया भ्रान्तत्वम् , उच्चारणानन्तरमनुपलम्भादिति न युक्तं नित्यत्वेऽपि व्यञ्जकामावादेव प्रदीपाभावादन्धकारान्तरितस्य घटखेव तत्सम्भवात् , अत एव व्यञ्जकधानुविधानादेकखरूपस्यापि शब्दस्य तीव्रमन्दादिभेद उपपद्यत इति चेन, विकल्पानुपपत्तेः, तथा हि किं श्रोत्रं शब्दस्य व्यञ्जकम् उत वायवीयाध्वनयः ? आहो ताल्वादिसंयोगः 1 अभिव्यक्तिरपि किं ज्ञप्तिरुतावरणापसारणं नाथः, ज्ञप्तिहेतोः श्रोत्रस्य सन्निहितत्वेन सदा शब्दोपलम्भप्रसङ्गात्, आवरणापसारणरूपायाश्चाभिव्यक्तेः श्रोत्रेणाशक्यत्वात् , तथाविधा वायव एव हि शब्दस्यावारकाः स्युः, न च ते भवन्मते निष्क्रियामूर्तेन श्रोत्रेणापसारयितुं शक्यन्ते, न द्वितीयः, तेहि ज्ञाताः शब्दमभिव्यंजन्ति सत्तामात्रेण वा न प्रथमः, तज्ज्ञानं हि श्रोत्रेण स्थाव, न च तेन व्यञ्जका ध्वनयः प्रतीयन्ते, वक्तृवक्रोच्चारितस्य शब्दखैव तेन प्रतीतेरुभयानुभवाभावात् , नापि तैः शब्दोभिव्यज्यते श्रोत्रेणैव है तस्य ज्ञप्तेः, न द्वितीयः, सत्तामात्रावस्थितैरपि तैश्चक्षुरादिभिरिख शब्दज्ञप्तेरयोगात् श्रोत्रेणैव तस्य प्रतीतेरित्युक्तखात्, अथ मा भूच्छब्दस्य ज्ञप्तिरभिव्यक्तिः किन्वावरणापसारणरूपा सातैभविष्यतीति चेत् न, सर्वगतस्यामूर्तस्य शब्दस्याकाशादेरिवावरणासम्भवात् , सम्भवे वा व्यञ्जकैर्ध्वनिभिस्तादृग्वायुरूपावरणापसारणात्सर्वत्र सर्वैरपि योगपद्येन शब्दः श्रूयेत, न तृतीयः,तस्य शब्दजनकत्वेनाभिव्यजकखायोगात्, तथा हि न तावत्तस्य ज्ञापकत्वमभिव्यञ्जकत्वं, तदा हि बधिरस्यापि वक्तुरपरेषां च तादृशां शब्दश्रवणप्रसङ्गात् , तथा च बधिराभावापत्तिः, नाप्यावरणापसारकत्वं, प्राग्वत् सर्वैरपि तच्छुत्यापत्तेः तसाजनकत्वमेव तस्य, अस्ति च जनकाभिव्यञ्जकयोर्महान् विशेषः, यसिन् सति हि नियमेन पदार्थोपलंभो जायते तत्तस्य व्यञ्जकं यथा प्रदीपो घटादेः For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वतिः 5 लि. ॥ 118 ॥ SAXSAGARLS घटाद्यभावे प्रदीपे सत्यपि तदुपलम्भाभावात् , यसिंश्च सहकारिसाकल्यवति सति अवश्यं वस्तूपलम्भो भवति तत्तस्य जनकं, यथा बीजमकरस्य, न चेह ताल्वादिसंयोगस्य शब्दोपलब्धौ कदाचिद्व्यभिचारो येनासौ व्यञ्जकतया कल्प्येत, न चैडमूकादिभिव्यभिचारः, तेषां तादृक् तत्संयोगायोगात् , इतरथा भवत्पक्षेऽपि तेषां तत्संयोगेऽपि तदभिव्यक्त्यभावेन व्यभिचारप्रसङ्गात्, यदपि व्यञ्जकधर्मानुविधानाच्छब्दे तीव्रादिभेदोपपादनं तदपि न सम्यग् यतो व्यञ्जकतया विकल्पितानां श्रोत्रादीनां त्रयाणां 3 मध्यान्न तावच्छोत्रस्य तीव्रत्वादयो धर्माः सन्ति येन तदनुविधानाच्छब्देऽपि तद्भेद उपपद्येत, प्रत्युतामच्छ्रवणमूलोपघातकोऽनेन वक्रा तीव्रः शब्द उच्चारित इत्याकारेण श्रोतॄणां प्रतिसन्धानाव्यङ्ग्यशब्दधर्मतयैव तीव्रत्वादेः प्रतीतिर्न तु व्यञ्जकश्रवणधर्मतया तद्धर्मत्वे हि तदुपघातो न स्यात् सहभुवां धर्माणां रूपादीनामिव खर्मिणां प्रत्युपघातकखायोगात् , नापि वायवीयध्वनिधानुविधानात्तीवादिभेदः, ध्वनीनामेव तावत्प्रतीतिर्नास्ति किं पुनस्तद्धर्माणां येन तदनुविधानात्तीव्रत्वादिः शब्दे कल्प्येत, |भवन्तु वा यथा कथञ्चित्तद्धास्तथापि तदनुविधानव्यङ्ग्यस्य न सङ्गच्छते, न खलु सूर्यचन्द्रादेः प्रकाशकत्वाहादकत्वादीन । धर्मान् व्यङ्ग्या घटपटादयोऽनुविदधति तथात्वे तेषामपि प्रकाशकत्वादिप्रतिभासप्रसङ्गात् , ताल्वादिसंयोगस्य तूक्तन्यायेन 8 त जनकत्वमेव न व्यञ्जकत्वं, तथा च तीव्रमन्दकोष्टापवनप्रयत्नादिसामग्रीजन्मनस्ताल्वादिसंयोगाच्छब्दे तीब्रादिभेदोपपत्तिः, तदेवं सामान्येन वर्णात्मकशब्दानामनित्यत्वसिया वेदवचसामपि तत्सिद्धिरुपपना, न हि लौकिकवचनेभ्यो मात्रयाऽपि तद्वचसा भेदमुपलभेमहि येन पुरुषाशक्यनिर्माणत्वादिना हेतुजालेन तेषामपौरुषेयत्वमातिष्ठेमहि, अस्तु तीसर्यमाणकर्तृकत्वादाकाशवदिति वेदापौरुषेयत्वे साधनमिति चेत्, कथं पुनः कर्तुरसरणं ? किमभावात् ? आहो अनुभवायोगान् ? उत तथावि ॥ 118 ॥ For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धावधानाभावात् ? नायः, केन पुनः प्रमाणेन कर्तुरभावो निरणायि, किं प्रत्यक्षेण उतान्येन ? न प्रथमः, कर्तुंर्देशकालव्यवधा-18 नादिनाऽप्यनुपलम्भसम्भवेनासदादिप्रत्यक्षस्य चेन्द्रियसनिकृष्टार्थग्राहकत्वेन तदभावग्रहणाप्रवृत्तेः, प्रवृत्तौ वा सौगताद्यागमेष्वपि । तदभावग्रहात्तेषामप्यपौरुषेयत्वापातात्, न द्वितीयः, तेनैव साध्यसिद्धौ किमस्य प्रकृतानुमानस्योपन्यासेन, किश्च यद्यभावात्क रस्मरणं तदाऽकर्तृकत्वादिति हेत्वर्थः स्यात् , तथा च गोमात्रनिषेधेन तद्विशेषशावलेयपिण्डवत्कर्तृमात्रनिषेधेन तद्विशेषस्य पुरुषस्यापि निषेधः सिद्ध एव, एवं च प्रतिज्ञार्थस्य हेत्वर्थेनाक्षिप्तत्वात् , यदि तां त्यक्ष्यसि तदा प्रतिज्ञाहानिर्निग्रहस्थानं 'स्वीकृतोतत्यागः प्रतिज्ञाहानिरिति' तल्लक्षणात्, न चेत्तदा साध्याविशिष्टो हेतुः, अथ तद्भिया वेदा नित्या इत्यादिप्रतिज्ञां कुरुषे तथापि प्रतिज्ञान्तरं निग्रहस्थानमेव, न द्वितीयः, अनुभवाभावेन कर्तुरस्सरणस्य भारतादिष्वपि समानत्वात् , न ह्यसदादिभिस्तत्कारो व्यासादयोऽनुभूता येन सर्येरन् , तृतीये तु सिद्धसाधनम् अवधानाद्यभावेन सतोऽप्यनुभूतस्यापि कर्तुरमरणोपपत्तेः, न चैतावताऽपौरुषेयत्वसिद्धिः अतिप्रसङ्गात्, साधनविकलश्चाकाशदृष्टान्तः, न ह्याकाशमसर्यमाणकर्तृकत्वादपौरुषेयं |किन्त्वकर्तृकत्वात्, तथा च वेदेऽपि देशकालव्यवधानादिना कर्तुरमरणस्यान्यथाऽप्युपपच्या व्याप्तेरनिश्चयादन्यथासिद्धो हेतुः, तदेवमपौरुषेयत्वासिद्ध्या तेन यद्वेदस्य प्रामाण्यं सिसाधयिषितं परेण तन्न सङ्गतिमियर्ति, अपि च पुरुषगुणदोषनिवन्धनो वचसा प्रामाण्याप्रामाण्यव्यवहारो लोक उपलभ्यते, ततो यदि देवस्य दोषवत्कर्तृपुरुषव्यावृत्या प्रामाण्यमभ्युपेयते तदा गुणवकर्तृव्यावृत्याप्रामाण्यमपि शङ्कयेत, तथा च तदुक्तेषु कुशलकर्मसु नानुष्ठातारो निर्विचिकित्साः प्रवर्तेरन् , ततोजगति सकलोऽपि धर्मव्यवहार उच्छियेत, ईश्वरकर्तृकत्वात्तत्प्रामाण्यमिति चेत् न, तस्य त्वयाऽनभ्युपगमात् निराकारिष्यमाणत्वाच, तदेवं वेदना For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी 5लि ॥ 119 ॥ AAAAAAAA | माण्यसाधनाय परेणोपन्यस्तस्यापौरुषेयत्वादेरसिया तदुक्तहिंसाया लौकिकहिंसातुल्यत्वेन तत्प्रदर्शकस्य तस्याप्रामाण्यमुपपन्न, बृहदत्तिः तथा च प्रयोगः वेदाः प्रमाणत्वेन न व्यवहर्तव्याः हिंसोपदेशकत्वात् संसारमोचकागमवदितिगाथार्थः ॥ 88 ॥ तदेवं जीवधातोपदेशकागमाप्रामाण्यप्रदर्शनेन तद्रक्षाप्रसाधकस्य तस्य प्रामाण्यं सूत्रकृता प्रतिपिपादयिषितं तच्च सर्वज्ञोपदेशरूपस्यैव तस्य सङ्ग च्छते, असर्वज्ञोपदेशस्य मिथ्याज्ञानविप्रलिप्सादिहेतुकतयाप्रामाण्याघ्रातत्वादिति सम्प्रति सर्वज्ञं तद्वचनस्य च प्रामाण्यमुपपतिभिः साधयितुं गाथायुगलमाहएत्तो चिय अत्थि फुडं सवन्नू विगयदोससन्भावो । कह सग्गमुक्खयोगो दाणतवो विणयमाईणं ॥ 89 ॥ / जै हुन्ज न तवयणं पमाणमेयम्मि हंदि वत्थुम्मि । जुत्तीहिं तस्स साहणमणत्थयं किं न भे भवै ॥ 9 ॥ व्याख्या यत एव हिंसोपदेशक आगमो न प्रमाणं तद्रक्षोपदेशक एवासौ प्रमाणम् 'अत एव' असादेव हेतोः 'अस्ति' विद्यते 'स्फुटं' प्रमाणोपपन्नतया अव्यक्तमिति क्रियाविशेष 'सर्व' सकलम् अनन्तगुणपर्यायावरुद्धभूतभवद्भविष्यत्वरूपपदार्थजातानुगतं लोकं तद्विपरीतं चालोकं केवलज्ञानावलोकेन जानाति यथावत्परिच्छिनत्तीति सर्वज्ञः, अस्तीति वर्तमाननिर्देशः 8 सदा सर्वज्ञसद्भावप्रदर्शनार्थो, न कश्चित्स कालोऽस्ति यत्र मनुष्यलोके सर्वज्ञो नास्ति, कदाचिद्विवक्षितदेशे तदसत्त्वेऽपि देशा- ॥ 119 ॥ |न्तरे तस्यावश्यं भावात् , स च कैश्चिदङ्गनादिपरिग्रहलिङ्गेनानुमेयरागादिरपि तत्तयाऽभ्युपगम्यते, तदपोहार्थ हेतुगर्भविशेषमाह-'विगतदोषसद्भाव विगतो-मोहनीयक्षयेण सर्वथा क्षीणो दोषाणां-रागद्वेषादीनां सद्भाव:-सत्वं यस्य स तथा, aya-1 For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A% E ASSAGAR मर्थः-मोहनीयविकारत्वाद्रागादीनां तदुदये तेषामप्युदयस्तत्क्षये च तत्क्षयः, यदुक्तम्-"वीतरागा जिनाः सर्वे मोहनीयनिव-1 त्तित्ः। तद्भेदा हि यतः प्रोक्ताः सर्वे रागादयो म्लाः॥1॥" परैरप्युक्तम्-"तेषां मोहः पापीयानामृद्ध्स्खेत्रोत्प्त्तेः|" इति, तथा च मोहनीयक्षयाद्रागादिक्षयः, तदनन्तरक्षणे च ज्ञानावरणादिक्षयाल्लोकालोकावभासनकेवलज्ञानोत्पादेन सर्वज्ञव्यपदेशः, एवं च कथं रागादिमतः सर्वज्ञता स्यात् ? तसाधतो विगतदोषसद्भावस्ततः सर्वज्ञ इति हेतुहेतुमद्भावेन विशेषणं योज्यम् , अथवा सद्भावः-सत्ता दोषाणामनुदयावस्थतया स्थाप्यता तेनायमर्थो न खलु विगतदोष इत्येतावतैव सर्वज्ञस्तथात्वे उपशान्तमोहस्याप्यनुदयमात्रेण दोषविगमात्तत्ताप्रसङ्गात् , किं नाम यतः सचातोऽपि विगतदोषोऽतः सर्वज्ञः साम्प्रतं तत्ककत्वेनागमस्यप्रामाण्यं विपक्षेऽनिष्टप्रसङ्गापादनेन सार्द्धगाथयाऽऽह-. | 'कहेत्यादि' अनुवारलोपोत्र प्राकृतत्वात् , तेन 'कथं' केन प्रकारेण न कथश्चिदित्यर्थः, वर्गो-देवलोकः, मोक्षो-उपवर्गः,15 ताभ्यां योगः साध्यसाधनभावलक्षणः सम्बन्धः, उपलक्षणं चैतत्-नरकादियोगस्य भवेदितिशेषः, दान-पात्रेषु न्यायात्तख। वित्तवितरणं, तपः-अनशनादि, विनयो-गुर्वादिषु यथायथमभ्युत्थानादिः, आदिग्रहणाद्ब्रह्मचर्यादिग्रहः, ततो द्वन्द्वगर्भो बहुब्रीहिः, तदादीनां कुशलानुष्ठानानां हिंसाचौर्यादीनां च यदीति पक्षान्तरे ऽन भवेत् न स्यात् , तत्पदेन सर्वज्ञपरामर्श: 'त्स्य्। सर्वज्ञस्य 'वचनम्' आगमः 'प्रमाणं' सम्यग्निश्चायकम् , 'एतस्मिन्' अनन्तरप्रदर्शिततया प्रत्यक्षे हन्दीत्युपदर्शने 'वस्तुनि' स्वर्गा। देदोनादीनां च यथाक्रम साध्यसाधनभावलक्षणे अर्थे, एतदुक्तं भवति-अस्ति तावत्प्रायः सर्ववादिसिद्धः खगोपवगोंदेरहिंसापात्रदानादीनां च कार्यकारणभावः, न चासौ बीजाकुरयोरिव प्रत्यक्षेणावसातुं शक्यते, असदादिप्रत्यक्षस्येन्द्रियार्थसन्निकर्ष-15 OALSOCCALCUSS For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R पंचलिंगी बृहदृत्तिः ॥ 120 ॥ जत्वेन दानादीनामैन्द्रियकत्वेऽप्यन्यतरस्य सम्बन्धिनः स्वर्गादेरतीन्द्रियखात्तत्सन्निकर्षाभावेन तत्र तस्याप्रवृत्तेः, नाप्यनुमानेन तदभावात् , ननु प्रेक्षावतां दानादिषु प्रवृत्तिः फलवती तत्प्रवृत्तित्त्वाकर्षकवणिगादिप्रवृत्त्यनुमानेनैहिकफलनिरपेक्षतया तेषां दानादिप्रवृत्तेः फलवत्त्वेन कार्यकारणभावोऽवसीयत इति चेत्, अवसीयतां नाम तत्तु प्रवृत्तेः फलवत्त्वं, कि वर्गादिफलेन ॥ आहो नरकादिफलेन ? इति संदिह्यते हिंसादिप्रवृत्तेरपि कैश्चित्स्वर्गादिफलत्वेनोपदेशात्, तद्वद्दानादेरपि नरकादिफलत्वमपि कश्चित्सम्भावयेत् , तथा च सन्दिहाना न खर्गाद्यर्थिनो दानादिषु प्रवर्तेरन् , तसात्प्रत्यक्षानुमानाभ्यां हेतुफलभावानिश्चयाद् दानाद्येव स्वर्गादि साधनं न हिंसादीति विनिगमनायां सर्वज्ञागम एव प्रमाणं यदाह-"न मानमागमादन्यत् मुमुक्षूणां हि विद्यते । मोक्षमार्गे ततस्तत्र यतितव्यं म्नीस्सिभिः॥1॥" अस्सद्गुरवोऽप्याहुः-"नो पिच्छामो सवण्णुणो सयं न मणपज्जवजिणाई । न य चोइसदस पुविप्पमुहे पि सुअसुअहरेवि ॥ 1 ॥ एवंपि अम्हसरणं ताणं चक्खू गईपईवो y। भय ? सिद्धंतो चिअ अविरुद्धो इट्ठदिखेहिं ॥ 2 ॥ " तदनभ्युपगमे हिताहितोपायं सम्यगजानानाः खर्गाद्यर्थिनः कदाचिद्धिंसादिष्वपि प्रवर्तेरन् , न च प्रवृत्तावपि ततो वाञ्छितमश्नवीरन् , अनुपायादुपेयासिद्धेः, न जातु क्षीरावसिक्तमपि पिचुमन्दबीजं पत्रपुष्पाद्युत्पादक्रमेण माकन्दफलाय कल्पते, तस्मादागम एव स्वर्गादियोगे दानादीनां प्रमाणम् , अत्रैवार्थे उपपत्त्यन्तरमाह-युक्तिभिरनुमाना। दिप्रमाणोपपत्तिभिस्तस्येति सर्वज्ञस्य साधनं मीमांसकाद्युपन्यस्तसर्वज्ञनिराकारकप्रमाणप्रतिक्षेपेण प्रतिष्ठापनम् 'अनर्थकं । निष्प्रयोजनं, किम् इत्याक्षेपे कथं न 'भे' भवतां 'सर्वज्ञवादिनां' नैयायिकानां भवति' प्रसज्यते अपि तु निरर्थकं प्राप्नोतीत्यर्थः, अयमर्थः-आगमप्रामाण्येन हि प्रायः सर्वतीर्थ्यानां स्वर्गादेर्दानादीनां च कार्य कारणभावनिश्चयः, न च वीतरागं सर्वशं प्रणेतारं ANASANA ॥ 120 // For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ARMACANAGAR |विना तत्प्रामाण्यसम्भव: रागादिमद्वचनस्थानृतादित्वेनाप्रामाण्यशङ्कास्पदखादपौरुषेयस्य च तस्य प्रागुपदर्शितन्यायेनासम्भवात् इत्यागमप्रामाण्यान्यथानुपपत्त्या सर्वज्ञः साध्यते, यदि च सर्वज्ञपूर्वकलं विनापि स्वकल्पनया आगमप्रामाण्याभ्युपगमेन कार्यकारणभावनिश्चयः स्यात् , तदा किमजागलस्तनकल्पेन साधितेन तेन, तसादत्रार्थे तत्प्रामाण्यमवश्याभ्युपेयम् , अत्र मीमां। सकाः प्रत्यवतिष्ठन्ते, सर्वज्ञसिद्धौ हि तदागमप्रामाण्यं युज्यते, स एव वाऽद्यापि न सिध्यति तद्वाहकप्रमाणाभावात् , तथा हि न प्रत्यक्षेण सर्वज्ञो निश्चेतुं शक्यते अर्थस्येन्द्रियसनिकर्षेण तस्योत्पादात् , सर्वज्ञस्य चाऽतीन्द्रियलेन तत्सन्निकर्षाभावात् कथमसौ गृह्येत, चक्षुरादीनां सम्बद्धप्रतिनियतार्थग्राहकलेन तधणे व्यापाराभावात् , 'सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिभिरितिवचनात् , नाप्यनुमानेन प्रतिबन्धासिद्धेः धर्मिणोऽसिद्धौ हेतोराश्रयासिद्धेः, कथं साध्येन प्रतिबन्धः सिध्येत्, न चाप्रतिबद्धो हेतुर्गमको नाम अतिप्रसङ्गात् , सिद्धौ वा धर्मिणः किं हेतूपादानेन तमन्तरेणापि प्रागेव साध्यसिद्धेः, ननु भवन्तु सर्वज्ञपक्षीकरणे आश्रयासिद्ध्यादयो दोषाः, पदार्थपक्षीकरणे तु क्वामीषामवकाशः? तथा हि स्वर्गापूर्वदेवतादयः पदार्थाः कस्यचित्म|त्यक्षाः प्रमेयखात् , घटादिवदित्यनुमानात् पक्षधर्मताबलेन सर्वज्ञसिद्धिरिति चेन्न, अन्यथासिद्धेः, न हि घटादीनां प्रमेयखेन प्रत्यक्षत्वं किन्तु योग्यत्वे सतीन्द्रियसन्निकर्षवत्वेन, अन्यथाऽतीताऽनागतादीनामपि प्रमेयखेन तथा प्रसङ्गात्, तस्मात् प्रमेय खेऽपि स्वर्गादीनामिन्द्रियसनिकर्षाभावात् प्रत्यक्षख न भविष्यतीत्यनुमानादपि न तत्सिद्धिः, नापि शब्दात , सहि किं तेनैव प्रणीतस्तत्साधकः, अन्येन वा ? यदापि तेनैव तदाऽपि किमसर्वज्ञदशावर्तिना, उत तद्विपरीतेन? नाद्यः, तत्प्रणीतागमस्याप्रामाज्येन ततस्तस्यासिद्धेः, न द्वितीयः, सति सर्वज्ञत्वे तेन तत् प्रणयनं तसाच तत्प्रामाण्यं तसाच सर्वज्ञसिद्धिरिति चक्रकदोषप्रस. For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वति ॥ 12 ॥ RECENGALACK गात , अथाऽन्येनेतिपक्षः न, तस्यापि रागादिमत्तया तत्प्रणीतस्य तस्याप्रामाण्येन तत्साधकखायोगात , नाप्युपमानात, गोस- दृशो गवय इत्याद्यगृहीतसमयसञ्ज्ञासमभिव्याहृतातिदेशवाक्यश्रवणानन्तरं तादृपिण्डदर्शनात् सज्ञास्मरणसहकृतं समयग्राहक यत्साधर्म्यज्ञानमुत्पद्यते तत् हि उपमानं, न चेहातिदेश्यगोपिण्डस्थानीयः कश्चिदुपलभ्यते येनैतत्सदृशः सर्वज्ञ इति श्रुतकृतस। मयसर्वज्ञसज्ञोपहितातिदेशवाक्यस्योपमातुस्तादृक्पुरुषविशेषदर्शनेन साधर्म्यज्ञानात्समयग्रहणं स्यात् , उपमानोपमेययोरुभयो-4 रप्यतीन्द्रियत्वेनोपमानविषयस्यैवाभावात् , कथं तस्मादपि त्त्सिद्धिः। नाप्यर्थापत्तितः, सा हि दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थान्तरकल्पना, यथा जीवतो देवदत्तस्य प्रत्यक्षानुपलम्भागृहाभावदर्शनमन्यथा नोपपद्यत इत्यर्थान्तरस्य बहिर्भावस्थादृष्टस्य कल्पना यथोक्तम्-"प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवन् । अदृष्टं कल्पयेदर्थ, सार्थापत्तिरुदाहृता ॥ 1 ॥ " न चात्र सर्वज्ञं विना दृष्टादिः कश्चिदर्थो नोपपद्यते येनासौ तदुपपत्तये साध्येत, अभावप्रमाणेन तु तस्याभाव एव साध्यत इति सर्वज्ञवादः परेषां न सङ्गत इति चेन्न, यत्तावदुक्तमतीन्द्रियेऽर्थे इन्द्रियव्यापाराभावान्न प्रत्यक्षेण सर्वज्ञः साक्षास्क्रियत इति । तदाधुनिकप्रत्यक्षापेक्षया सिद्धसाधनं, यत्पुनरुक्तं सम्बद्धं वर्तमानं चेत्यादि तत्र किं संबद्धं गृह्यत एव, उत संबद्धमेव गृह्यते, नाद्यः, अनवहितचेतसेन्द्रियसम्बद्धस्यापि योग्यस्याप्यर्थस्याग्रहणात्, न द्वितीयः, तादृगञ्जनादिसंस्कृतचक्षुषा व्यवहितस्यापि भूनिखातनिध्यादेर्दर्शनात् , अथ स्फटिकाभ्रपटलादिव्यवहितस्येवार्थस्य संस्कारकद्रव्यमहिम्ना कथञ्चित्तत्राप्यस्तीन्द्रियसम्बन्धोऽन्यथाऽन्धस्यापि संस्कृतलोचनस्य तद्दर्शनप्रसङ्गादिति चेन्न, भवखसौ यत्र विस्फारिताक्षो द्रष्टा निध्यादिकं पश्यति, यत्र तु । तारगपि निबिडपट्टपिहितनयनस्तदीक्षते तत्र का गतिः? दृश्यं प्रत्यन्धपिहिताक्षयोरुभयोरपीन्द्रियसम्बन्धाभावाविशेषात् , 1-1-55%AROSAROSCARR25% // 12 // For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dra अथात्रापि भूम्यादिवदेव व्यवधायकेनापि पट्टादिना संस्कारकसचिवतया चक्षुषो दर्शनशक्तेरप्रतीपातेन कथश्चित्सम्बन्धान्नि ध्यादिदर्शनं भविष्यतीति चेत्तर्हि मन्त्राद्युपगृहीतकुमारिकादिनयनेनेन्द्रियसम्बन्धाभावेऽपि देशकालविप्रकृष्टानामर्थानां प्रदीपादौ प्रत्यक्षेण ग्रहणादिति परिहारोऽस्तु, नापि वर्तमानमेव गृह्यते प्रत्यभिज्ञाप्रत्यक्षेण स एवायं यो मया प्राग् दृष्ट इत्याकारेणातीतावस्थाविशिष्टस्याष्यर्थस्य ग्रहणात् , एवमनभ्युपगमे प्रत्यभिज्ञानाभावप्रसङ्गात् , न च विशेष्यस्यैव तत्र ग्रहणं न विशेषणस्येति । साम्प्रतं, विशेषणग्रहणं विना विशेष्यबुद्धेरनुदयात् , न हि कुण्डलाग्रहणे कुण्डलीति बुद्धिः, यत्पुनः स्वर्गापूर्वेत्यादिप्रयोगेऽन्यथासिधुद्भावनं तदपि न युक्तम् , औपाधिकसम्बंधवान् हि हेतुरन्यथासिद्ध उच्यते, न चेन्द्रियसंनिकर्षवत्त्वस्योपाधित्वं युज्यते तल्लक्षणायोगात् , इन्द्रियसनिकर्षवत्वं हि यथा साधनं प्रमेयत्वं न व्याप्नोति, तथा साध्यमपि कस्यचित् प्रत्यक्षवं न व्यामोति, नहि । यत्प्रत्यक्षं तदिन्द्रियसभिकर्षवदिति व्याप्तिरस्ति, अङ्गुष्ठादिविद्यासंस्कृतलोचनस्येन्द्रियसनिकर्षाभावेऽप्यतद्देशातत्कालानामप्यर्थानां प्रत्यक्षखात्, श्वो मे भ्राताऽऽगन्तेत्यादि प्रातिभज्ञानवतोऽपि च तत्सनिकष विनापि भ्रात्रागमनाद्यर्थस्य प्रत्यक्षखात्, साध्यव्यापका चोपाधिर्गीयते, तसात् प्रमेयत्वस्य हेतोः कस्यचित्प्रत्यक्षत्वे साध्ये इन्द्रियसन्निकर्षवत्त्वं नोपाधिः, ननु प्रमेयवेऽपि स्वर्गादीनां कस्यचित् प्रत्यक्षत्वं न भविष्यति विपर्यये बाधकाभावात् , नहि प्रमेयखकस्यचित्प्रत्यक्षखयोर्व्याप्यव्यापकभाव इति चेत् न, विकल्पानुपपत्तेः, तथा हि किमिदं प्रमेयत्वं किं साक्षात्कारिप्रमाविषयखम् ? आहो शाब्दप्रमाविषयत्वम् उतानुमितिप्रमाविषयत्वं न प्रथमः, व्याघातात् , को हि न्यायविदुरः साक्षात्कारिप्रमाविषयाश्च स्वर्गादयो नच कस्यचित्प्रत्यक्षा इति वक्तुमर्हति, न द्वितीयः, शान्दप्रमाविषयाणामपि रूपादीनां चाक्षुषादिप्रमागोचरत्वात् , न तृतीयः, किं कतिपयानामेवानुमितिविषयत्वं सर्वेषां For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie परावा? नाथः, कतिपयासदाद्यनुमितिविषयत्वेऽपि पर्वताम्यादेः केषाश्चित प्रत्यक्षत्वात् , न द्वितीयः, तथात्वे स्वर्गादीनां प्रमेयत्वव्या-II । बृहद्वृत्तिः कोपात् , प्रमीयते-यथावनिखिलगुणपर्यायादिमत्तया सकलपदार्थान्तरव्यावृत्ततया च परिच्छिद्यत इति प्रमेयमिति व्युत्पत्तेः, 5लि. ॥ 12 ॥ न च सर्वानुमितिविषयत्वे वर्गादेर्यथावत्परिच्छेद्यत्वं संभवः, अनुमानेन सामान्यरूपतयैव पदार्थानां परिच्छेदात् , न हि चक्षुरादिनेव धूमदर्शनेनापि तार्णाधशेषविशेषवत्तया वढेः प्रतीतिः, एवं रूपं च प्रमेयत्वं तत्तात्पर्यवृत्त्या साध्यं, "सर्वज्ञत्वं च दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेतद्गृध्रानुपासहे ॥ 1 ॥ इत्यादि सोत्प्रासं वचः सर्वज्ञवादिनः प्रति व्याहरद्भिर्मीमासकैरप्यनक्षरं स्वीकृतमेव, अत्र ह्यात्मादितत्त्वस्य प्रमेयत्वरूपं साक्षाद्दर्शनं मुमुक्षूणां विधेयतयोपदिष्टं, न चैतदात्मादेस्त्रैलोक्यवतिसकलपदार्थव्यावृत्तता साक्षात्कारं विना, सोऽपि च न निःशेषपदार्थप्रत्यक्षतामन्तरेणोदेतुमर्हति, न च सकलार्थसार्थानां यथावत्संवेदनं विनाऽन्यत्सर्वज्ञत्वं नाम, सर्वानुमेयत्वाभ्युपगमे च स्वर्गादीनामौपचारिकमेव प्रमेयत्वं स्यात् , अस्त्वौपचारिक-18 मेव तदिति चेत् न, मुख्याभावे कचिदपि तस्याप्रवृत्तेः, ननु घटादिष्वसदादिप्रत्यक्षेण मुख्यप्रमेयत्वग्रहणात् स्वर्गादिष्वौपचारिकमपि तदुपपत्स्यते, तथा च न तेन साध्यस्य कस्यचित्प्रत्यक्षत्वस्य सिद्धिः, वास्तवेनैव तेन तस्य संभावनाविषयत्वादिति चेन्न, असर्ववित्प्रत्यक्षेणैकस्यापि वस्तुनः सकलधर्मवत्तया वास्तवप्रमेयत्वस्य ग्रहीतुमशक्यरूपत्वात् , नन्वेवं रूपस्य प्रमेयत्वस्य घटादावमदादीनामसिद्धत्वात् , दृष्टान्तस्य साधन विकलत्वापादकतया कथमस्य हेतुखम् । इति चेन्न, सामान्यरूपतया सिद्धखात्, तस्यैव च सर्वानुमानेषु व्याप्तिविषयतया हेतुत्वेनोपन्यासात् , अन्यथा यदा वैशेषिकादिर्मीमांसके प्रति विशेषस्य शब्दवाच्यता ॥ 12 ॥ साधयन् ब्रूते विशेषोऽभिधेयः प्रमेयखात् सामान्यविशेषवदिति, तदा प्रमेयखाद्विशेषाभिधेयता न सिध्येत् , अन्यद्धि दृष्टान्तधर्मि For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie CRUKRABAR ण्यतीन्द्रिये कर्मखादौ प्रमेयखम् , अन्यच्च साध्यधर्मिणि ऐन्द्रियके गवादौ विशेषे, यदि चात्र प्रमेयखसामान्यस्य हेतुत्वं तदा प्रकृतेऽपि तत्समानम् , अपि च साध्यगतात्प्रमेयखाद् दृष्टान्तगतस्य प्रमेयखस्खान्यादृशदर्शनेन दृष्टान्ते हेतोरसिद्धवाद्यापादनेन प्रत्यवस्थाने भवतः varNAvaya'samayoranyatarApAtAt , तथाहि साध्यगतस्य प्रमेयखस्य यदि हेतुत्वमभिमतं तदा पक्षवदृष्टान्तोऽपि साध्यः स्यादितिवर्ण्यसमः, दृष्टान्तगतस्य वा तस्य चेद्धेतुत्वं विवक्षितं तदा दृष्टान्तवत्पक्षोऽप्यसाध्यः स्यादित्यवश्य। समः, तस्मात्साध्यदृष्टान्तयोः प्रमेयखस्यान्यादृशत्वेऽपि प्रमेयत्वसामान्यस्स हेतुत्वे न कश्चिद्दोषः, तदेवं प्रमेयत्वस्य कस्यचित्प्रत्यक्षत्वेनानौपाधिकसम्बन्धसिद्धेर्यदि वर्गादयः कस्यचित्प्रत्यक्षा न भवेयुस्तदा प्रमेया अपि न स्युरिति तर्कसहायेन तेन तेषां कस्यचित् प्रत्यक्षत्वसिद्ध्या सर्वज्ञसिद्धिः, यस्यैव ते प्रत्यक्षास्तस्यैव सर्वज्ञशब्दवाच्यत्वात् , अपि च यथाऽमदादीनामतीन्द्रियार्थदर्शनाभावेऽपि कुतश्चिनिमित्तादुदुद्धप्राम्भवीयसंस्कारणां जातिसरादीनां तदर्शनं, तथा योगजधर्मानुग्रहाच्छुक्लध्यानोदयेन सकलावरणविगमादभिव्यक्तनैसर्गिकनित्यज्ञानः कश्चिद्देशकालस्वभावव्यवहितानपि पदार्थान् द्रक्ष्यति को विरोधः, जातिसरादीनां च भवताऽप्यभ्युपगमात् , यदपि शब्दादपि न तत्सिद्धिरिति प्रत्यपादि, तदपि न सम्यक्, केयं, सिद्धिर्यनिपेधः सर्वज्ञस्याऽऽपाद्यते, किं निष्पत्तिः प्रतीतिर्वा ? नाद्यः, शब्दप्रतिपादितयमनियमादियोगाभ्यासासादितपरमसमाधेर्योगिनो घातिकर्मचतुष्कक्षयेण सर्वज्ञत्वनिष्पत्तेः, न द्वितीयः, शब्दं विना सर्वज्ञविरहिण्यधुनातनकाले एवं धर्मकः सर्वज्ञ इति प्रतीतेरनुपपत्तेः, तसादुभयथाऽपि शब्दात्सर्वज्ञसिद्धिः, न च चक्रकादिदोषप्रसङ्गः, स्वप्रणीतादन्यप्रणीताद्वा शब्दासियभ्युपगमेऽसौ स्यात् , न चैवमत्र पूर्वपूर्वतरसर्वज्ञविरचितागमादुत्तरोत्तरेषां तत्तत्कुशलक्रियाक्रमेण सर्वज्ञत्वसिद्धेरभ्युपगमात्, na caivamanava RAAA** For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः 5 लि. ॥ 123 ॥ स्थापातः, सर्वज्ञानां तदागमानां च बीजाङ्कुरवदनादिखाभ्युपगमात् , नाप्युपमानात्तदसिद्धिः, न खल्वगृहीतसमयसञ्ज्ञादिविशेषणान्वितं साधर्म्यज्ञानमेवोपमानं, येनातिदेश्याभावेनोपमानात्तत्सिद्धिर्न स्यात् , यावता यदा केनचित्कुतश्चित्सर्वज्ञप्रवादं निशम्य श्रुतपारदृश्वा स्वीकृतागमप्रामाण्यः कश्चित्कचित् कीदृक् सर्वज्ञः ? इति पृष्टः प्राह-कथमहं समूलकापंकषितरागादिदोषजालं ज्ञानादिभिर्गुणैः सर्वातिशायिनं भूतभविष्यद्वर्त्तमानसमस्तवस्तुसाक्षात्कारदीक्षितं सत्तमं निखिलमनुजानां सर्वज्ञं वर्णयितुं शक्नो&आमीति, एतदाकर्ण्य प्रष्टा कदाचिद्देशान्तरं गतस्तादृशमेव इतरविलक्षणं पुरुषमवलोक्य नूनमसौ सर्वज्ञ इति प्रत्येति, तदा वैध येज्ञानमेव तस्योपमानं तस्मादेवाकृतसमयसर्वज्ञसज्ञासञ्जिसम्बन्धप्रतिपत्तेः, अन्यत्रैवं न दृष्टमिति चेन, यदा हि कीदृक् करभः? इति दाक्षिणात्येनानुयुक्त उदीच्यः करमं निन्दन् धिक् करभं लम्बग्रीवं दीर्घजङ्घ कठोरकण्ठकाशिनमपशदं पशूनामित्यादि घूते, तन्निशम्य च दाक्षिणात्य उत्तरापथं गतस्तादृशं पिण्डं निरीक्ष्य नूनमयं करभ इति निश्चिनोति, तदा vaidhaya'jJAnenaivAsya करभसञ्ज्ञासमयग्रह इत्यादिवैध्योप्मानोदाह्र्न्न्स्यान्य्त्रापि दर्शनात् , साधर्म्यग्रहणस्य च धर्ममात्रोपलक्षणत्वेन नाव्याप्तिलक्षणदोषः, ननु तादृक्पुरुषविशेषस्य कचिदप्यनुपलम्भात् कथं वैध्योप्मानाद्पि तत्सिद्धिः ? इति चेन्न, किं सर्वेपामनुपलम्भो भवतो वा? नाद्यः, तस्य सन्दिग्धत्वात् , न द्वितीयः, तस्यानुपलब्धपितृकेण भवतैव व्यभिचारात् , तथा च पठ्यते- "सर्वादृष्टेश्च सन्देहात्, खादृष्टेर्व्यभिचारतः" इति, यद्वाऽतिदेश्याभावेनोपमानोपमेयभावाभावान्नोपमानात्तत्सिद्धिरिति यदुक्तं-तत्तस्य भूषणमेव न दूषणं यतः-"अनन्यसाधारणगौरवश्रीन केवलं मेरुरिवात्र मेरुः । यावत्तमप्यन्वहमुदहन्ती वसुन्धरा भाति वसुन्धरेव ॥ 1 ॥ " इत्यादिवत्सर्वातिशायित्वेन सकलोपमानातिवृत्ततया तस्य भगवतोऽनन्वया ॥ 123 ॥ For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandie पत्या तमिगत स्यात्, न विनाऽऽगमा लङ्कारविषयत्वात् , यदपि नापत्तितस्तत्सिद्धिरित्यादि तदप्ययुक्तं, सर्वज्ञं विनाऽऽगमप्रामाण्यलक्षणोऽर्थो नोपपद्येत, तथा च । तदुक्तक्रियाखनाश्वासेन कस्यचित्तत्राप्रवृत्याऽन्धमूकं जगत् स्यात्, न चापौरुषेयत्वात्तत्प्रामाण्यमुत्पत्स्यत इति वाच्यं, तस्य प्रागेवापास्तत्वात् , तसात्तत्प्रामाण्यान्यथाऽनुपपच्या तत्सिद्धिरुपपन्ना, यदि वा निर्विषयत्वान्नार्थापत्तिः प्रमाणं तेन न तदधीने सर्वज्ञसिद्ध्यसिद्धी चिन्तामर्हतः, तथा हि विरुद्धयोः प्रमाणयोः स्वस्वविषयस्थापनेनाविरोधापादकतयाऽर्थापत्तेः प्रामाण्यमिष्यते तद्वादिभिः यथा जीवतचैत्रस्य तावदभावप्रमाणेन गृहेऽभावो गृह्यते, अनुमानेन तु जीवन् कचिदस्तीत्यनिर्धारितविषयतया प्रवर्त्तमानेन तत्र चैत्रस्य सचमप्युपनीयते, तदनयोः प्रमाणयोः सत्त्वासवलक्षणविरुद्धार्थोपस्थापकतयैकस्मिन् विषये प्रवर्त्तमानयोर्विरोधोऽर्थापच्याऽनुमानस्य बहिर्भावलक्षणविषयान्तरच्यवस्थापनेनापास्यत इति जैमिनीया अर्थापत्तेः प्रामाण्यं वर्णयन्ति, | तदेतदयुक्तं, कथं हि प्रमाणयोर्विरोधः समसमयतया तुल्यबलत्वेनैकस्मिन् विषये विरुद्धधर्मोपनायकत्वादिति चेन्न, जीवंश्चैत्रो । गृहे नास्तीति गृहाभावग्राहकस्य प्रमाणस्य प्रवृत्यनन्तरं जीवता कचिद्भाव्यमिति सामान्यविषयतया गृहसवोपनायकस्यानुमानस्य प्रवृत्तेः, समसमयत्वाभावात् , तथा च नैश्चयिकतया गृहाभावनिश्चायकेन प्राक् प्रवृत्तेन चाऽभावप्रमाणेन संदिग्धं । गृहसत्त्वमुपनयतः पश्चात्प्रवृत्तस्य चानुमानस्य कथं विरोधः? तुल्यबलयोरेव तद्भावात् , निश्चायकत्वेन चाभावप्रमाणस्य बली। यस्खात्, अनुमानस्य च तेनैव स्वविषयत्याजनेन बहिरेव व्यवस्थापितखात्, न च तदुपनीतयोः सचासत्त्वयोधर्मयोरपि विरोधः यथा क्रम सन्दिग्धनिश्चिततया तयोस्तदसम्भवात् , एवं चानयोर्विरोधाभावात् कथं तदविरोधापादनेनार्थापत्तेः साफल्यं । स्यात् , अथ महाविषयत्वेनाव्याहतप्रवृत्तितयाऽनुमानमभावप्रमाणविषयमपि व्यानोति, न चैकसिन् धर्मिणि विरुद्धधर्मसंसर्गः For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir पंचलिंगी ऋ ॥ 124॥ संभवति, ततोऽर्थापत्या प्रतिनियतविषयव्यवस्थापनेन तयोरविरोध आपाद्यत एवेति तस्याः सार्थकत्वमिति चेन्न, बहिःसत्त्वग्रहे बृहद्धृतिः सावकाशतया गृहसत्त्वोपनायकस्यानुमानस्य गृहासत्त्वग्रहं विना निरवकाशवेन बलवत्तयाऽभावप्रमाणेन बाधात् , सावकाशानवका-4 शयोरनवकाशो विधिबलीयानिति न्यायातु, एवं च निर्विषयखादापत्तेः कार्थवत्वं भवतु वा कथञ्चित् तथाऽप्यनुमानलक्षणेनाघ्रा-IN तत्वादनुमानमेवेयं, तथा हि-साध्याविनाभाविनो लिङ्गात्साध्यनिश्चायकमनुमानमित्यनुमानस्य, दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत - इत्यर्थान्तरकल्पनेति चार्थापत्तेर्लक्षणम् , अत्र चाविनाभावान्यथानुपपत्तिशब्दयोरर्थान्तरस्यापि चार्थापत्तिकल्पनीयस्य साध्यत्वात्साध्यार्थान्तरशब्दयोरपि पर्यायत्वेनानुमानलक्षणादर्थापत्तिलक्षणस्याभेद इत्यनुमानादर्थापत्तेरभेदः, एवं च जीवतश्चैत्रस्य । दृष्टो गृहाभावो लिङ्गं, स चान्यथा बहिर्भावलिङ्गिनं विनाऽनुपपद्यमानोऽर्थान्तरं बहिर्भावं कल्पयति-गमयतीति जीवतो गृहा|भावेन लिङ्गेनान्यथाऽनुपपद्यमानेन व्याप्तिग्रहपुरस्सर बहिर्भावकल्पनमनुमानमेव, तथा च प्रयोगः-जीवंत्रो पहिरस्ति जीवन-| वत्वे सति गृहेऽनुपलभ्यमानत्वादहमिव, अत्र चानुमाता गृहबहिरवस्थितः सकलं गृहमवलोकयन्नात्मानमुदाहरणीकरोति, जीवतो गृहाभावबहि वयोश्च कृतकत्वानित्यत्ववत्समव्याप्तिकत्वाद्विपर्ययेणापि प्रयोगो द्रष्टव्यः, अत एव लिङ्गवचनस्य हेतोरन्यथास्-18 नुपपत्तिमेव लक्षणं पूर्वमूरयः प्राहुः, अन्यथाऽनुपपन्नत्वं हेतोर्लक्षणमीरितं तथा-"अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् । नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ॥ 1 ॥ " प्रसिद्धानुमानेऽपि च दृष्टः श्रुतो वा पर्वतादौ धूमोऽग्निं विनाऽनुपपद्य-IN मानोऽर्थान्तरमग्निं कल्पयतीत्यर्थापत्तिलक्षणस्यानुमानलक्षणादभेदप्रतीते पत्तिः पृथकप्रमाणं, तदेवमनुमानादिभिः प्रमाणैः सर्वज्ञसिद्धेस्तदभावसाधनमभावप्रमाणं परस्य निरवकाशमेव, ननु विवादाध्यासितः पुरुषः सर्वज्ञो न भवति वक्तृत्वाद् , rathya ॥ 124 // For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie 40-50-4 COLORAMMARGAO पुरुषवदित्यनुमानात् सर्वज्ञाभावः सेत्स्यतीति चेन्न, विवादाध्यासितः पुरुषः सिद्धो नवा ? सिद्धश्चेत्तदा तस्य सर्वज्ञत्वेनैव सिद्ध्ः। परमाणुः सावयवो मूर्तत्वादितिबद्धर्मिग्राहकप्रमाणबाधः, न चेत्सिद्धस्तदाऽऽश्रयासिद्धो हेतुः, तथा सर्वज्ञो न भवतीति साध्ये किं सर्वज्ञतायाः प्रागभावो विवक्षितः ? आहो प्रध्वंसः ? उतान्योन्याभावः ? अत्यन्ताऽभावो वा? नाद्यः, गर्भादिषु सर्वज्ञतायाः प्रागभावस्यामाभिरप्यभ्युपगमात् , कालान्तरे तत्सिद्धिप्रसङ्गाच्च, न द्वितीयः, ज्ञानावरणकर्मविगमजन्मनः शश्वत्सकलपदार्थावभासिनित्यज्ञानवत्तालक्षणायास्तस्याः प्रध्वंसासिद्धेः, न तृतीयः, तस्य प्रतियोगिनिरूपणाधीननिरूपणतया प्रतियोगिसर्वज्ञानभ्युपगमे तदात्मकतानिषेधस्य विवादाध्यासिते कर्तुमशक्यत्वात् , न खलु घटः पटो न भवतीत्यादौ पटाप्रतीतौ तत्तादात्म्यनिषेधो घटे कथश्चित्सङ्गच्छते, प्रतियोगिसर्वज्ञनिरूपणे वा सिद्धं नः समीहितं, न चतुर्थः, सासर्वज्ञखवक्तृखयोः कार्यकारणभावाद्वा, तादात्म्याद्वा, सपक्षे भूयो दर्शनाद्वा, न प्रथमः, सहि धूमाम्योरिव तयोरन्वयव्यतिरेकाभ्यामवसीयेत, Pna चात्रामेरिव धूमोऽसर्वज्ञखस्यान्वयव्यतिरेकावनुविधत्ते वक्तृत्व, विवक्षापूर्वकताल्वादिसंयोगान्वयव्यतिरेकानुविधायिखात्तस्य, न चोत्स्वप्नायितोन्मदादिमतां विवक्षां विनाऽपि वक्तृखदर्शनात् न तदनुविधायिखं तस्येति वाच्यं, जागरावस्थाभाव्यभ्यासतञ्ज। नितसंस्कारपाटवादिनाऽस्पष्टप्रतिभासतया ज्ञानविवक्षाप्रयत्नानां तेषामपि सम्भवात् , अन्यथा प्रयत्न विना कोट्यवायुताल्वादिसंयोगाभावेन वर्णाद्युच्चारणानुपपत्तेः, ज्ञानादीनां च यथोत्तरं पूर्वस्य पूर्वस्य कार्यकारणभावनियमात्, उत्स्वमादिष्वस्पष्ट ज्ञानाद्यनभ्युपगमे च पूर्वाभ्यस्तानामेव वर्णानामुच्चारणनियमाभावप्रसङ्गात् , तन्नान्वयेनासर्वज्ञखवक्तृखयोः कार्यकारणभावावसायः, व्यतिरेकस्तु सर्वज्ञानभ्युपगमे न संभवत्येवेति कथं ततस्तदवसायः स्यात् ?, न द्वितीयः, वृक्षखशिंशपाखयोरिवासर्वज्ञखवच CARRORICA For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 125 ॥ RochakKRECRARIA नकर्तृत्वयोस्तादात्म्याप्रतीतेः, तयोः प्रतिनियतसामग्रीप्रभवत्वात् , न तृतीयः, सहस्रशः सवत्सगवीदर्शनेऽपि व्यभिचारो- बृहद्वृत्तिः पलम्भात् अन्यथा वज्र-लोहलेख्यं पार्थिवत्वादित्यनुमानं सिद्धिमासादयेत् , भूयोदर्शनाविशेषात् , तस्मात्सर्वज्ञात्यन्ताभा-॥ वोऽपि साध्यार्थो न सङ्गच्छते, वक्तृत्वादिति च हेतोः किं भूतभविष्यदादिगोचराविसंवादिवचनकर्तृत्वं वक्तृत्वमभिमतं तद्विपरीतं वा, आधे एवंरूपवक्तृत्वस्य सर्वज्ञताव्याप्तत्वाद्विरुद्धो हेतुः, द्वितीये सिद्धसाधनं विसंवादिवचोवक्तुरसर्वज्ञत्वेन सर्वैर-| पीष्टत्वात् , रथ्यापुरुषवदिति दृष्टान्तेऽपि व्याप्त्यनिश्चयादन्यथासिद्धो हेतुः, नहि रथ्यापुरुषो वक्तृत्वादसर्वज्ञः किन्तु रागादिमत्वात् , प्रकृतश्च पुरुषो वक्तृत्वेऽपि रागादिमत्त्वाभावात्सर्वज्ञोऽपि भविष्यति को दोषः । न च यो वक्ता स रागादिमानिति साधनव्यापकत्वान्नास्योपाधित्वमिति वक्तव्यं, तथात्वे भवद्गुरोर्जेंमिनेरपि रागादिमत्त्वापत्तेः, आपद्यतामिति चेन्न, तथात्वे हि तत्कृतवेदव्याख्यायामनाश्वासेन तदुक्तक्रियाकाण्डे भवतां प्रवृत्त्यनुपपत्तेः, तथा चानिर्मोक्षप्रसङ्गः, किञ्च किमयं हेतुरन्वयी, अन्वयव्यतिरेकी वा? न प्रथमः, भवदभिप्रायेणासद्विपक्षत्वेऽप्युक्तन्यायेनाप्रयोजकतया सपक्षेऽन्वयानिश्चयात् , न द्वितीयः, विपक्षस्य सर्वज्ञस्यात्यन्तासत्त्वाभ्युपगमेन भवतः शशविषाणादिवत्तस्माद् व्यतिरेकासिद्धेः, तन्न वक्तृत्वाद्धेतोः सर्वज्ञाभावसिद्धिः, द एवं च तदभावसाधकप्रमाणव्युदासेन सिद्धः सर्वज्ञः, तज्ज्ञानं च न चक्षुरादिजन्यं सर्वविषयत्वात् , चक्षुरादीनां च प्रतिनि-8 | यतरूपादिग्राहकत्वेन तदसिद्धेः, मत्रादिसंस्कारादमदादिचक्षुरादीनां व्यवहिताद्यर्थग्रहणवदचिन्त्यपुण्यसम्भारात्सर्वज्ञचक्षुरा ॥ 125 ॥ दीनां कथश्चित्सर्वग्राहकत्वाभ्युपगमेऽपि तेषामनित्यत्वेन विनाशे तज्जन्यसर्व विषयज्ञानस्यापि तत्प्रसङ्गात् , न चैतदेवं शरीरेन्द्रियादिनिर्मुक्तानां मुक्तानामपि तस्येष्यमाणत्वात् , नापि लैङ्गिक तत् तालिङ्गाभावात् , भावे वा क्रमयोगपद्यविकल्पानु For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ACCORRESTER पपत्तेः, क्रमेण तावत्पदार्थानामानन्त्येन लिङ्गात्तदनुमितेः कर्तुमशक्यत्वात् , यौगपद्येन च तदनुमित्यभ्युपगमे आनुमानिकज्ञानस्य सामान्यमात्रगोचरत्वेन तद्रूपस्य सर्वज्ञज्ञानस्यापि निखिलपदार्थधर्मग्राहकत्वं न स्यात् , अनुमानस्यैवं स्वभावत्वात् , भावनाभ्यासात्तु सर्वज्ञलैङ्गिकज्ञानस्य सकलधर्मग्रहणाङ्गीकारे सज्ञाऽन्तरेण तस्य साक्षात्कारित्वमभ्युपगतं भवेत् , नापि शाब्दं तत् तदा ह्यभिलाप्यानां भावानामनन्ततमभागस्येव तेन ग्रहणं स्यात् , तस्यैव श्रुतनिबन्धेन तजन्यतज्ज्ञानविषयत्वात् , तथा चोक्तम्-"पण्णवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । पन्नवाणिजाणं पुण अणंतभागो सुयनिबद्धो ॥ 1 ॥ " नन्वनभिलाप्यानामभिलाप्यानामप्यनन्तानां तेषां श्रुतानिबन्धेन तदविषयत्वात् , तदग्रहणाभ्युपगमे वा सर्वज्ञत्वहानेः, तसादिन्द्रि-1 यलिङ्गशब्दजन्यं तज्ज्ञानं नित्यं सर्वविषयं नैश्चयिक प्रत्यक्षं वाऽभ्युपगन्तव्यं, नन्वेवमात्मनो नित्यज्ञानरूपत्वेनासदादिज्ञानस्यापि नित्यत्वाविशेषात्सर्वविषयत्वप्रसङ्ग इति चेन्न, तदावरणापगमानपगमाभ्यां विशेषात् , दृश्यते हि पटलाद्यावरणानावरणाभ्यां चक्षुषः स्वविषयग्रहणं प्रति विशेषस्तद्वदिहापि भविष्यति, अमूर्तेनावारककर्मणा कथममूर्तस्य ज्ञानस्यावरणं ? तथात्वे वाऽऽकाशेनापि तस्यावरणं स्यात् ? इति चेन्न, कर्मणः पौगलिकत्वेनामूर्त्तत्वासिद्धेः, तथा च प्रयोगः-सर्वविषयग्राहकज्ञानस्वभावस्यात्मनः खविषयाग्रहं विशिष्टावारकद्रव्यसम्बन्धपूर्वकं तत्स्वभावस्य सतस्तस्य स्खविषयाग्रहणत्वात् , यदेवं तदेवं यथा स्वविषयग्रहणखभावस्य चक्षुषस्तदग्रहणं पटलाद्यावारकद्रव्यसम्बन्धपूर्वकं तथा चेदं तस्मात्तथेति, यच्च तदावारकं द्रव्यं तज्ज्ञानावरणं कर्मेति, तथापि मूर्तेनापि कथं तस्यावरणं ? वस्त्रशरीराद्यावरणेऽपि ज्ञानानुदयप्रसङ्गादिति चेन्न, विपोपयोगेन मूर्छितस्य चैतन्यहानोपलब्धेः, वस्त्रादेस्तु बाह्यतया साक्षादात्माऽसम्बन्धेन शरीरादेश्च साक्षात्तत्सम्बन्धेऽपि ज्ञानाभि For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 126 ॥ 6456 CARSAASARAMOCRA व्यक्तिकारणतया तदावारकत्वायोगात , तथापि कथमनादिसहचारिणस्तस्यात्यन्तिको विगम इति चेन्न, ताम्भावनाप्रबन्धा-दाबृहद्धत्तिः काञ्चनमलस्येव वह्वयादिसंयोगात्तस्य तदुपपत्तेः, नहि प्रवाहतोऽनाद्यपि तन्नित्यं निर्हेतुकं येन तस्य विगमो न भवेत् , विग- 5 लि. तमपि वा हेतुमन्तरेणापि पुनः प्रादुर्भवेत् , तद्धेतूनां मिथ्याज्ञानरागादीनां तन्निरासहेतूनां च सम्यग्ज्ञानवैराग्यादीनामविगानेन सर्ववादिनां प्रसिद्धेः, तथा च सम्यगज्ञानाद्यभ्यासान्मिथ्याज्ञानाद्यपगमेन ज्ञानावरणादिप्रध्वंसात्परमप्रकर्षप्राप्तं लोकालोकावभासकं केवलज्ञानमभ्युदेति, नन्वभ्यासादिनाऽपि कथं सर्वज्ञज्ञानस्य परमप्रकर्षावाप्तिर्लङ्घनादावभ्यासादपि तथाऽनुपलम्भात् , न खलु सुशिक्षितोऽपि कश्चित्सकलमपि गगनमण्डलं लङ्घयितुमलमिति चेन, न खल्वभ्यासात्तज्ज्ञानस्य परमप्रकर्षः किन्तु मानससम्य, होगज्ञानध्यानाभ्यासातिशयात्क्रमेण ज्ञानावरणादिप्रध्वंसेन प्रबलपवनयोगाद् घनपटलाद्यावरणापगमेन सूर्यमण्डलमिव सदेव TU तदभिव्यज्यते, ननु मानसचाक्षुषादिज्ञानवदसदुत्पद्यते अत एव स्वभावतः सकलार्थग्राहि नित्यज्ञानवतोऽप्यात्मनः संसार्यवस्थायां नियतार्थग्राहकानित्यज्ञानोत्पादस्तदावरणक्षयोपशमशरीरेन्दियादिसम्बन्धनिबन्धन एव, कुतः पुनः स्वरूपेणात्मनो नित्यज्ञानसिद्धिरिति चेत्तत्स्वभावत्वात् , तथा च प्रयोगः-आत्मा स्वरूपेण शश्वज्ज्ञानवान् तत्स्वभावत्वात् , यो यत्स्वभावः स शश्वत्तद्वान् यथोष्णखभावो वह्निः शश्वदौष्ण्यवान् , ज्ञानस्वभावश्चात्मा तस्मात्सोऽपि शश्वत्तद्वानिति, न च कथं खेनैव स्वभावेनासौ तद्वानिति वाच्यम् , आत्मनः कथश्चिज्ज्ञानस्य भेदातद्वत्तोपपत्तेः, आवरणयोगात्तु संसार्यात्मनां सदपि तत्तथा न प्रका- 8 ॥ 126 ॥ शते, न चात्मनस्तत्वभावत्वमसिद्धमिति वाच्यम् , अतत्स्वभावत्वं ह्यात्मनो ज्ञानस्यानात्मधर्मत्वात्स्यात् आत्मनोऽत्यन्तभेदाद्वा ? न प्रथमः, ज्ञानस्याचेतनधर्मतया प्रायः कैश्चिदप्यनभ्युपगमात् , अभ्युपगमे वा अहं जानामीत्यात्मवाचिनाऽहंशब्देन ACCESS For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानस्य सामानाधिकरण्यानुपपत्तेः, न द्वितीयः, तथाले यात्मानो रूपादिभिरिव ज्ञानेनासम्बन्धापातात् अनभ्युपगमाच्च, नहि मीमांसकैरमाभिर्वा गुणगुणिनोरत्यन्तभेद इष्यते, तयोर्भेदाभेदाङ्गीकारात् , तथाचाभेदाभ्युपगमे कथं न तत्वभावखमात्मनः सिछेत् , येऽपि च तयोरत्यन्तं भेदमिच्छन्ति तेषामपि कथमात्मना ज्ञानस्य सम्बन्धः भेदाविशेषाद्रूपादीनामपि तत्सम्बन्धप्रसदूङ्गात् , भेदाविशेषेऽपि समवायात् , ज्ञानस्यैव तत्सम्बन्धो न रूपादीनामिति चेत् न, तस्यापाकृतखात् आस्तां वा तथाऽप्यसौ । ज्ञानस्यात्मना शश्वद्वा स्यात् कदाचिद्वा, नायः, सुषुप्तावस्थायां ज्ञानस्य प्रध्वंसेन भवता तदभावाभ्युपगमात् , भावे वा सुषुप्तखा। सम्भवात् , न द्वितीयः, समवायस्य नित्यवाभ्युपगमात् , अनभ्युपगमे द्रव्यस्य गुणसमवायं विना निर्गुणखापत्तेः, कदाचिदेकतरस्य सम्बन्धिनो ज्ञानस्योत्पादात् कादाचित्कलं तस्येति चेन्न, ज्ञानोत्पादात्प्राक सुषुप्तादावात्मनो द्रव्यखाभावप्रसङ्गात् , निर्गुणस्य द्रव्य स्य कदाचिदप्यसम्भवात् , यदाह-"द्रव्यं पर्यायवियुत, पर्याया द्रव्यवर्जिताः । क कदा केन किं रूपा दृष्टा मानेन केन वा 3 ॥ 1 ॥ " न च ज्ञानाभावेऽपि धर्माधर्मादिविशेषगुणवत्तया तदानीं तस्य द्रव्यख भविष्यतीति वाच्यं, धर्मादीनां बुद्धिमदात्मपूदिवेकलेन बुद्धिमत्त्वाभावे तेषामप्यभावप्रसङ्गेन तद्वत्तयापि तस्य तदानीं द्रव्यत्वासिद्धेः, व्यापकव्यावृत्ती व्याप्यव्यावृत्तेः सर्ववा दिसिद्धनात् , सामान्यगुणैर्गुणवत्वेन तदानीमपि द्रव्यखसिद्ध्यभ्युपगमे वा तस्य दिक्कालसमानतापः, न चैवमस्तितिवाच्यं, तदानीमपि श्वासादिमत्तया तद्वैलक्षण्येन भवतापि तस्याभ्युपगमात् , तसादात्मनि स्वभावसम्बद्धमेव ज्ञानमभ्युपेतव्यम् , एतेन यावद्र्व्यभाविखमपि ज्ञानस्य निरस्तं मन्तव्यं, तथालेहि स्वभावसम्बन्धानुपपत्तेः, मोपपादि किं नश्छिन्नं यावद्र्व्यभाविखे हि ज्ञानस्य सुषुप्तमूर्छिताद्यवस्थानुपपत्तिप्रसङ्गात् , अचेतयन्नेव हि सुषुप्तो मूञ्छितो वेति व्यपदिश्यते तसात्सुषुप्ताद्यवस्थायां ज्ञानो For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit पंचलिंगी । बृहद्वृत्तिः 5 लि. ॥ 127 ॥ SAMSUNGALORL त्पादाभावेन न यावद्रव्यभाविखं तस्येति चेत् न, तत्राप्यस्फुटाभतया ज्ञानोत्पादाभ्युपगमात् , अन्यथा जागराद्यवस्थायामाद्यज्ञानस्याकर्तृकखेनानुत्पादापत्ते, ज्ञानं ह्यात्मकटकमिष्यते, ज्ञानचिकीपोप्रयत्नादिशालिनश्चात्मन:कर्तृवं गीयते, न च सुषुप्ताद्यवस्थायां भवता ज्ञानमभ्युपगम्यते, येन जागराद्यवस्थायामाद्यज्ञानं प्रत्यात्मनः कर्तृवं स्यात् , तथा च तदभावादुत्तरोत्तरज्ञानाभावेन निरीहं जगत् जायेत, सुषुप्ताद्यवस्थस्य ज्ञानानभ्युपगमे च सुप्तस्यापि स्वप्मज्ञानाभावप्रसङ्गात् , उभयोरपि अवस्थयोरविशेषात् , सुषुप्तादेरात्ममनःसंयोगाभावात् स्वप्नज्ञानासंभवेन सुप्तादेश्च तद्भावात् तत्संभवन तयोर्विशेष इति चेत्, ननु सुषुप्तस्याऽऽत्ममन:संयोगाभावः कुतस्त्यो येन तस्य स्वप्नज्ञानानुत्पादः, तदानीं हृत्पुण्डरीकोदरे निरिन्द्रियात्मप्रदेशे मनसो विलीनत्वात् शरीरावच्छिन्नेनात्मना संयोगाभाव इति चेत्, एवं तर्हि सुषुप्तस्य प्राणापानादि क्रियाणामपि अनुत्पादप्रसङ्गः, आत्ममनःसंयोगाभावात् प्रयत्नानुत्पादेन तदनुपपत्तेः, तसात् सुषुप्ताद्यवस्थायामपि प्राणापानादिदर्शनात् अस्फुटप्रतिभासतया ज्ञानादिसंभवात् , | यावद् द्रव्यभाविखं तस्येति । नन्वेवं सति सुखदुःखादीनामपि तद्विषेशगुणानां यावद् द्रव्यभावित्वेन सततमुत्पादः प्रसज्जेत, तथा च एकसिन्नेकदैव अयं सुखी दुःखी इत्यादि व्यवहारादयः प्रवर्तेरन् ? इति चेन्न, तेषां ज्ञानभेदत्वेन खसंवेद्यतयैव सुखा। दिव्यवहारादिकारणत्वात् , सुषुप्ताद्यवस्थायां तु प्रबलतरानुभवाभावात् तेषां न संवेद्यता, अत एव दुःखाभावस्थापि वेद्यतयैव पुरुषार्थता प्रवादो न स्वरूपेण, किं पुनर्विधिरूपतयाऽऽहादैकस्वभावतया च सकलपुरुषार्थमू भिषिक्तस्य सुखस्य, इतरथा स्रक्चन्दनाद्यहि कण्टकादिसामग्रीसन्निकर्षात् सुषुप्तमूञ्छितादेरपि अहं सुखी इत्याद्यनुभवप्रसङ्गात् , तसात् यावद् द्रव्यभावित्वेपि सुखादीनां तत्तत्खकारणकलापेन उत्पादात् न शश्वत् तत्संवेदनापत्तिः । ननु तथापि यावद् द्रव्यभावित्वे ज्ञानस्य नीलं पश्यतः ॥ 127 ॥ For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 555554 sarato vA पुरुषस्य नीलज्ञानानुपरमेण विषयान्तरसंचारो न स्यात् ? इति चेत् न, नहि विवक्षितव्यक्तिरूपतया यावद् द्रव्यभावित्वं ब्रूमः, किन्तु सामान्यरूपतया, यथा ज्ञानजातीयं विना आत्मद्रव्यं कदाचिन्नास्ति ? नतु नीलज्ञानव्यक्तिनान्तरीयक आत्मा इत्युपगमो येन पीतादिविषयान्तरसंचाराभावो नोत्पद्येत, तसान्नासौ क्षणोऽस्ति यत्र तत्तदिन्द्रियात्ममनासयोगात् आत्मनि ज्ञानं नोत्पद्यते, सुषुप्तादीनां तु प्रबलमिद्धाधुपहतान्त:करणतया न स्पष्टखेन तदनुभवः, यद्येवं शब्दस्यापि आकाशविशेषगुणत्वेन ज्ञानवद् यावद् द्रव्यभाविखप्रसङ्गः । न चैवमस्ति सत्येव आश्रये शब्दस्य प्रध्वंसोपलम्भात् ' इति चेत् न, शब्दस्य द्रव्यखेन आकाशगुणत्वासिद्धेः, यथा चैतत् तथा प्रागेव उपपादितं, तदेवम् उक्तन्यायेन आत्मनो ज्ञानस्य भेदाभावेन । कथंचित् तादात्म्यान तत्वभावत्वं हेतुरसिद्धः, एवमपि असिद्धौ आत्मनोऽपि असिद्धिप्रसङ्गात् , खभावाभावे भावस्थापि अस-1 त्वात् , तस्माच्छश्वज्ज्ञानवान् आत्मा, केवलं संसार्यवस्थायां प्रतिनियतेन्द्रियाद्युपांधिसम्बन्धात् प्रबलज्ञानावरणविगमाऽभावाच्च तज्ज्ञानं न सर्व विषयं, जीवन्मुक्ताद्यवस्थायां च सकलावरणविध्वंसात् सर्वविषयम् । ननु संसार्यवस्थायां प्रबलावरणतिमिरतिरोहितत्वाद् आत्मनश्चक्षुष इव प्रतिनियतविषयमपि ज्ञानं न प्राप्नोतीति चेत् ? न, निबिडजलदपटली विलुप्तसूर्यचन्द्राल्पप्रका। शवत् तदुपपत्तेः, चक्षुषो हि अल्पविषयत्वेन अल्पत्वात् तिमिरादिना तदावरणेन तजन्यज्ञानस्य प्रतिबन्धो युज्यते, आत्मनस्तु । महाविपयलेन महत्त्वात् भानुमण्डलवद् दीपप्रकाशमयत्वात् च कर्मपुद्गलैस्तदावरणेऽपि तज्ज्ञानस्य न सर्वथा प्रतिबन्धः, तदंशानां कियताम् अतिरोधानेन इन्द्रियादिद्वाराप्रतिभासात्, एवमनभ्युपगमे जीवस्य अभावापत्तेः, तथा च आगम:-"सबजीवाणं पि अक्खरस्स अणंतभागो निचुग्याडिओ, जै पुण सोऽपि आवरिजा तेणं जीवो अजीवत्तणं पावेजा" इत्यादि, 'akkharassatti' For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Trade पंचलिंगी अक्षरस्य केवलज्ञानस्वेत्यर्थः, यथा वा अपवरकान्तःस्थस्य प्रदीपमण्डलस्य वातायनविवरैर्विनिःसृत्वराः प्रभाकरा बहिरपि किं-1 चित् प्रकाशयन्ति, तथा केवलज्ञानमयस्य आत्मपिण्डस्य इन्द्रियजालद्वारेण निर्गत्वरा ज्ञानाङ्कुराः प्रतिनियतान् बहिरानपि ॥ 128 ॥ गोचरयन्तीति किमनुपपन्नम् । यत्तूक्तं ध्यानाद्यभ्यासादपि कथं तज्ज्ञानस्य परमप्रकर्षों लंघनादेस्तथानुपलब्धेरिति, तदपि अस|ङ्गतं, लंघनं हि औदारिकशरीरादिसहकृतप्रयत्नजन्यं तच्चात्यभ्यस्यमानम् ऊरुजंघादिभङ्गापादनेन वाश्रयव्याघातायैव प्रभवतीति कथम् अभ्यासात्तस्य परमप्रकर्षों भवेत् , तज्ज्ञानं तु शश्वत् स्वरसत एव परमकोटिमध्यासीनमपि आवरणयोगाद् इयचिरं न तथा प्रतिभातं संप्रति तु ध्यानादिसहकारिसाकल्याद् आवरणक्षयेण आधारद्रव्यस्य च नित्यत्वेन तथाभिव्यक्तिमासादयतीति विषमो दृष्टान्तः । ननु तज्ज्ञानं सर्वगोचरमपि कि क्रमेण पदार्थान् साक्षात् कुर्यात् , योगपद्येन वा ? नाद्यः, तद्धि सकलार्थसा-| क्षात्कारसमर्थ न वा ? समर्थ चेद् युगपदेव साक्षात् कुर्वीत समर्थस्य कालक्षेपायोगात् , न चेत् समर्थं तदा क्रमेणापि न साक्षात् कुर्यात् असदादिज्ञानवत् , न च इन्द्रियज्ञानस्येव तस्य शरीरेन्द्रियादिसहकारिसापेक्षतया क्रमेण प्रवृत्तिः, तन्निरपेक्षतयैव तस्य प्रवृत्तिरभ्युपगमात् , किं च क्रमेण तत्प्रवृत्तिरभ्युपगमे पदार्थानामानन्त्यात्, कतिपयपदार्थग्रहणेनैव आयुषः पर्यवसानात् न । सर्वार्थविषयता स्यात् , न द्वितीयः, प्रथमक्षणे एव युगपत् सकलपदार्थग्रहणे द्वितीयादिक्षणेषु गृहीतग्राहितया तस्य अप्रामाण्यापत्तेः, 'अनधिगतार्थगन्तृप्रमाणमिति' वचनात् , प्रथमक्षणे एव सर्वार्थग्रहणात् क्षणान्तरे ज्ञेयाभावेन निर्विषयतया तज्ज्ञानस्य अज्ञानखप्रसङ्गाचेति चेत् न, यत्तावत् क्रमग्रहणपक्षे दूषणमुक्तं तदयुक्तम् , अनभ्युपगमात् नहि क्रमवत् सहकारिसापेक्षतया 1 तस्य क्रमेण सर्वार्थसाक्षात्कारिखम् असाभिरभ्युपेयते, ध्यानघातिकर्मक्षयाघभिव्यञ्जककारणकलापाद् युगपदेव निःशेषपदार्थ SUNNECRACKASSES 128 // For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir **USAS CASASHISH nistupani sanasamarthasyaiva तस्याविर्भावाभ्युपगमाद् , यौगपधेनैव तेन सर्वार्थग्रहणं, यदपि युगपद्ग्रहणे द्वितीयादिक्षणेषु तस्य अप्रमाण्यप्रसञ्जनं तदपि न सम्यक, तदाहि धारावाहिज्ञानानामप्रामाण्यप्रसङ्गात्, गृहीतग्राहिलाविशेषात् , अथ तत्र प्रथम ज्ञानगृहीतधर्मेभ्योऽगृहीतधर्मान्तरवत्तया वस्तुनो ग्रहणेन अनधिगतार्थगन्तृतया प्रामाण्यमिष्यते, इह तु प्रथमक्षणे एव अशेपविशेषवत्तया सकलपदार्थानां ग्रहणात् द्वितीयादिक्षणेषु ग्राह्यधर्मान्तराभावेन अधिगतार्थाधिगन्तवेन कथं तत् इतिचेत् ? यत्र । तर्हि धारावाहिज्ञानेषु पूर्वज्ञानगृहीतधर्मेभ्योऽन्यूनानधिकधर्मवत्तया द्वितीयादिज्ञानैरपि वस्तुनो ग्रहणं, तत्र का गतिः, तस्मान्न । गृहीतग्राहितया ज्ञानस्य अप्रामाण्यं, किन्तु अभूतार्थोपधानेन बाधकज्ञानगोचरतया, अपि च गृहीतग्राहिखमपि तज्ज्ञानस्य नास्ति, यत्रहि पूर्वज्ञानगृहीतधर्मविशिष्टस्यैव वस्तुनो द्वितीयादिज्ञानैरपि ग्रहणं, तत्र द्वितीयादिज्ञानानां गृहीतग्राहिता, इह तु "अह सबदवपरिणामभावविण्णत्तिकारणमणं सासयमप्पडिवाई एगविहं केवलं nANa"mityArSaprAmANyAdekasyaiva तज्ज्ञानस्य सततमेव सकलधर्मवत्तया समस्तार्थप्रतिभासनखेन कथं सा भवेत् , क्षणभेदेन एकस्यापि तस्य नानाबात् सा भविष्यति इति चेन्न, एवं हि क्षणभङ्गाऽभ्युपगमेन दत्तः खहस्तः सौगतानां स्यात् , किं च किं सर्वेषामनधिगतलं, प्रमातुर्वा, न प्रथमः, कचित्क। दाचित्केनचित् सर्वस्यैव ग्रहणायोगस्य अर्थस्य अधिगमात् इतरथाऽधुनापि नाधिगम्येत, नानादौ संसारे यन्नाधिगतं तदधिगम्यते इति संभवति, न च सर्वानधिगतोऽयमर्थ इति असर्वविदा ज्ञातुं शक्यते, न द्वितीयः, तस्यापि सर्वथाऽनधिगतखासिद्धेः, यदि नेह जन्मनि तदा जन्मान्तरेऽपि तदधिगमस्स संभवात् , अन्ततः प्रमातृप्रत्यभिज्ञानस्यापि अधिगतार्थगन्तुखेन अप्रामाण्या। पातात्, न च तस्यापि कैश्चित् स्मृतेरिव अप्रामाण्यमभ्युपेयते भवता, तसान भवदुक्तप्रमाणलक्षणेन तज्ज्ञानस्याप्रामाण्यसिद्धिः, ARSAAR For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगी उक्तन्यायेन तस्यैव असिद्धेः, यदपि प्रथमक्षण एव सर्वार्थग्रहणाद् इत्यादि, तदप्यसमीचीनं, प्रथमक्षणवत् क्षणान्तरेऽपि पदा र्थानां सत्त्वात , तज्ज्ञानज्ञेयतायाः संभवेन तदज्ञानखप्रसञ्जनानुपपत्तेः, देशकालाधनपेक्षतया निखिलार्थग्राहकलेन प्र्मान्नोप्प्॥12॥ नानां तज्ज्ञानादिभावानां नियोगपर्यनुयोगागोचरखात् , अन्यथा उदयगिरिशिखरमधिरोहता भाखता प्रथमक्षण एव पदार्थानां प्रकाशनात् क्षणान्तरे प्रकाश्याभावेन तस्यापि अभावत्वप्रसङ्गस्य दुर्वारखापत्तेः, ननु एकमिन् ज्ञाने विरुद्धानां छायातपादीनां प्रतिभासासंभवात् संभवे वा विरोधप्रसङ्गात् , तथा च तदप्रतिभासे कथं तज्ज्ञानस्य सर्वविषयसमिति चेन्न, नहि तज्ज्ञानाप्रतिभासप्रतिमासाधीनी भावानां विरोधाविरोधौ येन एवं नोयेत, किं नाम! तथाविधस्वखकारणसमवधानाधीनौ, तथा च परस्परविरोधेऽपि तेषां तज्ज्ञानप्रतिभासे को विरोधः, असदादिज्ञानेऽपि युगपद् विरुद्धार्थप्रतिभासस्यापि अनुभवसिहालेन तज्ज्ञाने तथा तत्प्रतिभासस्य दुनिषेधखात् , ननु अतीतादीनामर्थानां कथं तज्ज्ञानेन ग्रहणं तदानीं तेषामसत्त्वात् 1 एव मपि वा वर्तमानकालभाविना तेन खसमानसमयतया तेषां ग्रहणमभ्युपगमे तस्य विपर्ययरूपतापत्तेः, असतां सत्वेन ग्रहणादिति चेन्न, अनभ्युपगमात् , यदिहि तज्ज्ञानमतीताद्यर्थान् स्वसमानकालतया गृह्णीयात् तदा स्यात् तस्य विपर्ययखं, नचैवम् अभ्युहै पगम्यते अपितु अतीतादिकालसम्बन्धितया एव तेषां तेन ग्रहणं, तथा च कथं विपर्ययता, शुक्तिकादौ अतद्देशकालस्य रजतादेः स्वसमानदेशकालतया ग्रहणेन रजतज्ञानादेविपर्ययखदर्शनात् , एवमनभ्युपगमेऽतीतादिविषयस्य सत्यखप्नज्ञानचूडामणिज्ञानादेरपि असत्यखप्रसङ्गात् , खतुल्यदेशकालतया तेनापि अतीतादेग्रहणात् , अत एव असदादीनामपि स्तम्भाधभावज्ञानस्य खदेशकालादो तदभावं गृह्णत एव प्रामाण्यम् , अन्यथा स्तम्भादिना मस्तकाद्यभिघातभिया निम्श पथि संचारो न स्यात, तसात् ॥ 129 ॥ For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SALMAN (स्वकालेऽपि असदसवनव गृहतस्तज्ज्ञानस्य असदादिज्ञानस्य वा नाप्रामाण्यम् । ननु सिद्ध्यतु एवमव्याहतसर्वविषयज्ञानवान सर्वज्ञस्तथापि तस्य वीतरागवं कथं सिद्धयेत् , परात्मस्थरागादिसाक्षात्कारात् तस्यापि रागादिमत्त्वसंभवादितिचेत् न, नहि परसंगरागाद्यनुभवात् रागादिमत्त्वं, किन्तु स्वात्मसम्बद्धरागाद्यनुभवाद् रागादिमत्त्वं, किं तत्संवेदनात् , इतरथा दम्पत्योः कथं चिनिर्भरसंभोगभङ्गिदर्शनात् कस्यचिन्महामुनेब्रह्मचारिणोऽपि ब्रह्मचर्यभङ्गेन प्रायश्चित्तापत्तेः, वराङ्गनावर्गसंगमाभावात् तत्र संभोगव्यवहाराभावश्चेत् , सोवापि समानोऽन्यत्र मनोदोषात् , तसात् सर्वज्ञवीतरागवयोः समव्याप्तिकत्वेन परस्परसाध्यसाधनतया उभयोरपि सिद्धिः, न वीतरागत्वेऽपि विप्रतिपत्तिः कर्तुमुचिता । नन्वेवमपि परकीयसाधननिराकरणमात्रेण दृढतरसाधकप्रमाणं विना नाद्यापि तत्सिद्धिर्द्रढीयसी ! इति चेत् न, तत्सद्भावात् , तथाहि नष्टमुष्ट्यादिविषयोऽविसंवाद्यलिङ्गानुपदेशपूर्वक उपदेशविशेषः, कस्यचित् तत्साक्षात्कारविशिष्टज्ञानप्रभवः, तथाविधोपदेशविशेषत्वात् , यो य एवं स तत्साक्षात्कारिविशिष्टज्ञानप्रभवो, यथा असदादेलशैत्यमाधुर्याद्युपदेशविशेषः तत्साक्षात्कारिज्ञानप्रभवः, तथाचायं तसात् तथेति, न चात्र पक्षविशेषणमविसंवादित्वमसिद्धं, चूडामण्यादिग्रन्थोपदिष्टानां नष्टमुष्ट्यादीनां तथैव प्रत्यक्षादिना संवाददर्शनात् , कदाचित् विसंवादोऽपि दृश्यत इति चेन्न, सम्यकशास्त्रापरिज्ञानविस्मरणादिभिरेव तस्योपपत्तेः, न चैतावता तस्य विसंवादित्वं, तथात्वे वा प्रायः संवादिनोऽक्षजप्रत्यक्षस्यापि कचित् सामग्रीवैकल्याद् विपर्ययादिरूपतया विसंवादिखेन सर्वत्र तथा प्रसङ्गात् , तसात् सम्यक् तद्विदामविसंवाददर्शनात् सिद्धमेतद्विशेषणम् । ननु अयमुपदेशविशेषो लिङ्गपूर्वको भविष्यति, तत्प्रतिपाद्या हि ग्रहोपरागाद्या अतीन्द्रियार्था लिङ्गैरनुमाय तेन तत्र निबद्धास्ततस्तत्पूर्वकत्वमेव तस्येति चेन्न, तेहि अतीन्द्रियार्थास्तेन कदाचित् । 81 For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी त्तिआ ***** ॥ 13 ॥ |साक्षात् कृता न वा ? आधश्चेत् तर्हि तत एव तदुपदेशविशेषस्य साक्षात्कारिज्ञानपूर्वकत्वं सिद्धेः, किं लिङ्गपूर्वकत्वकल्पनेन, 6 द्वितीयश्चेत् , कथं तर्हि लिङ्गतोऽपि तत्प्रतिपत्तिः, नहि कचिदपि अदृष्टे लिङ्गिनि लिङ्गदर्शनादपि तदनुमानं, नालिकेरद्विपवा-18 |सिनोऽपि धूमदर्शनाद् अश्यनुमानप्रसङ्गात्, सर्वथा लिंग्यनवधारणे चैतदस्यैव लिङ्ग नान्यस्येति नियन्तुमशक्यत्वात् , अन्यथा |श्रवणात् खर्गापूर्वादिवत् तदवधारणं भविष्यति, तथा च स्वर्गादेः प्रेक्षावत्प्रवृत्तिलक्षणसामान्यतो दृष्टलिङ्गपूर्वकत्वमिव तेषामपि तादृग्लिङ्गपूर्वकत्वं सेत्स्यति ? इति चेन्न, अन्यतः किम् आप्तात् , तद्विपरीताद्वा, आद्यश्चेत् , सिद्धं नः समीहितं साक्षास्कृतकर्मणः क्षीणदोषस्य च पुरुषविशेषस्य आप्तशब्देनाभिधानात् , तथाच साक्षात्कारिज्ञानवत्तयैव तत्सिद्ध्या अतीन्द्रियार्थानां साक्षात्कारिज्ञानविशेषत्वोपपत्तेः किमत्र उपदेशविशेषस्य लिङ्गप्रभवत्वकल्पनया, द्वितीयाचेन्न, तस्य विप्रलम्भकत्वादिना तसात् श्रवणेऽपि तदवधारणानुपपच्या तदसिद्धेः, लिङ्गस्य आश्रयासिद्धिप्रसङ्गात् , तथाच कथं लिङ्गपूर्वकत्वमुपदेशविशेषस्य भवेत् , अपि च लिङ्गस्य सामान्यमात्रानुमापकतया तत्पूर्वकत्वाभ्युपगमे तेन सामान्यरूपतया एव ग्रहोपरागाद्यतीन्द्रियार्थानां परिच्छेदः सात् , नतु दिग्वेलापरिणामफलादिप्रतिनियमेन विशेषरूपतया तसादुपदेशविशेषप्रणायकस्य अलिङ्गम् , अतीन्द्रियार्थगोचरज्ञानमभ्यु-18 | पेतव्यमिति नालिङ्गपूर्वकत्वविशेषणानुपपत्तिः, ननु पूर्वपूर्वतरपुरुषोपदेशपरम्परया अविच्छेदेनाद्य यावदेष उपदेशविशेषोऽनुव ha~ti ? इतिचेन्न, एवमनुवृत्त्यभ्युपगमे व्याख्यातृश्रोतणामज्ञानशंसयविपर्ययादिदोषैर्बुद्धिमाद्यविस्मरणादिभिश्च प्रतिक्षणं हीयमानतया यथावदर्थावगमाभावेन एतावता कालेन सर्वथा अस विच्छेद एव स्यात् , अत एव भवदभ्युपेतोऽपौरुषेयत्वस्यापि उपदेशपरम्परामात्रानुवर्तिनो वेदस्य प्रागक्ताज्ञानादिदोषेभ्यः शाखानामुच्छेदः श्रूयते, अपि च भवतु चोपदेशपरम्परया अती ISRAGUA ॥ 130 // For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्द्रियार्थप्रतिपादकस्यास्य अविच्छेदाभ्युपगमः, तथाप्यसौ न संगच्छते, वेदस्येव अस्यापि अविच्छेदहतोरपौरुषेयताया भवतापि अनभ्युपगमात् , उपदेशपरम्पराया एव वा तद्धेतुत्वाभ्युपगमे, तथा परम्परयानुवर्तमानानां कुमारसंभवादीनामपि तथात्वप्रसङ्गात् , तसादस्य पौरुषेयत्वमङ्गीकर्त्तव्यं, तथा सति चानित्यतया विच्छेदसंभवे यदि अतीन्द्रियार्थसाक्षात्कारी कश्चित्तदुपदेष्टा नाभ्युपेयेत, तदा तस्य पुनरिदानीमपि अनुवृत्तिः कथं भवेत् , तस्मादनुपदेशपूर्वकोऽपि असौ स्वीकर्त्तव्यः, तथा च नानुपदेशपू-15 | वकत्वविशेषणासिद्धिः, नचोपदेशविशेषणस्य अपौरुषेयत्वेनासिद्धोऽयं हेतुः, अपौरुषेयत्वस्य प्रागेव निषेधात् , नापि अनैकान्ति-15 | कस्तथाविधोपदेशविशेषस्य हेतोरसाक्षात्कारिज्ञानपूर्वकत्वे विपक्षेऽसंभवात् , नापि विरुद्धः साध्यविपर्ययेण असाक्षात्कारिज्ञानपूर्वकत्वेन हेतोरव्याप्तः, ननु भवतु असा तोर्नष्टादिविषयस्य उपदेशविशेषस्य साक्षात्कारिज्ञानप्रभवत्वसिद्धिः प्रमाणान्तरसंवादेन तस्य तदुपपत्तेः, स्वर्गापूर्वदेवतादिविषयस्य तु तस्य कथं तत्सिद्धिः, नित्यातीन्द्रियत्वेन असदादीनां तत्र प्रमाणान्तरसं-18 वादाभावादिति चेन, अनुमानतस्तत्सिद्धेः, तथाहि वर्गाद्यदृष्टार्थगोचर उपदेशविशेषः, साक्षात्कारिज्ञानपूर्वकः, दृष्टार्थेन नष्टादिविषयोपदेशेन सह एककर्तृकत्वाद् , य एवं स एवं यथा तथाविधाऽऽसजनकाद्युपदेशविशेषः, तथा चायं तसाचथा, अविसंवाद्यतीन्द्रियार्थप्रतिपादकत्वाद्वा नष्टादिविषयोपदेशविशेषवत् , नच अविसंवादित्वमसिद्धम् , ऐहिकफलनिरपेक्षत्वेन पारलौ|किकफललिप्सया प्रेक्षावत्प्रवृत्तेरन्यथानुपपन्नत्वेन खर्गादिसिद्ध्या तत्सिद्धेः, हेत्वाभासोद्धारश्चात्रापि प्राग्वद् कर्त्तव्यः, तदेवमनुमानादिप्रमाणतः साक्षात्कृतसूक्ष्मदेशकालादिव्यवहितसकलपदार्थस्य भगवतः सर्वज्ञस्य सिद्ध्या तद्वचःप्रामाण्योपपत्तेः युक्त CARTA स एवं यथा तथाविधादत्वमसिद्धम् , ऐहिकफलनिकतव्यः, tadeva-18 For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir L 5li. पंचलिंगी मुक्तं सूत्रकृता 'इत्तुच्चिय अत्थि' इत्यादि, तदुपपादकं वचनमितिगाथार्थः ॥ 9 ॥ तदेवम् आस्रवतत्त्वं व्याख्याय अधुना बृहद्ध तनिरोधरूपं संवरतत्त्वं व्यवहारनिश्चयनयाभ्यां विव्रीतुमुप्क्र्म्ते॥13॥ पावट्ठाणेहितो विरई ववहारसंवरो होइ । निच्छयणएण सेलेसिगाइ जमणंतरो मुक्खो ॥ 11 ॥ व्याख्या-पापं कल्मषं, तिष्ठति वसति कार्यतया अमीषु इतिपापस्थानानि, प्राणातिपातादीनि आश्रवद्वाराणि, तेभ्यो 6 विरतिनिवृत्तिर्मनोवाक्कायर्यावज्जीवं तदकरणीयतादिपरिणाम इति यावत् , 'व्यवहारो,' बहिस्तत्त्वनिरूपणाभिप्रायः स्थूलदर्शिज-2 नन्याय इति यावत् , स्थूलदर्शिनो हि समित्यादिमन्तं मुनिमुपलभ्य संवृतोऽयमिति व्यवहरन्ति, तेन संवरण संवरः पापस्थाननिरोधस्तत्संज्ञकं तत्वम् , 'आश्रवनिरोधः संवर' इतिवचनात् , यद्वा संब्रियन्ते निरुध्यन्ते पापस्थानानि अनेन इति संवरः समित्यादिः, सोऽपि हि प्राणातिपातादिसंवृतिहेतुत्वात् संवृतोऽयं मुनिरिति बाह्यलोकव्यवहारादिहेतुत्वात् , नैश्चयिकसम्बरनिमित्त-| त्वाचोपचारेण संवरतत्त्वं व्यपदिश्यते, अत एव संवरहेतूनां समितिगुप्तिधर्मानुपेक्षापरीपहचारित्राणां यथाक्रमं पञ्च त्रिदशन द्वादश द्वाविंशति पञ्चभेदत्वादस्य सप्तपश्चाशद्विधत्वमभिधीयते, यदुक्तं "समिई गुत्ती धम्मो अणुपेहपरीसहा चरित्तं च ॥ सत्तावन भेया पणतिय भेयाइ संवरणे" भवति संपद्यते, 'निश्चयनयेन' तात्त्विकेन अव्यवधानान्मुक्तिकारिणा, अन्तस्तत्वनिरूपलणाभिप्रायेण सूक्ष्मदर्शिजनन्यायेन इति यावत् , 'शैलेशिकायो' शैलेशिनाम्याम् अवस्थायां वर्तमानस्य अयोगिकेवलिनः संवरो । ".सवरा ॥ 13 ॥ भवति इत्यनुषज्यते, कथं पुनरियमवस्था भवति ? इति चेदुच्यते-सयोगिकेवली किल केवलोत्पादानन्तरं जघन्येनान्तर्मुहूर्त्तम् । उत्कर्षेण देशोनां पूर्वकोटी भवोपग्राहिकर्मवशाद् विहृत्य अन्तर्मुहूर्तावशेषायुष्कः प्रथमबादरकाययोगेन वादरमनोवाग्योगी OSAROSAROSAROKARNAS For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandie SOORAONLODSANGACAGAR निरुणद्धि, ततः सूक्ष्मकाययोगेन वादरकाययोगं निरुणद्धि, सत्येव तसिन् सूक्ष्मकाययोगस्य निरोद्धुमशक्यत्वात् , ततश्च सर्ववादरयोगनिरोधानन्तरं सूक्ष्मक्रियमनिवृत्ति तृतीयं शुक्लध्यानं ध्यायन सूक्ष्मकाययोगेन सूक्ष्ममनोवाग्योगौ निरुणद्धि, ततस्तमपि । सूक्ष्मकाययोगमनन्तवीर्येण शरीरादिमात्रसहकारिणा खात्मनैव निरुणद्धि, ततस्तनिरोधानन्तरं समुच्छिन्नक्रियमप्रतिपाति तुरीयं शुक्लध्यानं ध्यायन् स्थूलसूक्ष्मत्रिविधयोगनिरोधात् अयोगिकेवलित्वमासादयन् हस्वपञ्चाक्षरोच्चारणकालमात्रां शैलेश्यवस्था प्रतिपद्यते, तत्र शीलस्य लेश्यायोगपंकविरहितस्य परमप्रकर्षप्राप्तस्य यथाख्यातचारित्रस्य य ईशः खामी अयोगिकेवली तस्य त्रिभागेन खदेहावगाहनायामुदरादिरन्ध्रपूरणात् संकोचितखात्मप्रदेशस्य शीलेशस्य इयं शैलेशी, यद्वा शैलेशो मेरुस्तस्येव निरुद्धसकलयोगस्य भगवतोऽप्रतिपातितया निष्प्रकम्पावस्था सा शैलेशी, तस्यां नैश्वयिकः संवरो भवति, सकलयोगप्रध्वंसाद् बन्धहेतुत्वेन तस्यैव नैरन्तर्येण मुक्तिसाधकतमत्वात् , अत एव आह-यमाच्छैलेश्यवस्थामाविनो निश्चयसंवरादनन्तरोऽव्यवहितो । मोक्षोऽपवर्गो वक्ष्यमाणलक्षणो जायते समुच्छिन्नक्रियाध्यानसहकृतस्यहि निश्चयसंवरस्य चरमक्षणानन्तरं मुक्तिश्रुतेः, यदाह । 'ध्यानस्य समुच्छिन्नक्रियस्य चरमक्षणे गते सिद्धिरिति, अत एव तस्य मुक्ति प्रति साधकतमत्वं, कर्तृकर्मादीतरकारकचक्रसमवधाने |'पि एतदनन्तरमेव मुक्तिफलसिद्धरनन्तरफलकरणमिति तल्लक्षणस्य अत्रैव उपपादादितिगाथार्थः ॥ 91 ॥ सांप्रतं परम्परया । संवरफलरूपं निर्जरातत्त्वं व्याख्यातुमाह तवसा उ निजरा इह हंदि पसिद्धा उ सबवाईणं ॥ इहरा तवो विहाणं किरियावाईण कह जुत्तं ॥ 92 ॥ व्याख्या-तप्यन्ते रसादयो धातवोऽशुभानि च कर्मानि अनेनेति तपः, यदुक्तं 'रसासग्मांसमेदोस्थिमजशुक्राण्यनेन tapyante । For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org पंचलिंगी बृह 5 लि. ॥ 132 ॥ कर्माणि वाऽशुभानीत्यतस्तपोनाम नैरुक्तम्', तच्चानशनादि, तेन तपसा, 'तु: पुनरर्थः, स च भिन्नक्रमः, तेन पापस्थानविरत्या संवरो भवति, निर्जरा पुनस्तपसा, अथवा तुरवधारणे तेन तपसैव निर्जरा, अथवा तपसो निर्जराफलं दृष्टमित्याप्तवचनात् , तत्र निर्जरणं प्रागुपात्तस्य कर्मराशेरेकदेशेन क्षपणं निर्जरा, सत्यपि हेत्वन्तरेषु महाव्रतादिषु तप एव प्रधानं निर्जराङ्गमिति ख्यापनार्थमवधारणम् , अत एव निकाचितकर्मणामपि अनेन क्षपणादुपचारेण तप एव निर्जरा इत्युच्यते, तथा चाप "जम्हा निका-1 इयाण वि कम्माण तवेण होइ निजरणं ॥ तम्हा उवयाराओ तवो इहं निजरा भणिया' तथा, पुद्धिं दुच्चिन्नाणं दुप्पडिकताणं वे इत्ता मुक्खो नत्थि अवेइत्ता तवसा वा झोसइत्तात्ति" इहेति तत्त्वविचारे लोके वा, 'हंदि' इत्युपदर्शने, 'प्रसिद्धा तु' तरवधा-1 |रणे तेन प्रतीतैव प्रमाणोपपन्नव इतियावत् , 'सर्ववादिना प्रायः सकलतीर्थ्यानां, तथा च विश्वामित्रस्त्रिशंकु याजयामास वसिष्ठश्चाधमयोनिजामक्षमालामुपर्येम, तपःप्रभाव एव स तादृशस्तेषां यत एवं विधाः पाप्मानो विलीयन्ते इत्यादयस्तपसः पापविलयनिमित्तत्वप्रतिपादिका न्यायटीकाकृतां वाचस्पतिप्रभृतीनां व्याहृतयस्तथाऽन्येषामपि 'कैवर्तीगर्भसंभूतो व्यासो नाम महामुनिः । तपसा ब्राह्मणो जातस्तसाजातिरकारणम् ॥ 1 ॥ इत्यादयः, 'इतरथा' अन्यथा, तपसो निर्जराहेतुत्वासिद्धावित्यर्थः, तपोविधानं कृच्छ्रचान्द्रायणादि तपस्याचरणां, क्रियां, तपोब्रह्मचर्यादिकर्म मुक्तिहेतुतया वदन्ति, क्रियावादिन आस्तिकास्तेषां 'कथं' केन प्रकारेण युक्तमुपपन्नं स्यात् , तस्य क्लेशमात्रफलत्वप्रसङ्गात् न कथंचिदित्यर्थः, एवमनभ्युपगमेहि तेषां हिंसादिनिबन्धनपापविशुद्धये प्रायश्चित्तविधेस्तत्प्रतिपादकग्रन्थानां च वैयापत्तेः, तपांसि यातनाश्चित्राः, संयमो भोगवञ्चनेत्यादि सोत्पासवचोभिर्नास्तिकानामेव तदकरणाभ्युपगमश्रवणात् , अत्र केचित् वादिनो मधुरस्निग्धभोजनाभिलाषुकतया तपः kartuma R ॥ 132 For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AAAAAAAAAAAX सहिष्णवः, तस्य निर्जराहेतुत्वं प्रति विप्रतिपद्यन्ते, तपःसिद्धौ हि तस्य निर्जराहेतुत्वं सिध्येत् , तदेव तु अद्यापि न सिध्यति, तस्यौदयिकभावस्थभावकायसंतापरूपत्वेन अशुभकर्मफलतया नारकादिकायसंतापवद् वस्तुतस्तपस्याऽसंभवात् , अथ नारकादीनां पारवश्येन तत्कायसंतापस्य न तथात्वं? मुमुक्षूणां तु वचेतसः समाधिना अस्य प्रतिपत्तेस्तथात्वमितिचेन, चेतःसमाधिमत्साम्राज्यसुखस्य तथाविधस्यैव च ज्वलनप्रवेशप्रयागतटप्रपातादेस्तथात्वापातात् , अथ राज्यादौ विषयव्यासङ्गहिंसादिना ज्वलनप्रवेशादौ च लोकशास्त्रविप्रतिषिद्धखवधप्रवृच्याभिनवकर्मबन्धात् कथं तस्य तथात्वं, तर्हि प्रकृतेऽपि आर्तध्यानाद्युत्पादेन कर्मबन्धस्य समानत्वात् तपस्त्वं दुर्लभ, किश्च राज्यदौर्गत्याधिव्याधिनैरुज्यादिनानाफलानुभावकतया विचित्रशक्तीनां कर्मणामेकरूपात् तपसः क्षयानुपपत्तेः, कायसंतापस्य च तपस्त्वाङ्गीकारे भोजनाच्छादनादिवैकल्याद् बाहुल्येन तद्वतां भिक्षाचरादीनामेव तपखिता भवेत् , न योगसमाहितचेतसां परमर्षीणां तादृक्कायक्लेशाभावात् , अथ न कायसंतापमानं तपः, किन्तु । किंचित् तदभावेऽपि क्षयोपशमिककुशलात्मपरिणामरूपं तदिष्यते, तथापि तस्मादपि एकस्वरूपात् न भोगशक्तिकस्य कमेणो विगमः कुतस्त्यः सकलकर्मशक्तिसंकरक्षयाभ्युपगमे वा तस्मात् कथंचिदनायासेन एकरोमोन्मूलनादिना स्तोककर्मक्षयसंभव । निखिलकमेक्षयप्रसङ्गात् , अन्यथा कर्मशक्तिसंकरायोगात , तस्मात तपसा निर्जरा इति प्रवादो ग्राम्यजनधंधीकरणमात्रफल एवंति, अत्रोच्यते-यत्तावदुक्तं कायसंतापमात्रत्वात् नारकादिदुःखवद नास्य तपस्वमिति, तदयुक्तं, तपाखरूपानवबोधात्, नहि कायसंतापमात्र तप इति भगवत्सिद्धान्तः, किं नाम तत्त्वज्ञानप्रशमसंवेगसारं तीर्थकरादिसात्विकसत्त्वानुष्ठितं वैमनस्यवाजत वास्तवपरमानन्दमयं जर्जरितदुर्जरकर्मजालं देहारोग्यकारणं निर्मूलितप्रत्यहं वशीकृतेन्द्रियग्राम परमपदप्रापकं जीवशुभपरिणा For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ मरूपं तपः समामनन्ति परममुनयः, एवं रूपस्य चास्य कथं कायसंतापमात्रतयाऽशुभकर्मफलत्वं संगच्छते, तत्क्षयोपशमेनैवात्रवृहद्वृत्तिः पुण्यात्मनां प्रवृत्तिसंभवात, न चैवं विधेत्र प्रवतेमानानां कायसंतापलवसंभवेपि मनःसंतापस्तदभावाच मनाककायसंताप: 5 लि. ॥ 133 ॥ क्रीडाव्यग्रकमाराणामिव सन्नपि असत्कल्प एव, यदपि आत्तेध्यानादिना कमेबन्धकारणत्वेन अस्य साम्राज्यज्वलनप्रवेशादि समानतोपवर्णनं तदपि न सम्यक, अनभ्युपगमात्, मनःसमाध्यादिहेतोरिन्द्रियवशीकारमात्रकारिण एव चास्य भगवताभ्यनुज्ञानात यदाह "सो हु तवो न कायवो जेण मणो मंगुलं न चिंतेइ । जेण न इन्दियहाणो जेण य योगा न सीयंति ॥ 1 ॥ " तथा, कायो न केवलमयं परितापनीयो मृष्टै रसैबेहुविधेनेच लालनीयः । चित्तेन्द्रियाणि न चरन्ति यथोत्पथेषु, वश्यानि येन च तदाचरितं जिनानाम् ॥ 1 ॥ न चैवं तपस्यतामार्तध्यानाद्याविर्भावः, न च स्तोकेनापि कायसंतापेन मनःखेदप्रादुर्भावादस्य आर्तध्यानविधायिखमितिवाच्यं, निरन्तरानन्तसंसारदुःखसंतापकदर्थितस्य तत एव तस्मादुद्विजमानस्य तीर्थकरमहावैद्योपदेशात् तदपायोपायं तपस्यादिकं महौषधमिव अधिगमस्य तत्र प्रयतमानस्य दुष्कोमयं प्रध्वंसेन, निष्प्रतिमप्रशमारोग्यसुखरससंवेदनात् महाव्याधितस्येव सुतपखिनस्तदनुपपत्तेः, अभिमतार्थसिद्धी निर्भोजनादिजन्यशरीरबाधाया अपि प्रमोदहेतुत्वेन रत्नवणिगादीनां श्रवणात्, यदुक्तम्-"दृष्टा चेष्टार्थसंसिद्धौ कायपीडा ह्यदुःखदा । रत्नादिवणिगादीनां तद्वदत्रापि भाव्यताम् ॥ 1 ॥ श्रूयन्ते च लोकेपीश्वरावर्जनेनाभीष्टसिद्धौ पार्वत्यास्तपःप्रभवक्लेशस्य देहपाटवहेतुता, तथा चाह स्वकाव्ये कालिदासः, "अद्यप्रभृत्यवनताङ्गि? तवासि दासः क्रीतस्तपोभिरितिवादिनि चन्द्रमौलौ । अहाय सा नियमजं क्लममुत्ससर्ज क्लेशःफलेन हि पुनर्नवतां विधत्ते ॥ 1 ॥ इति, भवतु वा कथंचित्कायसंतापः शुभध्यानयुजस्तपस्विनस्तथापि तदवधीरणया कर्मनिर्जरा महालाभमनो k- LAXMARL ॥ 1 For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hA rathena उत्सहिष्णुस्तपसि तस्य विजिगीषोरिव शत्रुनिशितशस्त्रघातावगणनया विजयपताकाभिलाषेण समरशिरसि प्रवृत्तेरविरोधात् । | यदपि चित्राशक्तिभाजां कर्मणां कथमेकरूपात कायसंतापमात्राद इत्यादिलपितं, तदपि न युक्तम् , उक्तन्यायेन तपसः कायसंतापमात्रत्वानङ्गीकारात् , यच्चोक्तं भिक्षाचरादीनामेव तपस्विता स्यादित्यादि, तदपि न, विकल्पानुपपत्तेः, तथाहि-का इयं । तपखिता? किं निर्दैन्यतया लाभपूजाद्यनपेक्षत्वेन मृष्टान्नपानादिलाभे सति अपि निरीहतया तच्यागित्वम्, अहो भोजना द्यर्थितया प्रतिगृहं भिक्षाभ्रमणेऽपि तदलाभाद् दैन्यवृत्तित्वे सति कायकृशता, उत वराकशब्दाभिधेयता ? न प्रथमः, एवंविध तपस्वितायाः मुमुक्षुषु परममुनिष्वेव भावात् , भिक्षाचरादिषु असंभवेन तत्प्रसंजनस्य तत्रानुपपत्तेः, द्वितीयतृतीयपक्षयोश्च सिद्धसाधनात्, एवंरूपायास्तस्या भिक्षाचरादिषु अस्माभिरपि अभ्युपगमात्, योगिनां च केषांचित तादृक्कायसंतापायोगेन अतपखितापादनमपि असंगतं, ध्यानापरनाम्नो योगस्यापि तपस्त्वाभ्युपगमेन तद्वतामविवादेन तपखित्वसिद्धेः, यदपि अथ न कायसंतापमात्रं तपः किन्तु कुशलात्मपरिणामरूपं तथापि कथमेकरूपात् तसात् चित्रकर्मक्षय इत्यादि, तदपि असमीचीनं, कुशलात्मपरिणामस्य तत्त्वत एकरूपस्यापि तत्तन्निमित्तभेदेन तारतम्येन च भेदसिधा नानाशक्तिभाजामपि कर्मणां प्रध्वंसहेतुत्वोपपत्चेः, अनशनप्रायश्चित्तादिभेदेन च तनिमित्तभेदस्य आगमात् सिद्धेः, यदाह-अनशनमूनोदरता वृत्तेः संक्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यतपः प्रोक्तम् ॥ 1 ॥ प्रायश्चित्तध्यानवैयावृत्यविनयावर्थोत्सर्गः स्वाध्याय इति तपः पदः । प्रकारमाभ्यन्तरं भवति, एतेनाथ सकलकर्मशक्तिसंकरक्षयकारितप इत्याशंक्य यदेकरोमोन्मूलनादिना सकलकर्मक्षयप्रसंजनं है तदपि निरस्तं, तत्तन्निमित्तकारणयुजस्तारतम्यवतश्च कुशलात्माध्यवसायरूपात् तपसस्तत्तत्कर्मशक्क्यपगमाभ्युपगमात्, bhavatu caika 1-44-4ACROKAR For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी मादलतत्सहकारियोगात द, किम् उपवासादिकायसंगणना रागादीनां शायदे वृहद्धत्तिः 5लि. ॥ 134 ॥ रूपादपि कालक्षेत्रादिसहकारिमतस्तस्मादखिलकर्मप्रध्वंसः, परिणामतारतम्यभेदेन तपसोऽप्रमेयमहिमतया भगवता प्रतिपादनात् । तत् कस्य हेतोरेकस्मादपि मणिमत्रौषधादेस्तत्तत्सहकारियोगात् दारिद्यामयाद्यपगमतस्तत्तदभ्युदयादिनानाअर्थक्रियादर्शनेन तसादपि तद विरोधात्, एतेन ध्यानविधृननीया रागादयो दोषाः, किम् उपवासादिकायसंतापेन, न खलु अनायासेन साध्यसिद्धि|संभवे क्लेशेन तत् सिसाधयिषन्ति प्रेक्षावन्तः, नच कायाधिकरणात् संतापादात्माधिकरणानां रागादीनां क्षयो युज्यते, तथात्वे वा चैत्रकृतात् तपसो मैत्रस्यापि तत्क्षयप्रसंगात् , ध्यानात्तु समानाधिकरणतया तत्तत् क्षयः संगच्छते इत्यादि यदुक्तं सौगतै|स्तदपि प्रतिक्षिप्तं, ध्यानस्यापि तपोभेदेन प्राक् प्रतिपादनात् , नहि उपवासादिकमेव तप इति जैनसिद्धान्तः, यद्वाऽस्तु तपसो ध्यानस्य पार्थक्यं तथापि किं ध्यानेनैव रागादीनां विधननमिष्टम् , आहो ध्यानेनापि यद्याद्यः पक्षः, तदा भवतामपि ब्रह्मचर्यचरणस्याऽपार्थक्यप्रसङ्गः, ध्यानेनैव तत्सिद्धेः, अथ निधुवनविधे रागवृद्धिहेतुतया ध्यानव्याघातकत्वेन ब्रह्मचर्यस्य तु तदाङ्गत्वेन तदाचरणस्य सार्थकत्वमितिचेत् ? तर्हि प्रत्यहं स्निग्धमधुरदुग्धाद्यभ्यवहारस्यापि चरमधातूपचयनिमित्तत्वेन रागोत्तेजकतया ध्यानविध्यापकत्वेन, तदनभ्यवहारस्य तु ब्रह्मचर्यवत्तदङ्गत्वेन तस्यापि आचरणाविरोधात्, अन्यथा ध्यानासिध्या रागादिविध्वंसायोगात् , तमाद् रागादिप्रहाणमिच्छता ब्रह्मचर्यवद् विकृत्यादिपरित्यागरूपं तपोपि अवश्याभ्युपेयम् , अथ द्वितीयः, तदा अपिशब्देन ध्यानाङ्गतया अन्यस्य ब्रह्मचर्यस्य ग्रहणं चेत? तर्हि कायानुतापरूपस्य तपसोऽपि तदिष्यतां तस्यापि ब्रह्मचर्यवद् तदङ्गत्वाविशेषात् , तदन्तरेण स्निग्धाशिनां तत्त्वतो ब्रह्मचर्यस्यापि असंभवात् , उभयग्रहणं चेत्तदानुज्ञया वर्तामहे, यदपि कायसंतापात्मकस्य तपसो वैयधिकरण्येन रागादिक्षयासामर्थ्याभिधानं तदपि तस्य शुभात्मपरिणामत्वाभ्युपगमेन कायादा । ॥ 13 ॥ For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्मनः कथंचिदभेदेन च रागादिभिः सामानाधिकरण्यात् प्रतिविहितम् , अस्तु वा तस्य संतापात्मकलं, तथापि संतापस्य दुःखात्मकत्वेन तस्य च आत्माधिकरणखेन तैः सामानाधिकरण्यात् , केवलं कायाधिकरणले तु तस्याचैतन्येन तदनुभवाभावप्रसङ्गात् मृतकायस्यापि वा शीतातपादिभिस्तदनुभवापत्तेः, एवं च तपसो रागादिक्षयहेतुखसिद्धौ "मृद्वीशय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यसिंहेन दृष्टः", तथा "मणुण्णं भोयणं भुजा मणुण्णं सयणासणं । मणुण्णंसि आगारंसि मणुण्णं झायए मुणी" इत्यादि यदुक्तं तदुक्तन्यायेन मृदुशय्यादेः मनोज्ञभोजनादेश्च यथाक्रम मुक्तिध्यानाङ्गखानुपपत्ते रसनादिलोलुपखमेव भवतां व्यनक्ति, अपि च कायसंतापरूपखेन यधुपवासादेरविधेयताऽभ्युपगम्यते, तदा प्रणीतरसादिभुजां मन्मथोन्मादस्य प्रायोऽवश्यं भावितया ब्रह्मचर्यस्यापि तपसोऽधिकतरकायसंतापरूपत्वेन अविधेयताधि पत्तेः, इति तच्यागेनापि सुखीभव, नच स्निग्धाहारस्य ध्यानाविरोधित्वेन अत्यागो निधुवनस्य तु तद्विरोधित्वेन त्याग एव युक्त इति वाच्यं ? स्निग्धाहारस्यापि ध्यानविरोधित्वेन ब्रह्मचारिणामुत्सर्गेण आगमे निषेधात्, तदुक्तं "विभूसा इत्थिसंसग्गो पणीयं रसभोयणं । narassa'ttagavesissa विसं तालौडं झा"॥1॥अत् एव भिक्षूणां प्रतिगृहं भिक्षाटनेन सिद्धान्ते भोजनविधेरभ्यनुज्ञा, तत्रहि प्रणीताशनालाभेन लाभेऽपि वा कथंचिद् दोषशङ्कया तदग्रहणेनामांसलस्य साधोः काययात्रामात्रेण तदसंतापब्रह्मचर्ययोरुभयोरपि निर्वाहोपपत्तेः, तस्मात् मोक्षमाणेन तपोऽपि अनुष्ठेयं, यदाह "ता जह न देहपीडा न यावि वियमससोणियत्तं पि । जह धम्मज्झाणबुड्डी तहा इमं होइ काय" नन्वेवं तपसाऽलब्धवृत्तीनां कर्मणां क्षयाभ्युपगमे तेषां निष्फलता प्रसङ्गो, न चेदमुपपन्नम् अनुपभुक्तानां तेषां क्षयानुपपत्तेः, 'नाभुक्तं धीयते कर्म कल्पकोटिशतैरपि', इतिस्मृतेः, upapatto vA tadvadevo For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी %% ॥ 135 ॥ %EORORS पभुज्यमानानामपि क्षयापातादिति चेन्न, कारणस्य नियमेन कार्यजनकखानभ्युपगमात् , तथा च सहकारिवैकल्यशक्तिप्रतिबन्धा-॥ बृहद्वृत्तिः दिना कर्मणां कदाचिद् वृत्त्यलाभेऽपि क्षयोपपत्तेः, नियमेन कारणस्य कार्यजनकखाभ्युपगमे वा कुशूलनिहितादपि बीजादङ्कुरोत्पादप्रसङ्गात् , मत्रप्रतिबद्धशक्तेरपि धूमध्वजाद् दाहापातात् , न चैवमस्ति, तत्कस्य हेतोः सहकार्यसमवधानप्रतिबन्धकम। सन्निधानाभ्यां यथाक्रमं तयोः स्वकार्याकरणोपपादात् , एवं कर्मणामपि केषांचिद् द्रव्यादिसहकारिकारणकलापविरहात्, केषांचित्तु प्रबलतरकर्मान्तरेण शक्तिप्रतिबन्धाद् वृत्त्यलाभः, यदाह "उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया । दवाइ पंचयंपइ जुत्तमुवकमणमओवि" तदिह यदि तपसा शक्तिप्रतिबन्धाद् अलब्धवृत्तीनामपि कर्मणां क्षयः स्यात् , तदा को विरोधः, यदपि 'नाभुक्त' मित्यादिस्मृतिबलाद् भोगेनैव कर्मक्षयोपपादनं तदपि 'क्षीयन्ते चास्य कर्माणि तमिन् दृष्टे परावरे' इत्यादिनापवादकेन स्मृत्यन्तरेण बाधादनुपपन्नं, भोगेन हि कर्मणः क्षय इत्युत्सर्गः, स च तपसस्तत्त्वज्ञानाद्वा कचित्कथंचित् तत्क्षयाभ्युपगमेनाऽपोद्यते, तद् व्यवस्थितमेव तपसा निजरेति । सा च विवादाध्यासितः पुरुषो निर्जीर्णघातिचतुष्कः, केवलज्ञानवत्त्वात् , उभयवादिसिद्धतादृक्पुरुषवद् इत्यन्वयव्यतिरेकिणः, अन्वयासिद्धौ वा यो न जीर्णघातिचतुष्को नासौ केवलज्ञानवान् यथासदादिरिति, केवलव्यतिरेकिणो वाऽनुमानात्प्रागुक्ताचागमाद् असदादिभिरवसीयते, सर्वज्ञस्तु । स्वानुभवप्रत्यक्षेणेति गाथार्थः ॥ 92 ॥ उक्ता निर्जरा साच बद्धस्यैव कर्मणः संभवति, तदभावे तदनुपपत्तेरिति संप्रति सहेतुकं ॥ 135 ॥ च सोपपत्तिकं बन्धत्वं निरूपयन्नाह मिच्छत्ताइनिमित्तो बंधो इहरा कहं तु स्ण्सारो। नय लोगे वि अवद्धो मुच्चै पयर्ड जओ हंदि ॥ 13 ॥ % - % For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit XXX*** व्याख्या-मिथ्याखादिनिमित्तो बन्धो भवतीति सम्बन्धः, तत्र कर्मपुद्गलजीवप्रदेशानां क्षीरनीरवत् परस्परानुप्रवेशलक्षणः सम्बन्धो बन्धः, न च कर्म एव नास्ति कुतस्तस्य जीवेन सह सम्बन्ध इति वाच्यं ? सकलज्ञेयज्ञातृस्वभावस्यापि आत्मनो भूतावेशितपुरुषस्येव खगोचरज्ञानप्रतिबन्धदर्शनेन तत्प्रतिबन्धकस्य भूतस्येव ज्ञानावरणादिकर्मणः प्रागेव प्रसाधनात् , तेन च कर्मणा कुण्डमिव बदराणां सकलकर्मणामधिकरणभूतं बीजमिव चाङ्कुराणां तेषां प्ररोहसमर्थ सर्वेषामौदारिकादिशरीराणां कारणं सन्तत्याऽनादिरूपम् आमोक्षं जीवाविनाभूतं कार्मणशरीरमारभ्यते, कथमेवंरूपस्यास्य सिद्धिरितिचेद् ? आगमादिति ब्रूमः, यदाह-"कम्मविगारो कम्माणमट्टविहविचित्तकम्मनिष्फन । सवसि सरीराणं कारणभूयं मुणेयवं" नन्वेवं कर्मपुद्गलारभ्यतया अस्य मूर्त्तत्वेन औदारिकशरीरवद् इन्द्रियकत्वप्रसङ्ग इतिचेन्न, अत्यन्तसूक्ष्मपरिणामपरिणतावयव निष्पाद्यतया वैक्रियादिशरीरस्येव अस्य पिशितचक्षुषामतीन्द्रियत्वोपपत्तेः, किमित्येवमस्य कल्पना इतिचेन्न, तदन्तरेण आत्मनो बन्धासिद्धेः औदारिकादिशरीरसम्बन्धासिद्धेश्च, न खलु घटाकाशयोरिव मूर्त्तामूर्तयोः कर्मात्मनोरौदारिकादिशरीरात्मनोर्वा परस्परानुप्रवेशलक्षणः सुखदुःखानुभवहेतुर्वा बन्धविशेषः संभवति, कार्मणशरीरानान्तरीयकस्य तु आत्मनस्तद्वारेण कर्मादिभिः सह सर्वमेतदुपपद्यते, तथा च कार्मणशरीरानुषक्तः कर्मवर्गणानाम् औदारिकादिवर्गणानां च ग्रहणेन योगवान् कषायस्नेहानुलिप्तः कर्म। रजोभिरौदारिकादिशरीरैश्च आत्मा कथंचिदभेदेन सम्बध्यते, इत्यभ्युपेयम् , अत एव तदवच्छिन्नस्य आत्मनः सुखदुःखानुभवः, स्ववार्येण औदारिकादिपुद्गलानामात्मना चेतनतया परिणमितत्वाद् यथोक्तम्-'जीवझवसायाओ जीवत्ता पुग्गला परिणमंतीति, | एवमनभ्युपगमे च शरीरस्य जीवादत्यन्तभेदात् तदवच्छेदेन तस्य सुखदुःखसंवेदनं न स्यात्, ननु भवतु कामेणशरीरद्वारेण 52-55-2- -20 ** For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandie पंचलिंगी बृहद्वृत्तिः 5लि ॥ 136 ॥ XXXXXXX कर्मादीनामात्मना सम्बन्धः, तस्य तु तेन कथमसौ, सम्बन्धकान्तराभावात, भावे वाऽनवस्थापातादिति चेन्न ? अनादिकालादात्मना सह कथंचित्तस्य तादात्म्येन तत्सम्बन्धस्य अपर्यनुयोज्यत्वात् अनादितादात्म्येन, तर्हि मुक्तावपि आत्मनस्तदविरहप्रसङ्ग इति चेन्न, ताइक्सामग्रीबलात् क्षीरस्य नीरेणेव कदाचित् तस्यापि तेन विरहोपपत्तेः तथापि अनादितया तस्य नित्यत्वप्रसङ्ग इति चेन्न, तथात्वेऽपि भवदभिमतप्रागभाववत्तस्य अनित्यत्वसिद्धेः, अभावस्य अनादेरेषा गतिर्नतु मावस्य इति चेन, अनादित्वेऽपि भावरूपाया अपि मिथ्यावासनाया अनित्यत्वाभ्युपगमात् , अन्यथा मुक्तावपि तत्प्रसङ्गात् , प्रवाहवाहितया तस्या अनादित्वं नतु कूटस्थतया, तेन तथात्वेऽपि अनित्यत्वं भविष्यति इति चेत्, तर्हि कामणशरीरेऽपि तत्समानं, एतच्च जीवस्य भवान्तरप्रापणे साधकतमम् इतरथा औदारिकादिशरीरस्य तद्भवे एव त्यागेन शरीरान्तरस्य चाभावेन तदनभ्युपगमे तू गत्यनुपपत्त्या भवान्तरप्राप्तिन स्यात् , नचाशरीर एव भवान्तरं प्राप्स्यति इति वाच्यं, सदेहस्यैव तस्येह गमनदर्शनेन अन्यत्रापि तथानुमानात्, अचेतनस्य कथं तस्य तत्प्रापेणसामर्थ्यमितिचेन्न, अचेतनस्यापि चेतनाध्यासितस्य पोतादेरिव तत्प्रयुक्त्या वयं प्रयोजकस्य देशान्तरप्रापणे सामोपलम्भाव, स्वकल्पनाव्यवस्थापितमेतदिति चेन्न, आत्मनः सर्वगतत्वाभ्युपगमेन गत्यभावाङ्गीकारेऽपि मनसो भवान्तरशरीरप्रापणसमर्थस्य आतिवाहिकसंज्ञया शरीरान्तरस्य वैशेषिकादिभिरपि अभ्युपगमात्, प्रज्ञाकरगुप्तोऽपि आह-अन्तराभवदेहोऽपि सूक्ष्मत्वानोपलक्ष्यते । निष्क्रामन् वापि प्रविशन् नाभावोऽनीक्षणादपि ॥ 1 ॥ तदेवं कार्म-| णशरीरानादिसंबद्धस्य संसार्यात्मन औदारिकादिशरीरसम्बद्धवाद् बन्धसिद्धिः, स च मिथ्यावादिनिमित्तः, तत्रानाभोगनिमित्तं विपरीतज्ञानं मिथ्यात्वमेतच्च अमनस्कानां, तदन्येषां तु रागादिकलुषितेषु अदेवादिषु देवबुद्धिरपि, तदुकम् "अदेवे देवताबुद्धि ॥ 136 ॥ For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KR AMMALXX हारगुरौ गुरुभावना । अतत्वे तत्त्वबुद्धिश्च मिथ्याखमिदमुच्यते ॥ 1 ॥ तदादिर्येषां ते तथा, आदिशब्दाद् अविरतिकषाययोगाणां - / | ग्रहः, तत्र मनःसहचरितचक्षुरादीन्द्रियाणामनियमनं जीवनिकायानां पण्णां च हिंसा अविरतिः, अनन्तानुबन्धादिभेदात् । क्रोधादयः षोडश हास्यादयश्च नव कषायाः, हास्यादीनां नो कषायत्वेऽपि कषायसाहचर्यात् कषायत्वं, सत्यमृषादिभेदेन प्रत्येक मनोवचश्चतुर्द्धाद् औदारिकादितन्मिश्रकार्मणभेदेन कायस्तु सप्तधेति योगाः, ते यथाक्रमं पश्च द्वादश पञ्चविंशति पञ्चदश भेदभाजो, निमित्तानि निमित्तकारणानि यस्य स तथा, एभिः कारणैः संसार्यात्मनां ज्ञानावरणादिकर्मबन्धसंभवात् , एवं च निमित्तभेदेन नैमित्तिकस्य बन्धस्यापि भेदादुपचारेण सप्तपश्चाशद् विधत्वं, यदाह 'बन्धस्स मिच्छाविरैकसायजोगत्ति हेअवो चौरोति |एवं बन्धस्य सहेतुकत्वं समर्थ्य तस्यैव सोपपत्तिकत्वं दर्शयितुं विपक्षे अनिष्टप्रसंगमाह 'इतरथा' अन्यथा वन्धानभ्युपगमे कार्मणशहरिराभावे तत्कार्याणामौदारिकादिशरीराणामभावनात्मनो बन्धाभावात् , 'कथं' केन प्रकारेण, तुरक्षमायां, तेन न क्षम्यते एतत् यसंसरणं कर्मसंबद्धस्य जीवस्य गतेर्गत्यन्तरेषु संसरणं संसारः, बन्धाभावे संसारो न स्यात् इत्यर्थः । कारणस्य बन्धस्याभावे कार्यस्य संसारस्यानुत्पत्तेः, तथा च सर्वेषां मुक्तिप्रसङ्गेन संसारिजीवविरहितं जगदापोत, ननु आपद्यतामयत्नेन हि मुक्तिसिद्धौ अलं बन्धायाससहनेन कोहि सुखेन इष्टसिद्धौ तदर्थ कष्टमभ्युपेयाद् इत्याशंकायां विपक्षेऽनिष्टप्रसङ्गान्तरमापादयन् लौकिकनिदर्शनेन बद्धस्यैव मोक्ष इति समर्थयन्नाह 'न च' नैव लोकेऽपि अतिशयितविवेकरहितजनेऽपि आस्तां लोकोत्तरे, तत्रहि बद्धस्यैव आत्मनस्तद्वियोगेन मोक्षप्रतिपादनात् इत्यपिशब्दार्थः, अबद्धो निगिडादिभिरसंयमित एवमुच्यते-बन्धनात् मुक्तोऽयमिति व्यपदेशभाग भवति, किन्तु कुतोऽपि अपराधात् पार्थिवादिभिः कारादिषु बद्ध एव दण्डादिना विशोधितापराधः पुरुषः पश्चाद् । For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 137 ॥ मुच्यते, कारादिभ्यो बहिष्क्रियते, ततश्च लोकेन मुक्तोऽयं बन्धनादिति व्यपदिश्यते, अत्र इत्यध्याहारस्तेन इति 'प्रकटं स्फुटं लौकिकानामपि प्रतीतोऽयमर्थः, यतो यसाद् हेतोः 'हन्दीति' पूर्ववत् , ततश्च यदा लोकेऽपि बद्धस्यैव मोक्षसंभवस्तदात्मनो बन्धाभावेऽपि अयत्नसिद्धा मुक्तिरिति का कथा, तस्माद् बद्धस्यैव आत्मनस्तपोध्यानादिना तद् वियोजने मोक्षो नान्यथा इत्यभ्युपेयं सर्ववादिनामप्यत्र संप्रतिपत्तेः, तसात् सूक्तं बन्धाभावे संसारमोक्षौ न स्यातामिति, ननु लोके यथा बद्धस्यैव मोक्षस्तथा मुक्तस्यैव बन्ध इत्यपि दृश्यते, प्रकृते तु आत्मनो बद्धस्यैव मोक्ष इत्येव विकल्पोऽभिमतो नतु विकल्पान्तरमपि, अयोगिकेवलिनं विहाय प्रतिक्षणं संसार्यात्मनां सिद्धान्ते बन्धस्यैवाभिधानात् , यदाह "सवाबत्थासु जओ पायं बंधो भवत्थ। जीवाणं" तस्मादसमो लोकदृष्टान्त इति चेन्न, प्राग् बद्धानां कर्मणामुदयप्राप्त्या क्षपणात्तन्मुक्तत्वेन प्राच्यतद्वन्धस्य चाविवक्षयाभिनवानां च तेषामभीक्ष्णं बन्धेन बद्धस्यैव मोक्ष इति विकल्पवन्मुक्तस्य बन्ध इति विकल्पान्तरस्यापि उपपत्तेः, अथवा । लोकेऽपि मुक्तस्य बन्ध इत्यत्र स्वातच्यमात्रापेक्षयौपचारिकं मुक्तत्वं, बद्धस्य मोक्ष इत्यत्रैव तु मोक्षशब्दस्य मुख्यार्थत्वं बन्धनान्मुक्तस्य स्वातव्यं मोक्ष इति वस्तुतो मोक्षशब्दार्थस्य प्रसिद्धेः, तथा चात्मन इव लोकेऽपि तत्त्वतो बद्धस्यैव मोक्ष इत्येक एव विकल्पो नतु मुक्तस्य बन्ध इति विकल्पान्तरमपि, स एवात्र दृष्टान्तखेन उपन्यस्तः, एवं च दृष्टान्तदाआन्तिकयोर्न वैषम्यम् इति गाथार्थः ॥ 93 ॥ तदेवं बद्धस्यैव मोक्ष इत्यनेन नित्यस्यापि बद्धस्य मोक्षाभावं बन्धमोक्षयोश्च सामानाधिकरण्यमभि व्यंज्य ये केचिदस्ति जगति बन्धाभावेऽपि अनादिमुक्तः पुरुषविशेष ईश्वर इत्याचक्षते, येच बन्धाभ्युपगमेऽपि नित्यमात्मानमपहुवानाः क्षणिकज्ञानमात्रस्यैव मुक्तिरिति प्रतिजानते, तन्मतद्वयं संप्रति तेषां मुक्त्यभावापादनेन अपाकर्तुमाह ॥ 137 ॥ For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदणाइसिद्धजोगो असंगओ नय अन्नवंधम्मि । अन्नो मुञ्चै जुत्तं खणभंगो ता कहं भवौ ॥ 94 ॥ व्याख्या - यस्माद् बद्धस्यैव मोक्षो नाबद्धस्य 'तत्' तस्माद्धेतोरनादेः प्राथम्यशून्यात्कालात् स्वरसत एव रागादिक्लेशबन्धाभावेन सिद्धो मुक्तोऽनादिसिद्धो, नतु इतरमुक्तवत् कालदेशादिप्रतिनियमेन प्रतिपक्षभावनाद्यभ्यासात् मिथ्याज्ञानादिक्लेशबन्धप्रहाणेन सिद्ध इत्यर्थः यथाह - पतञ्जलिः, क्लेशकर्मविपाकाशयैरपरामृष्टो निर्माणकायमधिष्ठाय संप्रदायप्रद्योतकः सर्गसंहारादिना जगतामनुग्राहकः पुरुषविशेष ईश्वर इति अत्र क्लेशकर्माद्यपरामर्शेन तस्य अनादिसिद्धलं व्यञ्जितं, स्मृतिरप्याह- उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य विमर्त्यव्यय ईश्वरः ॥ 1 ॥ उत्तमतं चात्र असंसारित्वं सर्वज्ञत्वादिकं च, परमत्वं सर्वोपास्यत, लोकत्रयं सर्वोपलक्षणम्, आवेशो ज्ञानचिकीर्षाप्रयत्नशालिनः संयोगः, भरणं धारणम्, अव्ययत्वमनागन्तुकज्ञानादिविशेषगुणशालित्वम्, ऐश्वर्य संकल्पाप्रतिघात इति, अत्रापि असंसारित्वा। नागन्तुकज्ञानादिगुणशालिखाभ्यामनादिसिद्धमुक्तं, तदेवं व्यवस्थितस्य अनादिसिद्धस्य ईश्वरस्य, योगो घटना सिद्धिरिति यावत्, असंगतोऽनुपपन्नो बन्धाभावे मुक्तेः कथमपि न सिद्धिरिति प्रसाधनात् ननु अनादिमुक्तस्य ईश्वरस्यासिद्धि - रित्यसिद्धं तत्साधकप्रमाणसद्भावात् ननु तत्साधकं प्रमाणं किं प्रत्यक्षमनुमानं वा ? न तावत् प्रत्यक्षम् अस्मदादिमिस्तस्य प्रत्यक्षेण ग्रहीतुमशक्यखात्, ननु अनुमानं भविष्यति, तथाहि - अनादिप्रसिद्ध कर्तृकादन्यत् सकर्तृकं, कार्यवात्, घटवत् न च कार्यत्वं हेतुरसिद्धः, इदानीमुपजायमानेषु अङ्कुरादिषु कार्यत्वस्य प्रत्यक्षेणैव सर्वप्रतीतेः, चिरंतनेषु For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी --** बृहसमि ॥ 138 ॥ *** भूभूधरादिषु अस्मदादीनां तदसिद्धिरिति चेन्न, अनुमानतस्तत्रापि तसिद्धेः, तथाहि-भूभूधरादि कार्य सावयवखात्, * घटवत्, स्वावयवसमवेतवस्य च सावयवत्वस्य घटस्येव भूभूधरादेरपि प्रत्यक्षेण दर्शनात् नासिद्धिः, नापि विरुद्धः, साध्यविपर्ययव्याप्तस्य हेतोविरुद्धत्वेन प्रतिपादनात्, यथा शब्दो नित्यः कृतकत्वादिति, न चेह साध्यसकर्तृकत्वविपर्ययेण3 6 अकर्तृकत्वेन हेतोआप्तिरस्ति, दृष्टान्तीकृतस्य घटादेः कार्यजातस्य सर्वस्यापि कर्दपूर्वकत्वोपलब्धेः, ननु एवं कार्यत्वसामान्याद् भूभूधरादेरपि कर्टमात्रपूर्वकत्वं सिद्ध्यति, नतु भवदभिमतसर्वज्ञकर्टपूर्वकत्वं, तत्र च सिद्धसाधनं, कर्मभिः सर्वजीवानां तत्सिद्धेः, सिद्धसाधनमितिवचनादिति चेन्न, कर्मणामचैतन्येन वित्यादिकर्तृत्वासिद्धेः चेतनस्यैव कर्तृत्वेनाभ्युपगमात्, ननु 6 तथापि कार्यत्वसामान्यस्य कर्तृविशेषेण व्याप्तेरभावात् कथमस्मात् तसिद्धिः, साध्याव्याप्तस्यापि च हेतोस्तत्साधकत्वे सर्व है । सर्वस्मात् सिध्येत् न कश्चिद्धेत्वाभासः स्यात् , तथा च कर्तृविशेषेण साध्येन साधनस्य कार्यत्वसामान्यस्य प्रतिवन्धामावात् । तद्विपर्ययेणैव च साध्यसामान्येन तद्भावात् , कथमयं न विशेषविरुद्धो हेतुरिति चेन्न, नद्यत्र विशेषः साध्यो येन तद्विपर्ययव्याप्त्या हेतोस्तविरुद्धता शंक्येत, किं नाम सामान्यं 1 कथं तर्हि विशेषसिद्धिरितिचेत्, व्याप्तिबलादुपज्ञायमानायाः साध्य सामान्यप्रतीतेरत्र अन्यथानुपपत्या पक्षधर्मताबलेन वा तत्स्वीकारात्, अन्यथा प्रसिद्धानुमानेपि पर्वतगतबहिसिद्धाभ्युपगमे तेन च हेतोरव्याप्त्या तद्विपर्ययेणैव च व्याप्त्या धूमवत्त्वहतोर्विशेषविरुद्धत्वं केन वार्यते, तथा च सर्वानुमानोच्छेदप्रसङ्गः, तस्माद् यथा तत्र धूमसामान्याद् वह्विसामान्यप्रतीतेरन्यथाऽपर्यवसानेन पक्षधर्मतावलाद् तद्विशेषसिद्धिस्तथा इहापि भवियति को दोषः, नाप्यनैकान्तिकः विपक्षे वृत्त्यभावात् , ननु अकर्तृकेङ्कुरादावपि कार्यत्वस्य दर्शनात् , कथं विपक्षावृत्तित्व * *** ॥ 13 ॥ For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R miti cenna, तस्यापि पक्षनिक्षेपात् , तेन च व्यभिचारानुद्भावनात् , उद्भावने वा सर्वस्यैव हेतोर्व्यभिचारिखप्रसङ्गेन अनुमानमात्रस्यापि उच्छेदापत्तेः, प्रसिद्धानुमानेऽपि पर्वते वह्निमत्चासिद्धौ तेनैव धूमवत्त्वहेतोर्व्यभिचारस्य उद्भावयितुं शक्यखात् , नापि अप्रयोजकः, हेतोः परप्रयुक्तव्याप्युपजीवित्वेन तत्संभवात् , अत्र तु कार्यबस्य निरुपाधितयैव साध्यसम्बन्धन तदभाहै वात् , ननु अत्रापि अस्ति कार्यबस्स सकर्तृकखसम्बन्धिशरीरिकर्तृकत्वमुपाधिः, तथाहि नहि घटः कार्यवात् स्क्र्तृक्ः। IPI किन्तु शरीरिकर्तृकलात् , तथा च क्षित्यादेः सकर्तृकत्वव्यापकस्य तस्याभावात् कार्यत्वेऽपि सकटेकत्वं न भविष्यति, व्याप-15 काभावे व्याप्यव्यावृत्तेः, एवं चाप्रयोजकोऽयं हेतुरिति चेन्न, ज्ञानचिकीर्षाप्रयत्नशालिन एव कर्तृत्वेन अङ्गीकारात्, शरीरावच्छेदेन तु ज्ञानोत्पादात् तस्य तत्रैव चरितार्थत्वेन कर्तृत्वानुपयोगात्, एवं च अशरीरिणोऽपि ज्ञानादिमतः क्षित्यादिकर्तुरभ्युपगमेन शरीरकर्तृत्वस्योपाधेरभावात् , न तत्प्रयुक्तव्याप्त्युपजीविकत्वादप्रयोजकः, ननु मा भूत् एष उपाधिः, किं तर्हि ? अक्रियाद6 शिनोऽपि कृतबुद्ध्युत्पादकत्वमसौ भविष्यति, तदुक्तम्-"यदृष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुत्पद्यते इति," न च भूभूधरादिदर्शनात तवापि कृतबुद्धिर्जायते जीर्णकूपारामादिदर्शनात् तु अक्रियादर्शिनोपि बालादेरपि च शरीरकर्तृकमेतद् इति बुद्धिरुपजायते । तस्मात्तत्प्रयुक्तैव कार्यखसकर्तृकखयोआप्तिनं स्वाभाविकी अप्रयोजक इति चेन्न, भवतु कार्यबविशेषात् शरीरादिमत्त्वकर्तृर विशेषप्रतिपत्तिः, तथापि न तावता कार्यखसामान्यकर्तृसामान्ययोआप्तिः कथंचिदपि निवारयितुं शक्या, नहि भोजनविशे षस्य क्षुदुपशमविशेषव्याप्तो भोजनसामान्यस्य क्षुदुपशममात्रव्याप्तिनिराकर्तमुचिता, यथोक्तं विशेषस्य विशेष प्रति प्रयोजकखात् सामान्यव्याप्तेरप्रतिक्षेपार्हखादिति, तसानैतसादपि उपाधेरप्रयोजकः । नापि कालात्ययापदिष्टः, प्रत्यक्षादिप्रमाणबाधित AMMARCAREE ARCOALSINASI-01- 2 For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी । विषयो हि हेतस्तथा स्यात, यथा अनुष्णो वह्निः कृतकखादिति, अत्रहि कृतकखेनाग्नेरनुष्णखे साध्ये प्रत्यक्षेण तदोष्ण्यग्रहणात् । बृहद्वृत्तिः । भवति हेतोधिः , एवं परमाणुसावयवखसाधकस्य मूतत्वादेरनुमानादिबाधोऽपि हेतो!द्धव्यः, नचेह कार्यत्वेन क्षित्यादेः सक-1 ॥ 13 ॥ कत्वसाधने प्रत्यक्षेणाऽकर्तृकत्वग्रहणात् तेन हेतोबाधा, प्रत्यक्षेणात्र kA~grehaNAyogyatvAt , ननु शरीरज्ञानचिकीर्षाप्रयत्नशालीका लोके प्रसिद्धः, न च क्षित्यादिषु एवंविधः कर्णोपलभ्यते तसात् प्रत्यक्षेण तदनुपलम्भेन अकर्तृकत्वनिश्चयाद् भवति । कालात्ययादिष्टो हेतुरिति चेन्न, ज्ञानेच्छाप्रयत्नवान् एव कशब्देनाङ्गीकारात् , तस्यैव कर्तृत्वेन सर्वत्रप्रसिद्धेः, अथ कथं न । शरीरस्य तत्र प्रवेशः, तस्याऽचैन्यरूपत्वादिति चेत् एवं तर्हि इच्छाप्रयत्नयोरपि तस्य समानत्वात् तद्वानपि न कर्ता स्यात् , है तथा च ज्ञानवान् कर्ता इति प्राप्तं, न च तन्मात्रवतः कर्तृत्वमुपपद्यते, करोतीति कर्ता इति व्युत्पत्त्या अर्थक्रियोपहितस्वरूपस्यैव 8 कर्तृशब्देनाभिधानात् , अन्यथा मृत्पिण्डदण्डादिघटसामग्रीज्ञानमात्रवतोऽपि कुम्भकारस्य घटनिष्पादनं विनाऽपि कर्तृत्वप्र। सङ्गात , ज्ञानमात्रवतश्च कर्तृत्वाभ्युपगमे सर्वस्य सर्वकर्तृत्वापातात् , दर्शनश्रवणादिना सर्वेषां सर्वपदार्थेषु प्रायो ज्ञानमात्रसंभवात् , अथ शरीरस्य ज्ञानोत्पादनोपयोगित्वात् न कर्तृत्वानुप्रवेशः, तर्हि ज्ञानेच्छयोरपि तत्प्रवेशो न भवेत्, यथाक्रममिच्छाप्रयत्नयोस्तयोरुपयोगात् , तथा च केवलप्रयत्नवान् कर्तेति स्यात्, न चाव्यवधानेन प्रयत्नात् कर्तृशब्दार्थसम्भवात् तद्वानेव कर्ता भवतु इति वाच्यं ? चैतन्यं विना तस्यापि अनुपपत्तेः, तस्मात् शरीरज्ञानादिमानेव कर्ता, तस्य चात्रानुपलम्भात् प्रत्यक्षबाध इति, ॥ 139 ॥ तदयुक्तं ज्ञानादेरिच्छाद्युत्पादोपयोगेऽपि इच्छाप्रयत्नयोर्विषयोपदर्शनार्थ पुनरुपयोगात् स्वयं विषयग्रहणासामर्थ्य न ज्ञानोपदर्शित एव विषये तयोः प्रवृत्तेः, तस्मात्तदर्थ ज्ञानमवश्यमेपणीयं, न चेच्छाप्रयत्नावपि विना कर्तृत्वं ज्ञानमात्रवतः प्रागेव tanni MOREOGRESCUESCRICS For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पेधात् , ततश्च ज्ञानेच्छाप्रयत्नवानेव कर्ता शरीरस्य तु ज्ञानादिमात्रोपयोगान्नावश्यं तत्र प्रवेशः, तथा चाशरीरिणो ज्ञानादिमतः क्षित्यादिकर्तुरस्मदादिभिर्ग्रहीतुमशक्यत्वान्नात्र प्रत्यक्षबाधः । नाप्यनुमानवाधः, उपजीव्यानुमानाभावात् , नहि यथा। परमाणुः सावयवो मृतत्वादित्यादौ परमाणुरूपधर्मिंग्राहकेण उपजीव्यानुमानेन तन्निर्वयवत्वग्राहिणा सावयवत्वबाधाद् हेतो मिग्राहकप्रमाणबाधः, तथात्रापि उपजीव्यानुमानं किंचिदस्ति येन हेतोस्तेन बाधः स्यात् । आगमस्तु अत्र 'विश्वतश्चक्षुरित्या|दिरनुकूल एव । नापि सत्प्रतिपक्षः, प्रतिवलानुमानाभावात् , ननु विवादाध्यासितमकर्तृक शरीराजन्यत्वाद् अशक्यक्रियस्वाद्वा आकाशवद् इत्यस्ति प्रतिपक्षानुमानमिति चेन, आकाशस्य अजन्यत्वमात्रेणैव अकर्तृत्वसिद्धौ शरीराजन्यत्वस्य हेतो समर्थविशेषणत्वात् , तथा अशक्यक्रियत्वस्यापि अप्रयोजकत्वात् , तत्रापि अजन्यत्वेनैव आकाशस्य अकर्तृकत्वसिद्धेः, ननु &आक्षित्यादि अकर्तृकं तद्व्यापकरहितत्वाद् गगनवत् , इत्यस्तु प्रतिबलानुमानमिति चेन्न, अथ किं कर्तव्यापकं यविरहात् क्षित्यादेरकर्तृकत्वं सिसाधयिषितं ? शरीरमिति चेत्, किं तस्य व्यापकत्वं, कर्तरि व्याप्येऽयोगव्यवच्छेदेन तस्य ' भावः, कर्तृतयाहि दृष्टान्तीकृते कुम्भकारादौ शरीरस्यायोगः कदाचिदपि नास्तीत्यर्थः, एतच्छरीरस्य कर्तृव्यापकत्वमिति चेन्न, कर्तुः शरीरसम्बन्धे कार्यबुद्धिमत्त्वस्य उपाधेर्भावात् , शरीरस्य तद्व्यापकत्वमसिद्धेः यो हि कार्यबुद्धिमान् कर्ता सशरीरी यथा कुलालादिः, प्रकृते तु पक्षधर्मताबलात् नित्यबुद्धिमानेव कर्त्ता साधयितुमिष्टः, स च शरीरं विनापि नित्यज्ञानेच्छाप्रयत्नबलात् दाक्षित्यादिकं करिष्यति को विरोधः, अथ कर्तुः शरीरमपेक्ष्यैव अर्थक्रियाकरणम् इत्येतत्कर्तृव्यापकत्वं शरीरस्य विवक्षित तदपि न, कर्तुर्बाह्यार्थक्रियासु शरीरापेक्षायामपि खशरीरचलनाद्यर्थक्रियां प्रति शरीरान्तरापेक्षानभ्युपगमात् abhyupagame vA RECER- CA For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 14 ॥ ADSASSASSAGARMA अनवस्थापातात् , एवं च यथा लौकिकः कर्ता शरीरान्तरानपेक्ष एव स्वशरीरपरिस्पन्दाद्यर्थक्रियां करोति तथा पुरुषविशेषः बृद्दृचि कश्चित् सर्वातिशायिनित्यज्ञानादिमान् अशरीर्यपि सर्वकर्ता भविष्यति को दोषः, न च न सन्ति नित्यज्ञानादयोऽपि अनित्यानामेव तेषां सर्वत्र दर्शनादिति वाच्यम् , अदृष्टकार्थसमवायिनामेव तेषामनित्यत्वाभ्युपगमात् , अदृष्टैकार्थसमवायोपि तेषामस्त्येव अन्यथा मुक्तानामपि तत्प्रसङ्गादिति चेन्न, दोषवत्सु एव तेषामदृष्टैकार्थसमवायाङ्गीकारात्, निर्दोषे तु पुरुषविशेषे तेऽपि मविष्यन्ति अदृष्टैकार्थसमवायोऽपि न भविष्यति इति, ननु निर्दोषः पुरुषविशेषः किमादिमुक्तोऽनादिमुक्तो वा भवतोऽभिमतः, न प्रथमः, मुक्तानामपि नित्यज्ञानादिप्रसङ्गात् तथा च तेषामपि वित्यादिकर्तृत्वापत्तेः, अनेकतत्कर्तृत्वप्रसङ्गाच्च, न द्वितीयः, तदसिद्धेः नित्यज्ञानादिमतस्तापुरुषविशेषस्य केनचित् कचिदपि अनुपलम्भात् इति चेन्न, अनौपाधिकसामान्य व्याप्तिसहकृतपक्षधर्मताबलात् तत्सिद्धेः, तथा च न प्रतिपक्षानुमानावकाशः, एवं च सकलहेत्वाभासशङ्काविरहात् कार्यत्व। हेतोरनादिमुक्तक्षित्यादिकर्तृसिद्धिरिति, अत्रोच्यते यत्तावदुक्तमनादिप्रसिद्धकर्तृकादन्यत् सकर्तृकमित्यादि, तत्र किम्नादेः। कालात् प्रकर्षेण क्लेशक्षयक्रममुक्तेतरपुरुषवैलक्षण्याद् अतिशयेन सिद्धो मुक्तो, यद्वाऽनादिरनादिमुक्तः प्रसिद्धश्च पुरणादिषु प्रतीतः स कर्त्ता यस्य क्षित्यादेस्तत्तथा, तमादन्यद् घटपटादिपदार्थजातं सकर्तृकमिति साध्यार्थ आयुष्मतो विविक्षितः, आहो अनादेः कालात् यत् प्रसिद्धकर्तृकं लोकप्रतीतकर्तृकं घटादि तस्मादन्यदिति, उत अनादि च तत् प्रसिद्धकर्तृकं च तस्मादन्यदिति ? न ॥ 14 ॥ तावदायः, सिद्धसाधनात् घटादीनां कुलालादिकर्तृकत्वस्य असाकमपि सिद्धत्वात् , अप्रसिद्धविशेषणश्च पक्षः, अनादिप्रसिद्धपुरुषकर्तृकत्वस्य क्षित्यादेरद्यापि अप्रसिद्धः, न द्वितीयः, तदाहि परमाण्वात्माकाशादीनामपि सकर्तृकत्वसिद्धिप्रसङ्गात् , 461594%25646 For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandie MKOCTOCTOR na ca तदिष्टं तेषां नित्यनेन खयापि अकर्तृकताभ्युपगमात् , तथा च भागासिद्धो हेतुः, क्षित्यादिभागे सिद्धावपि परमाण्वादि-15 |मागे कार्यबस्थासिद्धेः, न तृतीयः, प्रसिद्धकर्तृकस्य घटादेरनादिखानुपपत्तेः, उपपत्तौ वाऽऽकाशादेरिव सकर्तृकखव्याघातात उभयोः परस्परविरोधात् , तथात्रापि अन्यशब्देन परमाण्वादीनामपि पक्षवाक्षेपेण सकर्तृकत्वसिद्ध्यापाताच, ननु न भवद्विकल्पितः प्रतिज्ञार्थो ममाभिमतः, किन्तु समाहारद्वन्द्वसमासाश्रयणाद् अनादि च परमाण्वादि प्रसिद्धकर्तृकं च घटादि तस्मा|दुमयसादपि अन्यद् भूभूधरादिसकर्तृकतया साध्यं विवक्षितं कार्यत्वेन हेतुना इति चेत्, तदयुक्तं, विकल्पानुपपत्तेः, तथाहि किमिदं कार्यत्वं किं प्रागसतः खकारणवृत्तित्वं कर्तृरूपकारकजन्यत्वं वा, तद्व्यतिरिक्तकारकजन्यत्वं वा, कृतिव्याप्यत्वं वा, कारणमात्राधीनत्वं वा, प्रागभावोपलक्षितखरूपत्वं वा, न प्रथमः, वृत्तिर्हि संयोगो वा स्यात् समवायो वा स्यात् , नाद्यः, अवयवावयविलक्षणयोः कार्यकारणयोः भवता संयोगानभ्युपगमात्, न द्वितीयः, तस्यानुपपत्तेः, तथाहि किमवयवेषु असतोऽवयविनः समवायः सतो वा, नाद्यः, अन्यतरसम्बन्धिनोऽसत्त्वेन तदनुपपत्तेः, उपपत्तौ वा शशविषाणस्यापि पटाघवयवेषु समवायप्रसङ्गात् , अथ तस्यात्यन्तासत्त्वेन न तेषु समवायः, पटादेस्तु उत्पत्त्यनन्तरं संभवेन तेषु समवाय उत्प|त्स्यते इति चेन्न, उपपद्यतां नामासौ किन्तु यावन्न पटाद्युत्पत्तिस्तावन तस्य सत्वं तदभावात्तु कथं तस्य तेषु समवायः, उत्पादेऽपि च सत्त्वसमवायात् प्राग् न तस्य सत्त्वं, न च समवायद्वयं भवता इष्यते, येन एकस्मात् सत्त्वमपरस्माच्च अवयवेषु तस्यावस्थानं स्यात् , न च उपजायमान एवासौ सत्त्वादिना संभत्स्यत इति वाच्यम् , उपजायमानस्यापि अनुपजातत्वेन |संबन्धायोग्यत्वात्, न द्वितीयः, सत्तासमवायात् प्राग् घटादेः सत्त्वस्यैव अनुपपत्तेः, समवायान्तराचेन्न, तस्याऽनभ्युपगमात् , For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 14 ॥ अथ समवायात् प्रागपि तस्य सत्त्वमभ्युपगम्यते? तर्हि किं समवायकल्पनया तमन्तरेणापि तस्य सत्त्वसिद्धेः, तद्वदवयविनोऽपि अवयवेषु खत एव अवस्थानप्रसक्तेश्च, न च सत्तासमवायात् पूर्वमवयवी न सत्रापि असन् सत्तासंबन्धात्तु सबिति व्यपदिश्यते इति वाच्यं, सहि सत्तासंबंधात् प्राग् कांचिदर्थक्रियां करोति न वा? करोति चेत् कथं न सन्, न चेत् कथं नासन् , अपि च सत्त्वाऽसवयोः परस्परविरुद्धखेन एकतरनिषेधस्य अन्यतरविधिनान्तरीयकत्वेन उभयनिषेधानुपपत्तेः, भवतु वा सत्तासमवायात् पदार्थानां सत्वं, समवायस्य पुनः कसात् सत्त्वं, समवायान्तरात् चेत् न, तदनभ्युपगमात्, अथ स्वरूपेणैव तस्य सत्त्वमिति चेत् , नन्वेवं पदार्थानामपि तेनैव सत्त्वमस्तु किं समवायेन, ननु यदि समवायस्य स्वरूपेणैव सत्त्वमेताबता सर्वपदार्थानामपि तथैव तदास्तामिति कथमेतदुच्यते, एवंहि कचित्पदार्थे कस्यचित् धर्मस्य दर्शनात् तदृष्टान्तेन सर्वेषामपि तदापादने जगद्वैचित्र्यविलोपः स्यात् , नहि शर्करायाः स्वत एव माधुर्ये शाल्योदनादीनामपि तत्संयोगं विनापि स्वत एव तदस्तु इति युज्यते, इति चेन्न, यदि हि जगति समवायस्य एकस्यैव खतः सचाभ्युपगमः स्यात्, तदा स्वीक्रियेतापि सत्तासम। वायात् तदन्यपदार्थानां सत्त्वं, न चैतदस्ति, यावता समवायवत् सामान्यस्य अन्त्यविशेषाणां च भवता स्वत एव तदंगीकारात्, न च दृष्टान्तेऽपि तर्हि माधुर्यस्य शर्करायामिव क्षीरादिष्वपि भावात् तत्सम्बन्धं विनापि शाल्योदनादिषु तत्प्रसङ्ग इति वाच्यं, शर्कराक्षीरादिमाधुर्यस्य माधुर्यमात्रेण साम्येऽपि अनुभवैकसंवेद्यावान्तरसामान्यभेदेन मिन्नजातीयत्वात् , तथा च पठ्यते-इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् , तथा च तन्माधुर्यस्य भिन्नजातीयत्वेनैव शाल्योदनादीनां तत्संयोगेन माधुर्यविशेषो न खत इत्यपि केनचित् वाचाटेन वक्तुं शक्त्वात् , इह तु समवायस्य स्वतः सत्त्वं द्रव्यादिपदार्थानां च सत्तासमवायात् li ॥ 14 ॥ 53 For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sattvamiti विभागः कर्तुं न शक्यते, सदिति प्रत्ययहेतोः सत्त्वस्य सर्वत्रापि अविशेषात् , न च सामान्यादिषु सत्तासम्बन्धात् सत्त्वस्वीकारेऽनवस्थापात इति तत्र स्वत एव तत्स्वीकारो, द्रव्यादिषु तु सत्तासम्बन्धादिति वाच्यं, द्रव्यादीनां सत्तासम्बन्धात् सवाभ्युपगमे परस्पराश्रयप्रसङ्गात् , द्रव्यादीनां सत्त्वे तत्र सत्तासम्बन्धस्तत्सम्बन्धाच तेषां सत्त्वमिति, असति धर्मिणि धर्मसम्बन्धानुपपत्तेः, अथ सत्ताया नित्यत्वेन सर्वगतत्वेन च तत्सम्बद्धा एव द्रव्यादयो जायन्ते, अतो न परस्पराश्रयप्रसङ्ग इति चेन्न, तत्सम्बद्धा इति किं तादात्म्यका, उत तत्समवेता इति विवक्षितं, यद्याद्यस्तदाऽलं समवायेन तं विनापि सत्तातादात्म्येनैव द्रव्यादीनां सत्त्वसिद्धेः, तादात्म्ये च समवायायोगात् , अथ द्वितीयस्तदा जायमानानां तेषामद्याप्यसत्त्वेन धर्म्यमावात् तत्समवायानुपपत्तेः, तसात् सामान्यादिवद् द्रव्यादीनामपि खत एव सत्त्वमभ्युपेयं किं सत्तासमवायात् तेषां तत्कल्पनया, अपि चावयवावय विनोः किमसमवायिनोः समवायः समवायिनोवो ! नाद्यः, पटावयवघटावयविनोरपि समवायप्रसङ्गात् , न द्वितीयः, समवायकल्पना वैया , तद्विनापि तयोः प्रागेव समवायित्वसिद्धेः, अथ प्रत्यक्षप्रमाणवेद्यः समवायो न तत्र एवं विप्रतिपत्तिः कर्तुमुचिता, तत्रापि वा तत्करणे सर्वत्रानाश्वासप्रसङ्गादिति चेन्न, प्रत्यक्षेण किं सम्बन्धबुद्ध्या 2 वेद्यतेऽसौ, समवायबुद्ध्या, इह बुद्ध्या वा, न प्रथमः, संयुक्तयोरपि घटपटयोः समवेतौ इमौ इति प्रतीतिप्रसङ्गात्, सम्बन्धमात्रबुद्धेस्तत्रापि अविशेषात् , न द्वितीयः, एते तन्तवोऽयं पटोऽयं च तन्तुपटयोः समवाय इति बुद्धः प्रायेण कस्यचिदनुदयात् , न तृतीयः, इह तन्तुषु पटः, इह शाखायां वृक्ष इत्यादीह बुद्धोव, इह पटे तंतव इह वृक्षे शाखा इत्याद्याकाराया अपि इहबुद्ध्या आधाराधेयभाववैपरीत्येन समवायसिद्धिप्रसङ्गात्, न चैवमाकारा बुद्धिर्नास्तीति वक्तव्यम् , आगोपालाङ्गनं प्राय एवमाकाराया SAESAROCCASSALMAANGAL For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी 5लि ॥ 14 ॥ एव बुद्धरुत्पाददर्शनात् , भवतु एवमाकारापि बुद्धिर्यथा तथा नः समवायसिधा प्रयोजनमिति चेत्, न, एवमभ्युपगमे तन्त्वा बृहदाचा दीनां पटाद्यारभ्यत्वप्रसङ्गात् , अवयवावयविनोः समवायविचारेऽधिकरणबुद्धिगोचरस्यारम्भकत्वेन भवताऽभ्युपगमात् , मिथ्या इयमेवमाकारा बुद्धिरिति चेत्, कुतः पुनरस्या मिथ्यात्वमवसितम् , आधाराधेयभावव्यवस्थितानां तन्तुपटादीनां विप-12 येयप्रदर्शकत्वादिति चेत्, किं पुनराधारत्वं तन्त्वादीनां, पटाद्यारम्भकत्वमिति चेत्, न, नह्यारम्भकत्वमधिकरणलक्षणं पतनप्रतिबन्धकत्वस्यैव तल्लक्षणत्वेन प्रतिपादनात् , यदाह उदयनाचार्यो-धृतिहेतुरधिकरणमिति, धृतिश्च पतनप्रतिबन्धः, अन्यथा बदरादेरनारम्भकत्वेन कुण्डादेस्तदधिकरणत्वं न स्यात् , तसात् पतनप्रतिबन्धादेव कुण्डं बदरस्याधिकरणमुच्यते, तथेहापि यदि तन्त्वादयः पटादीनां पतनं प्रतिबनीयुस्तदा भवेत् तेषामधिकरणत्वं, न चैवमस्ति, तत्कस्य हेतोरेवंरूपस्य आधा-18 राधेयभावस्य कुण्डबदरादीनामिव अत्यन्तभेद एव व्यवस्थापनात्, तन्तुपटादीनां तदभावात् , तसात् त्वदभ्युपगमेन आरम्भकत्वेऽपि न तत्त्वतस्तन्त्वादीनामाधारत्वं, तदभावाच्च नाधाराधेयभावविपर्ययप्रदर्शनेन पटे तन्तव इत्यादिबुद्धेमिथ्यात्वं, तथात्वे च लोकप्रतीतिविरोधेन तन्तुषु पट इत्यादिबुद्धेरपि भवदभिमताया मिथ्यात्वप्रसङ्गात् , तस्मान्न तन्तुषु पट इत्यादीहबुद्धा वेद्यते समवायः, तथात्वे वा पटे तन्तव इत्यादिबुद्ध्यापि वेद्येत, किं च इह तन्तुषु पट इतिबुद्धेराधाराधेयरूपत्वेन न । ततः समवायसिद्धियुक्ता, अन्याकारयापि बुझ्छा अन्यस्य सिद्धिकल्पने घटबुद्ध्यापि पटसिद्धिकल्पनापत्तेः, अपि च इहबुद्ध्या ॥ 14 ॥ समवायस्य वेद्यत्वाभ्युपगमे संयोगस्यापि समवायतापत्तिः, इहबुद्धिवेद्यतायास्तत्रापि अविशेषात् , किं च यथाऽवयवावयविनोर्भवता समवाय इष्यते, तथा गुणगुण्यादेरपि तथा च तस्य प्रत्यक्षवेद्यत्वेऽयं पटोऽयं च शुक्लो गुणोऽयं चानयोः sama For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AMARUGGLOG वाय इति भेदेनैव प्रतिपत्तिर्भवेत् , नतु शुक्लः पट इत्यादिरूपेण, तादात्म्येनापि प्रत्यक्षेण, तथैव तस्य त्वन्मते निश्चयात् , भवतु वासमवायस्तथापि असौ स्वरूपसत्त्वात् स्वत एव यथा समवायिनोः संबध्यते, तथा सामान्यमन्त्यविशेषाश्च, खरूपसच्चविशेषात् । स्वाश्रयेषु स्वत एव संभत्स्यन्ते, किं तेषां खाश्रयवृत्तौ समवायकल्पनेन, तथा च पश्चानां द्रव्यादिपदार्थानां वृत्तिः समवाय । इत्ययुक्तमुक्तं वैशेषिकैः, प्रागसत इति च विशेषणे कारणसमवायात् , प्रागविद्यमानस्य इत्यर्थो विवक्षितस्तथा च कारणसमवाये सति सत्त्वं कार्यत्वमिति तात्पयोः स्यात्, न च कारणसमवायादन्यत् सत्वं, कारणसमवायस्यैव त्वया सत्त्वेनाभ्युपगमात्, एवं च कारणसमवायः कारणसमवायमेव आश्रयत इत्यात्माश्रयप्रसङ्गात् , प्रागसत इति विशेषणस्यापि अनुपपत्तिः, तमान प्रागसतः स्वकारणवृत्तित्वकार्यत्वं संगच्छत इत्यसिद्धो हेतुः, नापि द्वितीयः, हेतोः साध्यविशिष्टत्वप्रसङ्गात् कर्तृरूपकारकजन्यत्वस्य साध्या सकतकत्वाविशेषात् , न तृतीयः किं कर्तृव्यतिरिक्तैरेव कारकैर्जन्यत्वमितिहेत्वर्थोऽभिमत उत कर्तृव्यतिरि|क्तैरपीति, नाद्यः, हेत्वर्थेन प्रतिज्ञार्थस्य बाधात् , प्रतिज्ञाविरोधनिग्रहस्थानापत्तेः, सिद्धसाधनं च भवदभिमतकर्तृव्यतिरिक्तैरेवतैर्भूभूधरादेर्जन्यत्वस्य अस्माभिरपि स्वीकारात्, साधनविकलश्च दृष्टान्तः, कर्टकुलालादिप्रयुक्तैरेव कारणकर्मादिकारकैर्घटादिनिष्पत्तिदर्शनात् , न च कर्तृव्यतिरिक्तैरेव कारकैर्जन्यत्वं कार्यखमिष्यते भवता, कर्वप्रयुक्तानामेव इतरकारकाणां प्रवृत्त्यभ्युपगमात् तथा चापसिद्धान्तोऽपि, न द्वितीयः, क्षित्यादिकर्तृसिद्धिं विना कर्तृव्यतिरिक्तैरपि इति वक्तुमनुचितत्वात् , अपिशब्देन कर्तुरपि आक्षेपात् तथा च तत्कर्तृसिद्धौ कर्तव्यतिरिक्तैरपि इत्यादिहेत्वर्थसिद्धिस्तत्सिद्धौ च तत्कर्टसिद्धिरित्यन्योन्याश्रयापत्तेः, न चतुर्थः, असदादिप्रयत्नस्य क्षित्यादिकरणासामर्थेन तद्व्याप्यत्वस्य तावत्तत्रासिद्धेः, भवदभिमतस्य च कर्तुरद्याप्यसिद्धत्वेन tatprayatna For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ईम्र् ॥ 143 ॥ CAMERASA व्याप्यत्वस्यापि असिद्धेः, तथा चात्रापि असिद्धो हेतुः, न पश्चमः, सुषुप्तावस्थायां श्वासप्रश्वासादिसन्तानस्य जागरेऽपि अशितपीतरसादे ब्यादिसंचारस्य कारणाधीनत्वेऽपि भवदभिप्रायेण सकर्तृत्वानुपपत्तेः, ज्ञानेच्छादिशालिनो द्यात्मनः कर्तृत्वाङ्गीकारात् तदानीं चासदाद्यात्मनां तदभावात् , न च तदानीमसदादिकर्तृकखासंभवात् तस्यापि पक्षनिक्षेप इति वाच्यं, जागरेऽपि श्वासादरुपादानादिज्ञानाद्यभावेन असदाधकर्तृकत्वापत्या पक्षनिक्षेपप्रसङ्गात् , प्रसज्जतामितिचेत्, न, श्वासादेरासंसारमात्मावि नाभावितया उपादानज्ञानाद्यभावेऽपि उभयोरपि अवस्थयोरस्मदादिकर्तृकखानुमाने वस्तुतस्तदनिक्षेपात् , अन्यथा आत्मनान्तरीयकाणां ज्ञानेच्छादीनामपि अस्मदाद्यकर्तृकत्वापातात् , अत एव भवतामपि प्राणादिमत्त्वात् जीवच्छरीरस्य सात्मकत्वानुमानं, किंतु भवन्नीत्या सुषुप्तादेःश्वासादिना अनैकान्तिकः प्रकृतो हेतुः, न षष्ठः, कारणव्यापारात् प्राग सर्वथाऽसतः कार्यस्य स्वरूपलाभायोगात्, योगे वा वाजिविषाणादेरपि तल्लाभप्रसङ्गात् , कारणव्यापार एव तत्र नास्तीति चेन्न, सर्वथाऽसत्वाविशेषे वाजिविषाणादाविव घटादावपि कारणव्यापारासंभवात् , इदमस्य कारणमिदं चास्य कार्यमित्यादिव्यवहारस्य कारणव्यापारात् प्रागपि कार्यस्य कारणेषु कथंचित्सत्त्वेनैव उपपत्तेः, तस्मादत्यन्तासत्वेन वाजिविषाणादौ कारणकार्यभावमनिच्छता घटादौ च । तमिच्छता कार्यस्य कारणैः सह सम्बन्धः प्रागपि कथंचिदभ्युपेयः, अन्यथा असम्बन्धाविशेषात् सर्व सर्वस्मात् जायेत, किं च शक्तिमतः कारणात् कार्यस्य निष्पत्तिः, साच तस्य शक्तिर्न सर्वकार्यविषया तथात्वेहि एकस्मादपि तन्त्वादिकारणात् pttghttaa-16॥14|| दिकार्योत्पादप्रसङ्गात् , न चैवमस्ति, कारणशक्तिप्रतिनियमन कार्योत्पादप्रतिनियमदर्शनात् शक्तिप्रतिनियमस्य च कारणे कार्यस्य कथंचित् सत्त्वं विनानुपपत्तेः, उपादानकारणस्य च तादृग्सामग्रीमध्यासीनस्य कार्यत्वेन परिणामदर्शनादपि कारणे कार्यस्य । / C A For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ASSESSO सत्त्वमवसीयते, इतरथा उपादानकारणे सर्वथाऽसतः कार्यस्योत्पादे तुरिवेमादिभ्य इव तन्तुभ्योऽपि पटस्य पृथग देशवापत्तेः, तसात् कारणे कार्य शक्तिप्रतिनियतविषयतया सत् , अभिव्यक्तिरूपेण बाऽसद् इत्यभ्युपगन्तव्यम् , अन्यथा तस्य खरूपलाभासंभवात् , तथा च प्रागभावोपलक्षितस्वरूपखलक्षणस्यापि कार्यत्वस्यासिद्धरसिद्धो हेतुः, योऽपि भूभूधारादेः कार्यखसिद्धये सावयवत्वहेतुरुपन्यस्तस्तत्रापि सावयवत्वं किं कारणमात्रजन्यत्वं, द्रव्यस्य द्रव्यान्तरवृत्तित्वं वा, भागवत्वं वा? न प्रथमः, साध्यसाधनयोरभिन्नार्थतया हेतोः साध्यविशिष्टत्वापातात्, न द्वितीयः, वृत्तिर्हि संयोगो वा स्यात् समवायो वा स्यात, नाद्यः, तदाहि पटस्य तुरिवेमादिभिर्निमित्तकारणैः संयोगिभिः सावयवत्वं स्यात्, न तन्तुभिस्तेषां समवायिकारणत्वेन तैः सह संयो। गानङ्गीकारात्, न द्वितीयः, समवायनिराकरणेन तस्य निरासात्, न तृतीयः, आत्मनोऽपि कार्यत्वप्रसङ्गात , न च आत्मनो |भागा न सन्तीति वाच्यं? शरीरावच्छिन्नस्य ह्यात्मनः सुखदुःखयोवृत्तिलाम इष्यते, यदि च तस्य भागा न भवेयुस्तदा शिरसि मे वेदना पादे मे सुखमित्यादिविभागेन सुखदुःखप्रतीत्युदयो न स्यात् , आत्मनो निर्विभागत्वेन शिरःपादादिशरीर-15 भागावच्छेदेन सुखदुःखोत्पादानुपपत्तेः, केवलं सर्वस्मिन्नेव शरीरे सुखस्यैव दुःखस्यैव वा संवेदनमुदयात् , न चैवमस्ति तस्मात् प्रागुक्तप्रतीत्यन्यथानुपपत्त्या अस्ति आत्मनो भागवत्त्वं, तथा च तस्यापि कार्यत्वप्रसङ्गः, एवं च न सावयवत्वेन क्षित्यादेः कार्यत्वसिद्धिः, यद्यपि कर्मभिः सिद्धसादनापादने तेषामचेतनत्वेन कर्तृत्वायोगात् तदपाकरणं तदपि न युक्तंसशरीरतत्फल|भोक्तृचेतनाधिष्ठितानामचेतनानामपि कर्मणामचिन्त्यमहिम्ना तत्तदुपादाननिमित्तकारणादिसमवधानेन क्षित्यादेः कार्यस्य संभवात् , तथा च तेषां तत्कर्तृत्वसिद्ध्या सिद्धसाध्यतापादनस्योपपत्तिः, असंबद्धानां तेषां कथं तदुपादानादिसमवधानहेतु HAKHABAR RS For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पचलिंगी त्वम् इति चेन्न, असंबद्धस्यापि तादृगंजनतिलकादेः कामिन्याद्याकर्षणहेतुत्वदर्शनात् भवतापि च देवदत्तगुणाकृष्टाः पश्वा बृहद्वृत्तिः दयो देवदत्तमुपसर्पन्ति इत्याद्यनुमानेन शरीरावच्छिन्नात्मसमवेतस्य अदृष्टाख्यस्य देवदत्तगुणस्य पश्वादिभिरसंबद्धस्यापि त्दा॥14॥ |कर्षणं प्रति कर्तृत्वप्रसाधनात्, न च आत्मनः सर्वगतत्वेन शरीरानवच्छेदेनापि अदृष्टसमवायात् तत्सम्बन्धन पश्वाद्याकर्षणं भविष्यतीति वाच्यम् , आत्मविशेषगुणानां शरीरावच्छेदेनैव वृत्तिलाभोपलम्मात् , अन्यथा बहिरपि सुखदुःखानुभवप्रससङ्गात् इत्युक्तखात् , तस्माद् भवताऽपि असम्बद्धस्यैव अदृष्टस्य पश्वाद्याकर्षकत्वमिति, न चायं नियमो यत् का चेतनेनैव भवि-2 तव्यम् अग्निदहतीत्यादौ अचेतनस्यापि अग्नेः कर्तृव्यवहारदर्शनाद्, औपचारिकमस्य कर्तृत्वमिति चेन्न, अग्निर्माणवक इत्यादी हि तापकत्वादिना अग्निसाधर्मेण अनग्नावपि माणवकेऽग्निशब्दप्रयोग औपचारिक इति युक्तम् , अग्नौ मुख्यतापकत्वादिसंभवे माणवकादौ उपचारप्रवृत्तेः, अग्निर्दहति इत्यादौ तु अग्निं विना कस्य मुख्यदाहकर्तृत्वम् उपलब्धं यत् साधर्म्यणानौ तदुषचर्येत, अग्ना वेव खातव्येण तत्कर्तृत्वोपलब्धेः, ननु तत्रापि अग्निना दहति चैत्र इति चैत्रस्यैव कर्तृत्वमग्नेस्तु करणखमनायासेनैव तु दाहसिद्ध्याऽग्नेः है कर्तृत्वविवक्षेति चेत् , यत्र तर्हि पुरुषव्यापारनिरपेक्षतयैव तरुशाखाघर्षणादुत्थितोऽग्निर्वनं दहति तत्र का गतिः, तस्मात्स्वतत्रः कर्ता इति कर्तृत्वलक्षणस्योपपत्तेरचेतनस्यापि अग्नेः सिध्यति कर्तृत्वं, न च स्वातत्र्यमसिद्धं, कारकान्तराप्रयोज्यत्वलक्षणस्य तस्य इहापि सिद्धेः, तदनभ्युपगमे च खभावहानौ तस्यापि अभावप्रसङ्गात् , एवमन्यत्रापि अचेतनस्य यथा संभवं कर्तृत्वमूलं, स्वव्यापारे चाचे- ॥ 144 ॥ तनानामपि कर्तृतस्य वैयाकरणैरपि स्वव्यापारे हि कर्तृत्वं सर्वत्रैवाऽस्ति कारक इत्यादिनाऽभ्युपगमात् , यद्वा कर्मणां प्राधान्यताख्यापनार्थ कर्मभिरित्युक्तं, वस्तुतस्तु कर्मसहकृतानां सर्वजीवानामेव क्षित्यादिकर्तृत्वसिद्ध्याऽस्माभिरपि चेतनस्यैव तत्कर्तृत्वमङ्गीकारात् 27%AAGAARAA kuCALCOCCALCANADA For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धसाधनमस्तु, एवमपि न भवदभिमतक्षित्यादिकर्तृसिद्धिः, यदपि विशेषविरुद्धोद्भावनेन कर्तृतविशेषासिद्ध्यापादने पक्षधर्मताबलात् तत्साधनं तदपि न संगतं, युक्ताहि प्रसिद्धानुमाने सामान्यव्याप्त्याऽग्निसामान्यप्रतीतौ पक्षधर्मतावलात् पर्वतगताग्नि प्रतीतिः, इहतु उक्तन्यायेन कार्यत्रस्य हेतोरनैकान्तिकखादिना सामान्यव्याप्तिभङ्गेन बुद्धिमत्कर्तृमात्रस्यापि असिद्ध्या तद्विशेषहै सिद्धेपास्तबेन कथं पक्षधर्मताबलादपि सिद्धिः स्यात् , तथा च विशेषविरुद्धलं दुर्वार्। यदपि विपक्षावृत्तिखेन कार्यखस्य हेतो स्नैकान्तिकखव्युदसनं तदपि न सम्यक् , सुषुप्तावस्थादौ भवदभिप्रायेण श्वासप्रश्वासादरकर्तृकखाद् विपक्षेपि हेतोर्गतखेनानैकान्तिकलप्रतिपादनात् , यदपि शरीरिककलोपाधिसम्बंधात् अप्रयोजकखापादने ज्ञानादित्रयशालिन एव कर्तृलखीकारेण तनिरसनं तदपि अयुक्तं, शरीरसंबन्धं विना कर्तृखानुपलब्धेः, कुम्भकारादिषु तथा दर्शनात् , तथा च क्षित्यादिकर्त्तर्यपि तत्तथाकाभ्युपेयम् , अथ शरीरं विनापि कर्तृकलं तस्य कल्पते तर्हि कर्तारमन्तरेणापि क्षित्यादेः कार्यवं परिकल्प्यतां, शरीराविनाभावि-5 6 नोऽपि कर्तृतस्य तद्विनापि कल्पने कविनाकृतस्यापि कार्यखस्य तं विना कल्पयितुं सुशक्यखात् , अंकुरादिषु तथैव दर्शनात् , शरीरस्य अन्यत्र चरितार्थखेन कर्तृभागानुपयोगं तु प्रकृतहेतोः कालात्ययापदिष्टखसमर्थने निराकरिष्यामः, एतेनाक्रियादर्शिन इत्याधुपाध्यन्तरेण अप्रयोजकलोद्भावने सामान्यव्याप्तेरप्रतिक्षेपार्हत्त्वेन तदपाकरणमपि निरस्तं, कर्मभिः सिद्धसाध्यतापादनेन सामान्यच्या प्रतिक्षेपात, वादिनो हि सकर्तृकख बुद्धिमतपूर्वकलं विवक्षितं प्रतिवादिनस्तु कर्मणामचेतनानामपि कतेखखी। कारणाबुद्धिमत्पूर्वकर्तृकखमपि तदभिमतं, तथा च यत्कार्य तद् बुद्धिमत्पूर्वककखमिति सामान्यव्याप्तेरकरादिभिरदृष्टाख्यकनिपन्नेव्यभिचारेण प्रतिक्षेपात् कथमप्रयोजकलनिरासः, यदपि ननु शरीरज्ञानचिकीर्षाप्रयत्नशाली कत्तों इत्यादिपूर्वपक्षेण परेण MMARAOM For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 पंचलिंगी प्रत्यक्षवाधात् कालात्ययापदिष्टखापादने भवता च तदयुक्तमित्यादिना नात्र प्रत्यक्षबाध इत्यन्तेन तदपासनं, तदपि असमीची-1 बृहद्वृत्तिः नम अत्रहि ज्ञानेच्छाप्रयत्नादीनामधिकोपयोगादिनाऽवश्यं कठेभागनिवेशनं शरीरस्य तु ज्ञानाद्युत्पादमात्रचरितार्थखेन न तथा ॥145॥4त्दित्य्क्त्ण्. तदत्र उच्यतेऽस्मदादीनां हि ज्ञानेच्छाप्रयत्नयोर्विषयनिरूपणेन भवति अधिकोपयोगः, नचैतावता शरीरस्य ज्ञाना द्यत्पादमात्रोपयोगेन तस्माज्ज्ञानस्याधिक्यात् कतृभागनिवेशो न शरीरस्येति सांप्रतं, तस्य ज्ञानाद्युपयोगेऽपि अर्थक्रियां प्रति । तेभ्योऽधिकोपयोगात , अन्यथा करचरणादिविकल्पोऽपि कुम्भकारो घटक्रियाविषयज्ञानेच्छाप्रयत्नवत्त्वाविशेषात् तद्वानिव घट कुर्वीत, नचैवं तस्मात् ज्ञानादिभ्योऽपि शरीरस्योपकारकलेन कर्तृभागे निवेशोऽभ्युपेतव्यः, ननु भवखेवमस्मदादीनां क्षित्यादि। कर्तुस्तु ज्ञानादीनां नित्यखाभ्युपगमेन शरीरं विनापि तद्वतः कर्तृलोपपत्तेः किं तत्र तस्य कर्तृखभागनिवेशेन ज्ञानादित्रयशालिन एव तस्य कर्तृखात, न च नित्यप्रयत्नादेव सकलकार्यसिद्धेः किं तत्र ज्ञानेन इति वाच्यं, विषयनिरूपणार्थ ज्ञानस्योपयोगात ज्ञाननिरूपितविषयं विना प्रयत्नस्याप्रवृत्तेरितिचेत्, न, क्षित्यादिकर्तुनित्यज्ञानादिमतः शरीरानभ्युपगमे क्रमयोगपद्याभ्यां कर्तृखानुपपत्तेस्तथाहि-नासौ क्रमेण कार्य करोति, कर्तृगतकार्यगतनित्यसमर्थकारणसामग्रीसंभवेन युगपत्करणप्रसङ्गात् , नच भोकृ गतधर्माधर्मयोः सहकारिणोः कादाचित्कलेन तद्वैकल्याद् इतरसामग्रीसाकल्येऽपि युगपन्न करिष्यतीति वाच्यं, ताभ्यां हि तस्य कश्चि दतिशय आधीयते नवा नचेत् कथं तयोः सहकारिखम् अतिशयानाधायिखाद् आधीयते चेत्तर्हि ताभ्यां तस्यातिशयाधानात ॥ 145 ॥ प्राच्यखभावव्यावृत्तेरेकान्तनित्यखव्याघातः, भवतु वा नित्यख तथापि तदाहितातिशयः किमित्यसो युगपदेव न करोति, शश्वदसंनिधानात् तयोरितिचेत् , ननु तावपि तत्कायौ~ नवा, आद्यश्चेत् तदा विक्षेपाभावेन तत्सन्निधानात्तदैव कार्यकरणप्रसङ्गात् , CASSASSOCTOR For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयश्चेत्तर्हि ताभ्यामेव कार्यबहेतोर्व्यभिचारात् न ततः क्षित्यादिकर्तृसिद्धिः, तसान क्रमेण करणं । नापि यौगपद्यन एकदैव सकलकार्यकरणे क्षणान्तरे कर्त्तव्याभावात् , अकर्तृकवप्रसङ्गात् तथा च तज्ज्ञानादीनां वैफल्यापत्तिः, अपि च नित्यत्वाभ्युपगमे इच्छाप्रयत्न विषयनिरूपणार्थ ज्ञानस्योपयोगोऽपि नोपपद्यते असदादिज्ञानादीनां ह्यनित्यखेन क्रमभावित्वेन च ज्ञानविषयीकृते जलादौ इच्छा, तद्विषयीकृते च तसिन् प्रयत्नस्ततः शरीरपरिस्पन्दादिक्रमेण तदवाप्तिरिति यथोत्तरं कार्यकारणभावात् उपयोगः । संगच्छते, क्षित्यादिकज्ञानादीनां तु नित्यतया युगपद् भाविलेन कार्यकारणभावाभावात् न तदर्थं तेषामुपयोगसंभवः, तथा च तेषामनित्यखमभ्युपेतव्यम्, अनित्यपदार्थानां च भवन्मते कारणत्रयं विना नोत्पादः,तथाहि अस्सदादिज्ञानादीनामात्मा समवायिकारणम् ,आत्ममनःसंयोगोऽसमवायिकारणं, शरीरादिकं च निमित्तकारणं न च क्षित्यादिकर्तुर्ज्ञानादीनां समवायिकारणमात्रसंभवेऽपि इतरयोःसंभवोऽनभ्युपगमात् ,तथा च तेषामनित्यखाभ्युपगमे कारणत्रयसामय्यभावेन उत्पादाभावादभाव एव तत्र पर्यवस्येत् ,तस्मात् । तस्य ज्ञानादित्रयमिच्छता शरीरमपि अवश्यमेषणीयं, सकललोकातिशायिखात् ज्ञानादयस्तस्य कारणत्रयं विनापि भविष्यन्तीति चेत्, न, किक्षित्यादेरपि कार्यस्य तेन तथैव करणप्रसङ्गात् लोकोत्तरतायास्तस्य सर्वत्राव्याहतखात् तसादसादादिवत् शरीरादि-18 चतुष्टयशालिन एव तस्यापि कर्तृवमङ्गीकर्त्तव्यं, तथाच तादृशस्तस्य ग्रहणयोग्यस्यापि अग्रहणेन क्षित्यादेरकर्तृकखावसायाद् भवति प्रत्यक्षबाधितविषयोऽयं हेतुः, तथाच प्रत्यक्षबाधितखादस्य नानुमानबाधावकाश इति नेह तद्व्यवस्थापन, यदपि आगमस्य अनुकूलखान्न तेन बाध इत्युक्तं तदपि न, आगमप्रामाण्येहि ततः क्षित्यादिकर्तृसिद्धिस्तत्सिद्धौ च तत्कर्तृत्वेन आगमस्स प्रामाण्यमिति परस्पराश्रयप्रसङ्गाद्, आगमेन तद् बाधानुपपत्तेः, यदपि परेण प्रतिपक्षानुमानोपन्यासे शरीराजन्यखस्स असमर्थविषेशण For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 146 ॥ त्वेन दोषाभिधानं तदपि असंगतं, शरीरस्य कर्तृभागनिवेशसमर्थनेन तज्जन्यस्यैव सकर्तृकखसिद्धौ आकाशस्थापि तदजन्यखेनैव बृहद्भुक्ति अकर्तृकखसिया असमर्थविशेषणखासिद्धः, अशक्यक्रियवस्थापि अप्रयोजकखाभिधानमनुचितं यदशक्यक्रियं तदजन्यमिति आका- 5लि । शादौ व्याप्तिसंभवे साधनव्यापकत्वेन तथा यदजन्यं तदकर्तृकमित्यपि तत्रैव व्याप्तिभावेऽपि यदकर्तृकं तदजन्यमिति व्याप्तेरंकुरादिना व्यभिचारादभावेन साध्यव्यापकखादजन्यखस्योपाधिखासिद्धेः, साधनाव्याप्यकले सति साध्यसमव्याप्तिकस्य उपाघिलेन प्रतिपादनात् तादृशवस्य चोक्तन्यायेनेहाऽसंभवात् , यदपि क्षित्याद्यकर्तृकमित्यादि प्रतिबलानुमानान्तरेण क्षित्यादेः द परेणाकर्तृखसाधने कार्यबुद्धिमत्त्वोपाध्युद्भावनेन तत्प्रतिक्षेपः, सोऽपि अयुक्तः, भवदभिप्रायेण क्षित्यादिकर्तुः कर्तृत्वेऽपि अका र्यबुद्धिमत्त्वाभ्युपगमेन, यः कर्ता स कार्यबुद्धिमानिति व्याप्तेरयोगेन प्रकृतोपाधेः साधनाऽव्यापकलसंभवेऽपि, तथा यःकार्यबु-10 द्धिमान् स शरीरी इति व्याप्तिभावेऽपि यः शरीरी स कार्यबुद्धिमानिति व्याप्त्यभावेन साध्यसमव्याप्तिकत्वस्य मदभिप्रायेणाऽसिद्धेः, जीवन्मुक्तस्य शरीरिणोऽपि केवलज्ञानाविर्भावेन मयाऽकार्यबुद्धिमत्त्वाभ्युपगमात् एवं चास्योपाधिखासिद्ध्या शरीरस्य कर्तृव्यापक खसिद्धौ क्षित्यादिकर्तुआवर्तमानं शरीरं स्वव्याप्यं कर्तृखमपि ततो व्यावर्तयति, तथा च क्षित्यादेः कथं नाकर्तृकखसिद्धिः, यदपि 6 कर्तृव्यापकखस्य व्याख्यान्तरमाशंक्य कर्तुः शरीरान्तरनिरपेक्षस्थापि खशरीरतदवयवचलनाद्यर्थक्रियादर्शनेन क्षित्यादिकर्तुरपि । तदनपेक्षस्यैव कर्तृखसमर्थनं, तदपि न सुन्दरं, शरीरान्तरनिरपेक्षवेऽपि कर्तुः कुम्भकारादेः शरीरसम्बद्धस्यैव स्वदेहतदवयवक्रियायाः ॥ 146 ॥ कुम्भाद्यर्थक्रियायाश्च करणोपलम्भात् , न च शरीरसम्बन्धं विनापि मत्रादिसरणेन विषापहारादिक्रियादर्शनात् तां प्रति तस्याप्रयोजकखमिति वाच्यं, देहासम्बद्धस्यात्मनो विशिष्टप्रयत्नं विना सरणस्यैवासिद्धेः, एवं च क्षित्यादिकर्तुरपि शरीरसम्बद्धस्यैव कार्यक RECORGANSACAKACK For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तवं कल्पनीयं दृष्टेनैव अर्थोपपत्तौ अदृष्टकल्पनाया अनवकाशात् , यदपि न संति नित्यज्ञानादय इत्यादिना पूर्वपक्षिते दोषवत्खेव तेषामदृष्टैकार्थसमवायस्वीकारो निर्दोषखाश्रयविशेषे तं विनापि ते भविष्यन्तीत्यनेन तेषां नित्यत्वसमर्थनं, तदपि न साधीयस्तत्सा-18 धकस्य कार्यखहेतोरुक्तन्यायेनाऽसिद्धवादिना तत्स्वरूपस्यैव अद्याप्यसिद्ध्या निर्दोषतायास्तत्र निरूपयितुमशक्यत्वात् धर्मिण एवासिद्धेः, भवतु वा कथंचित्कल्पनया तत्सिद्धिस्तथापि तस्य निर्दोषता किमनादिमुक्तखात् , उत कुतोऽपि हेतोर्दोषोन्मूलनात् , नाद्यः, निर्दोषखसिद्धौ अनादिमुक्तखसिद्धिस्तत्सिद्धौ च निर्दोषखसिद्धिरिति परस्पराश्रयप्रसङ्गात् , न द्वितीयः, दोषोन्मूलनात् प्राय सदोषखेन 8 असदादिवत् तस्य नित्यसर्व विषयज्ञानाद्यनुपपत्तेः, उपपत्तौ वा असदादीनामपि तत्प्रसङ्गात् , दोषोन्मूलनानन्तरं तज्ज्ञानादीनां सर्व विषयसादिकं भविष्यतीतिचेत्, भवतु तथापि दोषोन्मूलनजन्यतेन तेषां नित्यखासिद्धेः, अन्यथा भवदभिमतजीवन्मुक्त6 ज्ञानादीनामपि तदापातात , तथा च तैरेव शरीरिभिश्च सकलभूभूधरादिकार्यनिष्पत्तेः किमलोकिकैकतत्कर्तृकल्पनया तसा-14 निर्दोषत्वाऽसंभवात् न तस्य नित्यज्ञानादियोगस्तदयोगाच न सर्वकर्तृता,एवं च शरीरस्य कर्तृव्यापकखसिद्धरगृह्यमाणविशेषदशायां सत्प्रतिपक्षः प्रकृतो हेतुः, उक्तन्यायेन विशेषग्रहणे तु न्यूनवलतयाऽनेनैव बाधितवाद् भवदनुमानं नोदेतुमर्हतीति, एतेन पक्षध-15 मताबलादपि तादृपुरुषसाधनं निरस्तं, तत्सहकारिण्याः सामान्यव्याप्तेः प्रतिक्षेपेण तस्या अपि प्रतिक्षेपात् , एवं च कार्यखहेतोर्न क्षित्यादिकसिद्धिः, ननु कर्मभिः क्षित्यादेः सकर्तुकलं कथमुपपद्यते ? योहि यस्य कर्त्ता स तदुपादानाद्यभिज्ञो दृष्टो यथा घटादेः कुलालादिः, न च कर्मणां तदुपादानाद्यभिज्ञवं संगच्छते तेषामचैतन्यादितिचेत् ? ननु किं सर्वथा तदुपादानाद्यभिज्ञलं विवक्षितं किंचिद्वा, न प्रथमः, कुलालादेरपि घटायुपादानादीनां तद्गतावान्तरविशेषाणां वा सर्वेषामपरिज्ञानात्, For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 147 ॥ 545AMAA% अन्ततस्तन्निमित्तकारणस्य अदृष्टादेरपि अपरिच्छेदात् , तथा च कुलालादेरपि सर्वथा तदनभिज्ञतया कर्तृवं न स्यात् , न द्वितीयः, तदाहि मा भूत् कर्मणां स्वयमचैतन्येन तदुपादानाद्यभिज्ञवं जीवसहकृतानां तु तेषामपि कथंचित्तदभिन्नानां सामान्यतस्तदस्ति एव, जीवसंबन्धेनैव च तेषां वृत्तिलाभात् , तथा च तेषामपि क्षित्यादिकर्तृलं किंचित् तदुपादानाद्यभिज्ञतया उपपद्यत एव, न च सर्व एव कर्ता कार्य तदुपादानाद्यभिज्ञ एव करोतीति नियमोऽस्ति, सुषुप्तमूञ्छितादीनां स्वदेहावयवचेष्टायास्तदुपादानाद्यभिज्ञतामन्तरेणापि दर्शनात् , अपि च क्षित्यादिकर्तुमाऽनमेकमने वा, एक चेत्तदसौ जानाति नवा, जानातिचेत् , किं ज्ञानान्तरेण तेनैव वा, यदि ज्ञानान्तरेण, कथमेकं तस्यैव द्वितीयवात् , तेनैव चेन्न, अपसिद्धान्तात् , जैनैरिव भवद्भिर्ज्ञानस्य खसंवेदनखानभ्युपगमात् , एवं च स्वज्ञानापरिच्छेदे ऽपि सकलजगत्परिच्छेदेन तस्य सर्वज्ञताविष्करणमिति महती श्रद्धा, अनेकं चेत् । तदपि नित्यमनित्यं वा ? नित्यमनकं चेत् , तदपि प्रत्येकं सर्वविषयमसर्वविषयं वा, न तावदाद्यः, युगपदनेकस्य नित्यज्ञानस्य स्वप्रकाश्यप्रकाशनानभ्युपगमात् एकदैकस्यैव तत्स्वीकारात् एकेनैव सर्वार्थपरिच्छेदेऽन्येषां वैयर्थ्याच्च, न द्वितीयः, प्रतिनियताथेगोचरस्य नित्यस्यापि अनेकस्य तस्य भवताऽनङ्गीकारात्, अनेकमनित्यं चेन्न, अनभ्युपगमात्, अभ्युपगमे वा देहसम्बन्धप्रसङ्गात् , इतरथा असदादेरिव तस्यापि अनित्यानेकज्ञानानुपपत्तेः, उपपत्तौ वा मुक्तानामपि तदापातात् , अनित्यतया च कदाचिद् युगपद् विनाशे तस्याज्ञताप्राप्ते, क्रमोत्पादविनाशाङ्गीकारे च तज्ज्ञानानामसदादिज्ञानसमानतया तस्यासर्वज्ञताप्रसङ्गात् , एवमपि जीवन्मुक्तस्येव तस्य सर्वज्ञता भविष्यति इतिचेत् , तर्हि तस्येव देहनाशे लौकिकज्ञानाभावापातात् , न च तस्य देह एव नास्तीति वाच्यम् , अनित्यज्ञानादिमतोऽसदादेरिव, देहसम्बन्धस्य अवश्यंभावितया प्रतिपादनात् , एवं ॥ 147 ॥ For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir USAC नित्याविच्छाप्रयत्नावपि तस्य प्रत्येकं किमेकैकोऽनेको वा एकैको चेतावपि किं सर्गेच्छाप्रयत्नौवा, संहारेच्छाप्रयत्नौ वा, युगपदेव उभय4| विषयौ द्वावपि वा, नाधस्तदाहि तबलात् शश्वजगतः सर्ग एव स्थान जातु संहारः, तद्धेखभावात् , न द्वितीयस्तदापि सर्वदा |संहार एव स्थान चास्य संभवः सर्गाभावे तदनुपपत्तेः, न तृतीयः, तत्रापि युगपदुभययोः सर्गसंहारयोर्विरोधेन tadviSayayoriPAcchAprayatnayorekadaivAsaMbhavAt एवमभ्युपगमे वा भावानामेकमिन्नेव च क्षणे उत्पाद विनाशौ प्रसज्येतां, तथा च भवदिष्टयोः सर्गप्रलययोरभावापत्तिः, भूरिकालव्यवधानेन भवता तयोरिष्टखात्, ईश्वरस्य नित्येच्छाप्रयत्नवत्तया शश्वजगत्सर्गप्रलयकारि। त्वेन च तयोः क्षणमपि व्यवधानासंभवात् , अन्यथा तदिच्छाप्रयत्नयोर्नित्यखाभ्युपगमवैफल्यात , तसात्सौगतैरिव भवद्भिरपि वर्तमानानामेव सर्वभावानां सर्गप्रलयावेषणीयौ केवलं सौगतानामेकक्षणव्यवधानेन निर्हेतुकयोस्तयोरङ्गीकारो, भवता तु युगप-10 देव ईश्वरकर्तृको तौ प्रसज्येते, न च सृष्टानां सर्गः प्रलीनानां प्रलयश्चान्याय्यौ निष्पादितक्रिये कर्मणि कारकस्य कारकन्यायातिपातात् इतिवाच्यं, हेतुबलायातस्यार्थस्य निराकर्तुमशक्यखात् , इतरथा ईश्वरस्य सर्वदा सर्वकर्तृकखाऽभ्युपगमविरोधात् , तदेवमिच्छाप्रयत्नयोर्नित्यखाङ्गीकारे पुराणादिप्रसिद्धपुराणसर्गप्रलयविधिविलोपेन अपूर्वा सर्गप्रलयौ प्रसाधयद्भिरीश्वरस्य लोको-15 त्तरः कश्चिन्महिमातिशयः ख्यापितो भवति, न चैवमेवास्तु इति वाच्यम् , अत्यन्तासंभविवेन असार्थस्याप्रमाणिकतया शशविषाणादेरिव सहृदयानामभ्युपगमानहखात्, अथ एकरूपावेव तस्वेच्छाप्रयत्नौ केवलं सर्जनीयोपसंहरणीयपदार्थोपाधिभेदात्, स्फटिकमणिवत् तत्तजपाकुसुमाग्रुपाधिवशात् नानेव प्रतिभासेते इतिचेत्, ननु किं पदार्थानां सर्जनीयलं संहरणीयलं च, नैसर्गि-15 कमौपाधिकं वा, न तावन्नैसर्गिक सर्जनीयसंहरणीयपदार्थानामभिन्नखात्, भेदेहि तेषां तदुपाधि भेदात्तदिच्छाप्रयत्नयो nA %A5% For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्धा ॥ 148 ॥ AASANDGAOMICROKARSA खप्रतिभासः, नचैवं सर्जनीयानामेव संहरणीयखात् तस्मात् sargecchAtatprayatnanirvaya'kha, सर्जनीयत्वं संहारेच्छातत्प्रयत्ननिवर्त्यवं तु |संहरणीयसमिति स्वाभाविकेश्वरेच्छाप्रयत्नद्वयजन्यखोपाधिकृतमेव भावानां तथाखं न नैसर्गिकमिति विपरीतापत्तिः,तथा च तदिच्छा प्रयत्नयोनित्यवाद् युगपदेव पदार्थानां सर्गप्रलयौ स्याताम् , अथ प्राणिनां देशकालादिप्रतिनियमेन फलवहौ धर्माधर्मी अपेक्ष्य । ईश्वरस्य सर्गादिकरणं, तथा च तयोः क्रम उपपद्यते इतिचेन्न, धर्माधर्मयोरपि कार्यतया प्रलयसंभवेन तदानीमसत्त्वापातात एवमस्वीकारे वा तस्य सर्वसंहारिवासिद्धेः, तथा च न्यायटीकाकृतो वाचस्पतेर्विश्वव्यापी विश्वशक्तिः पिनाकी, इत्यादिश्लोके विश्वसंहारकारीति तद्विशेषणं, विश्वशब्देन कार्यस्तोम इत्युदयनकृतं च तद्व्याख्यानमसमीक्षिताभिधानं भवेत् , युज्यते च तस्य कारुणिकतया तयोः प्रलयः पुण्यापुण्यक्षयान्मोक्ष इति वचनाद् अनायासेनैव तेन प्राणिनां मोक्षप्रापणात् , न च सर्गा-18 रम्भेऽनयोरपि तद्भावात् कथं मोक्ष इति वाच्यं, तदानीमपेक्षाकारणधर्माद्यन्तराभावेन तत्सर्गस्यैवानुपपत्तेः, तद्भावे चानवस्थापापात् , एवं च तदानीं धर्माधर्मलक्षणापेक्षाकारणाभावात् प्रकृतसर्गस्य अभावप्रसङ्गः, मा भूत् वा तयोः प्रलयः, तथापि लब्धवृत्तिकयोरेव हि तयोः सहकारिखमास्थीयते, तथा च सर्गे सति तयोर्वृत्तिलाभः, अन्यथा प्रलयेऽपि तत्प्रसङ्गात्, तस्मिंश्च सति सर्गः प्राणिनां धर्माधर्मावनधिष्ठाय ईश्वरेणापि सर्गानारम्भात्, इति परस्पराश्रयप्रसङ्गात् नापेक्षाकारणखं तयोः संगच्छते, न चाष्टगुणेश्वरवादिमतेन अलब्धवृत्तिष्वपि प्राणिनामदृष्टेषु स्वधर्माधर्माभ्यामेवासौ तदानीं सर्ग विधास्यतीति वाच्यम्, अन्यधर्माधर्माभ्यामन्येषां सर्गस्यादृष्टफलसुखादेश्च अनुपपत्तेः, उपपत्तौ वा ईश्वरादृष्टेनैव प्राणिनां सर्वदा तत्फलसिद्धेस्तेषु तत्कल्पनावेयर्थ्यप्रसक्तेः, एवं च सदिच्छाप्रयत्नयोरेकखनित्यनाङ्गीकारे तयोरेवानेकखप्रसङ्गः, सर्गप्रलययोश्चानुपपत्तिरिति, अथानेकौ tau 148 ॥ For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SACREAMSANCHORG tasyeti cenna, अनभ्युपगमात् युगपत् सर्गप्रलयप्रसङ्गाच्च, किं च सर्गादौ तस्य प्रवृत्तिर्न युक्ता कृतकृत्यखाद्, क्रीडार्था इति चेन्न, तादृशां क्रीडाया अभावात् , दृश्यते एव तादृशामपि ईश्वराणाम् एहि गच्छ पत उत्तिष्ठ वद मौनं समाचरेत्यादिरूपेण क्रीडा इतिचेन्न, तेषांहि लक्ष्मीगोंद्धरतया कचिदपि रत्यलाभेन अकृतार्थतया तादृविनोदप्रवृत्तेः, तथा चागमः, 'परपरि। वायविसाला अणेगकंदप्पविसयभोगेहिं, संसारत्था जीवा अरैविणोयं करिति एवमिति, एवं च लौकिकेश्वरवद् यदि तस्यापि अन्यथा आत्मनो रतिमलभमानस्य प्रलये प्रवृत्तिस्तदा 'एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते' इति न्यायेन साधीयसी तस्य निर्दोषता कृतार्थता च समाहिता स्यात् , अथ कारुण्यादसौ सर्गादौ प्रवर्तते इतिचेत्तर्हि प्राणिगणं न संहरेत् , सुखिनमेव च सृजेन्न दु:खिनमन्यथा तदनुपपत्तेः, क्षेत्रज्ञगतधर्माधर्मसहकारितया तं तथा सृजतीतिचेन्न, धर्माधर्मयोरपि तदनधिष्ठितयोः खफलोत्पादनेऽसामर्थ्यखीकारात् तदुक्तम्-अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् श्वभ्र वाश्वभ्रमेव वा॥1॥ अन्यथा तस्यैश्वर्यच्याघातात , तथा च दयालुतया तस्य अधर्माधिष्ठानं न संगतिमियर्ति, अथ धर्माधर्मलक्षणकर्मणां बलीयस्तया तत्पारवश्येन तदनुरूपं फलं ददानोऽसौ नोपालम्भमर्हतीतिचेत् , तर्हि तान्येव जीवसहकृतानि प्रागुक्तन्यायेन जगनिर्मितावभ्युपगम्यतां किमनेन कर्मसुतस्याप्रभविष्णुतया तेषामेवेश्वरखात् तदुक्तम्-कर्मणां पारतव्येण यदि वास प्रवर्त्तनं । कर्मणामीशता प्राप्ता ततः कृतमनेन किम् ॥ 1 ॥ एतेनार्थिवानर्थिवाभ्यां कारकलं व्याप्तं तत्रार्थिते ऽनैश्वर्यप्रसङ्गो ऽनर्थिखे चाचैतन्यप्रसङ्गः, एवमात्मखानात्मनाभ्यां तत्रात्मलेनित्यज्ञानत्वादिप्रसङ्गोऽनात्मत्वे चाचैतन्यप्रसङ्गः सिद्धसाधनं च, एवं चेतनस्य प्रवृत्ति कारुणिकत्वाकारुणिकत्वाभ्यां व्याप्ता, तत्र कारुणिकत्वे दुःखानुत्पादकत्वप्रसङ्गोऽकारुणिकत्वे चावीतरागत्वप्रसङ्ग For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी 5 लि. ॥ 14 ॥ इत्यादयस्तो ईश्वरमधिकृत्याश्रयासिद्धाः, क्षित्यादिकमधिकृत्य च विपर्ययाऽपर्यवसिता इत्यादि यदुक्तमुदयनेन तदपि निरस्त, यदि हीश्वरो यद्यर्थिवे सति कर्ता स्यात्तदाग्नीश्वरः स्याद् , इत्यादि क्रमेण अमी तर्का उद्भाव्येरन् , तदा ईश्वरासिद्ध्या भवेयुराश्रयासिद्धाः, नचैवमास्थीयते क्षित्यादिकमधिकृत्य एषामुद्भावनखीकारात्, ननु तत्रापि विपर्ययापर्यवसानं दृषणमुक्तं, तथाहि यद्यर्थिना कळसकर्तृकं क्षित्यादिकं स्यात् तदा अनीश्वरकर्तृकं स्यादित्याद्यापादनेनानिष्टप्रसङ्गरूपाणाममीषां नचानीश्वरकतकमित्यादिविपर्ययः, स च क्षित्यादेरीश्वरकर्तृकखाभ्युपगमेनैव पर्यवस्येत् , नचैतदभ्युपेयते भवता, तथा च विपर्ययाऽपर्यवसानेन तर्काभासखाद् एभिः कथमीश्वरनिराकरणमितिचेत् ? उच्यते-सर्वेषामपि एषां यथायथं विपर्ययपर्यवसायिखेन आभासखानुपपत्तेः तथाहि व्याप्तिमवलम्ब्य अनिष्टप्रसङ्गरूपस्तर्क इति तर्कलक्षणम् , अत्रच यदर्थिकर्तृकं तदनीश्वरपूर्वकं यथा घट इति व्याप्तिपुरस्कारेण यद्यर्थिकर्तृकं स्यादनीश्वरकर्तृकं स्यादित्यनिष्टप्रसंजनेन प्रथमस्तर्कः प्रवर्त्तते, अस्य च नचानीश्वरकर्तृकमित्येवं लक्षणे विपर्यये पर्यवसानं तदा न स्याद् , यदीश्वरानीश्वरयोर्भावाभावयोरिव परस्पराभावात्मवं स्यात् , तदाहि नचानीश्वरककमित्यनीश्वरकर्तृकखनिषेधस्य ईश्वरकर्तृकखविधिनान्तरीयकलेन तत्र तात्पर्य स्यात् , तथा चेश्वरासिद्ध्या विपर्यया 'पर्यवसायिखेनास्य आभासता भवेत् , नचैवमस्ति किं तर्हि उक्तन्यायेन शशविषाणादिवद् आभासप्रतिपन्नभवदभ्युपेतेश्वरनिषेधमात्रेण अनीश्वशब्दो ऽसदादौ वर्तते, एवं च नचानीश्वरकर्तृकमित्यस्य, न चासदादिकर्तृकमित्यर्थः स्यात् , तथा च न चासदादिपूर्वकं तसानार्थिकर्तृकम् इत्युपसंहारे कथमस्य तर्कस्य विपर्ययपर्यवसायित्वं न भवेत् , मीमांसकाभिप्रायेणाञ्चैतन्यादर्थित्वशून्यैः कर्मभिरेव क्षित्यादेः सकर्तृकत्वसिद्धेः, एवं यद्यर्थिकतकं स्याद् अचेतनपूर्वकं स्याद् इत्येवं रूपस्य द्वितीयस्यापि, न चाचेतनपूर्वक ॥ 149 ॥ For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RAMAKARMACROCOCCAL तस्मानानथिंपूर्वमिति विपर्ययोपसंहारे कर्मापेक्षैस्तत्फलभोक्तृभिरर्थिभि वैः सकर्तृकत्वस्वीकारे विपर्ययपर्यवसानमसन्मतेऽपि समीचीनमेव, तथा यदि आत्मकर्टकं स्यादनित्यज्ञानादिमत्पूर्व स्यादित्येवंविधस्य तृतीयस्थापि न चानित्यज्ञानादिमत्पूर्व तसानात्मपूर्वमिति विपर्ययं निगमने पूर्ववत्मीमांसकनीत्या अनात्मभिर्ज्ञानविकलैः कर्मभिः क्षित्यादिसिद्धौ विपर्ययपर्यवसायित्वं स्फुटमेव, तथा यदि अनात्मकर्तृकं स्यादचेतनपूर्वकं सादित्येवं लक्षणस्य चतुर्थस्थापि, न चाचेतनपूर्व तसानानात्मपूर्वम् इत्युपसंहारे प्राग्वत् कर्मसहचरैर्जीवैः सहकर्तृकत्वांगीकारेऽसन्नीत्यापि विपर्ययपर्यवसायित्वं संगच्छत एव, एवं क्षित्यादिसर्गरूपा प्रवृत्तिर्यदि कारुणिकप्रयुक्ता स्याद् , दुःखमयी न स्यात् , इत्येवं खरूपस्य पञ्चमस्यापि दुःखमयी चेयमुपलभ्यते तसान कारुणिकायुक्ता इत्युपसंहारे भोक्तृभिरेव आत्मभिः कर्मद्वारा सर्गसिद्धेविपर्ययपर्यवसायित्वं युज्यते एव, तथा यदीयं प्रवृत्तिरकारुणिकप्रयुक्ता स्यादवीतरागपूर्वा स्यात् , इत्येवं रूपस्य षष्ठस्यापि, नचेयमवीतरागपूर्वा तस्मान्न अकारुणिकप्रयुक्तेति निगमने कारुणिकत्वाकारुणिकत्वयोर्वीतरागत्वसरागत्वयोश्च चेतनधर्मत्वात् कर्मणां चाचैतन्येन तदभावात् तादृक्कर्मभिरेव क्षित्यादिनिर्मा-| णसिद्धेविपर्ययपर्यवसायित्वमुपपद्यत एव, व्याप्तिश्चैतेषु सर्वेष्वपि प्रथमतर्कवत् स्वयमूहनीया तां विना तर्काप्रवृत्तः, तदेवमेभिस्तविपर्ययपर्यवसित्वेन क्षित्यादेः पराभिमतकतपूर्वकत्वनिरासाद् विपर्ययापर्यवसायितया अमी तर्कामासा इति यदुक्तं । परेण तदनालोचिताभिधानम् , अपिच प्रतिताणामेवमाभासतापादने जगतः प्रधानादिकर्तृकत्वसिद्ध्यर्थ सांख्यादिभिरुपन्यस्ते प्रमाणे यदा नैयायिकादयस्तन्निरासाय कर्तृव्यापकार्थित्वानार्थत्वादिद्वारेण एतानेव तर्कानुपन्यस्येयुस्तदा तेऽपि प्रतिब्रूयुः, प्रधानादिकमधिकृत्याऽऽश्रयासिद्धत्वेन जगदधिकृत्य तु विपर्ययपर्ययवसितत्वेन आभासत्वादमी निरवकाशा इति, तथा च प्रधानादिसिद्धे For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandit पंचलिंगी बृहद्वृत्तिः ॥ 15 ॥ स्तन्मूलतदभ्युपेतसकलसत्कार्यादिवादसिद्धिश्च स्यातां, आस्तामितिचेन्न, एवं हि जल्पकथायां सांख्येन सत्कार्यवादसाधनाय साधनोपन्यस्ते घटकारणत्वेन इष्टानां च दण्डचक्रादीनां व्यञ्जकत्वे व्यवस्थापिते ऽस्तु तर्हि सत्कार्यमिति नैयायिकेनोक्ते समानतात्रिकतया सांख्यस्य तं प्रति अपसिद्धान्तानुद्भावनप्रसङ्गात् , तथा च निवृत्ता तयोः जल्पकथा, तस्मात्प्रतितर्काणामित्थमाभासातापादनं न संगतमाभाति, किंच यदि ईश्वरो व्यापकतया सर्वविषयज्ञानादिमत्वेन क्षित्यादिवत् कुविन्दादिसाधारणमपि पटादिकार्य निर्मिमीते, तदा किमर्थ तत्र पटादिकारणानां वेमादीनां कुविन्दाद्यपेक्षा, स्वाधिष्ठानार्थमिति चेत्, न, नित्यव्यापकप्रयलवता ईश्वरेणैव क्षित्यादिनिर्माणे परमाण्वादिवत्तदधिष्ठानात् अधिष्ठितानामपि अधिष्ठात्रन्तरापेक्षायामनवस्थापातात् , पटादिनिर्माणं विना कुचिन्दादेस्तजन्यभोगासिद्धेः, तदर्थ तत्र तदपेक्षा कारकाणामितिचेत् ' भवतु अत्र कथंचिद्भोगार्थ तेषां तदपेक्षा , क्षित्यादि। निर्माणे तु तत्कारकाणां किमर्थमीश्वरापेक्षा, न तावत्तभोगसिद्ध्यर्थम् अनादिमुक्तत्वेन तस्य तदनभ्युपगमात् ,ईश्वराधिष्ठानं विनाऽचैतन्येन खतोऽप्रवृत्तेस्तदर्थं तेषां तदपेक्षा इतिचेत् , न,शरीरं तदवयवांश्च विना प्रयत्नवतोऽपि कारकाधिष्ठानायोगात् ,अन्यथा छिन्नकरचरणाद्यवयवस्यापि कुविन्दस्य प्रयत्नवत्तया तन्त्वादिकारकाधिष्ठानेन पटनिर्मितिप्रसङ्गात् , प्रयत्नस्य देहसम्बन्धेऽनित्यत्वमुपाधिनित्यस्तु असौ तं विनापि भविष्यतीतिचेन्न,यः शरीरी सोऽनित्यप्रयत्नवान् इति साध्यव्यापकत्वेऽपि उभयसंप्रतिपन्नस्य नित्यप्रयत्नस्य कचिदपि असिया ईश्वरस्य चाद्यापि साध्यतया तन्नित्यप्रयत्नेनापि व्यभिचारानुद्भावनाच साधनस्यापि व्यापकत्वेनास्य उपाधित्वासिद्धेः, तसाद्यथा वित्यादिनिर्माणे तस्य न तत्कारकाधिष्ठानं तथा पटादिनिर्माणेऽपि तन्न संगच्छते, आस्तां वा कथंचिदीश्वरेण तदधिष्ठानं तथापि असौ किं कुविन्दात् प्राक् तन्त्वादीन् अधितिष्ठति, सह पश्चाद् वा ? नाद्यः, कुविन्दव्यापारात् ॥ 15 ॥ For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KASAALHAASARAR प्रागपि पटोत्पादप्रसङ्गात् , तथा च सुखमास्तां कुविन्दः, तत्साध्यस्य ईश्वरेणैव साधनात् । न द्वितीयः, अन्यतरस्य अपार्थक्यापातात् , अथ ईश्वरस्य नित्यप्रयत्नवत्तया कुविन्दस्य च भोगसिद्धये सहैव तदधिष्ठानान्नोभयोरपि अपार्थक्यम् , एकतरेण कार्यनि-81 प्पत्तौ अन्यतरस्य वैयर्थ्यमित्यपि न नियमः, परिमाणोत्पादे संख्यापरिमाणप्रचयानामेकैकशः सामर्थेऽपि संभूयापि प्रचितावयवमहत्तूलपिण्डत्रयारब्धे महत्तरे तूलपिण्डे तेषां तदर्शनात् , तथेहापि भविष्यतीतिचेत् ? भवतु कुविन्दस्य भोगार्थ तदर्थ तदधिष्ठानम् , ईश्वरस्य तु नित्यप्रयत्नवत्तया प्रागपि तदधिष्ठानप्रसङ्गेन सहभावायोगात् , अथ कुविन्दभोगसिद्धार्थ सहैवाऽसौ अधितिष्ठति तत्साहाय्यं विना तस्य भोगायोगादिति चेन्न, प्रयत्ननित्यतावैफल्यापातात् , तत्सत्वेऽपि प्रागेव तदधिष्ठानाभावात् , यदपि परिमाणकारणोदाहरणेन संभूय तदधिष्ठानव्यवस्थापनं तदपि न सुन्दरं, संभूयकारिखेऽपि संख्यादीनां प्रत्येक तदारब्धात्परिमाणात् संभूय तदारब्धस्य तत्र वैजात्योपलम्भात् , पटनिर्माणे तु मनागपि तदनुपलम्भात् , को भवतोऽन्य । ईश्वरकुविन्दयोः संभूय कारिवं श्रद्दधीत, यदि चैकैकशः संख्यादिभिः परिमाणवत् ताभ्यां निष्पादितः पटः कचिदुपलभ्येत तदा संभूय निष्पादिते तस्मिन्नपि परिमाण इव वैजात्यमपि दृश्येत, न चैवं, कुविन्दनिर्मितस्य दर्शनेपि केवलेश्वरनिर्मितस्य तस्थादर्शनात्, न च जेनैः संख्यादीनां परिमाणं प्रति कारणवमिष्यते, इत्यसमो दृष्टान्तः तस्मान्न सहाधिष्ठानसंभवः । न तृतीयः, प्रथमभाविना कुविन्दाधिष्ठानेनैव पटनिर्माणात् चरमभाविन ईश्वराधिष्ठानस्य वैयर्थ्यात्, संपादितस्य अशक्यसंपादनखात् , तसात् सकलकारकप्रयोजकतया कर्तृत्वेन कुविन्दमेव कारकाणि अपेक्षन्ते न ईश्वरं तस्य तत्र अनुपयोगात्, ननु मा भूत् पटादिकार्य प्रति तेषामीश्वरापेक्षा, तथापि शरीरमन्तरेणापि यथा कथंचित् क्षित्यादिनिर्माणे तत्कारकाणां तदपेक्षा, For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 15 ॥ अथातोन तेषां स्वयमप्रवृत्त्या तन्निर्माणानुपपत्तेरितिचेत् । अस्तु तावदेवमभ्युपगमे तस्य सर्वकर्डखव्याघात इत्येक दपणम. अन्यच्च भोक्तकर्मभिरेव कारकाणां प्रवत्तेनेन तनिमोणोपपत्त्या तदर्थमपि तदपेक्षा वैयात, असम्बद्घरचेतनैस्तैस्तेषां प्रवर्तने तिप्रसङ्ग इति चेत् न, द्वये हि जगति भावा भवन्ति, केचिदसंबद्धा अप्यचेतना अप्यन्येषां प्रवर्तयितारः, यथाऽयस्कान्तादयो लोहानां यथा च तिलकाञ्जनादयो देशादि विप्रकृष्टानामपि अङ्गनादीनां, केचित्तु संबद्धा एव चेतना एव तथा, यथा कविन्दादयस्तन्तुवेमादीनां तदिह कर्मभिरपि असम्बद्धाऽचेतनैरेव क्षित्याघारम्भकाः, परमाण्वादयो यदि प्रवर्तन्ते तदा को विरोधः, अयस्कान्तादिष्वपि सर्वैरेव तथोपलम्भात् , अस्सदादीनामगोचरोहि भावानां प्रभावातिशयः, तस्मात् क्षित्यादिनिमाणे कर्माणि तत्सहकृतां जीवा वा तत्कारकाणां प्रयोजकाः, पटादिनिर्मिती तु तेषां कुविन्दादयोऽन्वयव्यतिरेकानु विधान। सिद्धखात . न च कर्मणामतीन्द्रियखेन तदन्वयव्यतिरेकानुविधानासिद्धखात् क्षित्यादिनिर्माणे तेषामप्रयोजकखमितिवाच्यं, | क्षित्यादिजगवैचित्र्यस्यान्यथानुपपन्या तत्रापि तत्सिद्धेरवश्यं भावादिति नोभयत्रापि कार्यखाद् हेतोस्तदतिरिक्तकर्तृ विशेष। सिद्धिः, एतावतैव च साध्यसिद्धौ अधिककल्पनायां प्रमाणाभावात् , ननु कार्यखादसी मा सेत्सीत् , तथापि न सर्वथा तदभावः । सिध्यति अतीन्द्रियखेन तस्य ग्रहणायोगस्यापि संभावनास्पदत्वादिति चेन्न, अनुमानात् तत्सिद्धेः, क्षित्याद्यङ्करपर्यन्तं न पराभिमतबुद्धिमतपूर्वकं तदन्वयव्यतिरेकाननुविधायिखात् , यदेवं तदेवं यथा न पटः कुलालपूर्वकः, तदन्वयव्यतिरेकाननुविधायि च विवादाध्यासितं तस्मान्न तत्पूर्वकमिति, अत्र च मृद्दण्डादिसामग्येऽपि कुम्भकाराभावे कुम्भ इव यदि क्षितिजलादि-बर कारणसमवधानेऽपि कदाचिदङ्कुरादिकार्य न जायेत, तदाऽतिरिक्तबुद्धिमत्पूर्वकलं तस्यानुमीयेत, न चैवमस्ति तत्समवधानेऽवश्यं । ॥ 15 ॥ For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कार्यदर्शनात् तदभावे चादर्शनाद् , अन्वयव्यतिरेकानुविधानमेव च भावानां कार्यकारणभावबीजं यथा च प्रत्यग्रोत्पन्नेषु अङ्करादिषु तदन्वयव्यतिरेकाननुविधानमनुभवसिद्धं, तथा चिरोत्पन्नेषु भूभूधरादिष्यपि तथैव तन्मन्तव्यं तत्समानयोगक्षेमत्वा दिति, एतेन परमाण्वादयश्चेतनयोजिताः प्रवर्त्तन्तेऽचेतनत्वात् वास्यादिवत् , अचेतनप्रवृत्तेश्चेतनकार्यत्वनिश्चयादसदादेश्चेतनस्य &| परमाण्वादिप्रवृत्तिं प्रति अप्रयोजकत्वाद् योऽत्र प्रयोक्ता स ईश्वर इत्यपि तत्साधनं प्रत्युक्तम् , अत्रहि किमिदम् , आयोजनं पर-1 माण्वादीनां किं कुविन्देन तन्त्वादेरिव हस्तादिना तेन तेषां ग्रहणम् , आहो पिशाचादिना मनुजशरीरस्येव सर्वात्मनाऽऽस्कन्दनं, नाद्यः, शरीराभावेन तस्य हस्ताद्यभावात् तद्ग्रहणाऽसंभवात् , संभवे वा तस्य शरीरत्वप्रसङ्गात् , शरीरस्य चाव्यापकतया महतः क्षित्यादिकार्यराशेरेकदैव तेन निर्वर्तयितुमशक्यत्वात् , व्यापकत्वेन वा सकलस्यापि आकाशस्य तेन व्याप्त्या क्षित्यादिकार्याऽन|वकाशापत्तेः, न द्वितीयः, सहि देहाभावात् प्रयत्नेन तानास्कन्देत् , स च प्रयत्नस्तत्र किं साकल्येन वर्त्तते एकदेशेन वा, नाद्यः, देशाप्रतिनियमेन सर्वत्र क्षित्यादिकार्यप्रसङ्गात् , न द्वितीयः, तद्विरहिणि देशे कार्यानुत्पादापत्तेः, अपसिद्धान्तापाताच्च, प्रवर्त्तन्त इति &च प्रवृत्तिः क्रियामानं वा, हिताहितपर्याप्तिपरिहारफला वा चेष्टा, कार्योन्मुख्यं वा, न प्रथमः, पवनोद्भूतानां वियति पताका दीनां चेतनाधिष्ठानमन्तरेणापि प्रवृत्तिमात्रदर्शनेन हेतोरनेकान्तिकत्वात् , न द्वितीयः, तेषामचैतन्येन तादृश्याश्चेष्टाया असंभवात् , संभवेऽपि स्वं प्रति परं वा, नाद्यः, हिताहितपरिज्ञानवैकल्येन तेषां तदभावात् , भावे वा तेषामपि चैतन्यप्रसङ्गेन तदर्थ |खत एव प्रवृत्त्या चेतनाधिष्ठानानुपयोगात्, न द्वितीयः, देशादिव्यवधानात् मणिमन्त्रौषधादिमता चेतनेन अनधिष्ठितानामपि । वरभोज्यादीनां तादृप्रवृत्युपलम्भात् , न तृतीयः, वास्यादीनामपि पवनादिनुन्नानां चेतनाधिष्ठानं विनापि जातु दार्वादि For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 15 ॥ |च्छिदाहेतुप्रवृत्तिदर्शनात् , न तादृक् सा यादृक् चेतनाधिष्ठितानां तेषामिति चेन्न, चेतनाधिष्ठितस्यापि धुणस्य अबुद्धिपूर्व बृहद्वृत्तिः दारुषु भक्षणद्वाराऽक्षरचणाक्षरप्रतिमाक्षरोल्लेखवत्या इव कदाचित् तादृश्या अपि तस्याः संभवात् , तथा च साध्यविकलो । 5 लि. दृष्टान्तः, अपि च सुषुप्तमूञ्छिताद्यवस्थासु पुंसामहिदंशचन्दनलेपादिना तजन्यापकारोपकारदर्शनेन धर्माधर्मयोरचेतनयोरपि प्रवृत्तिरुपलभ्यते, न च तयोश्चेतनाधिष्ठानं भवदभ्युपगमेन तदानीमात्मनो ज्ञानाद्यभावेन तदसंभवात् , यदपि क्षित्यादिब्रह्माण्डपर्यन्तं साक्षात् परम्परयाऽवधारकप्रयत्नाधिष्ठितं गुरुत्वे सत्यपि अपतनात् वियति विहङ्गशरीरवत् संयुक्तद्रव्यवच्चेति धृते-18 रीश्वरसाधनं तदपि न संगतं, प्रासादादीनां स्थूणाद्युपरिस्थितानां पटादीनां वा धारकपुरुषप्रयत्नं विनापि केवलेन धारकाधिष्ठानेन गुरुख सत्यपि अपातस्य दर्शनात् तद्धारकाणां स्तम्भादीनामचैतन्येन प्रयत्नाभावात् तथा च अनैकान्तिको हेतुः, किं च धारकस्येश्वरस्य प्रयत्नो नित्यश्चेत् तदा तदधिष्ठानान्नभसि क्षिप्तानां वाणादीनां पातो न स्यात् , ईश्वरप्रयत्नस्य व्यापकलेन तत्रापि भावात् , अथ केवलेश्वरनिर्मितानां पदार्थानां तत्प्रयत्नादपातो वाणादीनां तु उभयनिर्मितखेन क्षेपकप्रयत्नजन्यवेगविनाशाद् भवत्येव पात इति चेत्, एवं तर्हि भवदाशयेन केवलेश्वरनिर्मितानां भूधरभूरुहादीनां नित्यतत्प्रयत्नाधिष्ठानात् प्रबलपवनादिविधूननेनापि आप्रलयं पातो न भवेत् , न चैवमस्ति, अनित्यश्चेत् तर्हि ज्योतिर्विमानादीनामपि तद्विनाशेन महाप्रलयादयंगपि पातप्रसङ्गः, अपसिद्धान्तश्च, खया तनित्यता स्वीकारात् , तस्मात्साक्षाच्छरीरस्यैव तद्द्वारातत्संयुक्तानां घटादी- | ॥ 15 ॥ नामपि प्रयत्नेन धारणं नतु क्षित्यादीनां, तेषां हि अदृष्टादिकारणकलापादेव तत्स्वाभाव्याद्धारणोपपत्तेः, किं तदर्थमीश्वरप्रयत्नकल्पनया, अत्र च प्रयोगे परम्परेति नाभिधातव्यम् ईश्वरप्रयत्नेन सर्वस्यापि साक्षादधिष्ठानाभ्युपगमेन तदभिधानेऽपसिद्धान्ता For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SAMACHAR पत्तेः, एवं क्षित्यादिप्रयत्नवद् विनाश्यं विनाश्यत्वात् पाट्यमानपटवदित्यनेन संहारद्वारा यदीश्वरसाधनं, तदपि न साधीयः संहारस्य प्रागेव प्रतिषेधात् , तत्स्वीकारेऽपि वा प्रयत्नस्य शरीरनान्तरीयकखेन तस्य चाव्यापकलेन तदविनाभाविनः प्रयत्नस्थापि तथालेन युगपद् विश्वसंहारानुपपत्तेः, यदपि यदेतत्पटादिनिर्माणनैपुण्यं कुविन्दादीनां वाग्व्यवहारश्च व्यक्तवाचा, लिपि तत्क्रमव्यवहारश्च बालानां, स सर्वः खतपुरुषविश्रान्तो व्यवहारत्वात् , निपुणतरशिल्पिनिर्मितापूर्वघटनानैपुण्यवत् , चैत्रमैत्रादिपदव्यवहारवत् , पत्राक्षरवत्, पाणिनीयवर्णक्रमनिर्देशवच्च, इत्यनेन तत्साधनं, तदपि न शोभनं, महाविदेहादिक्षेत्रापेक्षयाऽस्यानादित्वात् , तथात्वे च खतत्रपुरुषविश्रान्तेरनुपयोगेनासाध्यत्वात् अनादित्वेनैव निखिलप्रागुक्तविश्वव्यवहारस्य सिद्धेः, भारताद्यपेक्षया च सिद्धसाधनं, तत्रहि सुषमदुषमादौ तत्कालवर्तिनां पुंसां कुविन्दायभावेऽपि कल्पपादपेभ्य एव अंशु-13 कादिप्राप्त्या तन्निर्माणानुपयोगे कालान्तरेण च कल्पद्रुमविगमेन तल्लिप्सायां प्राक्तनजन्मसंचिताचिन्त्यपुण्यसंभारार्जिततीर्थकरनामकर्मोदयात् गर्भाधानादारभ्याकृत्रिमज्ञानत्रययुजा जातिसरेण भगवता नाभितनयेन पटघटलिप्यादिनिर्मितिव्यवहा। रस्य प्रदर्शनेन तत्र स्वातत्रभाजि तद्विश्रान्तरभ्युपगमात् , किं च असत्पक्ष एवास्य व्यवहारस्य खतत्रपुरुषविश्रान्तिरुपपद्यते व्यवहारयितुमनोवाक्कायभाक्त्वेन च विशिष्टज्ञानवत्वेन परेषां तज्ज्ञापनसंभवात् , भवतां तु ईश्वरस्य तद्विरहितत्वस्वीकारेण तदयोगात्, ननु ईश्वरोऽपि शरीराद्यन्वयव्यतिरेकानुविधायिनि वेदनिर्माणादिकार्ये तद् गृह्णाति इति चेत्, ननु तच्छ- रीरवर्तिनो ज्ञानेच्छाप्रयत्नाः किं नित्या अनित्या वा, नाद्यः, देहावच्छिन्नानामसदादिज्ञानवदनित्यत्वप्रसङ्गात् , अस्सदादिदेहावच्छिन्नास्ते तथा नतु ईश्वरदेहावच्छिन्ना इति चेन्न, कृतकत्वेन अस्सदादीश्वरदेहयोरविशेषात् , bhavantu vA For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 153 ॥ AASARAISRO OM नित्यास्तथापि किमशरीरेश्वरसंबन्धिन एव ते, तदन्ये वा, न प्रथमः, शरीरान्वयव्यतिरेकानुविधायिनः कार्यस्य तेभ्योऽनुदयप्रसङ्गात्, शरीरावच्छेदात्तस्यापि कार्यस्य तेभ्य उदय इति चेन्न, शरीरान्वयव्यतिरेकानुविधायितदननुविधायिनोः कार्ययोर्युगपदुत्पादाभ्युगपमे परस्परविरुद्धकार्यद्वयजनकत्वलक्षणविरुद्धधर्मसंसर्गेण तेषां भेदप्रसङ्गात् , व्यापकत्वादुभयरूपमपि कार्य तेभ्य उत्पत्स्यते इति चेन, प्रयत्नस्य शरीरनान्तरीयकत्वेन तस्य चाव्यापकत्वेन तदनुपपत्तेः, प्रयत्नं विना च कार्यानुत्पादात् , न द्वितीयः, अनभ्युपगमात् , नापि अनित्याः, तथात्वे देहानवच्छिन्नावच्छिन्नतया नित्यानित्यभेदेन ईश्वरज्ञानादीनां प्रत्येकं द्वैतापत्तेः, न चैवं तज्ज्ञानादीनां नित्यैकैकतयैव स्वीकारात् , मनोयोगप्रसङ्गाचानित्यानां तेषां मनस्सम्बन्धनान्तरीयकत्वात् , अपि च यदीश्वरः कार्यवशाद् अन्तरान्तरा शरीरं गृह्णाति, तर्हि । तत्कर्तृभागे निविशिते न वा, न प्रथमः, तदाहि ज्ञानचिकीर्षाप्रयत्नशाली एवहि कर्ता शरीरं तु न कर्तृभागे निविशिते, अन्यत्रोपक्षीणत्वाद् इत्यभिधानं प्रलापमात्रमेव स्यात् , तथा च परेण शरीराजन्यत्वेन क्षित्यादरकर्तृकत्वसाधनेऽजन्यत्वेनैव आकाशस्य तत्सिद्मभ्युपगमेन तं प्रति भवतो हेतोरसमर्थविशेषणत्वोद्भावन मसंगतं भवेत् , शरीरस्य ज्ञानादिवत् कर्तृभागे निवे। शेन समर्थत्वाद् तदजन्यत्वेनैव आकाशस्थापि अकर्तृकत्वसिद्धिः, तथा च निरनुयोज्यानुयोगो भवतः प्रसज्येत, न द्वितीयः, एवंहि देहान्वयव्यतिरेकानुविधायिकार्यसिद्धये तद्ग्रहणमीश्वरस्य न स्यात् , तस्य कर्तृत्वभागानिवेशेन कार्यविशेषस्य तदनु- त विधानानुपपत्तेः, ननु यदि ईश्वरस्य खनिर्मेये कार्यसामान्ये तदनुविधानं भवेत् , तदा भवेद् देहस्य कर्तृभागनिवेशो, यदा 8 तु कार्यविशेष एव तस्य तदनुविधानं तदा कथं तस्य तन्निवेशः स्यादिति चेत्, यद्येवं श्वासप्रश्वासजागराद्यज्ञानादिषु कार्येषु ॥ 153 ॥ For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir असदाद्यात्मनां भवदभ्युपगमेन सुषुप्ताद्यवस्थायां ज्ञानचिकीर्षाप्रयत्नाभावेन कर्तृत्वाभावात् तेषामपि कर्तृभागनिवेशो न स्यात् , तथा च नीव्या अपि नाशेन सुष्टु कर्तृलक्षणं समर्थितं स्यात् , तस्मादविशेषेण चतुष्टयस्यैव कर्तृभागनिवेशोऽभ्युपेयो न वैकस्यापि न्यायस्य समानखात् । यदपि आगमसंप्रदायोऽयं कारणगुणपूर्वकः प्रमाणखात् प्रत्यक्षादिवद् , इतीश्वरसिद्धये साधनमुपन्यस्तं तदपि अयुक्तं द्वादशाङ्गीमधिकृत्य सिद्धसाधनात् , अस्यहि कारणं भगवान् श्रीमहावीरस्तस्य च गुणाः सर्वज्ञखवीतरागखवा-1 विशुद्ध्यादयस्तत्पूर्वकस्य प्रमाणत्वेन त्रिकोटीदोपवर्जितोपदर्शितार्थाऽव्यभिचारित्वलक्षणेनामाकं सिद्धत्वात् , भवतस्तु एवमङ्गीकारेऽपसिद्धान्तापातात् , त्रयीमधिकृत्य त्वसिद्धेः, तदप्रामाण्यस्य प्राक् प्रसाधनात् , तथा च कारणगुणपूर्वकत्वं तस्या न सिद्धत् , त्रय्या हि कारणमाद्यवक्तृतयेश्वरो वक्तव्यः, स च प्रागेवोपपत्तिभिर्निरस्तः, आस्तां वासौ तथापि तस्य रागादिमचेन गुणवत्त्वासिद्धेः, रागादिमत्त्वं तस्यासिद्धमिति चेन्न, सुखदुःखमयसर्गविधिना तस्य तत्सिद्धेः, वीतरागाणां प्राणिषु प्रवृत्तिद्वैतासंभवात् , अन्यथा तत्त्वविरोधात् , अथ जनकाध्यापकचिकित्सकादीनां पुत्रविनेयातुरादिषु शिक्षादिद्वारादुःखोत्पादनेपि कारु|णिकत्वमेव, तथा च तस्यापि अधर्मसहकार्यपेक्षया जन्तुषु तदुत्पादनेपि तन्न विरोत्स्यते, अन्यथा जनकादीनामपि तद्विरुध्येत इति चेन्न, जनकादीनां परमकल्याणसंपिपादयिषयैव पुत्रादिषु तथा प्रवृत्तेः, कालान्तरे तथैवोपलम्भात् मनाक् शिक्षादिकं विना तदयोगाद, किं च न जनकादीनां सर्वथा वीतरागत्वं येन पुत्रादिषु तदुत्पादनेन तेषां वीतरागत्वविरोधः शंक्येत, प्रकृते तु केवलसुखमयसर्गनिर्मितिसमर्थस्यापि ईश्वरस्य हठेनेवाऽधर्ममपेक्ष्य प्राणिषु दुःखसर्गप्रवृत्तिरवीतरागत्वमेव व्यनक्ति, इतरथा महाप्रलये प्राणिन इव धर्माधर्मावपि संसारचारकसंचारणदुर्ललितौ तेषां संहरेत् तस्मानीरागस्याहत इव शरीरिणां For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anal पंचलिंगी हिताहितप्राप्तिपरिहारफलोपदेशमात्र एव प्रवृत्तिः समीचीनाऽलं सुखदुःखमयसृष्ट्या, ईश्वरमन्तरेणापि देशकालादिसहकारि समवधानेन जन्तूनां परिपक्रिमस्खादृष्टफलोपभोगसर्गाद्युपपत्तेः, अत एव न तस्य सर्वज्ञत्वमपि रागादिक्षयसमुत्थत्वेन तस्य ॥ 15 ॥ तदभावेऽभावात , तथा च प्रवक्तुरवीतरागतयाऽसर्वज्ञतया च न तद्गुणपूर्वकत्वं त्रय्याः सिद्धिमधिरोहति, अपि च तद्गुण पूर्वकत्वसिया प्रमाणत्वसिद्धिस्तया च तद्गुणपूर्वकत्वसिद्धिरित्यन्योन्याश्रयादपि न तत्सिद्धिः, महाजनपरिग्रहात प्रमाणत्वसिद्धौ नेतरेतराश्रयत्वमितिचेत्, अथ कोऽयं महाजनः किमपरीक्षकप्रभूतलोकः, उत परीक्षादिगुणवत्तया महान् गरीयान् जनो महाजनः, नाद्यः, तस्यापरीक्षकत्वादेव गतानुगतिकतया लोलुपतया वा तदुक्तदेहाद्यनुकूलस्नानश्राद्धभोजनादिक्रियासु प्रवृत्त्या तत्परिग्रहेण तत्प्रामाण्यासिद्धेः, इतरथा सुगताद्यागमानामपि तदापत्तेः, न द्वितीयः, उक्तयुक्त्या पूर्वापरविरोधित्वेन अप्रामाणिकार्थोपदेशकतया तस्य तत्परिग्रहासंभवात् , एवं च न तत् प्रमाणत्वं, न च भवत्पक्षेऽपि एतद् दोषानुपङ्ग इति वाच्यम्, प्रमाणोपपन्नार्थप्रतिपादकतया परीक्षकाणां परिग्रहेण प्रागेव तत्प्रमाणत्वसिद्धेः, एतेन सर्वज्ञप्रणीता वेदा वेदत्वात् , यत् पुनर्न सर्वज्ञप्रणीतं नासौ वेदा यथाऽस्मदादिवाक्यम् , इत्यनेनापि ईश्वरसिद्धिः प्रत्युक्ता, तथाहि-किमिदं वेदत्वं ? किमाप्तोपदेशत्वम् , आहो अतीन्द्रियार्थप्रतिपादकवाक्यम् , उत अविसंवाद्यर्थगोचरवाक्यत्वं, नाद्यः, हेतोः साध्याविशिष्टत्वप्रसङ्गात् , नहि सर्वज्ञप्रणीतत्वादन्यदाप्तोपदेशत्वं नाम, न द्वितीयः, बुद्धादिसिद्धान्ताना मपि तथात्वापातात् तेष्वपि स्वर्गापूर्वदेवतादीनामतीन्द्रियार्थानां प्रतिपादनात् , तथा च विरुद्धो हेतुः, अथ अतीन्द्रियार्थद प्रतिपादकप्रमाणवाक्यत्वं हेतुर्नच तेषां प्रमाणवाक्यत्वं, तथा च न तैर्विरुद्धताहेतोरितिचेन्न, एवं हि पश्चाद् हेतुं विशिषतो MARA रामाण्यासिद्धः,व गतानुगतिकताकप्रभूतलोकः, usa FACTS ॥ 154 For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SAXYMOUS bhavato हेत्वन्तरनिग्रहस्थानापातात्, न च प्रामाण्यवाक्यत्वमपि वेदानां सिद्धम् , उक्तन्यायेन तन्निरासात् , तथा च विशेषणासिद्धिरपि, न तृतीयः, अविसंवादित्वं हि अर्थक्रियाकारित्वं यदाह-'अर्थक्रियास्थितिश्चाविसंवाद इति वेदवाक्यानां च । परस्परविरुद्धार्थाभिधायकत्वेन अविसंवाद्यर्थगोचरत्वासिद्धेः, अथानुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वं। वेदत्वं, न ह्यत्र प्रत्यक्षादिकं मूलं तदर्थानामतीन्द्रियत्वात् तस्मात्तत्सर्वज्ञप्रणीतत्वसिद्धिरितिचेन्न, अनन्तरोक्तनीत्या महाजनप। रिग्रहासिध्या तदसिद्धेः, यदपि वेदवाक्यानि पौरुषेयाणि वाक्यत्वाद् अस्मदादिवाक्यवदित्यनेन तत्साधनं, तदपि न सुन्दरम् , अत्र तावदपौरुषेयवादी प्रत्यवतिष्ठते, वाक्यत्वमप्रयोजक नहि असदादिवाक्यं वाक्यत्वात् पौरुषेयं किन्तु ताल्वादिसंयोगान्वयव्यतिरेकानुविधानात्, वेदवाक्यानि तु तदनुविधानाभावात् वाक्यत्वेऽपि अपौरुषेयाणि भविष्यन्तीति ताल्वादिसंयोगानुविधानमुपाधिः, न च ताल्वादिसंयोगस्य साधनव्यापकत्वान्नोपाधित्वमिति सांप्रतम् , आजन्मसर्वाश्रुतचरस्वप्नोपलब्धनव्य काव्यादरकाण्डोत्थगगनभारत्यादेर्वा वाक्यत्वेऽपि तदनुविधानाभावाद् तथा च तस्य साधनव्यापकत्वानुपपत्चिरितिचेत्, तदयुक्तं, खप्नोपलब्धकाव्यादेहि किं कस्यचित् कदाचित् क्वचित्तदननुविधानं सर्वेषां सर्वदा सर्वत्र वा, नाद्यः, तदाहि नरकालदेशान्तरेषु तस्यापि तदनुविधानसंभवेन अस्स साधनाव्यापकत्वायोगात् , न द्वितीयः, अत्र सर्वेषां सर्वदा सर्वत्र तदनुविधानं नास्तीति अर्वाग्दृशा निर्णेतुमशक्यत्वात् कदाचित्तत्रापि तदनुविधानस्य संभावनाविषयत्वात् , नहि अनादौ संसारे कस्यापि अत्र तदनुविधानं न जातमिति संभवति, तस्मादस्य साधनव्यापकत्वेनोपाधिविषयत्वायोगात्, वाक्यत्वं प्रयोजकमेव, ननु मा भूदप्रयोजकत्वं, तथाप्यस्य न विवक्षितसाध्यसाधकत्वं, तथाहि वाक्यत्वात् पुरुषमात्रकर्तृकत्वं वेदानां सिध्येत् न सर्वज्ञकर्तृ ति सांसाधनव्यापा, नाय, तदनुवयापि For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 155 ॥ SAMACROACADA कत्वम् , अथातीन्द्रियतया वेदार्थानां दुर्भातत्वेनासर्वज्ञस्य तन्निर्माणासामर्थ्यात् पक्षधर्मताबलेन तेषां सर्वज्ञकर्तृकत्वसिद्धिरि8 तिचेन्न, परस्परव्याहतार्थाभिधायकत्वात् स्वर्गादिफलहिंसाधुपदेशकतया च मूढविप्रलम्भकपुरुपकर्तृकत्वसाधनेन तेषां तद-1 सिद्धिः प्रागेव प्रतिपादनात् , तस्माद् वाक्यादपि न ईश्वराख्यसर्वज्ञसिद्धिः, तदेवमन्येऽपि ईश्वरसाधकहेतवः सूक्ष्मधियाऽनेनैव न्यायेनोपस्थाप्य अपाकरणीयाः, एतेन क्लेशकर्मविपाकाशयैरपरामृष्ट इत्यादिना, उत्तमः पुरुषस्त्वन्य, इत्यादिना च, यत्पतञ्जलिस्मृतिकाराभ्यामीश्वरखरूपं निरूपितं तदपि अपास्तं मन्तव्यं, धर्मिण ईश्वरस्थापवदनेन धर्मरूपाणां तद्विशेषणानामपि अपोदितत्वात् , तदेवमनादिसिद्धपुरुषस्य असिद्धर्बन्धाभावेऽपि अनादिसिद्धः पुरुषः कश्चिदस्तीति यत् केषांचिन्मतं प्रागुपन्यस्तं तन्निरस्त, सांप्रतं बंधाभ्युपगमेपि क्षणिकज्ञान मात्रस्यैव मुक्तिरिति यत्केषांचिन्मतं प्रागुपक्रान्तं तन्निरसितुमाह 'नेय अन्न, इत्यादिना' 'नैव' न कथंचिदन्यस्य अपरस्य ज्ञानक्षणस्य, 'बन्धे' कर्मसम्बन्धविशेषलक्षणे सति, अन्योऽपरो ज्ञानक्षणः, 'मुच्यते' सकलकर्मबन्धनादात्यन्तिकतया वियुज्यते, मुच्यत इत्युपलक्षणं तेन संसरतीत्यपि द्रष्टव्यं युक्तशब्दात् प्रागितिरध्याहर्त्तव्यः, इति एवं, 'युक्तं' प्रमाणोपपन्नं, लोकेऽपि कुतोऽपि अपराधाद् यस्यैव कारादिषु बन्धस्तस्यैव दण्डादिना मोक्ष इत्येकाधिकरणत्वेनैव तयोर्दर्शनात् अन्यथाऽतिप्रसङ्गात् , अयमर्थः, आत्मनो बन्धमोक्षौ स्त इति तावत् प्रायो वादिनामविवादसिद्धम् , आत्मा च सौगतैः क्षणिकज्ञानसंतान मात्र एवेष्यते, न च तादृशस्य बन्धमोक्षौ संभवतः, वर्तमानज्ञानक्षणोहि कर्मवन्नन् किं खोत्पादात् प्राग बन्नीयात् , सह वा, पश्चाद्वा, न प्रथमः, असतो बन्धायोगात्, न द्वितीयः, सहभवतोः सव्येतरगोविषाणयोरिव तदसंभवात् , न तृतीयः, उत्पादक्षणानन्तरं निरन्वयध्वंसितया तस्य बन्धहेतुद्वितीयादिक्षणाव 450-%A5%25AMANAS // 155 // 1 For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थानाभावेन तदनुपपचेः, अपिच कषायादिसहकृतमनोवाक्कायव्यापारनिबन्धनो हि बन्धो गीयते, न च कपायास्तस्य क्षण। विनश्वरतया कमपि संस्कारमाधातुमीशते येन कालान्तरे तत्कलमसौ उप जीत, न चैकसिन् ज्ञानक्षणे कषाया उत्पत्तुमप्यर्हन्ति, प्रतिक्षणं तस्य स्वोत्पादविनाशाकुलीकृततया कपायोत्पादकानां परप्रयुक्ततादृवचनप्रहारादीनां संवेदनाभावाद् अनेन |ममापकृतमिति प्रतिसंधानाभावेन तदुत्पत्ययोगात् , तथा च अकुशल कर्मबन्धाभावान्न प्रेत्यतत्फलं कश्चिदनुभवेत् , तथा एकमिन् क्षणेऽतिशयाधानस्य अशक्यबेन खगायेषिणस्तदर्थ ब्रह्मचयोंदिना न क्लिश्येरन्, ननु मोपपायेकैकशः क्षणानां बन्धस्त|निमित्तकपायायुत्पादो वा, तत्संतानस्य त्वेकस्य सन्ततमनुवर्तमानस्यासी उत्पत्स्यत इति चेन्न, तस्यापि सन्तानिभ्योऽनतिरेकेन । तद्वदेव प्रतिसन्धानाद्ययोगात् तदनुपपत्तेः, अतिरेके वा नामान्तरतः स्थिरैकात्माभ्युपगमप्रसङ्गेन क्षणभङ्गभङ्गापत्तेः, प्रागेव तस्य । निरासाच, नचैकस्मिन् क्षणे शिरसि मे वेदना पादे मे सुख मित्याद्यव्याप्यवृत्तिखानुभवः सुखदुःखयोः संगच्छते क्षणस्य निर्भागखेन तदसंभवात् , नच अपरापरक्षणयोस्तत्संवेदनमितिवाच्यं, यस्यैव मे सुखं तस्यैव मे दुःखमित्येककर्तृकतया तत्प्रतिसंवेदनात क्षणसादृश्यादुत्पद्यमानमिदं भ्रान्तमितिचेत् न, तद्ग्रहणमसंभवेनास्य भ्रान्तबासिद्धेः, कोहि क्षणः क्षणध्वंसितयाऽहमनेन सदृश इति स्वं गृह्णीयात् , भ्रान्तत्वेनास्य तत्प्रभवोत्तरक्रियाणां विसंवादेन ऐहिकामुष्मिककर्मस्वङ्गिनामप्रवृत्तिप्रसङ्गात् , एवं चानुगतमेकमधिकरणं विना ज्ञानक्षणमात्राभ्युपगमे बन्धो न युज्यते, तदयोगाच न मोक्षः, अबद्धस्य निरपराधपुरुषस्येव तदभावात् , तथा च तदर्थक्रियाया निर्विषयत्वापत्तेः, सविषयत्वे वा तत्साध्यस्य कर्माभावलक्षणस्य मोक्षस्य बन्धाभावेनैवायत्नसिद्धत्वात् किं. तदर्थं प्रयासेन, एतेन बन्धाभावे मोक्षवत्संसारोऽपि नोपपद्यत इत्यपि प्रतिपादितम् , आत्मनो मनुष्यादिपर्यायत्यागेन देवतादि CASSACACACANC+% For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R- M aDaily पंचलिंगी द पर्याय प्राप्तिर्हि संसारः, न चोत्पादानन्तरं विनश्यतो ज्ञानक्षणस्यासौ उपपद्यते, एकस्य कस्यचिदनुगमाभावेन पूर्वपर्याय- बृहद्धृत्ति व्यावृत्त्या तस्यैव पर्यायान्तरापत्तेरसंभवात् , तदेवं क्षणिकज्ञानपक्षेऽपि बन्धादीनामसंभव एव, कथंचित्तदभ्युपगमेऽपि एकस्य ॥ 156 ॥ सर्वावस्थान्वयिनोऽनभ्युपगमेन अन्यस्यान्यस्य क्षणस्य ते भवेयुः, न चैतदुक्तन्यायेन संगच्छते तस्मात् क्षणभङ्गपक्षोऽपि अनुपपन्न इत्याह-'क्षणमङ्गः' क्षणविनश्वरज्ञानपक्षः, 'ता' इति यस्मादत्रापि बन्धादयः परैरभ्युपगता अपि नोपपद्यन्ते, तसात् 'कथं' केन प्रकारेण, 'भवतु' अस्तु, न कथंचिदित्यर्थः, अत्र च क्षणभङ्गपक्षे बन्धादयो न युज्यन्ते इति वक्तव्ये, यत् क्षणभङ्गस्यैवाभावप्रतिपादनं तत्तस्यात्यन्ताप्रामाण्येन तत्पूर्वकस्य समस्तस्यापि सिद्धान्तस्याप्रामाण्यज्ञापनार्थम् , इह च क्षणिकज्ञानमात्रस्वीकारे बन्धादीनामपि अनुपपत्तिरित्युपलक्षणम् , एकान्तनित्यात्मपक्षेपि ते नोपपद्यते एव,तथाहि जीवकर्मप्रदेशानां ववचयस्पिण्डवदत्यन्तं । संश्लेषोहि बन्धः, स च कषायादिनिबन्धनः, ते च आत्मनः किं कंचिदतिशयमादधति न बा, आदधाना अपि किं प्राच्यखभावापगमेन तद्विपर्ययेण वा, नाद्यः, एकान्तनित्यखव्याघातात् , अन्यथा तदपगमाभावात् , न द्वितीयः क्षमादिप्रधानखभावाव। गमे कषायादिभिरतिशयस्य स्वात्मरूपपरिणमनलक्षणस्याधातुमशक्यत्वात् , तथात्वे वा भूयोऽपि नित्यैकान्तव्याघातः, अथाति। शयं नादधति, तर्हि कथं तैरात्मान्तरगतैरिव विवक्षितात्मनो बन्धः, तदभावाच्च न मोक्षः, प्रागुक्तन्यायात् , किं चैकान्तनित्यत्वाङ्गीकारेऽनाद्यविद्यानवदातस्वभावस्थात्मनः परमयोगाद्यभ्यासेनापि अनाधेयातिशयतया तत्त्वज्ञानानुत्पादाच्छश्वदनिर्मो- ॥ 156 ॥ क्षप्रसङ्गः, बन्धाभावे संसारोऽपि न घटामश्चति, एकस्यात्मनोपूर्वैनिकायविशेषैः शरीरादिभिरभिसम्बन्धोहि संसारः, तैश्च किं तस्य कश्चिदुपकारः क्रियते न वा, तेनापि किं तेषामसौ क्रियते न वा, परस्परोपकारमन्तरेण तस्यैव इत्यादिसंबन्धव्यव-11 AHARAC- For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsu Gyarmandie GACASSACROSSISitech हारायोगात् , तत्र यदि तैरात्मनः स्वावच्छेदेन ज्ञानेच्छाप्रयत्नादृष्टाद्युत्पादलक्षण उपकारः क्रियते, तदा तस्य पूर्वज्ञानाद्यवस्था। त्यागेन नित्यैकान्तहानिः, अथ न क्रियते, तदाऽदृष्टादिबन्धाभावात् अपरापरदेहादिसम्बन्धलक्षणः संसारो न संगच्छेत, अथ तेषु अचेतनेष्वपि खात्मतया परिणमितत्वेन सुखदुःखाद्यनुभवादात्मनाऽपि तेषामसौ क्रियते इति पक्षः, तर्हि अत्रापि आत्मनः केवलखस्वरूपहान्या देहाद्यात्मसाक्षात् करणेन कथं नित्यैकान्तता, अथ तेन तेषामसौ न क्रियते, तर्हि संयोगिमात्रं तस्य देहादयो भवेयुः, तथा चाचैतन्याविशेषात् तदवच्छेदेनेव घटाद्यवच्छेदेनापि सर्वगतत्वाभ्युपगमेन आत्मनि ज्ञानसुखादयः सर्वत्रोत्पद्येरन् , कोहि संयोगिमात्रतया अचेतनतया च देहादीनां घटादीनां च विशेषः, अथ तददृष्टनिष्पाद्यत्वात् देहादीनां तदवच्छेदेन भवन्ति ज्ञानादयो, न घटाद्यवच्छेदेन, तेषां तनिषपाद्यत्वाभावादितिचेत्, अथ कथं तस्यैकान्तनित्य-| | स्यादृष्टेनापि सम्बन्धः, तन्निबन्धनैः कषायादिभिरात्मनः संस्काराधानासंभवात् संभवे वा विकारित्वेन नित्यैकान्तहानेः, किं|च प्राणातिपातप्रवृत्तावपि नास्ति तज्जन्यं पातक, तदभावात् तदुत्पाद्यो नरकपातोऽपि नास्तीति निश्चित्य निश्शंकं प्राणप्रहारा|दिषु प्राणिनः प्रवर्तेरन् , नित्यत्वेनात्मनोऽपायासंभवात् , तथा च मुमुक्षूणामपि तद्विरतिरपार्थिका स्यात् , तथाऽनादिप्ररूढ। मिथ्याज्ञानकवलितस्य जीवस्य अपरिणामितया नास्ति कथंचित् तद्विगम इति निश्चयेन न कश्चित् तदुच्छेदाय योगाङ्गेषु यतेत, एवं चाविकारितया गमनवचनाद्यर्थक्रियाभावप्रसङ्गेन चैतन्यरूपस्यापि तस्य सत्त्वमात्रमपि कः श्रद्दधीत, तथा चैकान्तनि त्यानित्यपक्षयोः संसारादयो न युज्यन्ते, इति तथा चार्षम्-"निच्चस्स सभावंतरमपावमाणस्स कहं णु संसारो । जम्माणन्तर4 नट्ठस्स चेव एगंतओ अमूलो" अमूल इति, एकान्तो निर्हेतुक इत्यर्थः, तसान्नित्यानित्योभयात्मत्व एव बन्धादीनामुपपत्तिः, For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगीतहि द्रव्यरूपतया नित्ये पव्यरूपतया तु अनित्ये पर्यायाणां बन्धादीनामुत्पादव्ययसंभवात् , यदाह-"जह कंचणस्स कंच णभावेण अवढियस्स कडगाई । उप्पजन्ति विणस्संति चेव भावा अणेगविहा ॥ 1 ॥ एवं च जीवदवस्स द्व्प्ज्ज्व्विसेस्मि॥157॥ यस्स । निच्चत्तमनिच्चत्तं च होइ नाओ वलब्भंता ॥ 2 ॥ " एवं च बन्धादिकमभ्युपयताध्यमेव पक्षोऽभ्युपेयो नान्यथा तत्सिद्विरिति गाथार्थ्ः॥94 ॥ तदियता क्षणभङ्गादिनिराकरणेन बन्धमोक्षयोः सामानाधिकरण्यं समर्थितं, सांख्याः पुनर्नित्यैकान्तवादिनोऽपि प्रकृतिर्बध्यते, पुरुषो मुच्यत इति प्रतिजानानास्तयोर्वैयधिकरण्यमाहुः, तथाहि-तेषां मतमेतत्-अकारणमकार्यश्च कूटस्थनित्य चैतन्यरूपः पुरुषः, आदिकारणमचेतना नित्या परिणामिनी च प्रकृतिः, ततो महदादिसर्ग इत्यादि, एतदेव किंचिद् विवियते-तत्र कार्यकारणयोस्तादात्म्येन आत्मनः कार्यखकारणखयोरभ्युपगमे परिणामिखेनानित्यखापत्त्या निर्मोक्षप्रसङ्गात् , अकारणमकार्यश्च पुरुषः, ननु सर्वथा बुद्ध्यायकारणले कथमात्मनः सत्त्वाधिगमः, नहि कार्यादिदर्शनलिङ्गं विनाऽतीन्द्रियपदार्थसिद्धौ प्रायोऽन्यत्प्रमाणमस्ति, अत उक्तं कूटस्थचैतन्यरूप इति, अचेतनाया बुद्धश्चेतनोपरागमन्तरेण चैतन्याभिमानान्यथाऽनुपपच्या नित्यचेतनोऽसौ निरूप्यत इत्यर्थः, अथ पुरुषस्याकारणले कथमेष जगत्सर्ग इत्यत्रोक्तम् आदिकारणं प्रकृतिरित्यादि, प्रकृतेः कारणवाभ्युपगमे सिद्धः सर्ग इति भावः, यद्येवं प्रकृतेः कारणबेन पुरुषस्य सकलविषयप्रकाशखभावलेन च सिद्धो जगत्सर्गः किं महदादिकल्पनया इति चेत्, न, आत्मनो विषयप्रकाशस्वभावखखीकारे मोक्षाभावापत्तेः, सर्वोपाधिविरहलक्षणस्य कैवल्यस्यैव मोक्षपदाभिधेयखात् , विषयप्रकाशस्य चोपाधिखात् कथं सोपाधेरस्य मुक्तिः स्यात् , एवं तर्हि घटादिपदार्थप्रकाशस्वभावतया परिणता प्रकृतिरेव विषयावच्छिन्नरूपा भवतु इति चेन्न, प्रकृतेः सदातनखेन विषय ॥ 157 ॥ For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 554545515 प्रकाशस्वभावखस्स अविच्छिन्नप्रवाहतया प्रवृत्तेस्तत्संबद्धस्यात्मनो भूयोऽपि अनिर्मोक्षप्रसङ्गात् , प्रकृतिप्रवृत्त्यनुपरमेणैव तस्य सोपाधिखात् , अथ माभूत उभयोरपि अनयोर्विषयप्रकाशस्वरूपवं घटादिरेव साक्षात् चैतन्यसंबन्धिस्वभावो भविष्यति इति चेन्न, घटादेः साक्षात्तथाले यावत्सत्त्वं प्रतिभासप्रसङ्गात् , न चैवं व्यवहितविप्रकृष्टादिहेतुभिः सतोऽपि तस्य प्रतिभासाभावात् , | यद्येवं तर्हि घटादिरेव इन्द्रियमात्रप्रणालिकया चैतन्यसम्बन्धोऽस्तु, तथा च इन्द्रियासनिकृष्टस्य तस्य सतोऽपि अप्रतिभासो घटयिष्यते कृतं मनोऽहंकारादिकल्पनेन इति चेन्न, युगपत्तत्तद्पादिविषयेन्द्रियसन्निकर्षाद् युगपत् चाक्षुषादिबुद्धिपञ्चकप्रसङ्गात् , तथा च व्यासङ्गक्षणे ज्ञानक्रमदर्शनेनान्यत्रापि ज्ञान क्रमानुमानमिति व्याहन्येत, एकदैव कचित्सकलविषयसन्निकर्षे निखिलेन्द्रियवृत्तिप्रसङ्गेन व्यासङ्गानुपपत्तेः, तर्हि क्रमेण मनसेन्द्रियाणामधिष्ठानात् क्रमवृत्तौ व्यासङ्गोपपत्तेर्मनोऽभ्युपेयतां, किमहंकारादिकल्पनया इति चेन्न, यदि हि इन्द्रियमनोभ्यामेवार्थसन्निकर्षाज्ज्ञानोत्पाद इष्यते, तदा यदा स्वप्नदशायां शार्दूलाभिमानी कश्चित् शार्दूलोऽहममुमर्थ जानामि इत्यभिमन्यते, तदा मनुष्योऽहमिममर्थ जानामीति मनुष्यत्वेनापि अर्थावच्छेदः स्यात् , अस्तिहि तत्र संनिकृष्टं वास्तवं मनुष्यत्वं, नच तत्रेन्द्रियमनसोर्व्यापाराभावात् न नरत्वेनार्थावच्छेद इति सांप्रतं, तथात्वे स्वप्नज्ञानस्यापि अनुत्पत्तिप्रसङ्गात् , सुषुप्तावपि वा तदुत्पादापत्तेः, नच तत्र नरत्वप्रतिसन्धानमभ्रान्तं, शार्दूलाभिमानश्च भ्रान्तः भ्रान्ताभ्रान्ताभ्यां च ज्ञानाभ्यां युगपदर्थोपधानं विरुध्यते इति वाच्यं, स्वप्ने नरत्वप्रतिसन्धानस्यापि भ्रान्तत्वात् , ननु तथापि परस्परविरुद्धजातित्वेन एकदैकस्मिन्नेव आत्मनि शार्दूलत्वनरत्वाभ्यामर्थोपधानं न संगच्छते इति चेत्, एवं तर्हि 4 खापजागरयोः प्रतिनियतार्थगोचराभिमानव्यापार इन्द्रियमनोभ्यामतिरिक्तोऽहंकारोऽभ्युपेयः, यद्येवमस्तु अहंकारो बुद्धिस्तु यांपधावा तदुत्पादापत्तेः, नच नपाराभावात् न नरत्वेनाविन्यत्वेनापि अर्था-12 25%25454545 For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्तिआ पंचलिंगी किमर्थ कल्प्यते इति चेन्न, सुषुप्तावस्थायामिन्द्रियादीनां व्यापाराभावेऽपि श्वासप्रश्वासादिसन्तानाविरामात् तद्धेतुत्वेन बुद्धि- कल्पनोपपत्तेः, तसाद यत् स्वप्नजागरसुषुप्तावस्थासु सततं व्याप्रियते यदधिकरणश्चानुभवस्तेनान्त क्र्न्नेनानुभ्व्द्वारास्ण्ब्ध्य्॥158॥ | मानो घटादिरर्थः पुरुषमुपरञ्जयतीति पुरुषो घटादिकमर्थमनुभवति, नतु बुद्धिरित्यादिव्यवहारप्रवर्त्तनद्वारेणासौ निर्व्यापारपुरु-18 पस्वरूपं तिरोधत्ते इत्यर्थः । नन्वेवं पुरुषस्याकर्तृत्वोपगमे पुरुषः कुरुते कर्म स्वकृतस्य च कर्मणः फलमुपभुंक्त इत्यादेर्लोकव्यवहारस्याऽनुपपत्तिप्रसङ्ग इति चेन्न, बुद्ध्यात्मनोभेंदाग्रहात्तदुपपत्तेः, बुद्धिसन्निधौ अकर्त्तर्यभोक्तरि च पुरुषे वर्तमाने बुद्धेभ्रान्तस्य तत्कर्तृभोक्तृप्रत्ययस्योत्पादात्, ननु तथापि बुद्धेरचेतनखे कथमियं चेतना इति प्रत्यय इति चेन्न, चेतनसन्निधेरचेतनाया अपि तस्या भेदाग्रहेण खात्मनि चेतनाभिमानात् , यदाह-"पुरुषोऽविकृतात्मैव स्वनि समचेतनं । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥ 1 ॥ विविक्तेदृक् परिणतौ बुद्धौ भोगोऽस्य प्रकल्प्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥ 2 ॥ यथा उपाधिर्जपाकुसुमादिः स्वसान्निध्यात् स्फटिकमरक्तरूपमपि रक्ताभासं करोति, तथा पुरुषोऽवि कृतरूप एवाचेतनं महत्तत्त्वं स्वप्रतिबिम्बात् स्वनिर्भासं चेतनमिव करोति, तेन स्फटिकेऽरक्तेऽपि रक्तत्वाभिमान इव अन्तःकहरणेऽचेतनेऽपि चेतनाभिमान इत्याद्यश्लोकार्थः, विविक्ता विभागेन व्यवस्थिता ईदृक् तत्तदिन्द्रियसन्निकर्षात् तत्तद्विषयाकारा परिणतिर्यस्याः सा तथोक्ता, तस्यामेवं विधायां बुद्धौ सत्यां पुरुषस्य भोगो लोकेन कल्प्यते, कीदृशः सन्नित्याह-प्रतिबि- म्बोदयोऽतात्त्विक इत्यर्थः, यथा चन्द्रमसो निर्मले जले प्रतिबिम्बनं, तथा बुद्धेरपि आत्मनि तेन विशिष्टविषयाकारपरिणताया हू~ बुद्धेरेव वास्तवो भोगो नतु आत्मनस्तथापि बुद्धेरात्मनि संक्रान्त्या तस्यासौ व्यवहियते, यदि पुनरात्मनो वास्तवो bhogo bhavet । NAGAR // 15 // For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्कर्तृत्वेनाश्रयत्वेऽभोकृत्वे च यमरूप उदासीनोकत च तथा कत्व भावलो. तदा तस्य स्वखरूपप्रध्वंसेन रूपान्तरापल्या परिणामित्वेन बुद्धिवदनित्यत्वाचेतनत्वादयो दोषाः प्रसजेरनिति द्वितीयश्लोकार्थः, ईश्वरकृष्णेनापि सांख्यसप्तत्यामभिहितं-तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्नेव भ्व्त्युदासीन्ः॥1॥ यथाऽचेतनं महत्तत्त्वं चेतनसम्बन्धाचेतनमिव प्रतिभाति, तथा पुरुष उदासीनोऽकर्ताऽभोक्तापि कर्तृभोक्तृबुद्विसन्निधेस्तत्तद्रूपः प्रतिभासत इत्यर्थः, ननु चेतनस्याकर्तृत्वेऽभोक्तृत्वे च यमनियमादिकर्मतज्जन्यापूर्वयोरनाश्रयत्वेनाफलत्वात् संसाराभावप्रसङ्ग इति चेन्न, बुद्धेरेव तत्कर्तृत्वेनाश्रयत्वात् तयोः साफल्योपपत्तेः, बुद्धेरेव चादृष्टपरिपाकात् संसारः, |पुरुषस्तु पुष्करपलाशवत् न कर्मतत्फलेन लिप्यते, पुरुषः संसरतीति व्यवहारस्य तु बुद्धिसन्निधेस्तत्रोपाधिकत्वात् , आलोचनं । च व्यापार इन्द्रियाणां, मनसस्तु विकल्पः, अभिमानोऽहंकारस्य, कृत्यध्यवसायो बुद्धः, एवं चासाधारणव्यापारभेदेन महदादिसर्गस्योपपत्तिः, प्रकृतेश्च बुद्धिनिर्माणे चरितार्थतया न ततो जगत्सर्गः, महदादिसर्गस्य चायं क्रमः-प्रकृतेर्महांस्ततोऽहंकारस्तस्माद् गणश्च षोडशकः । तस्मादपि च षोडशकात् पञ्चभ्यः पञ्चभूतानि ॥ 1 ॥ इति, ननु कृत्यध्यवसायो बुद्धापार इत्युक्तं, बुद्धेरचेतनत्वेन कृतिविषयस्य घटादेरप्रतिभासात् घटं करोमि इत्याद्यध्यवसायानुपपत्तेः, नहि कुलालवेद्यां घटनिर्माण सामग्रीमजानन् कुविन्दो घटमहं करोमि इत्यध्यवस्पति इति चेन्न, बुद्धेरंशत्रययोगेन तदुपपत्तेः, तथाहि पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेति अंशाः, भवतिहि मया इदं कर्त्तव्यमित्यध्यवसायः, तत्र मयेति पुरुषोपरागो दर्पणमुखयोरिव बुद्धिपुरुषयोमैदाग्रहेण एकखाभिमानादवास्तवः, इदमिति विषयोपरागो, नीलाद्यर्थेन्द्रियसंनिकर्षाद् बुद्धेर्नीलाद्याकारपरिणामोत्पादो, निश्वासाभिहतस्य दर्पणस्येव मलिनिमा तालिका, पुरुषोपरागविषयोपरागाभ्यां जडाया अपि बुद्धेः कृतिविषयस्य घटादेः प्रतिभा For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra paMcaliMgI // 159 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सनात्तदुभयायत्तो घटादिगोचरः करोमीत्यध्यवसायो व्यापारावेशः, एवं चाचेतनाया अपि बुद्धेः कर्त्तव्यपदार्थविषयव्यापारोपपत्तेर्घटादिनिष्पत्तिः, तत्रैवंविधव्यापाररूपाया बुद्धेरर्थेन्द्रियसन्निकर्षात् अयं घट इत्यादिरूपोऽर्थाकारः परिणामों ज्ञानं तस्याएव बुद्धेर्ज्ञानेन सह यः पुरुषोपरागस्यावास्तवस्य सम्बन्धश्वेतनोऽहममुं घटमुपलभ इत्याद्याकारो दर्पणप्रतिफलितस्य मुखस्येव तन्मलिनाऽसौ उपलब्धिरिति परस्परभेदोपलम्भान बुद्ध्यादिशब्दानां पर्य्यायत्वम् एवं च ज्ञानवदिच्छाद्वेषप्रयत्नसुखदुःखधर्माधमरूप अपि सप्त भावा बुद्धेरेव धर्माः, तत्सामानाधिकरण्येन प्रतीयमानत्वात् यो यत्सामानाधिकरण्येन प्रतीयते स तस्य धर्मो यथा शुक्लः पट इत्यादौ पटसामानाधिकरण्येन प्रतीयमानः शुक्रो धर्मः पटस्य, प्रतीयते चाहं जानामि इच्छामि प्रयत सुखी दुःखी इत्यादिरूपेण बुद्धिसामानाधिकण्येन ज्ञानादयस्तस्मात् तेऽपि तथेति, ननु कथं बुद्धेरष्टावेव धर्मा ज्ञानादीनां संस्कारेण सह नवानामेव तीर्थिकैरात्मधर्मत्वेन विशेषगुणाख्यया प्रतिपादनात् इति चेन, ज्ञानस्यैव अनभिव्यक्ततयाऽनुवर्त्तमानस्य स्मृतिकारणतयाभ्युपेतत्वेन संस्कारस्य सांख्यैरनभ्युपगमात्, यद्येवं ज्ञानादिशालितया बुद्धिरेव नित्यचैतन्यरूपाऽस्तु, किं पुरुषेण इति चेन्न, परिणामित्वेन तस्या अनित्यतया तद्रूपतानुपपत्तेरिति, एषु च प्रकृतिरविकृतरूपा बुद्ध्यादयस्तु सप्त प्रकृतिविकृत्युभयरूपा, बुद्धिर्हि अहंकारस्य प्रकृतिः प्रकृतेस्तु विकृतिरेवमुत्तरेष्वपि योज्यम्, इन्द्रियादीनि तु षोडशविकृतया एव, यथाक्रम महंकारतन्मात्र कार्यत्वात्, पुरुषस्तु न कस्यापि प्रकृतिर्नापि विकृतिः, तदुक्तम्- मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ 1 ॥ एते च बुद्ध्यादयः प्रकृतेर्जायमानत्वात् न ततोऽत्यन्तं भिद्यन्ते त्रैगुण्यादिना एतेषामपि प्रकृत्यात्मकत्वात्, शुक्लैस्तन्त्वादिभिरारब्धस्य पटादेः शुक्लत्वादिदर्शनेन कार्यस्य कार For Private and Personal Use Only bRhadvRttiH 5 li. // 159 //
Page #332
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णात्मकत्वप्रतीतेः, सन्ति चामीषामपि सुखदुःखमोहात्मकसत्त्वरजस्तमोलक्षणास्त्रयो गुणाः कार्येषु तथोपलम्भात् , तथाहिराजतनयः कुलशीलयौवनविक्रमौदार्यन्यायशाली प्रजां सुखयति, स एव च विद्विषो दुःखयति, स एव च धिमां यदेतावन्तं कालमसौ न प्राप्त इति कुपार्थिवकदर्थितान्तमेव स्वामितयाऽभिलाषुकां प्रजां मोहयति, तत्कस्स हेतोः, तस्य तत्तत्सुखादिरूप सत्त्वादिकारणप्रभवत्वेन प्रजादिकं प्रति सुखाद्युत्पादकत्वात् , अनेन च सर्वे पदार्थास्त्रिगुणात्मकतया व्याख्याताः, यथा चैतद् एषां 6 प्रकृत्या साधर्म्य तथा हेतुमत्त्वादिकं वैधर्म्यमपि अस्ति, प्रकृत्यादिनाहि हेतुमन्तो बुद्धादयो नतु प्रकृतिः, केनापि हेतुमती ata5 है एवैषां वस्तुतस्तादात्म्येऽपि कार्यकारणभावेन कथंचिद् भेदोऽपि न विरुध्यते, कथं पुनः कारणात्मकत्वं कार्यस्येति चेत्, कारणव्यापारात् प्रागपि कार्यस्य कारणे सत्त्वात् , कथमेतदिति चेत् , उच्यते-'असदकरणा' असच्चेत् कारणे कार्य न जात्वपि कार्यस्य सत्वं स्यात् , नहि मृत्पिण्डात् कुविन्दशतेनापि पटः कर्तुं शक्यते, शक्यते तु तन्तुभ्य एकेनापि तेन, तत्कस्य । हेतोः मृत्पिण्डे पटस्थाभावात् , तन्तुषु च भावात् , तस्मात्कारणव्यापारादनन्तरमिव प्रागपि तत्र कार्यमस्त्येव, एवं तर्हि कार-1 हाणानां वैयर्यप्रसङ्गः, तद्व्यापार विनापि कार्यस्य सत्त्वादिति चेन्न, पीडनेन तिलेषु सत एव तैलस्येव तेन कार्यस्याभि-I व्यक्तिकरणात् तसात् सदेव कारणे कार्यम् , उपादानग्रहणादयोऽपरेऽपि हेतवः सत्कार्यसाधनाय परैरुपदर्शितास्ते चेह । विस्तरभिया नोपन्यस्ता इति स्वयमभ्यूह्याः, ननु यदि कारणात्मकं कार्य तर्हि कारणानि व्याप्रियमाणानि स्वात्मानमेव का कुर्वन्ति, तथा च खात्मनि वृत्तिविरोधः, कृतस्य करणे वैयर्थं च प्राप्नुत इति चेन्न, एकात्मेऽपि तयोस्तत्तद्-विशेषाविर्भावति-10 रोभावाभ्यामविरोधाद् , अवैर्यथ्याच्च, यथैकस्मिन्नेव कूर्मदेहे तदंगानि निर्गमादाविर्भवन्ति, प्रवेशात्तिरोभवन्ति, न च तानि । GAISRASKAAS For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रभाव पंचलिंगी 13 तस्मात् भिन्नानि, एवमेकसिन्नेव मृत्सुवर्णादौ घटकुण्डलादयो विशेषास्तत्तत्सामग्र्या प्रादुर्भवन्त उत्पद्यन्त इत्यभ्युच्यते, कुत श्चित्कारणात् तिरोभवन्तश्च विनश्यन्तीत्यभिधीयन्ते, नतु असतां तेषामुत्पादः, सतां वा विनाशः, यदाह-'नासतो विद्यते ॥ 16 ॥ भावो नाभावो विद्यते सतः, एवं च न मृदादेस्ते विशेषा भिन्नाः, ननु मूर्त्तत्वप्रमाणोपपन्नत्वादिना व्यक्तेभ्य एवं परिमाणुभ्यो व्यणुकादिक्रमेण पृथिव्यादिलक्षणकार्योत्पादोपपत्तौ किमव्यक्तप्रकृत्याख्यकारण कल्पनया इति चेन्न, समन्वयादिहेतुभ्यस्तदुपपत्तेः, तथाहि विवादाध्यासिताः सुखदुःखमोहरूपा अव्यक्तहेतुकास्तद्पसमन्वितत्वात् , ये यद्रूपसमन्वितास्ते तद्रूपाऽव्यक्तहेतुका यथा मृत्सुवर्णरूपसमन्विता घटकटकादयो मृत्सुवर्णाव्यक्तहेतुकास्तथा च बुद्ध्यादयो भेदाः सुखदुःखमोहसमन्विता उपलभ्यन्ते तसात् तेऽपि तद्रूपाव्यक्तहेतुकाः, यच्च तदव्यक्तकारणं सा प्रकृतिः, तद्रूपसमन्वितत्वं चेह बुयादीनां सुखाद्यात्मकत्वं । विवक्षितं, न च तत्तेषामसिद्धं यथाक्रम प्रसादोद्वेगरौद्रत्वादीनां तत्कार्याणां तत्रोपलम्भात् , मृदादीनां चाव्यक्तत्वं कार्यस्य घटादेरनाविर्भावावस्था, तदव्यतिरेकात् कारणस्येति, अन्यान्यपि परिमाणादीनि अव्यक्तसाधनानि सर्वगतत्वादि तद्धर्मसाधनानि च सांख्यैर्दर्शितानि तानि च तच्छास्त्रात् स्वयमूहनीयानि, तदुक्तं-भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्ते-18 श्रेत्यादि, तत्र भिन्नानां सारूप्यं समन्वयः, तदेवमस्ति-प्रकृतिस्तत्कार्य बुद्धिश्च सा च तदभिन्ना की पुरुषार्थ प्रवृत्तेः, अत है एव तद्व्यतिरिक्तस्य पुरुषस्यापि सिद्धिः, तथाहि प्रकृतिबुयादयः परार्थाः संहतत्वात् शयनासनावङ्गवत् , संहतत्वं च |बुवादीनां सुखदुःखाद्यात्मकत्वं, परार्थत्वं शयनादीनां च शरीराद्यर्थत्वं, बुयादीनां च तदर्थत्वासंभवात् , पर आत्मा तदर्थ-18 त्वमिह साध्यत्वेनाभिमतं, तस्माद् व्यवस्थितमेतत् प्रकृत्यभिन्ना बुद्धिः, कर्तृत्वात् भोक्तृत्वाच्च बध्यते तद्विवेकदर्शनाच पुरुषो ॥ 16 ॥ For Private and Personal Use Only
Page #334
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie / mucyate iti पूर्वपक्षः, तमेनं निरस्यंस्तथा ये च ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदं गवाऽऽगच्छन्ति भूयोऽपि भवं तीर्थ निकारत, इत्यभिदधाना मुक्तस्यापि तीर्थपराभवेन पुनरावृत्तिं मन्यन्ते, तन्मतं च बन्धाभावे पुनरावृत्तेरभावप्रसञ्जनेन संप्रति निराकुर्वन्नाह वज्झइ पयडी नेव य मुच्चै य जीवो ऐप्प्स्ण्गाओ। निस्सेसकम्ममुक्के पुणरागमणं कुओ होइ ॥ 95 ॥ व्याख्या-'बध्यते' कषायादिनिर्वर्तितेन कर्मणा संश्लिप्यते 'प्रकृतिः' प्रधान, नैव चेति च भिन्नक्रमौ तौ च योक्ष्येते, तेन 'मुच्यते च कर्मसम्बन्धाद् वियुज्यते च, 'जीव' पुरुषः, तथा च बध्यते प्रकृतिर्मुच्यते च जीव इति यदुच्यते कापिलैस्तदपि 'नैव' नास्त्येव इत्यर्थः, एवकारेणाऽस्य पक्षस्य अत्यन्ताप्रामाणिकवं सूचयति, तदेवाह, अतिप्रसङ्गात् , अबद्धस्य मुक्त्यभ्युपगमे लोकव्याहारव्यवहारप्रतीतीनां विरोधात् अतिशयेनानिष्टापत्तेरित्यर्थः, एतदुक्तं भवति, यत्तावदुक्तं बुद्धिरचेतना की भोक्त्री चेत्यादि तन्न, ज्ञानेच्छादीनां कर्तृनियामकत्वेन कर्तुर्ज्ञानाद्याधारखसिद्धिवत् चैतन्यस्यापि तन्नियामकत्वेन कर्तुश्चैतन्याधारस्यापि 6 सिद्धेः, कथं चैतन्यस्य कर्तृनियामकखमितिचेत्, कृतिसामाधिकरण्येनाऽनुभूयमानानां ज्ञानादीनां कर्तृनियामकल|वच्चैतन्यस्यापि तत्सामानाधिकरण्येनानुभूयमानतया तन्नियामकखोपपत्तेः, य एवाहं चेतयामि, स एव करोमि इत्यनुभवात् , चैतन्यपूर्वकत्वात् प्रयत्नापरनामायाः कृतः, भ्रान्तोऽयं प्रत्यक्षानुभव इति चेन्न, बाधकं विनास्य भ्रान्तत्वमसिद्धेः, न ह्यन्धकारादिकारणादुपजातस्य रजौ सर्पप्रत्ययस्य नायं सर्पः किन्तु रज्जुरेषा इत्युत्तरकालिकं बाधिकं प्रमाणमन्तरेण भ्रान्तत्वं निश्चेतुं शक्यते,तथापि वा भ्रान्तत्वे सर्वत्र भ्रान्तत्वापत्न्या भ्रान्ताभ्रान्तविभागानुपपत्तेः, अथ कर्ता अचेतनः परिणामित्वात् For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 16 ॥ CASSIC यः परिणामी सोऽचेतनो यथा घट इति बाधिकानुमानात् कर्तुरचैतन्यसिद्धेः, भ्रान्तः सामानाधिकरण्यानुभव इति चेन्न, महत्तत्त्वस्य कर्तृत्वेऽपि अस्य बाधकस्य तुल्यत्वात् , तथाहि बुद्धितत्त्वमकर्तृ परिणामित्वात् घटवदिति, अथ न परिणामित्वात् घटोऽकर्ता, किन्तु चेतनोपरागविरहात् , बुद्धस्तु तत्सद्भावात् कर्तृत्वं सेत्स्यति, तथा च सोपाधिकत्वादप्रयोजकोऽयं हेतुरिति चेन्न, एवं हि चेतन एव वास्तवा ज्ञानादयः स्वीकर्तव्याः स्युः, तदाधारत्वलक्षणं च कर्तृत्वं तत्रैवाभ्युपेयं भवेत् , कथमिति चेद् उच्यते-यदिहि स्वभावेनैव बुद्धानाधुत्पादने सामर्थ्यमस्ति, तदा किं चेतनोपरागापेक्षया, अथ सत्यामपि स्वरूपशक्तौ । सहकारिशक्तिं विना न कार्योत्पाद इति चेन्न, उपरागस्य सहकारित्वेनापेक्षा भवतामिव सत्यपि आत्मन उपादानत्वेन बुया|दिजननसामर्थ्य इन्द्रियार्थसन्निकर्षादिसहकार्यपेक्षा इति चेत् सत्यं, तत्रहि इन्द्रियार्थसन्निकर्षादेर्वास्तवत्वेन त्द्पेक्स्सादात्म्नो। युक्ता बुद्ध्याद्युत्पत्तिः, इह तु चेतनोपरागस्यावास्तवत्वात् तदपेक्षा बुद्धितत्त्वात् कथं ज्ञानादयः प्रादुर्भवेयुः, नहि बीजस्याकुरे कर्तव्ये मरीचिकाजलं सहकारिभवितुमर्हति, तस्मात् स्वीकुरु वा पुरुषेण सह बुद्धेर्वास्तवं तादात्म्यसम्बन्ध, परिहर वा है । बुद्धौ तात्त्विकज्ञानाद्युत्पादग्रहं, किं च कोऽयं चेतनोपरागः, किं बुद्धेश्चेतनरूपः परिणाम उत तत्प्रतिबिम्बनं, नाद्यः, सहि किं। | मौलचेतनव्यावृत्त्या आहो तदव्यावृत्त्या न प्रथमः, तदाहि तदर्थमेतावान् प्रयासस्तस्य परस्य सकलतत्त्वमस्तकस्य पुरुष|स्याभावे परार्थत्वानुपपत्त्या प्रवृत्त्यभावेन गुणवतोऽपि बुद्धितत्त्वस्य शरीरस्येवापार्यक्यप्रसङ्गात्, कौटस्थ्यव्याघातात् बुद्धेश्चैतन्यरूपतया प्रवृत्त्यभावेनाहंकारादिसर्गाभावप्रसङ्गाच्च, नापरः, चेतनद्वेतापत्तेः, आपद्यतां को दोष इति चेन्न, बुद्धेश्चेतनतया प्रवृत्तौ मौलचेतनस्य तत्सम्भेदजनितमललेपाभिमानाभावे निरुपाधितया नैय्यायिकदर्शने ईश्वरस्येव अनादिसिद्धत्वप्रसङ्गात् , -LRB4%AUSAMACHAR // 16 // For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SOURCHASKAROSAROSkeste अपूर्वचेतनस्य च परिणामितयाऽनित्यत्वेनावश्यं तया विनाशात् तदर्थ बुद्ध्यन्तरकल्पनस्यापि अनुपयोगात् , एवं च पूर्वापूर्वचे|तनानामाजवंजवीभावाभावात् यथा क्रममनादिमुक्तत्वापार्थक्ययोरापच्या भव खस्थः, न द्वितीयः, प्रतिबिम्बस्यावास्तवतया बुद्धेर्मयेति अंशस्यापि तथात्वेन स्वप्नानुसंहितादिव तस्माद् वास्तवार्थक्रियाऽनुपपत्तेः, नहि मुखोपरक्तात् दर्पणात् वास्तव्या मुखार्थक्रियायाः संभवः; अपि च न चेतनोपरागवत्वस्य कर्तृत्वेन सह प्रतिबन्धोऽस्ति, येन बुद्धेः परिणामित्वेऽपि तसात्कढेकत्वं सिध्येत् , प्रतिबन्धग्रहणविषयस्य दृष्टान्तस्याभावात् , ननु मा भूत् चेतनोपरागविरह उपाधिः ज्ञानाद्यनाधारत्वमसौ भविष्यति, न खलु घटः परिणामित्वादकर्ता किं नाम ज्ञानाद्यनाधारत्वात् बुद्धिस्तु तदाधारत्वात् की भविष्यति को दोष इति चेन्न, साध्यस्यैव उपाधित्वेनोभावयितुमसङ्गतत्वात् , सर्ववादिभिः प्रायो ज्ञानाद्याधारस्य कर्तृपदवाच्यतया इष्टत्वेन तद। नाधारस्याकर्तृशब्दाभिधेयत्वेनोपगमात् , स्यादेतदेवं यदि कर्तृज्ञानाद्याधारशब्दयोः पर्यायता स्यात् , न चैवं कर्तृपदेनहि । कृतियोगी प्रयत्नवानुच्यते, ज्ञानाद्याधारशब्देन च प्रयत्नव्यतिरिक्ताशेषधर्माधारस्तथा च तद्विपर्ययस्यापि तच्छब्दाभ्यां तथैवा-| भिधेयत्वेनार्थभेदात् ज्ञानाद्यनाधारत्वस्योपाधित्वं दुर्निवारम् , एवं च तदाधारत्वात् परिणामित्वेऽपि महत्तत्त्वस्य कर्तृत्वं दुनिषेधमितिचेत् , न, परस्पराश्रयप्रसङ्गात् ज्ञानाद्याधारत्वप्रतीतौ हि कर्तृत्वप्रतीतिः, तत्प्रतीतौ च ज्ञानाद्याधारखप्रतीतिरिति, नचज्ञाना|धारत्वकृतियोगित्वयोर्व्याप्यव्यापकभावो मुमूर्षादिभिर्व्यभिचारात् तेषां ज्ञानाद्याधारत्वेऽपि कृतियोगासंभवात् तस्मात् नित्यचैतन्यसमुद्रस्यैव नित्यस्पन्दास्तत्तदिन्द्रियार्थसंनिक दुपजायमानास्तत्तदर्थग्राहकत्वेन परिणता आत्मगुणा एव ते ज्ञानभेदाश्चाक्षुषस्पार्शनादिव्यपदेशभाज इमे विजृम्भन्ते, नतु बुद्धिधर्मा इति, अस्तु तर्हि अचेतनकार्यत्वं कर्तुमहत्तत्त्वस्य चैतन्यबाधकम् अचेतनाया hi For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगीलाप्रकृतेराचं कार्य बुद्धिरतोऽचेतना, कार्यकारणयोस्तादात्म्येन च कारणस्याचैतन्येन कार्यस्यापि अचैतन्यमितिचेन, अस्याः कार्य त्वेऽनित्यत्वेन विनाशात् प्रेत्यभावाद्यनुपपत्या तदसिद्धेः, कथमिति चेदुच्यते-प्राच्यजन्मपरित्यागेन उत्तरजन्मलाभोहि प्रेत्य्॥162॥ भावः स च पूर्वादृष्टोपग्रहाद् भवति, विनष्टायां च बुद्धौ तद्गतादृष्टस्यापि अवस्थानासंभवात् नहि धर्मिणि असति तदाश्रयाणां धर्माणामवस्थानं संभावयितुमपि शक्यम् , अथ प्राच्यबुद्धिविनाशानन्तरक्षण एव उत्तरबुद्ध्युत्पत्तेस्तद्गतादृष्टोपग्रहात् प्रेत्यभावो TU भविष्यति इति चेन्न, उत्तरबुद्धिवदेव प्रायेणानन्तरसमय एव उत्तरजन्मनोऽपि लाभादुभयोरपि समसमयभावित्वेनाविशेषात् कथं तद्गतादृष्टोपग्रहात् प्रेत्यभावः सिध्येत्, सिध्यतु वा कथचिदसौ तथापि तत्कालोत्पन्नाया बुद्धेर्यमनियमादिकर्मकाण्डं विना धर्माधर्मयोर्निर्माणासामर्थ्य तद्धेतुको तौ कथं तदानीं स्वकार्ये सुखादौ व्याप्रियेयाताम् , अपि च कार्यत्वेन बुद्धेः प्राच्यभवान्त्यक्षणसमसमयमेव प्रध्वंसे तदनन्तरजन्मनि तदहर्जातस्य बालकस्य स्तन्यादी प्रवृत्तिनं भवेत् , तत्कालमेव बुद्धर्ज्ञानादिधर्माष्टकानुत्पादात् रागद्वेषावन्तरेण प्रवृत्तिहेतुप्रयत्नानुत्पत्तेः, ममेदं हितसाधनं तज्जातीयत्वात् प्रागनुभूतवत् , तथा चेदमित्या-18 दिरूपेष्टानुसंधानं विना च रागाधनाविर्भावात् , इह जन्मनि अननुभूतस्य प्रागुक्तप्रतिबन्धस्यास्मृतौ चेष्टानुसंधानानुपपत्तेः, जन्मान्तरानुभूतस्य च प्रतिबन्धस्येह जन्मभाविना बुद्ध्यन्तरेणास्मरणात् , नान्यदृष्टं सरत्यन्य इति वचनात् , सरणे चातिप्रसङ्गात् , नच पुरुषान्तरबुद्धे नादिभिस्तस्य प्रवृत्तिः, अन्यधर्माणामन्यत्राप्रतिसंक्रमेण तदनुपपत्तेः, नच मा भूत् ज्ञानाद्यभावात् बालकस्य प्रवृत्तिरिति वाच्यं, सर्वावस्थासु प्राणिनां ज्ञानादिशून्यलाभावेन प्रवृत्त्यभावायोगात्, अथ पूर्वबुद्धिविध्वंसे तदुत्तरानुत्पत्तिदशायामपि प्रकृतिव्यापारात् बालः प्रवत्स्यति इति चेन्न, तखाः साधारण्येन ज्ञानादिशून्यत्वेन च नियामकखासंभवात् , AAAAAASARAM G*9*EASCHLOSS***** // 16 // For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandie AMALANGREECCARRC nanu buddhivilaye'pi तद्बासनानुवृत्तेः सर्वमेतदुपपत्स्यत इतिचेत् , किं बुद्धिरेव वासना तद्धर्मो वा, सोऽपि तद्व्यतिरिक्तोऽव्यतिरिक्तो वा, आये यदि बुद्धेविलयः कथमनुवृत्तिः, सा चेत् कथं विलयः बुद्धिवासनयोः पर्यायवेन युगपदनुवृत्तिनिवृत्योर्विरो-13 धात् , द्वितीयोऽपि धर्मिव्यतिरिक्तस्य धर्मस्याऽखीकारात् स्वीकारे वाऽपसिद्धान्तादसङ्गतः, न तृतीयः, धर्मिनिवृत्तौ तदव्यतिरिक्तस्य धर्मस्यापि निवृत्त्याऽनुवृत्तेरभावात् , एवं च सवासनपूर्वबुद्धिविनाशे बीजाभावादुत्तरबुद्ध्यनुत्पादे कः संसरेत् , तथा च कर्तृचाचेतनकार्य च बुद्धितत्त्वमित्यभ्युपगमे बहुव्याहन्येत इत्यसिद्धोऽचेतनकार्यखहेतुः, अथ एतद्दोपभिया नित्या बुद्धिरिप्यते, तर्हि तस्या नित्यखेन आसंसारं प्रवृत्तिखभावतया पुरुषस्यानिर्मोक्षप्रसङ्गः, तद्व्युपहितखरूपतया तस्स खखभावाप्राप्तेः, प्रवृत्तिखभावखेऽपि वासनानुवृत्तिलक्षणाधिकारनिवृत्या बुद्धेरप्रवृत्तेः पुरुषो मोक्ष्यते इतिचेत् , कथं पुनरचेतनया तया आत्मनो । निरधिकारखमवसीयते, खधर्मेण ज्ञानेन इतिचेत्, न, तस्येन्द्रियद्वाराजायमानखेनातीन्द्रियमेतमर्थमवसातुमसामर्थ्यात् , सामर्थे 3 वाऽस्मदादीनामपि अतीन्द्रियार्थसाक्षात्कारप्रसङ्गात् ऐन्द्रियकज्ञानस्य सन्चात् , तस्मात् खस्य निरधिकारखं निश्चेतुं नित्यचैतन्य तस्या अभ्युपेतव्यम् ,एवं चेत्तर्हि संसारावस्थायां नित्यचैतन्यसत्ताविनाभाविज्ञानेच्छादिगुणाधिकरणं बुद्धेरन्यो नित्यात्मैवाऽङ्गीकतव्यः, किमन्तर्गडुना महत्तत्त्वेन निरुपपत्तिकेन, किंच कार्यस्य कारणात्मकखाभ्युपगमे यावद् धर्मजातं कार्ये उपलभ्यते, प्रायः कारणेऽपि तावन्मात्रेण तेन भवितव्यं, नान्यथा तयोस्तत्त्वतस्तादात्म्यं स्यात् , एवं च बुद्धाविव प्रकृतावपि ज्ञानेच्छादयोऽभ्युपेयन्ताम् , एवमस्तु इतिचेत, तर्हि बुद्धिरेवास्तु किं प्रकृत्या तयैव सर्वसाध्यसिद्धेः, बुद्धिकारणलेन सापि इष्यतामितिचेत्, तर्हि कल्पनालाघवाद् बुद्धेरेव नित्यसमभ्युपेहि, एवं च प्रेत्यभावादेरपि अव्याघातेनोपपत्तेः किं प्रकृतिकल्पनया For Private and Personal Use Only
Page #339
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 16 ॥ MRO-A- बृहद्वृत्तिः [5 लि. LOCALLOCAL इत्येवमपि प्रसिद्धो हेतुः, प्रकृतेरसत्त्वेन तस्यास्तत्कार्यखासिद्धेः, अस्तु तर्हि गुणत्रयालङ्कतलं बाधकं, तथाहि-कर्ताऽचेतनो गुण- त्रयालंकृतखात प्रकृतिवदितिचेन्न, विकल्पासहखात् , तथाहि किमिदं गुणत्रयं? किं सत्त्वरजस्तमांसि, उत ज्ञानेच्छाप्रयत्नाः, आहो ज्ञानदर्शनचारित्राणि, नाद्यः, अकर्तृत्वेऽप्यस्य तुल्यखात् तथाहि महत्तत्त्वमकत सचादिगुणवत्चात् प्रकृतिवत, नच साध्यविकलो दृष्टान्तः, ज्ञानाद्यनाधारखेन तस्या अकखसिद्धेः, न द्वितीयः, असाधारणानेकान्तिकखात् , तथाहि ज्ञानेच्छादिवयाधारखादिति हेवर्थः स्यात, तस्य च सपक्षात् घटादेवि विपक्षाचेतनादपि व्यावृत्तेः, चेतनस्य भवता ज्ञानाद्यनाश्रयखेनोपगमात, न तृतीयः, स्वरूपासिद्धे, नहि भवतो ज्ञानदर्शनादिगुणत्रयं पक्षे सिद्धं, सिद्धौ वा सपक्षादिवखन्मते विपक्षादपि व्यावृत्त्या हेतोरसाधारणखात्, अस्मन्मते तु साध्यविपर्यायव्याप्तखेन विरुद्धखात् , तदेवं कर्तुश्चैतन्यबाधकानां निरासेन कृतिचैतन्योः सामानाधिकरण्यानुभवस्थाभ्रान्तखात् चेतन एव कर्ता इति व्यवस्थितं, स एव च भोक्ता य्मादि। कर्तुरात्मन एव तत्फलसुखादिभोक्तृवेन खसंविदिततया लौकिकप्रामाणिकप्रसिद्धेः, यदाह-'प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान् । स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मकः ॥ 1 ॥ ननु चेतनस्य वास्तवभोगस्वीकारे सुखिदुःख्यादिभावेन पूर्वरूपनिवृत्तौ रूपान्तरापच्या परिणामित्वेनानित्यत्वप्रसङ्ग इतिचेन्न, सर्वपदार्थानामपि द्रव्यरूपतया नित्यत्वेन पर्या-1 यरूपतया तु अनित्यत्वेन तथैव प्रमाणसिद्धतया जैनैरभ्युपगमात् , नहि द्रव्यं पर्यायवर्जितं पर्याया वा द्रव्यवर्जिताः कचिसन्ति येनैकान्तनित्यतां क्षणिकतां च पदार्थानां प्रतिपद्यमहि, तदुक्तम्- "द्रव्यं पर्यायवियुतमित्यादि" पर्यायाश्च द्रव्यास्तिकनयेन नित्यस्यापि आत्मनो देवत्वनारकत्वादयः सुखदुःखादयश्च परिणामाः, ततः पर्यायास्तिकनयेन परिणामित्वेऽपि tasya CARESC ॥ 16 // -% For Private and Personal Use Only
Page #340
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नैकान्तानित्यत्वम् , एवं च कारणासचे कार्याभावस्य सुलभत्वेन बुद्धरसिद्धौ तन्मूलोऽहंकारादिसर्गोऽपि प्राप्तोपसर्गों नावस्थातुमर्हति, बुद्धिज्ञानोपलब्धिशब्दानां च सर्वपार्षदं चैतन्यपव्यत्वमित्थमेव संगच्छत इतिस्थितं, यदप्युक्तं प्रकृतेः कार्यभेदाबुद्ध्यादय इति, तत्र किमेते प्रकृतेर्व्यतिरिक्ता अव्यतिक्ता वा, नाद्यः, कार्यस्य कारणात्मकत्वाभ्युपगमेन तदनुपपत्तेः, न द्वितीयः, कार्यकारणभावस्य भेदाधिष्ठानत्वात् , प्रकृतिः कारणं बुद्धिः कार्यमित्यादिव्यवहारस्य भेद एवोपपत्तेः, सर्वथाऽभेदेहि तयोबुद्धिकारणं प्रकृतिः कार्यमिति वैपरीत्यमपि आपद्येत अविशेषात् , अथ पूर्वपदार्थात् सहकारिसाहित्येन अपूर्वपदार्थान्तरोत्पादः कार्यकारणभावो नासाकमभिमतो येनैवं विरोधो नोयेत, किं तर्हि प्रधानस्य बुद्ध्यादिरूपेण परिणामः, स चाभेदेऽपि संगच्छते, एकस्यैव वस्तुनो रूपान्तरेण प्रादुर्भावादितिचेत्, अथ कोऽयं परिणामः, किं धर्मिण एव धर्मान्तररूपेण प्रादुर्भावः, धातुवादिप्रसिद्धेनौषधीपारदादियोगेन ताम्रादेः सुवर्णादिरूपतयेव, अथावस्थितस्यैव धर्मिणः प्राच्यधर्मव्यावृत्तौ कुकलासस्य पूर्ववर्णव्यावृत्तौ वर्णान्तरस्येव धर्मान्तरस्य प्रादुर्भावः, न प्रथमः, तदाहि प्रधानस्य बुद्धिरूपेण परिणाम इत्यर्थः स्यात् , ततश्च किं । तस्यैकदेशेनासौ भवेत्, कार्नेन वा, नाद्यः, तस्य निरवयवत्वाङ्गीकारेण तदभावात् , भावे वा तसादेवैकदेशात् बुद्धिप्रादुर्भा-18 वेनाऽवयवान्तराणामपरिणामितया वैयापातात् , अपसिद्धान्तप्रसङ्गाच नापरः, बुद्धिरूपतया सर्वथा भावेन प्रधानस्याभावापत्तेः, न द्वितीयः, प्रधानस्य प्राच्यधर्माभावेन तव्यावृत्या बुद्ध्याख्यस धर्मान्तरस्य प्रादुर्भावानुपपत्तेः, सत्त्वादिप्राच्यधर्मनिवृत्तौ तु बुद्धिरूपधर्मान्तरोत्पादाभ्युपगमे बुद्धस्तद्विरहापत्तेः, प्रकृतेरपि सत्वादिविरहेऽसत्त्वापाताच, नच सत्त्वादीनां धर्मत्वं गुणत्वेनैव तेषां भवताऽभ्युपगमात्, न च बुद्धेरपि धर्मत्वं सिद्धं, ज्ञानाधिकरणतया तस्सा धर्मित्वस्वीकारात्, न च प्रकृति For Private and Personal Use Only
Page #341
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 164 ॥ ACACACCE विकारतया तस्या धर्मत्वमिति वाच्यं, क्षीरविकारत्वेन दनोऽपि तद्धमत्वप्रसङ्गात् , इष्यत एवेदमितिचेन्न, गन्धरसवीर्यादिभेदेन क्षीरवत्तस्यापि पृथग धर्मितया सर्ववादिसिद्धेः, तस्मात् परिणामरूपोऽपि कार्यकारणभावो न संगतिमश्नुते, यदपि सुखदुःखमोहात्मकतया प्रकृति साधर्म्यण कथंचिद्भेदापादनं तदपि न संगतं, सर्वथा तादात्म्ये वैधयानुपपत्त्या भेदविरोधात्, बुद्ध्यादीनां तदात्मकत्वं तदपि न, तद्धि किमेषां सर्वदा सर्वत्र सर्वान् प्रति, आहो कदाचित् कचित्कांश्चिदेव प्रति, नाद्यः, तदादि देशकालनरावस्थाप्रतिनियमेन तेषां सुखाद्युत्पादकत्वं न स्यात् , दृश्यते च तदेव स्रक्चन्दनादिकमेकस्यैव पुंसो देशादिवि|भागेन जनयत् सुखादिकं, त एव च शब्दादयस्तदैव कस्यचित् सुखहेतवः कस्यचित् दुःखहेतव उपलभ्यन्ते सोऽयं विभागो न भवेत् , न द्वितीयः, सुखाद्यात्मकत्वविलोपप्रसङ्गात् , नहि नीलं नीलात्मतयाऽनीलव्यावृत्तं कंचित् प्रति नीलं कंचित् प्रति अन्यथेति, यदपि हेतुमत्वादिना वैधर्येण कथंचिद्भेदापादनं तदपि न संगतं, सर्वथा तादात्म्ये वैधानुपपत्या, भेदविरोधात् , एवमपि अविरोधे सच्चादिगुणभेदेन प्रकृतेरपि भेदापातात् , यदपि, असदकरणादित्यादिना * कार्यस्य कारणे सत्त्वात् तयोरैकात्म्यसमर्थनं, तदप्ययुक्तं सत्करणेऽपि अस्य दोषस्य समानत्वात् , यदि हि कारणव्यापारात्पा-3 गपि सदेव कार्य तदा तत्कारणत्वमेव जह्यात्, कार्यान्नियमेन प्राक्कालसम्बन्धि हि कारणं, यदनन्तरं च नियमेन यद् भवति तत्तस्य कार्य, नच सह भवतोरेव तयोस्तल्लक्षणोपपत्तिः, तथात्वे वा सह भावुकं सर्व सर्वस कार्य कारणं वा स्यात्, तथा चा- व्यवस्थया निरीहं जगजायेत, यदपि कारणैः कार्यस्याभिव्यक्तिकरणेन तेषां साफल्याविर्भावनं तदपि न चारु, अभिव्यक्तिर्हि कार्यस्योत्कर्षाधानं वा स्यात् , प्रतीतिर्वा, आवरणापनयनं वा, नायः, सत एव कार्यस्य तदसंभवात् , यथाहि पटाव ॥ 16 ॥ For Private and Personal Use Only
Page #342
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थायां तन्तुभिर्न तस्योत्कर्षाधानं, तदास्कन्दितस्यैव तस्य पटव्यपदेशभावात् तथा कारणेऽपि सर्वात्मना तत्सत्त्वाभ्युपगमे तन्त्र स्वादविशेषात् , न द्वितीयः, तस्या इन्द्रियार्थसन्निकर्षजन्यखात् , पटावस्थामप्राप्तस्य च तस्येन्द्रियसन्निकर्षाभावात् , भावे वा पटावस्थायामिव विशकलिततन्खवस्थायामपि तत्सन्निकर्षात् पटप्रतीतिप्रसङ्गात् , तसात् तन्तुभ्योऽतिरिक्तं पटावस्थाऽवासौ हेवन्तरं वाच्यं तेषां पटप्रतीतावेव सामर्थ्यात्, न तृतीयः, आवरणं हि पटस्य तन्तव एव भवेत् , अन्यद्वा किंचिद् , नायः, एकस्यैवावरणखतदपनायकखानुपपत्तेः, नहि पटलं नेत्रस्यावरणं च तदपनायकं चेति संगच्छते, नच तन्तूनामावरणसमपि संभ- वति, रण्डाकरण्डावस्थितानां तेषामितस्ततः करादिभिर्विकरणेऽपि तदन्तरा पटानुपलब्धेः, नापरः, तदभावात् , नहि तैलस्य तिलानिव तण्डुलानां तुषानिव वा पटस्य किंचिदावरणमुपलभेमहि येन तन्तुभिस्तदपसारणे तैलादिवत् पटपृथगुपलभ्येत, एतेन तैलदृष्टान्तोऽपि निरस्तः, तिलतुषादीनां द्यावारकत्वं पार्थक्यं च सर्वानुभवसिद्धं तेन तदपसारणे युक्ता तैलादीनामभिव्यक्तिः, नतु इह तन्खादीनामावारकख कस्यापि सिद्धं येन तदपगमे पटाभिव्यक्तिः स्यात् , तदपसरणे हि पट एव न प्रादुर्भ-12 |वेत् , तथा च कस्तन्तुभिरभिव्यज्येत, किंच कारणानामभिव्यञ्जकलमङ्गीकारे यथा प्रदीपः कदाचित्तदर्थमव्यापार्यमाणोऽपि वप्र|भापटलान्तःपातिनो घटादीनभिव्यनक्ति, तथा तन्तुतुरिकुविन्दादयोऽव्याप्रियमाणा अपि समवधानमात्रेण पटमभिव्यंज्युः, नचैवमस्ति तसादभिव्यञ्जकस्य प्रदीपादेः सत्प्रकाशन इव कारणस्य तन्वादेरसत्करणे व्यापारः स्वीकार्यः, यदपि कार्यकाररणयोरैकात्म्यस्वीकारे परेण खात्मनि वृत्तिविरोधापादने कूर्मदृष्टान्तेन तत्तद्विशेषाविर्भावतिरोभावाभ्यामविरोधप्रतिपादनं, तदप्ययुक्तम् , आविर्भावोहि विशेषस्य पटादेः कारणव्यापारात् प्राक् सनसन् वा, न प्रथमः, कारणानां वैफल्यापातात् , For Private and Personal Use Only
Page #343
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी 445 | बृहद्वृत्तिः R5लि ॥ 165 ॥ न द्वितीयः, असदुत्पादाभ्युपगमेनापसिद्धान्तप्रसङ्गात् , सतश्चाविर्भावस्थाविर्भावान्तरकल्पनायामनवस्थानात्, ननु असदुत्पाद पक्षेपि अयं समानो दोषः, तथाहि असत उत्पादः किं सन्नसन् वा, संश्चेत् कारणवैयर्थ्यापातः, अथासन् तर्हि तस्यापि उत्पादान्तरं वक्तव्यं, तथा चानवस्था, किं चामिन् पक्षे व्योमारविन्दादेरपि उत्पादापत्तिः, इतिचेन्न, अभिप्रायानवबोधात , द्वेधाहि असदभिधीयते, निःस्वभावं सखभावं च, तत्र निःस्वभावस्य shshvissaannaadenotpaado विनाशो वा,तथाले निःखभावखव्याघातात्, सस्वभावं च कारणव्यापारात् प्राग घटादिकं, तद्धि मृदादिद्रव्यरूपतया सर्वदा सदेव कम्बुग्रीवादिमत्त्वपर्यायरूपतया तु असत्, | तस्य चासतः पर्यायस्य कारणव्यापारानन्तरमुत्पादः, नचैवमत्रापि सदसद्विकल्पाभ्यामसदुत्पादाद्यनुपपत्तितिरिवाच्यं, नहि नैयायिकैरिवास्माभिः सर्वथा प्रागसतः कार्यस्य प्रादुर्भाव उत्पाद इष्यते, येनैतद्विकल्पावकाशो भवेत् , किं तर्हि कारणस्यैव मृत्पिण्डादेस्तादृशसामग्रीमध्यासीनस्य घटादिरूपपर्यायतया परिणामः, कारणान्येव हि तत्तत्सामग्रीसाद्गुण्यात् कार्याभवन्ति, इति भगवत्सिद्धान्तात् , नच कारणस्य कार्याभावे खात्मनि क्रियाविरोधेन कार्यकारणभावानुपपत्तिस्तस्य भेदाधिष्ठानखादितिवक्तव्यं,द्रव्यपर्याययोः कारणकार्यखरूपयोः सर्वथाऽभेदानङ्गीकारात् ,तथाखे द्रव्यमित्येव पर्याय इत्येव वा प्रतीतिः स्यात् ,एवमस्तु इतिचेन्न,उभयव्यवहारस्य सर्वानुभवसिद्धेः,अनन्यथासिद्धकारणान्वयव्यतिरेकानुविधायिखस्य कार्यान्नियतप्राक्कालभावित्रस्य च यथाक्रम कार्यकारणभावलक्षणस्य मृपिण्डघटादिषु द्रव्यपव्यरूपेषूपपत्तेश्च, यथैकसादेव मृत्पिण्डात् सुवर्णगोलकाद्वा तत्त सहकारिसाहित्येन घटशरावोदश्चनादयो मुकुटकटकादयो वा नानाविधा विशेषाः प्रादुर्भवन्ति तिरोभवन्ति च, न तथा कूर्म। देहात् सामग्रीभेदेनापि चरणग्रीवादीन्यङ्गानि प्रादुर्भावतिरोभावाभ्यामन्यथा भावं भजन्ति उपलभ्यन्ते, किन्तु तान्येव तानि KACAAAAAAAAC CRICK // 165 // For Private and Personal Use Only
Page #344
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tathaiva प्रत्यभिज्ञानात्, यथा च घटमुकुटादिषु मृद्वेमविकारेषु आविर्भाव तिरोभावाभ्यामुत्पादविनाशव्यवहारः सर्वप्रतीतिगोचरो, न तथा कूर्माङ्गेषु तथा भावेऽपि कस्यचित्तद्व्यवहारप्रवृत्तिः, तथाले वा जन्ममरणावस्थयोरिव तस्याङ्गविकारसंकोचावस्थयोरपि तद्व्यवहारप्रसङ्गः तस्मादसमः कूर्मदृष्टान्तोऽपि यदपि समन्वयादिहेतुभिरव्यक्तसाधनं तदपि न शोभनम् उक्तन्या येन बुद्ध्यादीनामसच्चसाधनेन समन्वितत्वादिति हेतोराश्रयासिद्धेः, आस्तां वा कथंचित् तत्सिद्धिः, तथाप्यनैकान्तिकखं सुखदुःखमोहसमन्वितत्वेऽपि पुरुषस्याव्यक्तहेतुकत्वाभावेन हेतोर्विपक्षवृत्तित्वात् सुखादिसमन्वयस्तस्यासिद्ध इतिचेन्न, प्रत्यक्षेणैव तत्सिद्धेः, तथाहि जीवन्मुक्तावस्थायामेष दर्शनमात्रेण भव्यानां सुखमभव्यानां दुःखं धिगस्मान् यद्योगकीलितसकलेन्द्रियवृत्तयोऽपि तपविनोऽपि वयं नाद्यापि ईदृशीं वीतरागदशां लभेमहीति केषांचिन्मोहं जनयतीति, अथ तत्र पुरुषकैवल्यावस्थादौ द्रष्टृणामेव संकल्पव्यापारात् मनसः सुखाद्युत्पादो न पुरुषादितिचेत्तर्हि तादृक्शब्दरूपाद्युपलम्भेऽपि श्रोतृप्रभृतीनां मनः संकल्पादेव सुखाद्युत्पत्तिर्नतु शब्दादीनां तदनन्वयादित्यपि स्यात्, अपि च शब्दादीनां तदन्वितखाभ्युपगमे सर्वेषां सर्वदा युगपदेव सुखादित्रयोत्पादप्रसङ्गः नतु कस्यचित्क्रमेण वेति, नहि मेचकमणिः कंचिदपि प्रत्येकादिवर्णतया प्रतिभासमुत्पादयति, सर्वानपि प्रति तस्य पञ्चवर्णतयैव प्रतिभासोत्पादनात् एवमपि शब्दादीनां त्रैगुण्यात्मकत्वोपगमे तद्विषयज्ञानस्यापि विपर्य्ययतापत्तेः, त्रिगुणस्य सतः पदार्थस्य सुखाद्येकैकरूपेण ग्रहणात् तस्मात् शब्दादिवन्न त्रयात्मकखं बुद्ध्यादीनामपि तथा च स्वरूपासिद्धोऽपि अयं हेतुः, एवमपि तत्स्वीकारे तु पुरुषेऽपि तदस्तीत्यनैकान्तिक एव साध्यविकलच दृष्टान्तः, घटकटकादीनां मृद्वेमादिरूपसमन्वितत्वेऽपि कार्यात्कथंचित्कारणस्य भेदेन मृदादिरूपव्यक्तहेतुकत्वात् तस्मान्न समन्वितत्राद् हेतोः प्रधामाख्याव्यक्तसिद्धिः, tada For Private and Personal Use Only
Page #345
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्भुत्तिः 5लि. ॥ 166 ॥ ACCUSACOCOCCIA सिद्धौ तन्मूलानां बुद्ध्यादीनामपि असिद्धिः, यदपि पुरुषसिद्धये संहतखानुमानोपदर्शनं तदपि न समीचीनं, तथाहि किमिदं संहतवं किं सुखादित्रयान्वितख, सावयवखं वा, समुदायो वा, अभिनवृत्तिवं वा, न प्रथमः, साध्यदृष्टान्तयोः साधनस्यार्थ। भेदात् , दृष्टान्तेहि शयनादीनां समुदायसंहतवं साध्ये तु सुखाद्यन्वितत्वं तद्विवक्षितं, न चार्थभेदे सत्यपि शब्दसाम्यमात्रेण हेतोः साधनसिद्धिसम्भवोऽतिप्रसङ्गात् , यदाह-'अर्थभेदे प्रतीतेऽपि शब्दसाम्यादभेदिनः, न युक्तानुमितिः पाण्डुद्रव्यादिव 3 हुताशने ॥ 1 ॥ अथ दृष्टान्तेऽपि साध्यतुल्यमेव तदभिमतम् असन्मते सर्वभावानां सुखादिसमन्वयाङ्गीकारादितिचेत्, तर्हि बुद्ध्यादीनामिव शयनाद्यङ्गानामपि असंहतपरार्थखापतात् , सुखाद्यन्विताद् बुद्ध्यादेरसंहत एव परे सुखाद्युत्पत्त्यभ्युपगमात् , अस्तु एवमितिचेन्न, बुयादीनामपि वस्तुतोऽसंहतपरार्थखासिद्धेः, भवसिद्धान्ते पुरुषं विना कस्यचिदपि पदार्थस्यासंहतखानभ्युपग-18 मात् तस्य चाचाप्यसिद्धेः, असादनुमानात् सिद्धावपि शयनादिदृष्टान्तेन परस्य संहतस्यैव सिद्धिप्राप्तेः, अथ तादृशस्य परस्य । सिद्धिस्वीकारे तेनापि संहतरूपतया संहतान्तरेणार्थेन भाव्यम् , एवं तदुत्तरेणापि इत्यनवस्था स्यात् , तस्मात् तद्भयात् संहतत्वस्य परार्थखमात्रेण सह सामान्यव्याप्तिबलाच्चासंहतो परोऽङ्गीकर्तव्यः, स चात्मा इति तत्सिद्धिरितिचेन्न, एवमपि तस्य प्रागुक्तनीत्या सुखाद्यात्मकताप्रसंजनेनासंहतखासिद्धेः, तथा च संहतवादसंहतात्मसिद्धौ इष्यमाणायां संहतात्मसिद्धिः प्रसञ्जन्ती यत्नेनोप्ता है माषाः स्फुटमेते कोद्रवा जाता इति न्यायमनुसरति, तसान संहतवं सुखाद्यन्वितन्त्रं, न द्वितीयः, अवयवव्यतिरिक्तसावयविनोऽनुपगमात् भूतेन्द्रियादिषु कथंचिदवयविखोगपमेऽपि प्रधानादिषु तदनुपगमेन हेतो- गासिद्धेः, न तृतीयः, सहि एकदेशतया वा, एककालतया वा, एककार्यतया वा, एककारणतया वा, नाद्यः, प्रधानस्य sarvagatalena ॥ 166 // For Private and Personal Use Only
Page #346
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mana- बुह्मादीनां च तद्विपर्ययेण तदभावात्, नहि यावति देशे बुखादयस्तावत्येव प्रधानमपि, प्रधानपुरुषयोर्वा भवदभ्यु-8 पगमेन सर्वगतखेन तद्भावेऽपि परार्थवासिद्धेः, नहि ताभ्यां संभूय कस्यचित् परस्सार्थः संपाद्यते, न द्वितीयः, सा हि तेषां शाश्वतिकी वा स्यात्, कादाचित्की वा, न प्रथमः, तेषां हि परस्परं कार्यकारणस्वभावतया पूर्वापरकालभाविखेन तदसंभवात्, नापरः, शयनाद्यङ्गानां तथाभावेऽपि मुमूर्षुपुरुषशरीराद्यर्थताया अभावात्, तथा च साध्यविकलो दृष्टान्तः, सर्गान्त्यक्षणे वा बुद्ध्यादीनामेककालतायामपि पुरुषार्थखायोगात् अनैकान्तिकख, प्राग्वत् च प्रधानपुरुषयोर्नित्यखेन तत्संभवेऽपि पाराथ्योभावात् , न तृतीयः, प्रधानस्य हि कार्य बुद्धिस्तस्याश्चाहंकार इत्यादिक्रमेण सर्वेषामपि एषां पृथक् पृथक् कार्यकारितया तदसंभवात्, पुरुषार्थलक्षणैककार्यकरणेनैषां तत्संभव इतिचेन्न, इतरेतराश्रयप्रसङ्गात , संभूयकारितया अमीषां समुदायलेन आत्मलक्षणपरसिद्धिः, तत्सिद्धौ च तदर्थलक्षणैककार्यकारितया एषां समुदायखमिति, एतेन चतुर्थोपि प्रत्युक्तः, घुग्रहंकारादीनां पृथक् पृथक् कारणजन्यखेन तदयोगात्, प्रधानस्य च नित्यत्वेन कारणवत्वमात्रस्थापि असिद्धेः, अपि चैककारणतया समुदायत्वेन षोडशकगणस्य एकसादहंकारादुत्पादेनैकार्थक्रियाकारितापातात् , नचैवमस्ति, तन्मात्रेभ्यः पृथिव्यादिभूतानामिन्द्रियेभ्यश्च यथासंभवं रूपाद्यालोचनविकल्पानां वचनादीनां च भवनीयोत्पादश्रवणात्, पुरुषाणां च सर्वगतखनित्यखाभ्यामेकदेशकालतया समुदायवेऽपि उदासीनतयाऽनुपकारकलेन परार्थवासंभवात् , संभवे वा तदुपकार्यतया परस पइविंशतितमतत्त्वस्य स्वीकारापत्तेः, नापि अभिन्नवृत्तिवं संहतत्वं कृत्यध्यवसायाभिमानादिप्रातिखिकव्यापारभेदेन महदादीनां तदसिद्धेः, पारार्थ्यमपि चात्र चेतनार्थत्वं विवक्षितं, ततश्च महदादयस्तस्य किं किश्चिदुपकारं kurvanti CRACROO For Private and Personal Use Only
Page #347
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir M पंचलिंगी बृहद्वृत्तिः ॥ 167 ॥ ESSASSACROSSA नवा,नचेत् ,कथं तेषां पारार्थ्य,नहि लोकेऽपि यो यं नोपकुरुते तस्य तादर्थ्य नाम,कुर्वन्ति चेत् ,किं पूर्वस्वभावापगमेन तदनपगमेन वा, नायः, तदाहि चेतनस्य परिणामापातात् ,पूर्वस्वभावहाने न खभावान्तरापत्तेरेव परिणामबेनाङ्गीकारात् , तथा च कौटस्थ्यहान्या स्वभावत्यागेन चेतनस्यापि असत्वापत्या कथं संहतस्त्रानुमानात्तत्सिद्धिः स्यात्, न द्वितीयः, उपकारासिद्धेः, नहि पाच्यावस्थातोऽतिशयान्तरापादनं विना भावस्पोपकारो नाम, ननु यथा पङ्गुर्गमनशक्तिवैकल्यादन्धस्कन्धमधिरोदुमपेक्षते, अन्धोऽपि दृग्वैधुर्यादध्वदर्शयितारं पङ्गुम्, एवं च तयोरुपकार्योपकारकभावेन परस्परापेक्ष्याभिमतसिद्धिस्तथा पुरुषस्तदर्थ प्रवर्त्तमानामचेतनामपि स्वसन्निधानाचेतनावतीमिव प्रकृति कैवल्यार्थमपेक्षते, प्रकृतिरपि भोग्यवान्यथानुपपत्च्या भोक्तारं पुरुषं यदाह-पुरुषस्यार्थदर्शनार्थ कैवल्यार्थ तथा प्रधानस्य पंग्वन्धवदुभयोरपि संयोगः, इति अस्यार्थः 'प्रधानस्येति, कर्मणि षष्ठी तेन प्रधानस्य सर्वप्रकारस्य यद् दर्शनं पुरुषेण तदर्थ तदनेन भोग्यता प्रधानस्य दर्शिता, ततश्च भोग्यं प्रधानं भोक्तारमन्तरेण न भवतीति युक्ताऽस्य भोक्तपेक्षा अथ पुरुषस्यापेक्षा दर्शयति-पुरुषस्य कैवल्यार्थ' तथा भोग्येनहि प्रधानेन संभिन्नः पुरुषस्तद्गतं दुःखत्रयं खात्मनि अभिमन्यमानः कैवल्यं प्रार्थयते, तच सत्वपुरुषान्यथाख्यातिनिबन्धनं, नच सत्चपुरुषान्यथाख्यातिः प्रधानमन्त। रेणेति कैवल्यार्थ पुरुषः प्रधानमपेक्षत इति, तथा च पंग्वन्धवत् तयोरपि अन्योन्यापेक्षया संयोगादभीष्टसिद्धिर्भविष्यतीति चेत् , न, युक्ताहि पंग्वन्धयोः परस्परापेक्षया वृत्तिः, उभयोरपि तयोश्चेतनखात् , अन्धस्य दर्शनाभावेऽपि पङ्गुवचनाकर्णनात् तदभिप्रायावबोधेन सम्यग्गमनादिप्रवृत्तिसंभवात् , इह तु प्रकृतेरचैतन्येन पुरुषाभिप्रायानवसायात् तदानुगुण्येन प्रवृत्तेरनुपपत्तेः, चेतनसन्निधानाद् दर्पण इव तत्प्रतिबिम्बसंक्रान्त्या तत्रापि चैतन्यप्रतिभास इतिचेन्न, तत्प्रतिबिम्बमात्रात्तदाशयाविसंवादेन RSARKARGAMARCH // 167 // For Private and Personal Use Only
Page #348
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir S SACROSS प्रकृतिप्रवृत्तेरयोगात्, अपरथा आत्मानुषक्तश्मश्रुकचसमारचनादिप्रवृत्तिमच्छरीरप्रतिबिम्बनाद् दर्पणस्यापि प्रवृत्त्यादिप्रसङ्गात् , अचैतन्येनेतरप्रतिबिम्बनेन च प्रधानात् दर्पणस्याविशेषात् प्रधानप्रतिफलनाचेतनस्यापि वाञ्चेतनापत्तेः, परस्परापेक्षसंयोग6 विशेषादुभयोरपि प्रतिबिम्ब्य प्रतिबिम्बविषयमावोपपत्तेः, यदि च प्रतिबिम्बपरिग्रहे भवतामादरस्तदावश्यं चेतने प्रधानस प्रतिविम्बनमभ्युपेयं, नतु प्रधाने चेतनस्य तत्त्वतः खच्छाखच्छवभावतया यथाक्रमं तयोस्तद्योग्यखायोग्यखभावात् स्फटिकान्धोपलादिषु तथा दर्शनात्, तथा च प्रयोगः-प्रकृतिः पुरुषसन्निहितापि न की अचेतनखात्, शिलावदिति, तसानास्याः पुरुषार्थ प्रवृत्तिरुपपन्ना, एवमपि वा तदभ्युपगमे नित्यत्वेन प्रवृत्तिस्वभावत्वेन चास्याः शश्वत्प्रवृत्या न कश्चिन्मु-6 च्येत, ननु पुरुषार्थनिमित्ताऽस्याः प्रवृत्तिः, सत्त्वपुरुषान्यथाख्यातिश्च पुरुषार्थस्तथा च क्षीरवत् वत्सपोषार्थमचेतनापि तदर्थमेषा प्रवर्त्यति तत्सिद्धौ च निवर्त्यति, कोहि प्रेक्षावान् प्रेप्सितार्थनिवृत्तावपि तदर्थप्रयतमान एवासीत् एवं च प्रधानस्य प्रवत्तिश्च पुरुषस्य मोक्षश्चेति सर्वमुपपत्स्यते यदाह-वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ 1 ॥ इतिचेन्न, किं पुरुषव्यापारादन्यथाख्यातिः, सच्चव्यापाराद्वाः, नाद्यः, तस्य शश्वनियापारत्वेनोपगमात् , न द्वितीयः, धर्मादिसहकृतस्य तस्य प्रवृत्तौ प्रवर्तकधर्मात् संसारनिबन्धनाभ्युदयसियाऽन्यथाख्यातेरयोगात् , अथ योगाभ्यासजात् निवर्तकधर्मादेषा भविष्यतीतिचेत्, किमसौ पुरुषस्य भवति प्रधानस्य वा, उभयोर्वा, नायः, विवेकख्याती सत्यामपि प्रधानस्य प्रागिव प्रवृत्तिप्रसङ्गात् , पुरुषस्य प्रधानाद् विवेकज्ञानेऽपि प्रधानस्य तस्मात्तदभावात्, न द्वितीयः, तस्याः पुरुषं प्रति अकिंचित्करत्वेन तदर्थवाभावापत्तेः, न तृतीयः,उभयोरपि कैवल्यप्रसङ्गात् , तथा च विवक्षितपुरुषार्थमिव अन्याथे-10 ANCHAMIRRORECHAR For Private and Personal Use Only
Page #349
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगी ॥ 16 ॥ CASCAR मपि प्रधानं न प्रवर्तेत, कैवल्यस्याऽन्यथानुपपत्तेः, यदपि क्षीरोदाहरणेन प्रधानप्रवृत्तेः समर्थनं तदपि न सुन्दरं, नहि क्षीरं धार- यन्त्या न तदर्थमपि तत्प्रवृत्तिः, तस्मात् तत्र गौरव प्रवर्त्तते न क्षीरं प्रवर्तत इति व्यपदेशः, इहतु प्रधानमचेतनखात् पुरुषाशयानवगमात् कथं तन्मुक्तये प्रवर्तेत, प्रवृत्तौ वा प्रकृतपुरुषत्यागेनाऽन्यमुक्तयेऽपि कदाचित्प्रयतेत अचेतनप्रवृत्तेरन्धप्रवृत्तिसमान-| योगक्षेमखात् , चेतनोपरागकृतस्य तु तत्र चैतन्यप्रतिभासस्य प्रागेव निषेधात् , किं च पुरुषमोक्षार्थमस्य प्रवृत्तिरित्येतदपि न संगच्छते, पुरुषस्य मुक्तेरेव अघटमानात् , मुचेर्वन्धनवियोजनार्थखात् पुरुषस्य च कूटस्थतयाऽपरिणामिखात् तादृशे च तसिन् । सवासनक्लेशलक्षणस्य बन्धनस्य तद्वियोजनलक्षणस्य च मोक्षस्यासंभवात्, बन्धाभावे चा जवंजवीभावापरनाम्नः संसारस्यापि अनुपपत्तेः, अथ प्रधानस्यैव संसारचन्धमोक्षास्तत्सन्निधानादेव च भृत्यगतानां जयपराजयादीनां स्वामिनीव तद्गतानां तेषां है पुरुषे उपचारः, तत्कस्य हेतोः खामिसंबन्धेन भृत्यानां जयादितजन्यलाभवत् पुरुषसंबन्धेन प्रधानस्य संसारापवर्गलाभात् , तदुक्तम्-"तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ 1 ॥ कश्चिदिति-पुरुष इत्यर्थः, नानाश्रयेति, अनेकपुरुषाश्रितेति, एवं च संसारापवर्गादीनां प्रधानगतानां पुरुषे विवे-16 काग्रहादौपचारिको व्यवहार इतिचेन्न, प्रकृतिः किमेकदेशेन मुच्यते सामस्त्येन वा, न प्रथमः, निरवयखेन तस्यास्तदनङ्गीकारात्, अङ्गीकारे वा मुक्तदेशे परिणामाभावेन कस्यचित्पुरुषस्य कृते महदादीनुत्पादयेत् , नचैवमस्ति सामस्त्येन सर्वदा सर्वात्मार्थ च महदाद्युत्पादनाङ्गीकारात् , नचैतदपि उपपद्यते, इयता कालेन मनुष्यलोकावच्छेदेन सर्वदेशेष्वपि देहावच्छिन्नानामनन्तात्मनां कैवल्यावाप्त्या तस्या मुक्तिसंभवेनोपराया इव भुवः संसारिपुरुषार्थ महदादिप्ररोहप्रसवसामर्थ्यात्, तथा ca ॥ 16 ॥ For Private and Personal Use Only
Page #350
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकृतेरप्रवृत्या संसारिणां मनुष्यादीनामपवृत्तेषु देशेषु भोगः कैवल्यं च न स्यात्, अनपवृत्तदेशेषु तस्याः प्रवृत्तिसंभवेन आत्मनां भोगादिकं भविष्यतीतिचेत्, एवमपि भवतु नारकामरादीनां न तु मनुष्यादीनां तेषां मनुष्यलोकं विनाऽन्यत्रानुत्पादात् , मनुष्यांश्च विहायाऽपरेषां मुक्तेरनभ्युपगमात्, अभ्युपगमवादेन च एतदुक्तं, वस्तुतस्तु अनपवृत्तदेशेषु कस्यापि भोगोऽपि न युज्यते, एकदेशेन प्रकृतिपरिणामास्वीकारात्, न द्वितीयः, सर्वसंसारिणां भोगाद्यनुत्पादप्रसंगात् , तदुत्पादस्य प्रकृतिनिवन्धनखात् तस्याश्च मुक्तलेनाप्रवृत्त्या तदुत्पादनासंभवात् , अपि चैवमभ्युपगमे महांल्लाभः, मनुजव्यतिरिक्तानामपि सकलसंसारिणां यमनियमादियोगाङ्गाभ्यासप्रयासमन्तरेणापि कैवल्यसिद्धेः, पुरुषाणां खतो निलेपखेन प्रधानबुद्धयादिसम्बन्धनिर्मितस्यैव रागद्वेषकषायादिपङ्कलेपस्याङ्गीकारात्, अत एव खरूपेण निर्दुःखा अपि आत्मानः प्रधानसभेदात् तद्गतमाध्यात्मिकाधिभौतिकाधिदैविकलक्षणं दुःखत्रयं खसम्बन्धितयाभिमन्यमानास्तद् विहन्तुं प्रधानदर्शनं प्रार्थयन्त इति भवतामभ्युपगमः, प्रकृतेर्मुतखेन तु तदनुषङ्गाभावात् अयत्नसिद्धं दुःखत्रयापगमलक्षणं तेषां कैवल्यं, न च कश्चित् सहृदयः सुखेनैवाभिमतमासादयन्नात्मानं तत्सिद्धये क्लेशयितुमभिलपति, तस्मान्न कथंचित् प्रकृतेर्मुक्तिसंभवः, तदभावान बन्धोऽपि परस्परापेक्षखात् बन्धमोक्षयोः, यथाहि बन्धाभावो मोक्ष इत्यत्र स्वप्रतियोगिनं बन्धमवलम्ब्य मोक्षशब्दप्रवृत्तिस्तथा स्वप्रतियोगिनमेव मोक्षमपेक्ष्य बन्धशब्दोऽपि प्रवचिते, एवं च नित्यखतत्प्रतिषेधरूपाऽनित्यनयोरिवाया अप्यनयोरेकतरापायेऽन्यतरस्यापि अपायप्रसङ्गः, अपि च मिथ्याज्ञान निबन्धनोहि बन्धोऽभ्युपेयते, तच्च किं प्रकृतेरेकदेशे वर्तते सर्वात्मनि वा, नाद्यः, तदाहि मिथ्याज्ञानविरहिणि तद्देशे बन्धाभा। वात् पुरुषस्यापि तदुपरागहेतुकानां महदादिक्रमेणापरापरजन्मनामभावापत्तेः, न द्वितीयः, एकस्यापि पुरुषस्य सर्वसिन्नपि प्रकृ For Private and Personal Use Only
Page #351
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः 5लि. ॥ 16 ॥ तिदेशे युगपदेवानन्तानामपि शरीरादीनामुत्पादापातात् , कारणसामग्रीतः कार्यस्यावश्यंभावात् , तत्तद् धर्माधर्मादिसहकारिविरहात न युगपत्तदुत्पाद इतिचेन्न, धमोदीनामपि प्रकृतिकायेतदव्यतिरिक्तबुद्धिधर्मलेन शश्वत्सनिधानात्, तथा च बुद्धिलक्षणपुरस्सरं तद्धर्मानभिदधता व्याहृतमीश्वरकृष्णेन 'अध्यवसायो बुद्धिधर्मो ज्ञानं विराग ऐश्वर्यम् । सात्विकमेतद्रूपं तामसममाद्विपर्य्यस्तं । तसादेकदेशकाआभ्यां बन्धहेतोर्मिथ्याज्ञानस्यासंभवान्न प्रकृतेर्वन्धः, तदभावान्न तस्याः संसारोऽपि बन्धस्यैव संसारबीजतया सर्ववादिभिरिष्टवाद , एवं च प्रकृतेबएण्न्धादीनामयोगात् तत्कृतानां तेषामात्मनि उपचार इति वाङ्मात्र, मुख्याभावे उपचारस्यापि असिद्धेः, नहि ककुदादिमतो मुख्यस्थार्थस्य कचिदपि अभावे भारवहनजाव्यमान्यादिना तत्साधम्र्येण गौर्वाहिक इत्यादौ वाहिके लक्षणया गोशब्दप्रवृत्तिः संगच्छते, तसादात्मन एव यथासंभव मिथ्याज्ञानादितत्त्वसाक्षात्कारादिनिवन्धना बन्धादयोऽभ्युपेतव्याः, किमन्तर्गडभूतप्रकृतिखीकारग्रहेण, यदपि भृत्यगतजयपराजयोदाहरणेनोपचारसमर्थनं तदपि न चारु, तत्रहि खामिनोऽपि वास्तवौ जयपराजयौ संभवत एव, तस्यापि कदाचित् वयं युध्यमानस्य तदुपलम्भात् तेन भृत्यगतावपि तौ कदाचित्वामिनि उपचर्येते, इह तु पुरुषस्य निष्क्रियखेन सर्वथा बन्धाद्यभावात् प्रधानस्य तु तदभ्युपगमेऽपि उक्तन्यायेन तदसंभवात् कथं तद्गतानां तेषां तत्रोपचारः क्रियमाणः शोभेत उपचारलक्षणस्य सर्वथैव अत्रानुपपत्तेः, न च नायकादिव भृत्यस्यैव उपकुर्वतोऽपि प्रधानस्य पुरुषात्कश्चिल्लाभः, अनर्थितयैव तस्य पुरुषार्थ प्रवृत्तिस्वीकारात् तस्मादसममुदाहरणं, न चानादिना मिथ्याज्ञानसंतानेनापरापरमिथ्याज्ञानजननात् नास्त्येव तत्त्वज्ञानप्रादुर्भावावसरो येनात्मनोऽपि मिथ्याज्ञानाधुच्छेदक्रमेण मोक्षः स्यादिति वाच्यम् , अचिन्त्येन वीर्यमहिम्ना दीर्घकालादरनैरन्तर्याभ्यासप्रकर्षप्राप्तयोगाविर्भूतात् तत्त्वज्ञानान्मिथ्याज्ञान ॥ 169 ॥ For Private and Personal Use Only
Page #352
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir 1-1-%% CAREE 4 प्रध्वंसेन तस्य चारित्राद्यवाप्तिक्रमेण मोक्षसिद्धेः, आदिमता तत्त्वज्ञानेन कथं चिरपरूढस्य तस्य प्रध्वंस इतिचेन्न, योगानुग्रहात्तस्य दृढतया प्रत्यग्रतया चातिवलीयस्वेनोत्पत्तेः, दृश्यते च लोके बहोः कालादनेकरङ्गाङ्गनलब्धविजयस्यापि कस्यचिन्महामल्लस्य |केनचिन्नवयौवनोन्मदिष्णुतया इति विक्रान्तेन पराजयः, तथापि तीव्रातपेन लवाङ्कुर इव कुतश्चित्संस्कारात् पुनःप्ररूढेन मिथ्याज्ञानेन तत्त्वज्ञानं बाधिष्यत इतिचेन्न, धियां तत्त्वार्थपक्षपातितया प्राप्तसामर्थेनादिमताऽपि तत्वज्ञानेनानादिमस्यापि मिथ्याज्ञानस्य समूलकाषं कषितलेन पुनः प्ररोहाभावात् , तथाच कथं तेन तस्य बाधो भवेत् , यदाह-निरुप्लवभूतार्थस्खभावस्य vipaya'yaiH, न बाधयन्नवखेऽपि बुद्धस्तत्पक्षपाततः, एतेन प्रकृतिपुरुषविवेकदर्शनादुपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोक्ष इति, सांख्यानां मोक्षलक्षणमपास्तं, तथाहि कोऽयं प्रकृतेरुपरमो ? विनाशो वा, निर्व्यापारख वा, नाद्यः, तस्या नित्यखा-18 ङ्गीकारात्, न द्वितीयः, प्रवृत्तिशीलाया निर्व्यापारवासंभवात् , विवेकदर्शनात् कृतार्थवेन तत्संभव इति चेन्न, किं प्रकृतेः पुरुपाद् विवेकदर्शनं, पुरुषस्य वा प्रकृतेः, परस्परं द्वयोरपि वा, न प्रथमः, प्रकृतेरचैतन्येन तदयोगात्, दर्शनस चेतनधर्मखात्, | चेतनोपरागात् तद्योग इति चेन्न, तदानीं तस्यापि निवृत्तेः, अनिवृत्तौ वा प्रागिव विवेकदर्शनस्यासिद्धः, न द्वितीयः, पुरुषस्य हि विवेकदर्शनं चित्खरूपखात् वा स्यात् तत्त्वसाक्षात्कारात् वा, नाद्यः, संसारावस्थायामपि तद्रूपखात्यागेन तत्प्रसङ्गात् , न द्वितीयः, | तस्य बुद्धिधर्मखान, अन्यधर्मेण चान्यस्य विवेकदर्शने सर्वात्मनामपि तदापत्तेः, प्रकृत्या विवक्षितपुरुषसम्बन्धितया बुद्धरुत्पाद|नेन तद्धर्मस्यास्य तत्र संक्रान्तिः, तथा चान्यधर्मवेपि तस्यैव विवेकदर्शनं नान्यस्य इत्यतो नातिप्रसङ्ग इतिचेन्न, सहि स्ण्क्राम्है। ततो व्यतिरिक्तोऽव्यतिरिक्तो वा स्यात् , नाद्यः, अनाहितातिशयतया प्रागवस्थातो, विशेषेण तसाद् विवेकदर्शनानुपपत्तेः, AC-kA -5 For Private and Personal Use Only
Page #353
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी । बृहद्वृत्तिः ॥ 17 ॥ अन्यथाऽतिप्रसङ्गात् , नापरः, पुरुषात् तस्यानपगमापातात, नहि यद्यतोऽव्यतिरिक्तं तत् ततस्तत्खरूपवत् कदाचिदपैति, तथाले वा प्रधानादपि सत्त्वादिगुणानामपायापत्तेः, मा भूत् पुरुषात् तस्थापगमः, का नो हानिरितिचेन्न, तस्य स्वरूपलाभावेन स्वरूपेणावस्थानं मोक्ष इतिलक्षणक्षतिग्रसङ्गात् , अस्तु तर्हि आहार्यखात् खसाध्यस्य विवेकदर्शनस्य साधितखात्तस्थापगम इतिचेत् , एवं तर्हि सत्यपि पुरुषेऽपगमात् तद्व्यतिरिक्तोऽसौ भवेत् , तत्र च दोषस्य प्रागेवोक्तखात् , अपि च विवेकदर्शनानन्तरं पुरुषात् तस्य विगमाभ्युपगमे जीवन्मुक्तेरभावापत्तिः, भूतभवद्भाविसकलपदार्थसाक्षात्कारिज्ञानवत्तया हि तत्त्वं व्याच|क्षाणो नीरागः पुरुषो जीवन्मुक्तोऽभिधीयते, तत्त्वसाक्षात्कारापाये चोपदिशन्नपि असौ अनवधेयवचनः स्यात् , तथाच शास्त्रप्रणयनतत्पूर्वकक्रियाविधिलोपेन बहु विशीर्येत, न तृतीयः, तत्त्वज्ञानस्य बुद्धिधर्मत्वात् तद्गताच्चैकस्मात् तदुभयोरपि तद्दर्शनानुपपत्तेः, नहि सहकसम्बन्धिनो लोचनाददृशोऽपि चाक्षुषं ज्ञानं जायत इति वक्तुं युक्तं, बुद्धिसम्बन्धात् तच्छायापच्या पुरुषेऽपि तदस्तीति चेन्न, छायायास्ततो भिन्नत्वे पूर्वदोषानतिवृत्तेः, अभिन्नत्वे वा परिणामितया तस्य स्वरूपहानापत्तेः, एवं च विवेकदर्शनानुपपत्त्या सांख्यपक्षे मोक्षो न संगच्छत इति स्थितं, तैश्च बन्धमोक्षयोरपि वैयधिकरण्यमास्थितं तच्च तयोः सामानाधिकरण्यव्यवस्थापनेन इह निराकृतं, तथाच बन्धप्रतियोगितया तन्मोक्षोऽपि अत्रैव निराकरणमहतीति वन्धतत्त्वनिरूपणावसरेऽप्यसौ निराकृत इति नानुक्तोपालम्भः शंकनीयः, तदेवमतिप्रसङ्गापादनेन प्रकृत्याद्यभावप्रसाधनेन च सांख्याभिमतौ प्रकृतिपुरुषयोयथाक्रमं बन्धमोक्षौ निरस्य पूर्वप्रकान्तसौगतविशेषपक्षेपि मोक्षादिकमेतद्गाथोत्तरार्द्धन सार्द्धया चोत्तरगाथया निरस्थन् नाह 'निस्सेसेत्यादि' षष्ठीसप्तम्योरथ प्रत्यभेदात् सप्तम्यन्ताभिधानेऽपि इह सुखप्रतिपत्तये निःशेषकर्ममुक्तस्येति व्याख्येयं, tena ॥ 17 ॥ For Private and Personal Use Only
Page #354
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobbith.org Acharya Shri Kailassagersuri Gyanmandie तत्वज्ञानात्सकलवासनाक्लेशजालबन्धनाद् वियुक्तस्य सिद्धिसौधमध्यासीनस्य इत्यर्थः, चित्तसन्तानस्येत्यर्थात् पुनरागमनं मुक्तिपदात् च्युखा गर्भाधानादिक्रमेण भूयोऽपि शरीरेन्द्रियादिसम्बन्धलक्षणमनुष्यजन्मप्राप्तिः कुतः कसा तोर्भवति जायते, हेत्वभावे फलाभावस्य सुलभत्वान्न कुतश्चिदपि इत्यर्थः, इति गाथार्थः ॥ 95 ॥ कुतःपुनस्ते मुक्तस्यापि पुनरागमनमातिष्ठन्ते, कुतश्च तदप्रमाणकमित्येतत्सोपपत्तिकं प्रतिपादयितुमाहता नियपक्खनिरागारदसणा एइ झत्ति मुत्तो वि ॥ एयमसगयमणिमित्तिमित्थ संसाररूवं जं ॥ 96 ॥ व्याख्या-यस्मात् मुक्तस्य पुनरागमनं दुरुपपादं 'ता' इति तस्मात् एतदसंगतमिति संबन्धः, निजपक्षस्य खकीयसंघस्य, |अथवा प्रामाणिकतयाऽभ्युपेतस्य क्षणभङ्गनैरात्मादिलक्षणस्य वसंमतस्य 'निराकारो' राजादिभिः पराभवः परतीर्थिकैल्पादिकथायामुपपत्तिभिर्निरसनं वा अप्रामाण्यापादनमिति यावत् ,तस्य दर्शनं निरुपप्लवज्ञानेन साक्षात्कारस्तस्मात् कारणात् , 'एति' मुक्तिपदादवतीर्य शरीरादिपरिग्रहक्रमेण संसारमधिवसति, 'झटिति' तत् क्षणात् दर्शनानन्तरमेवेत्यर्थः, मनखिनां वपक्षतिरस्कारस्य दुःसहत्वात् , तथा च तत्स्वरूपसूचकं कस्यचित् कविरूपस्य वचः, 'ब्रूत नूतनकूष्माण्डफलानां के भवन्त्यमी ॥ अङ्गुलीतर्जनायेन न जीवन्ति मनखिनः ॥ 1 ॥ इति, 'मुक्तोऽपि' क्षपितनिखिलकर्मजालोऽपि आस्तां संसारी सहि रागादिकलुषितत्वेन खपक्षपराभवमसहिष्णुर्दूरादपि एत्य अपरैः सह विजिगीषया युद्धविवादादिकं तावदारभते एवेत्यपिशब्दार्थः,इति यदुच्यते कैश्चिद् 'एतद्' इदं । 'असंगतं' निष्प्रमाणतयाऽसमीचीनं, ननु मा भूत् तदनुयायिनीयां प्रजानामनाश्वास इति मुक्तोऽपि यदि स्वपक्षरक्षणाय इहावर्तेत For Private and Personal Use Only
Page #355
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः 5 लि. पंचलिंगी तदा को दोषः,किं न श्रूयन्ते लोकप्रवादन मुक्तस्यापि कृष्णस्य तत्तत्प्रयोजनविशेषाद् दशावतारा इत्यत आह 'अनिमित्तिमित्यादि गाथान्तवर्त्यपि यदिति पदमिह सम्बध्यते तेन यद् यस्माद् हेतोरनिमित्तं निष्कारणकम् , अत्रेत्यत्रापि प्रागिव सप्तमी षष्ठयर्थे ॥ 17 ॥ मन्तव्या तेनास्य मुक्ततया स्वीकृतस्य सुगतविशेषस्य संसाररूपं भूयोऽपि देहाद्यभिसम्बन्धलक्षणं भवखरूपं प्रसज्यत इति क्रियाऽध्याहारः, कर्मसम्बन्धोहि संसारनिमित्तं विपर्यासवासनाजलावसिक्तायां हि आत्मभूमौ कर्मबीजं जन्माङ्करं प्रसुवति, तदुक्तम्- "अज्ञानपांशुपिहितं पुरातनं कर्मबीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माकुर जन्तोः ॥ 1 ॥ " न चासौ तस्येष्यते, तथा च तस्य पुनरावृत्तिनिमित्तं कर्म किं तदीयमन्यदीयं वा, नाद्यः, तस्य मुक्ततया कुशलाकुशलप्रवृत्त्यभावेन तदसिद्धेः, न द्वितीयः, अन्यदीयकर्मणोऽन्येन सम्बन्धाभावात् , सर्वगतात्मवादिमतेन कथंचित्तत्सम्बन्धेऽपि तेनान्यस्य संसारसंचाराभ्युपगमे मुक्तानामपि तदापत्तेः, न च नैय्यायिकैरिव परकीयधर्माधर्माधिष्ठानेन ईश्वरस्य सर्गविधिरिव भवद्भिरपि मुक्त स्यापि बुद्धस्येह जन्मावृत्तिस्तथोपयते, आस्तां वा पुनरावृत्तिस्तथापि तस्य कदाचित्कथंचित् गर्भाधानादिदुःखसंभेदात् तत्त्वज्ञान 4 विलयेन भाव्यं, तथा च जातेनापि तेन पुनस्तदर्थ यतितव्यं, यतमानस्यापि कर्मसंबन्धाहिततृष्णातरलितान्तःकरणतया तत्त्व ज्ञानोत्पत्तेः संदेहाधिरोहात्, न चासाक्षात् कृततत्त्वार्थस्तीथिकान् निराकर्तुं क्षमेत, तसात् स्वपक्षव्यवस्थापनाय मुक्तस्यापि पुनरागमनमिति दुराशय, कृष्णस्य चात्यन्तमुक्तावस्थस्यैव शक्तेरचिन्त्यतया सर्वगतखात्मावच्छेदेन मत्स्यादिशरीरस्वीकारेण संसारावतार इति पौराणिकानामभ्युपगमः, नचैवं भवतां तस्मादसमो दृष्टान्तः, एतेन ज्ञानिनो धर्मेत्यादिश्लोकार्थोऽपि परास्त: लखतीर्थनिकारदर्शनेन परविजिगीषूणामसदादीनामिव रागादिमत्तया परमपदगतेरेवासंभवात् , कुतस्त्वं पुनरागमनमिति गाथा %A4%ACAMASAX ॥ 171 // For Private and Personal Use Only
Page #356
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir KACHAR र्थः ॥ 96 ॥ ननु अस्तु निर्मिमित्त एव संसारः को विरोधोऽन्यथानादिमुक्तत्वेनाभ्युपेतस्यापि ईश्वरस्य नैयायिकैः कार्यविशेषण शरीरादिपरिग्रहाभ्युपगमो विरुध्येत, इत्यत आह निययावही न हुन्जा संसारो अहेतुओ सया हौ ॥ मुक्खो कम्माभावो सासयजीवस्सभावो u॥ 97 ॥ ___ व्याख्या-'नियतावधिः' इयच्चिरतया परिच्छिन्नसीमः न भवेत् , 'न स्यात्' 'संसार' प्रेत्यभावापरनामा, अहेतुकः कर्म-| सम्बन्धलक्षणकारणविकलः, यदिहि निर्हेतुकोऽपि संसारस्तस्येष्यते, तदा यावत् स्वपक्षरक्षणकालमेव तेनेह स्पेयमथ मोक्ष्यते है इति कुतस्त्योऽयं नियमः, अहेतुकानामात्माकाशादीनां सत्त्वावधेः, केनापि अनुपलंभात् , अथाहेतुकोऽपि अस्य संसारः सावधिरेवोपगम्यते तत्राह 'सदा' यावत्कालं 'भवतु' जायताम् अहेतुकत्वाविशेषेऽपि तेनावधिमता भाव्यं, न तु आकाशादिवत् शश्वदिति विनिगमनायां प्रमाणाभावात् , किं च तदानीं तस्य संसाराहेतुकत्वस्वीकारे प्रागपि तथा प्रसङ्गोऽविशेषात् , कृष्णस्य । देहाभ्युपगमवच्च ईश्वरस्यापि देहपरिग्रहाभ्युपगमो नैयायिकानामिति तत्प्रतिवन्दिरपि न युज्यते, एवं चामिबपि पक्षे बन्धाभा बेन मुक्तस्य पुनरावृत्तिर्दुघटेति व्यवस्थितं, तदेवं सप्रपञ्च बन्धत्वमभिधाय संप्रति क्रमप्राप्तं मोक्षतत्त्वखरूपं गाथोत्तरार्धेनोपन्य। syannAha'mokkhoM' इत्यादि मोक्ष इति लक्ष्यपदं, तुः पुनरर्थो गाथान्तवर्ती इह योज्यः, तेन मोक्षस्तु मोक्षः पुनः क इत्यत Aha'kAbhAvaH कर्मणां ज्ञानावरणादीनां बन्धनसमाम्नातानां सर्वेषामपि अभावोऽपगमः जीवस्य तेभ्य ऐकान्तिकात्यन्तिको वियोग इति । यावत् , 'बन्धविप्रयोगो मोक्ष इति परममुनिवचनात् , 'शाश्वतस्य द्रव्यात्मकतया नित्यस्य जीवस्यात्मनः खभावः निजरूपं, नित्यचैतन्यानन्दता हि जीवस्य स्वभावः स च तस्य प्रदीपस्य इव प्रकाशस्वभावस्यापवरकादिव्यवधानात् प्रकाश इव कर्मा For Private and Personal Use Only
Page #357
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहबृत्तिः ॥ 172 ॥ 4 वरणात् सन्नपि नाविर्भवति, तदपगमात्तु प्रादुरस्तीति जीवस्वभावाविर्भावकखादुपचारेण मोक्षोऽपि तथोच्यते, अथवा कर्मधार- यसमासाश्रयणात् शाश्वत एष जीवस्खभावस्तदवाप्यनन्तरं जीवस्य कदाचिदपि नित्यचैतन्यानन्दरूपताया अप्रच्युते, स च सम्बरनिरयोः फलमत एव तदनन्तरं प्रतियोगिनिरूपणाधीननिरूपणतया प्रतियोगिनं बन्धमन्तरा कृखा अस्योपन्यासः कृत इति मुमुक्षुणा चासौ नियमेन ज्ञातव्यो भवति, नित्यानन्दरूपतया चतुर्वर्गमूर्धाभिषिक्तखात् इतरथा तदुपायतयाऽध्यवसितयोः दुःशंक्ययोरपि सम्बरनिर्जरयोर्मुमुक्षुप्रवृत्तेरानर्थक्यापत्तेः, नहि अविज्ञातचिन्तामणिखरूपो भूयसा मूल्येन तमुपादातुं प्रेक्षावान् प्रयतते, न चासौ अमदादिभिः प्रत्यक्षेणावसातुं शक्यते, असदादिज्ञानस्यैन्द्रियकलात् तस्य चातीन्द्रियत्वात् , अतोऽनुमानादसौ ज्ञातव्यः, तथाहि रागादिकर्मसंचयः कदाचित्कस्यचिदत्यन्तं विलीयते प्रतिपक्षभावनाप्रकर्षतारतम्येन जायमानापकर्षतारतम्यत्वात् यो यस्य प्रकर्षतारतम्येन जायमानापकर्षतारतम्यः स तस्य प्रकर्षकाष्टायामत्यन्तं विलीयते यथा प्रावृषेण्यजलधरधारासारप्रकर्षतारतम्येन जायमानापकर्षतारतम्यो, निदाघातपाभितप्ताया भूमेरूष्मा तथा चायं तस्मात् तथा, इत्यनुमानादमदादीनां कर्मात्यन्ताभावलक्षणमोक्षसिद्धिः,सर्वज्ञानां तु केवलप्रत्यक्षादिति,सूत्रे च कर्माभावपदेनानादिनिष्कर्मतया परिष्टस्या नादिमुक्तस्य निरासः, बद्धानामेव कर्मणामत्यन्ताभावस्य मोक्षपदाभिधेयतया प्रतिपादनात् शाश्वतजीवस्वभावपदेन तु बुद्ध्यादिविशेषगुणात्यन्तोच्छेदविशिष्टमात्मस्वरूपं मोक्षं ये प्रतिपद्यन्ते तन्मतव्युदासः, तथाहि तेषां तद्विषयः प्रमाणोपन्यासः-आत्मनो बुद्धधादिगुणाः कदाचिदत्यन्तमुच्छिद्यन्ते संतानरूपत्वेन जायमानत्वात् ,प्रदीपवत , न चायमसिद्धः,निरन्तरं परम्परारूपतयाऽमीपां। जन्मनः सर्वानुभवसिद्धेः, नापि विरुद्धः साध्यविपर्ययेण व्याप्तेरसिद्धः नित्यतयाऽत्यन्तानुच्छिद्यमाने गगनादौ विपक्षेऽपि heto 172 ॥ For Private and Personal Use Only
Page #358
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyarmandie %* ... % 5 A रवृत्तेश्च नानैकान्तिकः, न चैषां कुत उच्छेद इति वाच्यं ? प्रसंख्यातभुवस्तत्त्वसाक्षात्कारात् मिथ्याज्ञानायुच्छेदक्रमेण तत्सिद्धे, "दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग:" इत्यक्षपादमुनिवचनात् , अत्र च प्रवृत्तिशब्देन धाधर्म्यप्रवृत्तिकार्यों धर्माधर्मावुच्येते, बुद्ध्यादीनामपायो नात्रोक्त इतिचेत् न, जन्मपदेन तेषामभिधानात् , आत्मनः शरीरेन्द्रियबुद्धिवेदनाभिसम्बन्धस्यैव जन्मत्वात् , न चैषामुच्छेदे तदभिन्नस्याऽऽत्मनोऽपि उच्छेद इति वक्तव्यं, गुणगुणिनो भेदाभ्यु-131 पगमात् , ननु एवं मुक्तावात्मनश्चैतन्यसुखाद्यत्यन्तोच्छेदात् , पाषाणादविशेषेण न तदर्थ प्रयतिष्यन्ते प्रेक्षावन्तस्तस्मानित्यचैतन्यानन्दरूपजीवस्वभाव एव मोक्षः, तथा च श्रुतिः "विज्ञानमानन्दं ब्रह्म" आनन्दब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते, इतिचेन्न, प्रमाणाभावात् , न तावदसदादीन्द्रियजन्येन प्रत्यक्षेण भवदभिमतचैतन्यानन्दरूपता जीवस्यावसातुं शक्यते, तस्य मानसस्यापि इन्द्रियकचैतन्यवैषयिकसुखयोरेव अवसायकत्वेन तदगोचरत्वात् , गोचरत्वे वाऽनित्यत्वात् संसारावस्थायामपि सा संवेद्येत, तथाचेन्द्रियजयोरनिन्द्रियजयोश्च तयोर्युगपदुपलम्भप्रसङ्गः, शरीरादिना प्रतिबन्धादनिन्द्रियजयोस्तयोः संसारिणोऽननुभव इतिचेन्न, शरीराद्यवच्छेदेन तदाविर्भावदर्शनात् उपकारकतया तस्स तत्प्रतिबन्धकत्वासिद्धेः, भोक्तु गायतनं शरीरमिति तल्लक्षणात्, ननु अनुमानान्नित्यसुखसिद्धिर्भविष्यति, तथाहि-मुक्क्यर्थिनां प्रवृत्तिर्हि तत्प्राप्त्यर्था प्रेक्षावत्प्रवृत्तित्वात् स्वर्गार्थिप्रवृत्तिवत्, न च तेषां नित्यसुखं विनान्यद्धितमस्ति यदर्थ प्रवर्तेरन् , एवं च सुखस्य चैतन्याविनाभावित्वात् , नित्यचैतन्यस्यापि सिद्धिरिति चेन्न, अहितपरिहारार्थाया अपि तस्या दर्शनात् , दृश्यन्ते हि भूयांसो दंशादिभयाद् अहि सिंहादीनपि परिहृत्य दूरतः पलायमानाः, तथा च प्रेक्षावत्प्रवृत्तित्वस्य हेतोर्व्याप्यत्वासिद्धया नित्यसुखासाध 50-%25 ACACARG For Private and Personal Use Only
Page #359
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rA पंचलिंगी बृहद्भुत्तिः 5 लि. ॥ 173 ॥ कत्वेनाहितपरिहारार्थैव मुक्त्यर्थिनां प्रवृत्तिर्भविष्यति, ननु मा भूदनुमानाद् विज्ञानमानन्दं ब्रह्मेत्याद्यागमादेव तत्सेत्स्यति, आगम एव च मुक्तयर्थिनां प्रायोऽतीन्द्रियार्थेषु प्रमाणं तत्सहकारित्वमात्रेणैव इतरयोरुपयोगात्, यदाह-न मानमागमादन्यन्मुमुक्षूणां हि विद्यते ॥ मोक्षमार्गे ततस्तत्र यतितव्यं मनीषिभिः ॥ 1 ॥ तसादस्ति नित्यं सुखादीतिचेन्न, दुःखाभावे तत्रानन्दादिशब्दप्रवृत्तेर्भाक्तत्वात् , दृष्टश्च बहुलं लोके तत्र सुखशब्दप्रयोगः, तथाहि केचिदिन्धनादिभाराक्रान्तमूर्तयोऽमन्दस्यन्दमानस्खेदोदबिन्दवो विपिनादागत्य अन्तरा शिशिरसान्द्रद्रुमच्छायायां भारमवतार्य निविष्टाः सुखेन जीविताः सेति ब्रुवाणा उपलभ्यन्ते, न च नित्यसुखरागेण प्रवर्त्तमानस्य योगिनो मुक्तिर्घटते, रागस्य बन्धनसमाख्ययाभिधानात् अन्यथा स्वाराज्यादिकृतेऽपि तपस्यतो मुक्तिप्रसङ्गात् , तपस्यादेर्मुक्तिहेतुतयापि श्रुतेः, किं च नित्यं ज्ञानं सुखं च ज्ञानान्तरेण वेद्येते नवा, न चेत् सतोरपि असत्कल्पना असंवेद्यखात्, वेद्येते चेत् न, तत्र वेदकज्ञानान्तरानभ्युपगमात् तथाले वाग्नवस्थापातात, तसान मोक्षे नित्यचैतन्यसुखरूपता जीवस्येति,अत्रोच्यते यत् तावदुक्तं सन्तानरूपलेन जायमानखात् बुद्धयादीनामत्यन्तोच्छेद इति तत्र किं पितपुत्रपौत्रादिक्रमेण पुरुषसंप्रदायो गोत्राद्यपरनामा सन्तानो विवक्षितः, आहो उपादानोपादेयभावेनोत्तरोत्तरकार्यपरंपरोत्पादः, उत सामान्येन सजातीयकार्यकारणप्रवाहः, न प्रथमः, तस्य पुरुषेष्वेव प्रसिद्धेः बुद्धयादीनां च गुणत्वाभ्युपगमेन तदभावात् , |न द्वितीयः, तेषामात्मोपादेयत्वस्वीकारेण परस्परमुपादानोपादेयभावानङ्गीकारात्, तथा च पक्षद्वयेऽपि विशेषणासिद्धो हेतुः, किंच उत्तरोत्तरकार्योत्पादोऽपि किमविच्छेदेन, विच्छेदेन वा, नायः, सुषुप्तमूछिताद्यवस्थासु तेषां भवता विच्छेदोपगमात् नापरः, दृष्टान्तीकृतप्रदीपे उपादानोपादेयभावेन उत्तरकार्याणामविच्छेदेनोत्पादात् , तथाच साधनैकदेशासिद्धया साधनविकलो । For Private and Personal Use Only
Page #360
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie दृष्टान्तः, न तृतीयः, बुद्धथादिभ्यो विजातीयानामिच्छादीनामपि उत्पाददर्शनात् नियमेन सजातीयोत्पत्यभावात् , स्मृत्यादीनां |च भवदभिप्रायेण प्रमाणतया विजातीयानामपि सम्यग्ज्ञानादिभ्यः संस्कारोबोधद्वारेणोत्पत्त्युपलम्भात्, पाकजपरमाणुरूपादीनां चैवंविधसन्तानरूपेण उत्पत्तावपि भवताऽत्यन्तोच्छेदानभ्युपगमात्, संसारस्य चैवंरूपस्यापि अत्यन्तोच्छेदाभावात् अनैकान्तिकोऽपि, न च प्रलये तस्योच्छेद इतिवाच्यं, तस्य प्रागेव निरासात् , यदिवा नित्यानां बुद्धयादीनां मुक्तावत्यन्तोच्छेदः । साध्यते तदा सिद्धसाधनम् , अस्माभिरपि तत्र तेषां तत्स्वीकारात्, यद्यपि तत्त्वज्ञानात् मिथ्यानानायुच्छेदक्रमेण इत्यादि । तदपि न युक्तं, भवतु तत्त्वज्ञानान्मिथ्याज्ञानोच्छेदस्तसाद् दोषोच्छेदस्तसाच्च धर्माधर्मयोरनागतयोरनुत्पत्तिः संचितयोस्तु तयोः कथं तसादुच्छेदो भोगादेव भवद्भिस्तत्क्षयोपगमात् , तथाच तत्सिद्धयै प्रयोगः, अलब्धवृत्तीन्यपि कर्माणि भोगादेव क्षीयन्ते कर्मत्वात् प्रारब्धकर्मवत् इति, नाभुक्तं क्षीयते कर्मकल्पकोटिशतैरपि, इत्याद्यागमस्याप्येवमेव श्रवणाच, अथ "क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्यागमान्तरात् भोगं विनापि परापरात्मदर्शनादेव कर्मणां क्षयोपपत्तिरितिचेन्न, अस्थापि अनागततदनुत्पाद एव चरितार्थत्वात् , यदि वा अस्थायमर्थः-उत्पन्नतत्त्वज्ञानो जीवन्मुक्तः कदाचिदात्मनो भूयांसं कर्मराशिमवगम्य योगद्धिसामर्थ्यात् तत्तनिकायभोग्यकर्मफलानुगुण्येन रण्डान्तःकरणभाजस्तांस्तान् कायान् निर्माय तत्तत्फलोपभोगेन असंख्येयजन्मविपाकिनमपि कर्मजालं युगपदेव क्षिणोतीति भवसिद्धान्ताभिप्रायेण भोगादेव संचितयोस्तयोः क्षयो न तु ज्ञानमात्रादिति, अस्तु तर्हि एवमितिचेन्न, अपसिद्धान्तात् , अदत्तफलानामपि कर्मणां प्रायश्चित्तेन भवतापि क्षयोपगमात् इतरथा प्राय|श्चित्तविधेस्तत्प्रतिपादकग्रन्थानां च वैयर्थ्यापत्तेः, एवं च प्राच्यप्रयोगे कर्मत्वादिति हेतुरनैकान्तिकः, प्रायश्चित्तशोध्यानां तेषां। For Private and Personal Use Only
Page #361
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्धत्तिः ॥ 174 ॥ तथाखेऽपि भोगमन्तरेणापि क्षयोपपत्तेः, अत्र च कर्मक्षयं आत्यन्तिकोऽभिमतो न चासौ भोगात् जायते ध्यानादिजन्यत्वेन । तस्योपगमात् ततोऽनुपभोगरूपतपस्यादिहेतुकतत्क्षयच्याप्तत्वात् कर्मत्वहेतोविरुद्धोऽपि, सोपाधिकत्वादप्रयोजकश्चायं, नहि कर्मत्वात् प्रारब्धफलकर्माणि भोगात् क्षयं नीयन्ते, किं तर्हि अकृतप्रायश्चितत्वात् , तथाच विवादाध्यासितानि कर्माणि अपि भविप्यन्तीति विधेयप्रायश्चित्ततया भोग विनापि क्षेष्यन्ति को विरोधः, उपाधिलक्षणं चात्र स्वयमेव योज्यं, नामुक्त क्षीयत इत्याद्यागमोऽपि अकृतप्रायश्चित्तं तदधिकृत्य योजनीयं, न तु अविशेषेण क्षीयन्ते चास्येत्याद्यागमस्य तु प्रकर्षप्राप्तविहितानुष्ठानतपोध्यानादिनिवर्त्यघातिकर्मक्षयादर्हत् स्वात्मलक्षणपरापरात्मदर्शनोत्पच्या वस्तुतस्तयोः कार्यकारणभावेऽपि यदि तद्दर्शनस्य नैरन्तयोंत्पादातिशयविवक्षया हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन चरमं रमणीवल्लभलोचनविषयं त्वया भजते ति, न्यायेनातिशयोक्त्या पौर्वापर्यविपर्यः कल्पित इति तात्पर्य, तदाऽस्मदनुकूलमेव अत्राविप्रतिपत्तेः, यदि तु श्रूयमाण एवार्थो विवक्षित स्तदाऽनुपपन्नः, घातिकर्मक्षयं विना परमात्मादिसाक्षात्कारासिद्धेः, अथ परात्मादिदर्शनानन्तरं भवोपग्राहिकर्मक्षयो मतस्तदा यथाश्रुतमपि संगच्छत एव, अस्माभिरपि एवं खीकारात् , यच्चोत्पन्नतत्त्वज्ञान इत्यादिनाऽस्य तात्पर्यान्तरमुपवर्णितं तन्न घटते, कामोत्कलिकारूपरागं विना तत्तत्कायनिर्माणेन योषिदादिभोगानुपपत्तेः, रागादीनां च परस्परनान्तरीयकतया तद्वतो जीव-12 न्मुक्तत्वासिद्धिप्रसङ्गात्, रण्डान्तःकरणसंयोगोऽपि कायेषु वैफल्यात् नोपपद्यते, अदृष्टोपग्रहीतानामेव मनसामात्मसंयोगेन ज्ञानाद्युत्पादनसामर्थ्यात् , जीवन्मुक्तादृष्टोपग्रहात् तेषां तत्तत्कायेषु ज्ञानाद्युत्पादकत्वमितिचेत् , न, कर्मनिर्मुक्तात्मोज्झितत्वेन दग्धबीजकल्पतया तेषां तदुपग्रहासंभवात् , अन्यदीयादृष्टेन चान्यदीयमनसां तदयोगात् , योगचिमहिम्ना tadyoga iticet , tarhi / // 174 // For Private and Personal Use Only
Page #362
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir %AAAAAAACAUSTRANGESCORRC tanmahimnaiva तत्तत्तिर्यङ्मनुष्यादिकायेषु तदीयमनःसहकृतेषु च तत्तत्फलमुपभुक्तां किमस्य रण्डान्तःकरणसहकृतापूर्वानेककायनिर्माणप्रयासेन, खस्वस्वामिभिरेव तेषामधिष्ठानान्न तु तेषु तस्योपभोग इति चेन्न, वस्खाम्यधिष्ठानेऽपि तेषां व्यन्तरादिभिरधिष्ठानोपलम्भात् व्यन्तरशक्तितश्च योगमहिम्नोऽचिन्त्यत्वात् , तसादस्याऽऽगमस्य प्रागुक्तमेव तात्पर्य नतु एतदिति, एवं च आगामिबुभुक्षानुत्पादकस्य स्निग्धमधुरभोजनादेः प्रागुत्पन्नतव्यावृत्तिसामर्थ्यवत् ज्ञानतपस्यादेरनागतकर्मानुत्पादकस्यापि संचिततदुच्छेदेऽपि सामर्थ्यमेष्टव्यं, तमात्सम्यग्ज्ञानचारित्रादिख आत्यन्तिककर्मक्षयहेतुरिति खीकर्तव्यं, तथा चार्ष "नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्हं पि समाजोगे मोक्खो जिणसासणे भणिओ"॥1तत्किमिदानी कर्मक्षयं प्रतिभोगोकिंचित्कर एव, तथा सति "पुबिंदुविणाणं वेअइत्ता मोक्खो नत्थि अवेअइत्ता" इत्याद्यागमो व्याहन्येत इतिचेन्न, प्रारब्धफलकतिपयकर्मविगमं प्रति किंचित्करत्वेऽपि तत्काले विषयाभिष्वङ्गाध्यिवसायादिहेतुकापूर्वभूरिकर्मार्जननिवन्धन-18 तया आत्यन्तिकसकलकर्मक्षयाकारणत्वेन तत्त्वतस्तस्याकिंचित्करत्वात् 'पुबिंदुविणाणमित्याद्यागमस्तु, निकाचितानि तपोध्यानाद्यनिर्जीर्णानि च कर्माणि उद्दिश्य समाधेयः, तन्निर्जीर्णानां तेषां वेदनं विनापि मुक्तिसंभवात् , अत एवास्यागमस्याग्रिम वाक्यं तवसा वा झोसइत्ता' इति, यदपि गुणगुणिनोर्मेदात् न बुद्ध्याधुच्छेदेऽपि आत्मन उच्छेद इति, तदप्यचारु, ज्ञानात्मनोरत्यन्तं भेदेऽहं जानामीत्यादिसामानाधिकरण्यं न स्यात् , मम ज्ञानमितिभेदेनैव प्रतीतिः स्यात्, समवायात्सामानाधिकरण्यमिति चेन्न, तस्य निषेधात् , तस्मात्तयोर्भेदाभेदोऽभ्युपगन्तव्यो येन सामानाधिकरण्यभेदप्रतीत्योरुभयोरपि संगतिःस्यात्, ननु आत्मनो ज्ञानमत्यन्तं भिद्यते सत्यपि तसिन् तस्योत्पादविनाशवत्वात् , यस्मिन् सत्यपि यदुत्पादविनाशवत् तत् ततोऽत्यन्तं For Private and Personal Use Only
Page #363
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31-04-14 पंचलिंगी भिद्यते यथा सत्यपि पटे महारजनरागः तथाचेदं तस्मात्तथा, इत्यनुमानात्तयोरत्यन्तं भेदसिद्धिरितिचेन्न, सत्यपि पयोधौ तत्क-18 बृहद्वृत्तिः ल्लोलानामुत्पादविनाशित्वेऽपि ततस्तेषामभेदात् , अथ वाय्वादिकारणसंयोगात् जलावयवसंयोगादिविशेषस्यैव कल्लोलशब्दवाच्य- 5 लि. ॥ 175 ॥ त्वात् तस्य चाऽवयविनः समुद्राद् व्यतिरिक्तत्वात् भेद इति चेन्न, संयुज्यमानपदार्थातिरिक्तस्य संयोगस्याभावात् , नहि परशु|संयुज्यमानाद् वृक्षात् अन्यस्तयोःसंयोगो नाम, ननु तदनङ्गीकारे परशुवियुक्तेऽपि वृक्षे तत्संयुक्तोऽयमिति प्रत्ययःस्यात् इति चेन्न, | तत्र तयो रन्तर्याभावात् , कुतस्तर्हि संयुक्ताविमौ पदार्थों अनयोवा संयोग इत्यादावेकत्र विशेषणत्वेनान्यत्र पदार्थाभ्यामर्थान्तरत्वेन संयोगस्य प्रतिपत्तिरितिचेन्न, तत्र तयो रन्तर्यावस्थानादेव तत्प्रतिपत्तिर्न संयोगात् , संयोगादेव नैरन्तर्यावस्थानप्रतीतिरितिचेन्न, अथ सोऽपि केनारभ्यते, यदि पदार्थाभ्यां किं संयुक्ताभ्यामसंयुक्ताभ्यां वा, नाद्यः, संयुक्ताभ्यां हि ताभ्यां संयोगोत्पादनं तसाच तयोः संयुक्तत्वमित्यन्योन्याश्रयप्रसङ्गात् , संयोगात् प्रागेव च तयोः संयुक्तत्वे तत्कल्पनावैयादी न द्वितीयः, दूरवर्तिनोऽपि तयोः संयुक्तप्रत्ययप्रसङ्गात् , कर्मसहकृताभ्यां ताभ्यामिति चेन्न, पराचीनकर्मवद्भ्यामपि ताभ्यां है। संयोगोत्पादनापत्तेः, उभयोरन्यतरस्य वा संमुखीनकर्मपरम्परोत्पादेनात्यासत्या ताभ्यां तदुत्पादनमितिचेन्न, अत्यासत्तेरतिरि क्तस्य संयोगस्यानुपलम्भाव, सा च प्दार्थ्योनेर्न्त्योव्स्थानात् नान्या, तच्च कर्मादिकारणजन्यं तयोः स्वरूपमेव, एवं चात्यासन्नतयाऽवस्थिताभ्यां ताभ्यां नान्यः संयोगः, ननु यदि संयोगो नास्ति तर्हि दूरवर्तिनः पुंसो बहिरवस्थितेऽपि वृक्षे ग्रामसंयुक्तोऽयं । ॥ 175 ॥ तिष्ठतीति संयोगप्रत्ययो न प्राप्नोति,मिथ्याप्रत्ययस्य कचित्सम्यक्तत्प्रत्ययमन्तरेणानुपपत्तेः, नहि कचिदनुपलब्धसत्यजलस्य मरी|चिकायां जलमेतदिति विपर्याय उदेतीति चेन्न, अन्यत्र संयोग विनापि पदार्थयो रन्तर्यप्रत्ययस्य यथार्थोपलम्भेन सान्तरेऽपि वृक्षे --- - CNG For Private and Personal Use Only
Page #364
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दूरत्वादिनिमित्ताद्नामान्तःस्थोऽयमिति तत्प्रत्ययस्य मिथ्यात्वप्रतीतेरुपपत्तेः,तदेवं कल्लोलन्यायेनोत्पादविनाशक्त्वेऽपि ज्ञानमात्म& नोन भेत्स्यते, नचाभेदोपिएकान्तेनेष्यते, भिन्नव्याहारव्यवहारादिगोचरखेन कथंचित्तयोर्भेदात् , एकान्ताभेदे गुणगुणिभावस्यैवासिद्धेः,अत एव भेदपक्षे पर्यायविनाशोत्पादाभ्यां न पर्यायवतोऽपि तदापत्तिः, कटकेयूरादिपर्यायोत्पादविनाशाभ्यामपि हेम्नस्तदनुपलम्भात् , यदपि नित्यचैतन्यानन्दरूपता मुक्तावात्मनो नासदादिप्रत्यक्षावसेया इत्यादि तदपि न युक्तम् , असत्प्रत्यक्षागोचरत्वेऽपि तस्याः सर्वज्ञप्रत्यक्षविषयखात् तस्य च प्रागेव प्रसाधितखात्, यत्तु नित्यत्वेऽपि संसारावस्थायां सा न संवेद्यते तत्केवल ज्ञानावरणकर्मणा प्रतिबन्धात्, शरीरादिना तुन तत्प्रतिबन्धः, प्रत्युत तस्य तत्सहकारित्वं, शरीरवत एव परमयोगिनः शुक्लध्यान4 प्रकर्षात् सर्वथा ज्ञानावरणक्षयेण स्वसंवेद्यनित्यज्ञानाभिव्यक्तिसिद्धेः, एवं तर्हि शरीरादिसहकारिविरहात् मुक्तौ तदभिव्यक्ति-13 नाशप्रसङ्ग इति चेन्न, सहकारिविनाशेऽपि कार्यस्याविनाशात् , अन्यथा कुलालविनाशे घटस्यापि विनाशापातात्, यद्येवं ज्ञानवत्तदानीं नित्यसुखस्यापि अनुभवप्रसङ्ग इति चेन्न, तत्प्रतिबन्धकस्य ऐन्द्रियकसुखाद्यनुभावकस्य वेदनीयकर्मणस्तस्यामपि अवस्थायामत्यन्तानुच्छेदात् , यदपि प्रेक्षावत्प्रवृत्तिवस्यान्यथाऽसिद्ध्या मुमुक्षुप्रवृत्तेरहितनिषेधार्थखसमर्थनं तदपि असंगतं पुरुषार्थसियर्थखात् प्रेक्षावत्प्रवृत्तेः, अहितनिषेधस्य च खरूपेणापुरुषार्थखात् नहि अहितनिषेध इत्येवासौ पुरुषेणेष्यते, किं नाम सत्येवामिन् सुखं भवतीत्याशयात् , तर्हि निधुवनादिसुखे सत्येव रिम्सादिदुःख व्यावर्त्तते इति दुःखव्यावृत्त्यर्थमेव निधुवनादिसुखं काम्यते न खरूपेण इत्यपि कथं न स्यात् इति चेन्न, तस्य स्वभावेनैव काम्यमानखात् , अहिसिंहादिभ्योऽपमृतौ दुःखव्यावृत्तिरपि स्वरूपेणवेष्यत इति चेन्न, तत्रापि तस्या भाविसुखलिप्सयैवेष्यमाणखात्, न च सुखस्यापि दुःखव्यावृत्तिवाञ्छया स्पृह For Private and Personal Use Only
Page #365
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगी नीयवं न स्वभावत इति वाच्यं, दुःखव्यावृत्तिसुखयोरग्निधूमयोरिव व्यापकव्याप्यभावात् तेन सुखस्य दुःखहान्यविना भावि तया तव्याप्यखात् खोत्पत्तये युक्ता दुःखहानेरपेक्षा, दुःखहानेस्तु सिंहादिभ्यः पलायनादी सुखं विनापि भावेन व्याप्क्॥176॥ तया न तदपेक्षा, एवं च सुखस्य स्वरूपेणैव काम्यत्वं दुःखहानेस्तु मुखप्रापणोपाधिकतया इति सिद्ध, तस्मान्मुमुक्षुप्रवृत्तेरपि सुखलक्षणपुरुषार्थ प्रयोजनौवोचिता, यदि च तत्प्रवृत्तिरहितहानार्थेवेष्येत तदा संसारिसच्चप्रवृत्तेरपि हिताहितप्राप्तिपरिहारभेदेन द्वैरूप्यं न स्यात्, कथमितिचेत्, साधनपारतत्र्यक्षयिखाभिलाषलक्षणदुःखहेखनुषङ्गेण सुखस्यैकविंशतिविध दुःखपक्षनिक्षेपात , तथा चाहिकण्टकादिलक्षणाहितहानार्थतया सुखस्यापि दुःखपक्षनिक्षेपात् तत्वतो दुःखत्वेऽपि काम्यखेन दुःखलक्षणाहितप्राप्त्यर्थतया च तत्प्रवृत्तद्वैविध्यं प्रसज्येत, एवं च हितप्राप्त्यर्था संसारिणां प्रवृत्तिर्न स्यादेवेति भव निष्किंचनः, वसंवेद्यसुखसर्वस्वहरणात् , अथ मुमुक्षून् प्रति सुखस्य दुःखखप्रसाधनं, संसारिणः प्रति तु आह्लादरूपतया तस्य सुखखमेवे-TU तिचेन्न, तद्धेतोर्दुःखहेतुत्रयानुषङ्गस्य संसाराभिनन्दिनोऽपि प्रत्यविशेषात् , अथ दुःखहेखनुषङ्गेऽपि अनुकूलतया प्रत्यात्मवेद्यस्य सुखस्य प्रत्याख्यातुमशक्यखादस्ति तेषां हितप्राप्त्यथोऽपि प्रवृत्तिरितिचेन्न, तर्हि मुमुक्षूणामपि सा तथाऽऽस्तां, मुक्तावपि ताहशस्य सुखस्य भावात् , अयं तु विशेषस्तत्र दुःखहेखनुषङ्गलेशोपि नास्ति, अथ सुखस्य शरीराद्यन्वयव्यतिरेकानुविधायिखात् मुक्तौ च तदनभ्युपगमात् तदभाव इति न तेषां सा इति चेत् , तत् किं सुखस्यैव देहाद्यन्वयविधायिखमुत सर्वेषामपि आत्म विशेषगुणानां, सर्वेषामिति चेत् , तर्हि ईश्वरज्ञानादीनामभावप्रसङ्गः, तस्यात्मवेऽपि देहाद्यनङ्गीकारात् , नित्यास्ते तस्येति चेत्, 18न, मुक्तस्यापि ज्ञानं सुखं च नित्यमित्यवधार्यतां, कथमेतदवसितमितिचेत्, अनुमानागमाभ्यामिति ब्रूमः, तत्रानुमानं तावत् NAGALOREA ॥ 176 // For Private and Personal Use Only
Page #366
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir ALSACASS आत्मा स्वरूपेण शाश्वतज्ञानसुखवान् तत्स्वभावखात् , यो यत्स्वभावः स शश्वत्तद्वान् यथा प्रकाशशैत्यखभावः सुधांशुः शश्वत्तद्वान् , तथा चार्य, तस्मात्तथेति, तत्स्वभावत्वस्य चासिद्धबादिपरिहारः प्रागेव सर्वज्ञसिद्धौ कृत इति नेहोच्यते, आगमस्तु "अह सबदवपरिणामभावविणत्तिकारणमणतं ॥ सासयमप्पडिवाई एकविहं केवलन्नाणं ॥ 1 ॥ केवलनाणुवउत्ता जाणंती सवभावगुणभावे ॥ पासंति सबओ खलु केवलदिट्ठीहिं गंताहिं ॥ 2 ॥ नित्थिण्णसबदुक्खा जाइजरामरणबंधणविमुका ॥ अवावाहं सुक्खं अणुहुंती सासयं सिद्धा ॥ 3 ॥ इत्याद्यागमेन च मुक्तानां नित्यज्ञानसुखप्रतिपादनात् , भवतामपि विज्ञानमानन्दं ब्रह्म, आनन्द ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते इति श्रुत्योरन्यथानुपपत्त्या तत्सिद्धिप्राप्तेः, अत्रहि विज्ञानानन्दयोः सामानाधिकरण्याभिधानमात्मापरनाम्नो ब्रह्मणस्तत्वभावलं सूचयति, तथाचेन्द्रियजन्यत्वात्तद्भिन्नाभिन्नखभावयोस्तयोरात्मन इव परिणामिनित्यखम् , अभिव्यज्यते इतिपदादपि नित्यसमवसीयते, अभिव्यक्तिर्हि आवरणापनयनं तच्च विद्यमानस्यैव भवति, तथा च संसारावस्थायां सबपि आनन्दो नानुभूयते तदावरणस्य कर्मणः सत्वात् , मुक्तौ तु तस्यात्यन्तिकक्षयात् भवत्येव नित्यं तदनुभवः, अथाभिव्यक्तिः संवेदनं तथापि तस्य नित्यवं, सतोऽपि तस्य संमृतावावरणसंभवेनासंवेदनात् , मुक्तौ तु तदभावेन वेदनात्, नन्वात्मनो ज्ञानखभावखात् भवतु कायादिविरहेऽपि ईश्वरज्ञानवन्मुक्तौ तज्ज्ञानं नित्यं, सुखं तु कथं नित्यं देहायभावे तस्य कचिदपि अनुपलम्भादिति चेन्न, अस्ति तावत् प्रेक्षावत्प्रवृत्तेरनौपाधिकहितप्राप्त्यर्थप्रसाधनेन मुमुक्षुप्रवृत्तेरपि तदर्थतया मुक्तौ सुखं, नच तत् । कायादिहेतुकं, मुक्तौ तदनङ्गीकारात् , ततो ज्ञानवन्नित्यं स्वसंवेद्यं जीवस्वभावरूपं तदभ्युपेयं, भवावस्थायां च तदसंवेदनमावा-13/ रकसामात् अत एव तस्य मन्दतरतमादिभावेनोपशान्तमोहादिगुणस्थानमध्यासीनस्य समाहितमनसः सर्वत्र सामायिकभाव CACACANCLASSACSC For Private and Personal Use Only
Page #367
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्धृत्तिः ॥ 177 ॥ 45XASRUSSISRKS मधिरूढस्य महामुनेर्भवस्थस्यापि प्रकर्षतारतम्येन खानुभाव्यः परमानन्दः श्रूयते, न च प्रकाशालादस्वभावयोस्तादृशोर्ज्ञानसुखयोः भवावस्थायामपि नावरणसंभव इति तत्रापि तदनुभवेन भाव्यमिति साप्रतं, तादृशोरपि सूर्यचन्द्रयोः स्वर्भानुमण्डलेन तिरोधानदर्शनात् , ननु तथापि न कायादिकारणं विना कृतस्य सुखस्योपलम्भ इति मुक्तावपि तदपेक्षा प्राप्तिरितिचेन्न, विकल्पासहखात्, किमस्योत्पत्तौ कायापेक्षा प्रसंजते, अभिव्यक्तौ वा, उत ज्ञप्ती, आहो स्थितौ, न प्रथमः, उत्पत्त्यस्वीकारात् स्वीकारे वा तस्यानित्यखेन विनाशे सुखस्यापि विनाशप्रसङ्गात् , तथा च मुमुक्षुप्रवृत्तर्हितप्राप्त्यर्थता विलीयते, प्रसाधिता चासौ प्राग, न द्वितीयः, तस्या अपि मुक्तिदशायामेव संभवात् तत्र च तदपेक्षायां पूर्वविकल्पोक्तदोषापत्तेः, न तृतीयः कार्य विनापीश्वरज्ञानस्येव प्रकृत सुखस्यापि ज्ञप्त्युपत्पत्तेः, न चतुर्थः, प्रलये संसारिजीवानां भवदुपगमेन कायावच्छेदमन्तरेणापि धर्माधर्मसंस्काराणामिव मुक्तौ । सुखस्यापि तत्संभवाविरोधात् , ननु एवं तर्हि भवतु नित्यं सुखं तथापि संसारिसुखेनेव तेन दुःखशवलेन भाव्यं दुःखविविक्तस्य तस्य कचिदपि अदर्शनात् , तथा च किं तेन विषसंपृक्तपायसकल्पेन तादृशस्य तस्येहापि भावादिति चेन्न, वैषयिकसुखस्यैव दुःखहेत्वनुषङ्गेण तच्छबलखात् तस्य तु जीवस्वभावतयाऽऽनौपाधिकखात् दुःखहेखनुषङ्गाभावेन तद्विरहितखात्, यदपि लौकिकदृष्टान्तेनाऽऽनन्दं श्रुतेर्भाक्तखाभिधानं तदपि न समीचीनं, मुख्यार्थबाधेन गौणार्थकल्पनावकाशात् इहतु मुखस्य नित्यसुखस्य प्रसाधनेन बाधकामावाद् दुःखाभावे सुखशब्दोपचारानुपपत्तेः, किं चान्यत्रोपलब्धस्य मुख्यस्यार्थस्य कचिदुपचारः क्रियते, अग्नेरिव माणवके, न च मुमुक्षूनधिकृत्य कचित्सुखं भवतोपलब्धं सर्वस्य सांसारिकसुखस्स दुःखपक्षनिक्षेपेण तत्प्रवृत्ते। रहितहानार्थता लक्षणैकरूप्येणैवाभ्युपगमात्, एवं च दुःखाभावे किमुपचर्येत, न च दुःखाभावः स्वरूपेण पुरुषार्थो येन यथा MARCCCCOMMERCSCRACCO // 177 // For Private and Personal Use Only
Page #368
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CROCOCROSAGAR कथंचित्तत्र सुखशब्दो भज्येत, सुखप्राप्युपायतयैव तस्य पुरुषेणाभिलष्यमाणखादित्यावेदितखात् , अपि च यदि कचित् वास्तवं सुखं नाभ्युपेयेत तदा वैषयिकसुखस्य शश्वदुःखानुषङ्गात् वस्तुतो दुःखतया तत्र सुखशब्दस्य प्रवृत्तिर्न स्यात् , मुख्याभावे गौणशब्दाप्रवृत्तेः मुख्यं तत्क उपलब्धमिति चेत् , न, प्रागुक्तनीत्याऽनुमानागमाभ्यां मुक्तौ तदुपलब्धेः, अनुमानाद्युपलब्धेन तेनोपचारप्रवृत्तेः, अन्यथा मेरुरयं स्थैर्येणेत्यादौ पुरुषे मेरुशब्दो नोपचर्येत मेरोः कचिदपि साक्षादनुपलम्भात् , भारवाहानां च स्वेदभाजां भारावतारणेन तरुच्छायायां शीतमृदुपवनस्पर्शात् सुखस्य खसंवेदनसिद्धेः, न तद् दृष्टान्तावलम्बनेन दुःखाभावे आनन्दादिशब्दप्रयोगः कर्तुमुचितः, तदेवं नित्यसुखसिद्धर्हितप्राप्तिरेव मुमुक्षूणां मुख्यः पुरुषार्थो नतु अहितहानिरितिसिद्धं, भवतु वा दुःखहानिरपि मुख्यः पुरुषार्थस्तथापि असौ आरोग्यादिजन्मे चानुभूयमाना एव तथा इतरथा मूर्छाद्यवस्थावखपि प्रेक्षावत्प्रवृत्तिप्रसङ्गात् , न च मुक्तौ दुःखहानिरनुभूयते तत्र ज्ञानानुपगमात् तसान पुरुषार्थः, यदाह 'दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते, नहि मूर्छाद्यवस्थार्थ प्रवृत्तो दृश्यते सुधीः ॥ 1 ॥ प्रेयसीविरहादिजन्यदुःखहानिमभिलषतां विषाम्यादी प्रवृत्तिदर्शनेनाननुभूयमानाया अपि तस्याः पुरुषार्थत्वं दृष्टमिति चेन्न, प्रेक्षावदुःखहानेरिह पुरुषार्थतायाः साध्यखात् विषादिप्रवर्तिष्णूनां च लोकशास्त्रनिषिद्धाचरणेनाप्रेक्षावत्तया दुःखहानेरपि विडम्बनारूपतया तत्त्वतोऽपुरुषार्थखात् , शास्त्रलो। काविरुद्धनीत्या खरूपेणेष्यमाणस्यैव अर्थस्य वस्तुतः पुरुषार्थखात् , अथवा तत्रापि कामादिविपर्यस्तमनसां प्रेत्यप्रियतमादिसंगमा भिसन्धिना विषादिषु हितप्राप्त्यर्थमेव प्रवृत्तेन दुःखहानिः पुरुषार्थः, ननु अनुभूयमानतया चेद् दुःखहानेरवश्यं पुरुषार्थसमिष्यते, तर्हि मुक्तावपि साऽस्त्येव, केवलं तस्या अनुभवमानं विवक्षितं स्वसंवेदनरूपस्तद्विशेषो वा, सोऽपि कदाचिद् वा, यावत् CASEARCA RDCOR For Private and Personal Use Only
Page #369
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 li. पंचलिंगी सत्त्वं वा, आये, अनुभूयत एव हि जीवन्मुक्तेन ध्यानज्ञानमहिम्ना खस्यात्यन्तिकी दुःखहानिरनागता, द्वितीयेतु आद्यपक्षे वर्तमाना |पि सा देहपातपूर्वक्षणेऽनुभूयत एव, द्वितीयपक्षे तु, रोगादिजन्यदुःखहानेरपुरुषार्थप्रसङ्गात् प्रध्वंसरूपतयानित्यत्वेन तस्या ॥ 178 ॥ यावत्सत्त्वमननुभवात् , अनुभवे वा विषयान्तरसंचारो न स्यात् इतिचेदुच्यते-तत्र यदुक्तं दुःखहानेरनुभवमात्रविवक्षायामनुभूयते एवहि जीवन्मुक्तेनेत्यादि तदयुक्तं तदानीं मुक्तेरभावात् , भावे वा अनुभवमात्रस्यापि अनुपपत्तेः, सकलविशेषगुणात्यन्तोच्छेदरूपाया एव तस्या भवता स्वीकारात्, अनुभवस्य तु बुद्धिखेन विशेषगुणखात् , अर्थ मुक्त्यासन्नतया जीवन्मुक्तावस्थापि । मुक्तिरुच्यते, तथा च न तत्रानुभवमात्रव्याहतिरितिचेन्न, तस्यापुरुषार्थखात् सुखवत्स्वसंवेद्याया एव दुःखहानेः पुरुषार्थ बेनाभ्युपगमात्, इतरथा एकेन जीवन्मुक्तेन खकीयानागतात्यन्तिकदुःखहानिवद् योगर्द्धिजन्मनाऽतीन्द्रियज्ञानेनापरेषा-15 मपि जीवन्मुक्तानां तदन्येषां च भाव्यनेकजन्मव्यवहितमुक्तीनां संसारिणां भाविदुःखहानिसंचयस्य साक्षात् क्रियमाणलेन तत्पुहै रुषार्थखापत्तेः, नचैवमस्ति स्वरूपेणेष्यमाणतामात्रनिवन्धनखात् पुरुषार्थताया इत्यङ्गीकारात् , साक्षात्कारमात्रखेनापि तस्यास्त त्पुरुषार्थले सकलस्त्रीपुंससंभोगस्यापि तत्प्रसङ्गेन साध्वी परमयोगिनस्तस्य वीतरागता भवेत् , यदपि वर्तमानापि इत्यादि तदपि न सम्यक्, देहनाशप्राक्क्षणे तदभावात् देहेन्द्रियबुद्ध्यादिलक्षणजन्मापायानन्तरक्षणे दुःखजन्मप्रवृत्ती त्यादिसूत्रेण दुःखाभावप्रतिपादनात् तदुत्पादक्षणे च ज्ञानाभावेन तत्वसंवेदनासिद्धेः, यदपि यावत् सत्त्वं चेत्यादि, तत्रापि मा भूत् पादलग्नकण्टका 4 युद्धरणजन्माया दुःखहाने सत्त्वावधिः खानुभवस्तथापि वर्तमानक्षणभाविन्यास्तस्यास्तावदस्त्यसौ, चिरन्तन्या अपि संस्कारोद् बोधद्वारासरणं च, तथाहि दुःसहरिपुव्याधिजन्यदुःखप्रध्वंसस्य सरन्तोऽद्यापि भूयांस उपलभ्यन्ते, ईदृगनुभवसरणयोश्च पुरुषा ACCOUSEURGA ॥ 1780 For Private and Personal Use Only
Page #370
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्थत्वं प्रतीतिसिद्धमेव भवदभ्युपेतमुक्तिभुवस्तु दुःखहानेन वर्तमानक्षणे संवेदनं नापि कदापि स्मृतिः, आत्मनस्तदानों ज्ञाना-- दिविरहात् , एवं चायाः सर्वथाऽननुभूयमानतया कथमपि पुरुषार्थखं न युज्यते, ननु यथा नित्यसुखस्वभावा मुक्तिस्तथा नित्यदुःखखभावापि स्यात् वैषयिकसुखस्य दुःखाविनाभावोपलम्भेन मुक्तिभवस्यापि तस्य तथानुमानादितिचेन्न, मुमुक्षुप्रवृत्त्यन्यथानुपपत्त्यैव तस्या दुःखस्वभावत्वानुपपत्तेः, नहि बालिशा अपि दुःखावाप्तये सुखहानये वा प्रयतन्ते किं पुनः प्रेक्षावन्तः, तमादुःखलेशेनापि अननुषक्ता परमानन्दरूपैव मुक्तिः, यदपि न च नित्यसुखरागेणेत्यादि तत्रापि खाराज्यसार्वभोमत्वादिनिव-| न्धनधर्मस्यैव वैषयिकसुखरागस्यैव प्रवर्तकतया बन्धनसमानातत्वात् , निःश्रेयससुखरागस्य तु परमयोगिविधीयमानधर्मस्येव निवर्तकतया कैवल्यहेतुत्वात् , अन्यथा यथा नित्यसुखरागात् प्रवर्त्तमानस्य न सुखमयी मुक्तिस्तथा भवत्पक्षेपि संसारदुःखद्वेषात् प्रवर्त्तमानस्य न दुःखहानिमयी सा स्यात् रागवद् द्वेषस्यापि बन्धनत्वात् , अथ नासौ द्वेषः किन्तु दुःखजिहासामात्रमेव तत् सहि परासहिष्णुतालक्षणः प्रहलनात्मकश्च भवति, नचात्र तथा तस्मात् न बन्धनं, तर्हि नित्यसुखेऽपि न रागः सुखोपादित्सामात्रत्वात् सहि सविलासचेष्टात्मकः कामिनीरिरंसालक्षणश्च जायते नच प्रकृते तथा तसात्सोऽपि न बन्धनमिति, दोषः परिहारश्चात्र समौ स्याताम् , एवमनभ्युपगमे तु परदुःखप्रहाणेच्छालक्षणात् कारुण्याद् देशनादिना परोपकृतये प्रयतमानो जीवन्मुक्तोऽपि परेषु रागात् न निवृणुयात् , यद्वा समाधिभाजां महामुनीनां मोक्षे संसारे च निरभिलापत्वेनैव प्रवृत्त्या मुक्तिसिद्धेः कृतं सुखोपादित्सामात्रेणापि रागेण "मोक्षे भवे च सर्वत्र निःस्पृहो munisattama"itivacanAt , यदपि किं नित्यं ज्ञानं सुखं च वेद्येते नवेत्यादि, तदपि न सुन्दरं, ज्ञानस्य तावत्वप्रकाशत्वेन खवेदने ज्ञानान्तरानपेक्षणात् तथाच प्रयोगः-ज्ञानं खप्रकाशे सजातीय RRRRRRAA For Private and Personal Use Only
Page #371
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyarmandie पंचलिंगी बृहद्वृत्तिः ॥ 179 ॥ -% परानपेक्षं प्रकाशत्वात् , यदेवं तदेवं यथा भास्वत्प्रकाशः तथाचेदं तस्मात्तथेति, नच ज्ञानस्य स्फुटाभत्वं प्रकाशत्वं भास्वत्प्रकाशस्य तु प्रकाशशब्दवाच्यत्वं तत् , तथा च पक्षदृष्टान्तयोः प्रकाशत्वस्याथभेदात् शब्दसाम्यमात्रेण न हेतुत्वमिति शङ्कनीयं, स्फुटप्रतिभासत्वरूपस्य तदर्थस्योभयत्रापि समानत्वेनार्थस्याप्यभेदात्, एवं च यथा भावत्प्रकाशः प्रकाशान्तरानपेक्ष एव प्रमातृवाने प्रतिभासते तथा ज्ञानमपि ज्ञानान्तरानपेक्षमेव खतः प्रकाशते, नच यथा भास्वत्प्रकाशः सजातीयानपेक्षोऽपि स्वसंवेदने प्रमातृज्ञानमपेक्षते तथा ज्ञानमपि स्वसंवेदने ज्ञानान्तरमपेक्षिष्यते इति वाच्यं, प्रकाशविज्ञानयोर्जडत्वाजडत्वाभ्यां ज्ञानापेक्षानपेक्षयोरुपपत्तेः, एकस्यैकदा करणकर्मभावो विरुध्यते इति चेन्न, ईश्वरज्ञानस्य भवतापि तथा भावोपगमात् , अन्यथा ज्ञानान्तराभावेन तस्य ज्ञेयत्वापत्तेः, अथ तस्य नित्यैकरूपत्वेन कथंचित्तथाभावोऽस्तु, नतु असदादिज्ञानस्य तद्विपर्यायादितिचेन्न, एवं तर्हि सर्वज्ञज्ञानस्य भवदाशयेनानित्यस्यापि तथा भावोपलम्भेनाविरोधस्य सुवचत्वात् , तथाहि सर्वज्ञज्ञानं सकलभुवनवर्तिपदार्थपरिच्छेदक्षणे किं खं गृह्णाति नवा ? नचेत् तर्हि सर्वज्ञताहानिः स्वज्ञानस्यैवाग्रहणात् , गृह्णाति चेत्तर्हि बलात्स्वसंवेदनत्वसिद्धिः, तथा च तदृष्टान्तेनासदादिज्ञानस्यापि तत्सिद्धिर्दुर्वारा, ये तु ज्ञानान्तरग्राह्यतां ज्ञानस्य संगिरन्ते, तेषां ज्ञानान्तरमपि ज्ञानान्तरेण ग्राह्यं तदपि अन्येनेत्यनवस्थया विषयान्तरसंचाराभावप्रसङ्गः, अथ तद्भिया त्रिचतुर्ज्ञानेभ्यः परस्तात् किमपि ज्ञानं ज्ञानान्तराग्राह्यमेव स्वीक्रियते, तर्हि आद्यमेव ज्ञानं तथेष्यतां किमुत्तरोत्तरज्ञानान्तरानुसरणप्रयासेन तदेवमस्मदादिज्ञानस्यापि खसंवेदनत्वं किं पुनर्मुक्तौ नित्यस्य तस्येति व्यवस्थितं, नित्यसुखस्य तु संसारसुखस्येव आत्मानुभाव्यरूपतयैव प्रादुर्भावान तदनुभवेऽपि ज्ञानान्तरापेक्षेति, एवं च न ज्ञानादिविशेषगुणोच्छेदो मोक्षः, किं नाम नित्यज्ञानसुखात्मकजीवस्ख-4 AGARMACAROCHOCOCOCK // 179 // For Private and Personal Use Only
Page #372
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit भाव इति सिद्धमितिगाथार्थः ॥ 97 ॥ तदेवं स्वाभिमतमोक्षस्वरूपप्रतिपादनेन नैयायिकाद्यभ्युपेतं मोक्षमपाकृत्य संप्रति मागतवदर्शननिर्मूलितनिखिलसवासनाक्लेशपटलस्य अत्यन्तज्ञानसन्तानोच्छेदो मोक्ष इति ये प्रतिजानते माध्यमकास्तन्मतमपाकुर्वनाह संताणस्स न नासो फलविरहा पुत्वपुत्वविरहोवि ॥ संताणन्तर कज्जे परलोगो भे न पाउण ॥ 98 ॥ व्याख्या-एष हि तेषामाशयः-संसारिणोहि बद्धस्य मोक्षः, रागादयश्च बन्धहेतवः, नचैते एकान्तनित्ये आत्मनि बन्धमाधातुमीशते नित्यस्याविकार्यखात् बन्धस्य च आत्मनः कर्मसंश्लेषरूपतयोपघातानुग्रहकारितया च विकारत्वात् तद्धेतुत्वाच, तस्मामात्मनो बन्धस्तदभावाच्च न मोक्षः, तथाच तयोरनुपपत्त्या तादृशस्य आत्मनोऽभाव एव श्रेयान् ज्ञानस्य तु कार्यतया विकाराहत्त्वेन रागादियोगाद् बन्धः, कथंचिद् भावनावलेन तद्विगमाच्च मोक्ष इत्युपपद्यते, अयमेव च तस्य मोक्षो यद् विनाश इति, एतदयुक्तं ज्ञानस्य क्षणिकत्वेन विनाशस्य च निर्हेतुकत्वेनोत्पादानन्तरं तस्यायनसिद्धत्वात् , नच ज्ञानक्षणस्य रागदिभिर्बन्धः आपादयितुं शक्यते एकान्तनित्यस्येव एकान्तानित्यस्यापि अविकार्यतया रागादियोगवियोगासंभवात् , तथा च सति बन्धाभावात् कथं मोक्षः, ननु मा भूत ज्ञानक्षणस्य मोक्षस्तत्संतानस्य तु भविष्यति सहि ज्ञानानामेवानादिः कार्यकारणप्रवाहस्तस्य चैक। त्वात् अक्षणिकत्वाच रागादियोगाद् बन्ध उपपत्स्यते, भावनाद्यतिशयाधानाच्च तद्विगमेन भावितत्प्रवाहात्यन्तानुत्पादलक्षणो । मोक्षश्च घटिष्यत इति चेन्न, सन्तानस्य हि यदि सन्तानिभ्यो व्यतिरिक्तस्यैकत्वमक्षणिकत्वं च परमार्थसद् इष्यते, तदा नामा-181 For Private and Personal Use Only
Page #373
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः 5 लि. पंचलिंगी दन्तरेणात्मैव अभ्युपेतः स्यात् , तस्य चातिशयाधानेन बन्धमोक्षयोः सूपपादत्वात् , नच नित्यस्याविकार्यतया तदनुपपत्तिरिति वाच्यम् , एकान्तनित्यता निरासेन परिणामिनित्यस्यैव तस्यासाभिरङ्गीकारात् , तथा च कथं तयोरनुपपत्त्या आत्माभाव एव ॥ 18 ॥ श्रेयानित्युल्लापो भवतः शोभेत, अथ द्वयमपि सन्तानस्य संवृत्तिसदेव अभ्युपेयते तर्हि सन्तानिनां ज्ञानक्षणानामेव वस्तु सत्त्वं तेषां चानेकत्वक्षणिकत्वाभ्यामेकस्यैव बन्धमोक्षयोरनुपपत्त्याऽन्यस्य बन्धोऽन्यस्य च मोक्ष इति स्यात् , तथाचैकस्यानुगतस्याभावेन को मुक्त्यर्थ प्रवर्तेत, अथ सन्तानिभ्योऽव्यतिरिक्त एव संतानस्तथापि सन्तानिनामनेकत्वादिना प्रागुक्त एव दोषः, न चास्य सन्तानस्यानागतानुत्पादलक्षणो मोक्षः संगच्छते ज्ञानक्षणस्य ज्ञानक्षणान्तरजननस्वभावत्वेन अनागतानुत्पादानुपपत्तेः, एवमनभ्युपगमेऽन्त्यक्षणानुपपत्त्या सन्तानस्यैवाभावप्रसङ्गात् , तथा हि अन्त्यक्षणः किं किंचिदारभते नवा ? न प्रथमः, स हि । उपादानतया आरभते सहकारितया वा, उपादानत्वमपि स्वसन्तानवर्तिनं ज्ञानक्षणं प्रति सन्तानान्तरवर्त्तिनं प्रति वा, नाद्यः, खसंतानवर्त्तिनमालयज्ञानक्षणं प्रति वा, रूपादिप्रवृत्तिज्ञानक्षणं प्रति वा, उपादानत्वे तस्यान्त्यक्षणत्वानुपपत्तेः, भाविनः कार्य कारणप्रवाहस्य तदवस्थत्वात् , नापरः, पुत्रज्ञानस्यापि गर्भाधानानन्तरविपद्यमानजनकान्त्यज्ञानक्षणोपादेयत्वापत्तेः, न चापूर्वालयज्ञानसन्तानान्तरं प्रति तस्योपादानत्वमिति वाच्यम्, अनादिकालभाविनामन्यूनातिरिक्तानामेव आलयसन्तानानां जगति संभवाभ्युपगमेन अपूर्वेषां प्रयत्नशतेनापि उत्पादासिद्धेः, अथासौ अपूर्वालयसन्तानं मोपपादित तथापि सदेव किंचिदालयसन्तानान्तरं प्रवृत्तिज्ञानसन्तानान्तरं वोपादास्यत इतिचेन्न, तदुभयमपि प्रति तस्यैवालयसन्तानान्तरस्य प्रवृत्तिसन्तानान्तरस्य वा तत्प्राच्यक्षणानामेव उपादानत्वोपपत्तौ तदितरोपादानकल्पनायां प्रमाणाभावात् नहि एकस्यैव ज्ञानस्य उपादानद्वयकल्पनं ॥ 18 ॥ For Private and Personal Use Only
Page #374
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी G बृहद्वत्तिः ॥ 18 ॥ AAAAAAAX न्तरेणात्मैव अभ्युपेतः स्यात् , तस्य चातिशयाधानेन बन्धमोक्षयोः सूपपादत्वात् , नच नित्यस्याविकार्यतया तदनुपपत्तिरितिवाच्यम् , एकान्तनित्यता निरासेन परिणामिनित्यस्यैव तस्यास्माभिरङ्गीकारात् , तथा च कथं तयोरनुपपत्त्या आत्माभाव एव श्रेयानित्युल्लापो भवतः शोभेत, अथ द्वयमपि सन्तानस्य संवृत्तिसदेव अभ्युपेयते तर्हि सन्तानिनां ज्ञानक्षणानामेव वस्तु सत्त्वं तेषां चानेकत्वक्षणिकत्वाभ्यामेकस्यैव बन्धमोक्षयोरनुपपत्त्याऽन्यस्य बन्धोऽन्यस्य च मोक्ष इति स्यात् , तथाचैकस्यानुगतस्याभावेन को मुक्त्यर्थ प्रवर्तेत, अथ सन्तानिभ्योऽव्यतिरिक्त एव संतानस्तथापि सन्तानिनामनेकत्वादिना प्रागुक्त एव दोषः, न चास्य सन्तानस्यानागतानुत्पादलक्षणो मोक्षः संगच्छते ज्ञानक्षणस्य ज्ञानक्षणान्तरजननस्वभावत्वेन अनागतानुत्पादानुपपत्तेः, एवमनभ्युपगमेऽन्त्यक्षणानुपपत्त्या सन्तानस्यैवाभावप्रसङ्गात् , तथा हि अन्त्यक्षणः किं किंचिदारभते नवा ? न प्रथमः, स हि । उपादानतया आरभते सहकारितया वा, उपादानत्वमपि स्वसन्तानवर्तिनं ज्ञानक्षणं प्रति सन्तानान्तरवर्तिनं प्रति वा, नाद्या, खसंतानवर्तिनमालयज्ञानक्षणं प्रति वा, रूपादिप्रवृत्तिज्ञानक्षणं प्रति वा, उपादानत्वे तस्यान्त्यक्षणत्वानुपपत्तेः, भाविनः कार्य कारणप्रवाहस्य तदवस्थत्वात् , नापरः, पुत्रज्ञानस्यापि गर्भाधानानन्तरविपद्यमानजनकान्त्यज्ञानक्षणोपादेयत्वापत्तेः, न चापूर्वालयज्ञानसन्तानान्तरं प्रति तस्योपादानत्वमिति वाच्यम् , अनादिकालभाविनामन्यूनातिरिक्तानामेव आलयसन्तानानां जगति संभवाभ्युपगमेन अपूर्वेषां प्रयत्नशतेनापि उत्पादासिद्धेः, अथासौ अपूर्वालयसन्तानं मोपपादित तथापि सदेव किंचिदालयसन्तानान्तरं प्रवृत्तिज्ञानसन्तानान्तरं वोपादास्यत इतिचेन्न, तदुभयमपि प्रति तस्यैवालयसन्तानान्तरस्य प्रवृत्तिसन्तानान्तरस्य वा तत्याच्यक्षणानामेव उपादानत्वोपपत्तौ तदितरोपादानकल्पनायां प्रमाणाभावात् नहि एकस्यैव ज्ञानस्य उपादानद्वयकल्पनं ॥ 18 For Private and Personal Use Only
Page #375
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SASSAMANAKAM न्याय्यं शिष्यज्ञानं प्रति तत्पूर्वज्ञानवदुपाध्यायज्ञानस्यापि उपादानखप्रसङ्गात् , अथैवमपि अन्त्यक्षणः सन्तानान्तरमुपाददीत, एवं तर्हि तस्य सन्तानान्तरजनन एवोपक्षीणतया कस्यामुत्र सुकृतदुष्कृतफलोपभोगः स्यात् , अथ संसारावस्थायामन्त्यक्षण एव सन्तानान्तरं प्रसूते, नतु संसारान्तर्वर्तिमरणशरीरान्त्यज्ञानक्षणोऽपि तस्य प्रेत्यभाविनं वसन्तानमेव प्रति प्रसवितृत्वोपगमात्, तथा च प्रकृतादन्त्यक्षणात् सन्तानान्तरमारभमाणादपि इष्ट एवास्माकं मुक्तिलाभेन परलोकाभाव इति चेन्न, उभयोरपि अन्त्यक्षणयोर्नियामकाभावेन सन्तानान्तरजनकलस्य दुवारखान् तथाचोभयत्रापि परलोकाभावः समान एव प्रसज्यते, अथ कर्मवासनासहकृतत्वेन संसारवर्तिमुमूर्षदेह्यन्त्यक्षणात् खसन्तानप्रसव एव न सन्तानान्तरोत्पाद इति चेन, ज्ञानव्यतिरेकेन कर्मवासनाया अपि अनभ्युपगमात्, तथा च तस्यास्तदात्मकतया सन्तानान्तरानुत्पादेनियामकखात् व्यतिरेकाभ्युपगमे वा ज्ञानाद्वैतसिद्धान्तव्याघातात्, अपि च विवक्षितोऽन्त्यक्षणः सन्तानान्तरं किं कर्मसंस्कारविरहिततया खसजातीयमारभते तद्विजातीयं वा, नायः, निष्कर्मणः क्षणात् तज्जातीयस्यैव सन्तानान्तरस्योत्पादासंभवात् , संभवे वापूर्व-8 निष्कर्मसन्तानप्रसवप्रसङ्गात् , न चेदमिष्टं, न द्वितीयः, निष्कर्मणोऽन्त्यक्षणात् कर्मसहकृतविजातीयसन्तानान्तरस्योत्पादानुपपत्तेः कारणानुरूपखात् कार्यस्य, अन्यथा सर्वसात्सर्वोत्पत्तिप्रसङ्गात् , एवं चान्त्यक्षणस्योपादानतया नारम्भसंभवः, नापि सह कारितया 2 | किंचिदनुपाददानस्य सहकारिखानङ्गीकारात्, उपादानखसहकारित्वलक्षणोभयरूपविकलस्य चावस्तुखापातात् ,अथ न किंचिदारभते । इति पक्षः, तर्हि तखार्थक्रियासामर्थ्य विरहात् असत्चप्रसङ्गः, नहि नैयायिकैरिव सत्तासमवायः सत्त्वमित्यभ्युपेयते भवता येनाथेक्रियाऽभावेऽपि सत्तासम्बन्धादन्त्यक्षणस्य सत्त्वं स्वात् , तथा च तदसत्वे तत्पूर्वपूर्वतरक्षणानामपि असत्त्वापत्तिः, अर्थक्रिया AC-NCAKCON9-- For Private and Personal Use Only
Page #376
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगीकारिण एव सत्त्वोपगमात यदाह-अर्थक्रियासमर्थ यत्तदेव परमार्थसत्, एवं च सकलस्यापि सन्तानस्यासत्त्वेन कस्योच्छेदो मुक्तिः स्यात, अथ स्वसन्तानवर्तिनं ज्ञानक्षणमजनयन्नपि असो सन्तानान्तरभाविनं सर्वज्ञज्ञानक्षणं जनयिष्यति तमालंब्य तस्योत्पत्ते, इतरथा सर्वज्ञताहाने, तथा चैतावतापि अर्थक्रियाकारिखात्तस्य सचमुपपत्स्यते इति चेन, एवं रूपसन्तानान्तरज्ञानजनकत्वस्याऽन्त्यक्षणवत् तत्प्राच्यक्षणानामपि सम्भवात् तद्वदेव तानपि आलम्ब्य सवेज्ञज्ञानोत्पादात् , तथा चान्त्यक्षणवत तेषामपि सन्तानान्तरज्ञानजनकखेनैव सत्वं स्यात् न खोपादेयक्षणजनकत्वेन तथा च सर्वसन्तानोच्छेदापत्तिः, अथ तेषां स्खसन्तानवत्तिज्ञानक्षणजनकखेनैव सच्चमिष्यते तर्हि तद्वदेवान्त्यक्षणस्यापि तेनैव तदस्तु को निवारयिता, रागादिकर्मवासनाविकल|तया सर्वज्ञस्य प्राच्यक्षणेभ्योऽन्त्यक्षणस्या विशेषात् , एवं च खसन्तानवयुत्तरक्षणान्तरजनकतयाऽन्त्यक्षणखानुपपत्तिप्रसङ्गः, अथ खसन्तानसन्तानान्तरलक्षणक्षणद्वयजनकतया केवलसन्तानान्तरक्षणजनकतया चोभयेषामपि अस्ति विशेषः, तेन खसन्तानक्षणजनकतयान्त्यक्षणत्वं सन्तानान्तरक्षणजनकतया च सत्त्वमस्येति चेत्, तर्हि वर्तमानक्षण इवातीतानागतक्षणयोरपि तस्य सत्त्वप्रसङ्गः, तत्रापि सर्वज्ञज्ञानलक्षणार्थक्रियाकारिखात् , तदानीं तस्यासत्त्वेन तदनभ्युपगमे वा सर्वज्ञस्यासर्वज्ञखापत्तेः, अथानागतक्षणानुत्पादलक्षणार्थक्रियाकारितयाऽन्त्यक्षणस्य सत्त्वं भविष्यतीति चेन्न, अनागतानुत्पादस्य प्रागभावत्वेनानादिसिद्धतया करणायोगात्, अपि चान्त्यक्षणः खसन्तानवर्तिज्ञानं स्वरूपशक्तिविरहाद् वा न जनयति, उत्तरक्षणे शरीरादि सहकारिप्रध्वंसाद् वा, तदतिरिक्तातीन्द्रियशक्तिप्रतिबन्धाद् वा, न प्रथमः, तदाहि असौ वन्ध्यासुतज्ञानतुल्यतया सन्तानान्तरज्ञानमपि न जनयेत्, न द्वितीयः, संसारावस्थान्त्यक्षण इव संसृत्वरस्य मरणावस्थान्त्यक्षणोऽपि आमुष्मिकजन्मभाविज्ञानं mana-CCCCCE ॥ 18 For Private and Personal Use Only
Page #377
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 05554454545453 नोत्पादयेत् , मरणक्षणानन्तरमेव प्रेत्यभाविशरीरादेः सहकारिणोऽभावात् , तथा च परलोकाऽभावप्रसङ्गः, न तृतीयः, अतीन्द्रियशक्तेरनभ्युपगमात् अभ्युपगमेऽपि तस्य सकलक्लेशजालवैकल्येन तच्छक्तेः प्रतिबन्धकाभावात् , तदेवमन्त्यक्षणस्यारम्भकत्वेऽनारम्भकत्वे चान्त्यत्वानुपपत्त्या ज्ञानसन्तानोच्छेदो मुक्तिरिति न संगच्छते, किं चात्मनो बन्धविच्छेदलक्षणत्वात् मुक्तेस्तदत्यन्तोच्छेदखीकारे निरधिकरणत्वेन मुक्तिशब्दार्थासिद्धेः सकलभुवनजनगोचरपरमकरुणादीक्षितस्य च बोधिसत्त्वस्यात्मोच्छेदाय उपदेशप्रवृत्तेरसमीचीनत्वात् सामत्यन्तप्रियस्यात्मनो विनाशाय प्रेक्षावतां तदुपदेशेन प्रवृत्त्यसङ्गतेश्च, तदेतत्सर्व मनस्यभिसंधाय सूत्रकृदाह। 'सन्ताणस्सेत्यादि' सन्तानस्यानादेः ज्ञानकार्यकारणप्रवाहस्य 'न नाश' आत्यन्तिक प्रध्वंसो न भवति, अन्त्यत्वेनाभिमतस्य क्षणस्य । क्षणान्तरारम्भकत्वाभ्युपगमे तदनुपपत्तेः, अथारम्भकत्वं नाभ्युपगम्यते तत्राह-'फलविरहात्, अन्त्यक्षणस्यार्थक्रियाया । अभावात् पूर्वस्य पूर्वस्य प्राच्यस्य प्राच्यस्येति वीप्सया सर्वेषामित्यर्थः, विरहोऽभावोऽपि प्रसज्जत इति शेषः, न केवल। मन्त्यक्षणस्य फलविरहात् असत्त्वं किन्तु तत्पूर्वेषामपि इत्यपिशब्दार्थः, तथाहि यथाऽन्त्यक्षणस्योत्तरज्ञानाजनकत्वेन फल-15 विरहात् अवस्तुसत्त्वं, तथा तत्कारणत्वेनाभिमतस्य पूर्वक्षणस्यापि अन्त्यक्षणलक्षणफलविरहात् तथात्वम् , एवं तत्पूर्वस्यापि इत्येवमखिलज्ञानसन्तानस्यापि अवस्तुसचापत्तिः, ननु मा भूद् अन्त्यक्षणस्य खसन्तानवर्तिज्ञानजनकत्वं तथापि सन्तानान्तरज्ञानजनकत्वं भविष्यति तावता अस्तु तस्य सवमित्यत आह-'संताणतर' इत्यादि' अत्र च सन्तानान्तर इति लुप्तसप्तमीकं पदं तेन स्वसन्तानं विहायाऽन्त्यक्षणस्य सन्तानान्तरे कार्ये कर्त्तव्ये सन्तानान्तरजनकत्वस्वीकार इति यावत् , परलोक' प्रेत्यभावः 'भे' इति भवतां युष्माकं मते 'न प्राप्नोति' न संगच्छते, एतदुक्तं भवति-एकस्यैव ज्ञानस For Private and Personal Use Only
Page #378
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 182 ॥ पाठवविशुद्धज्ञानोत्पादयिन्तं सन्तानोच्छेदो मावेन कृतार्थतया पालसन्तानान्त्यक्षणवत |न्तानस्य तत्तददृष्टवशात् तत्तन्नरकादिषु अपूर्वापूर्वशरीरादिलामो हि परलोकः, तथा च मुमुक्षुसन्तानान्त्यक्षणवत् संसत्वरमुमर्षसन्तानान्त्यक्षणस्यापि उक्तन्यायेन नियामकाभावात् सन्तानान्तरजनकत्वेन कृतार्थतया परलोकाभावापत्तिः, तस्यैवसन्तानस्य गत्यन्तरेषु देहादिप्राप्त्यभावादिति, तदेवं नात्यन्तं सन्तानोच्छेदो मोक्ष इति स्थितम् , एतेन निखिलाविद्यावासनोच्छेदे विगतविविधविषयाकारोपप्लव विशुद्धज्ञानोत्पादो मोक्ष इति योगाचाराणामपि मोक्षो निरस्तः, हेत्वभावेनाविद्यावासनोच्छेदानुपपत्तेः, विशिष्टभावनाभ्यासो. हि तदुच्छेदहेतुरभ्युपेयते स च सन्तानवतिसकलज्ञानक्षणान्वयिनो नित्यस्यैकस्याश्रयस्यास्वीकारे प्रतिक्षणमपूर्व इव जायमानोऽतिशयाधानायोगात् कथमविद्यावासनामुच्छिन्द्यात्, तथाच तदुच्छेदाभावे तद्वतो विषयाकारोपप्लवात् पूर्वज्ञानाद् विशुद्धज्ञानानुत्पत्तेः, रागादिविरहितं हि चेतो विशुद्धज्ञानमुच्यते, न च रागादिकलुषितात् ज्ञानात् नीरागं तदुदेतुमर्हति, अनादिरागादिमतो ज्ञानसन्तानात् जायमानानामुत्तरेषां क्षणानां ज्ञानरूपताया इव रागादिरूपताया अप्यनुवृत्तेः, समाध्यादिसंस्कारबलाद् रागादिव्यावृत्या नीरागताऽपि भविष्यति, भवतामिवानादिरागादिमतोऽपि आत्मनो वीतरागसमन्यथा सर्वज्ञखानुपपच्या बहुविशीर्यतेतिचेत्, रागाद्युच्छेदहेतोः समाधेः क्षणभङ्गुरखेन ज्ञानक्षणेप्वधिरोपयितुमशक्यखात् , आत्मनि तु स्थिरतया तदधिरोहस्योपपत्तेर्युक्तं वीतरागत्वं, न च गोलोमादेर्दू,दिवद् विसदृशादपि कारणात्कार्योत्पाददर्शनेन रागादिमतोऽपि ज्ञानानीरागज्ञानोत्पादो भविष्यतीति वाच्यम् , एवं हि पृथिव्यादिभूतेभ्योऽपि ज्ञानोत्पत्तिस्वीकारापत्त्या लोकायतमताभ्यनुज्ञातप्रसङ्गात् , अपि च जीवतः सर्वज्ञस्य ज्ञानं विशुद्धमिति सर्वलोकप्रतीतं, तच्च संसारिसत्त्वानां नीलपीताद्याकारतया ज्ञानानि गृह्णाति नवा, यद्याद्यः पक्षस्तदा तदाकारज्ञानग्राहकतया तस तदाकारत्व CREGARCANA ॥ 18 For Private and Personal Use Only
Page #379
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SACCORR प्रसङ्गः, अन्ततो नीलपीतादिरूपस्खदेहाकारग्रहेऽपि तस्य साकारत्वात् , तथा च विगतविषयाकारोपप्लवतया तस्य विशुद्धत्वमिति प्रलापमात्रम् , अथ द्वितीयः, तर्हि असर्वज्ञत्वप्रसङ्गः, ज्ञानमात्रग्रहणेऽपि तदीयनीलपीताद्याकाराग्रहणात् निराकारताभ्युपगमे चास्यापसिद्धान्तापत्तिः, सर्वज्ञानानां भवद्भिः साकारत्वस्वीकारात् , एवं च यथेह सर्वज्ञज्ञानस्य विगतविषयाकारोपप्लवत्वं नोपपद्यते तथा मुक्तावपीति कथं विशुद्धज्ञानोत्पत्तिर्मोक्षः स्यात्, न चाविद्यावासनां विना साकारत्वमभ्युपेयते भवता, तथा च मुक्तावपि तदापत्त्या निखिलवासनोच्छेद इत्यसमीक्षिताभिधानं स्यात् , तस्मात् पूर्वापरसकलज्ञानक्षणानुगामुकस्थिरैकात्माऽनङ्गीकारे विशुद्धज्ञानोत्पादो न युज्यते, तथा च य एवाहं रूपमद्राक्षं स एवाऽहं सम्प्रति स्पृशं स्पृशामीत्यादौ पूर्वापरप्रत्यययोः प्रतिसन्धानान्यथाऽनुपपत्त्या सर्वप्रत्ययानामात्मैवैकः प्रतिसन्धाताऽभ्युपेतव्यः, अन्यथा विशुद्धज्ञानहतो - |वनाभ्यासस्थाऽनुपपत्तेः, न चालयसन्तानगतानां प्रतिक्षणं जायमानानां ज्ञानक्षणानामत्यन्तसादृश्यादेकत्वाध्यारोपेणैव प्रति|सन्धानोपपत्तेः, तदतिरिक्तस्थिरैकप्रतिसन्धातृगोचर एकत्वप्रत्ययो भ्रान्त इति वाच्यं, मुख्याभावे भ्रान्तेरपि अनुपपत्तेः, न चैकः प्रतिसन्धाता कचिन्मुख्यः सिद्धोऽस्ति भवतां, तस्मात् तदभ्युपगम एव विशुद्धज्ञानोत्पादो घटामियर्तीति, एवं च नित्यस्थात्मन एव नित्यज्ञानानन्दमयस्वभावाभिव्यजक आत्यन्तिकसकलकर्मविगमो मोक्ष इति व्यवस्थितमिति गाथार्थः ॥ 98 ॥ तदियता प्रावादुकाभिहितमोक्षस्वरूपनिरासेन स्वपक्षलक्षितमुक्तिखरूपमुपपादितं, सांप्रतमात्मनः सर्वगतत्वेन 'मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत् तापवर्जिता, इति वचनान्मुक्तात्मनामपि तथात्वेन सर्वत्रावस्थितिरिति ये प्रतिजानते तन्मतमपाकरिष्यनात्मनो देहमात्रत्वव्यवस्थापनेन प्रतिनियतमानस्थानलक्षणविशेषणप्राधान्यविवक्षया मुक्तात्मनां वरूपनिरूपणायाह AAAAAAAA ERACROCOLX For Private and Personal Use Only
Page #380
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 183 ॥ 4%ACAREESARISHADS वत्थुसहावो एसो देहतिभागूणजीवमाणेण । ईसीपभाराए उप्पिं ओगाहिया सिद्धा ॥ 99 ॥ व्याख्या-वस्तुनो' मुक्तात्मलक्षणस्य 'खभावः' सात्म्यम् 'एषः' अयं वक्ष्यमाणः, यथाहि वह्निवाय्वोरूप्रज्वलनतिर्यपवने नियोगपर्यनुयोगी नाहतस्तत्स्वभावत्वात् , तथा प्रकृतोऽप्यर्थ इति भावः, यत्किमित्याह-देहस्य, उत्कर्षतः पञ्चधनुःशतप्रमितस्य जघन्यतो हस्तद्वयप्रमाणस्य तदन्तर्वतिनो मध्यममानस्य सिद्धशरीरस्य 'त्रिभागेन तृतीयांशेन, 'ऊन' हीनं यजीवमानम् आत्मपरिमाणं त्रिभागेन देहान्तःपातिजीवप्रदेशशून्यरन्ध्रपूरणात् त्रिभागन्यूनता द्रष्टव्या तेनोपलक्षिताः सिद्धास्तिष्ठंतीति सम्बन्धः, 'ईपत्याग्भाराया' इति, ईपदल्पो योजनाष्टकबाहल्यः पञ्चचखारिंशल्लक्षविष्कम्भखात् 'प्रायभारः' पुद्गलनिचयो मध्यदेशे यस्यां सा ईषत्प्रागभाराअष्टमी पृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्या महाप्राग्भारा अशीत्यादिसहस्राधिकयोजनलक्षवाहल्यखात्, अथवा ईपत्याग्भारा मनागवनतखात् तस्या ईषत्प्रारभाराभिधानाया मुक्तिभूमेः, 'उप्पिति' उपरिष्टात् अवगाहन्ते म अवतिष्ठन्ते स, 'अवगाढा' इतः समयमात्रेण गला तत्रावस्थिता इत्यर्थः, 'सिध्यन्ति' निष्ठितार्था भवन्ति स इति सिद्धाः, | मुक्तात्मानः, सकलकुशलानुष्ठानफलभावमापन्ना इति भावः, एतदुक्तं भवति सिद्धिशिलाया ऊर्ध्व योजनमात्रे नभोभागे लोकान्तो वर्तते, तमवधीकृत्य च सिद्धिभूम्युपरिवर्तियोजनान्त्यकोशषड्भागे त्रिभागान्वितत्रयस्त्रिंशदधिकधनुस्त्रिंशतीलक्षणे सिद्धानां परमोऽवगाहो धनुः पञ्चशतीमद्देहवतो हि निर्वृण्वतो जीवस्य मुक्तिदशायां देहत्रिभागन्यूनतया भणितधनुःसंख्याप्रमितखेन तावन्नभोभागावगाहोपपत्तेः, तथा चार्षम्, "ईसीपब्भाराए उवरि खलु जोअणस्स जो कोसो । कोसस्स य छब्भाए सिद्धाणोगाहणा भणिया ॥ 1 ॥ तिन्नि सया तित्तीसा धणुत्तिभागो य कोस छब्भागो । जं परमोगाहो यंतो ते कोसस्स छब्भागे MOSCACAMASSAMACSC // 183 // For Private and Personal Use Only
Page #381
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie ASARALA5455 5 // 2 // " एवं मध्यमजघन्यावगाहोऽप्यावश्यकानुसारेण बोद्धव्यः, स्यादेतत् भवखेवमवगाहः सिद्धानां, तथापि कथं कर्मनिर्म-18| तस्यात्मनस्तत्र गतिरुपपद्यते, उपपत्तौ वा सततं यत्र तत्र गच्छन्नेव वात, नित्यभ्राम्यतश्च तस्यास्सदादिवन्नित्यानन्दमयखमपि कथं श्रद्धीयेत इति चेन्न, पूर्वप्रयोगादिना तत्स्वाभाव्येन तदुपपत्तेः, तथाहि-विवादाध्यासितो जीवो गतिमान् अनुवर्तमानपूर्वप्रयोगजसंस्कारखात् व्यावर्तककराधभिघातघण्टालालावत् कुलालचक्रवच्च, सिध्यत्वतोऽनुमानात् गतिमात्रं तत्तूर्ध्वमेव कथमिति चेत ? तत्स्वभावखादिति ब्रूमः, तथाच प्रयोगः कर्मविनिमुक्तो जीव ऊध्वमेव गच्छति तादृग्नैसर्गिकपरिणामखात् वह्निवद् धमवच्चेत्ति, न चायमसिद्धो हेतुः, आगमात्तत्सिद्धेः, ऊर्ध्वगौरवधर्माणो जीवा इत्युदितं जिनैरितिवाचकमुख्यवचनात, तर्हि । THMA H SIPAHI तद्वदेव वाय्वादिप्रतिघातात् तिरथीनादिगतिखमपि भवेदितिचेन्न, परिमाणुवत् तस्य प्रतिघातासिद्धेः, न च शरीरादिवत् कुड्यादिना परमाणोरपि प्रतिघात इति वाच्यं, नीरन्ध्रमंजूषाद्यन्तर्भूतानामपि मृगमदादीनां बहिर्गन्धाधुपलब्धेः, गुणानां च निष्कमत्वेन निराश्रयाणां निर्गमनायसंभवात् , यदा च अवयविनामपि कर्पूरादीनां सूक्ष्मपरिणामतयैवमप्रतिरोधस्तदा कैव कथा परिमाणोरिति, यद्येवं तत्स्वभावतया सकर्मणोऽपि आत्मन ऊर्ध्वगतिरेव स्यात् , नास्तिर्यगादिगतिस्तथा च बद्धनरकादिगति & प्रायोग्यकर्मणामपि नरकादिगतिर्न स्यात् , एवं चानायासेन खर्गापवर्गादिप्राप्तेः कस्तदर्थ तपोब्रह्मचर्यादिषु प्रयतेत इति चेन्न, मत्रादिना दहनस्वभावस्य वढेर्दाहप्रतिबन्धवत् बलवकर्मणा ऊर्ध्वगामुकस्यापि जीवस्योर्ध्वगतिप्रतिबन्धात् , तथा चाधोगत्याधुपपत्तिः, एवं तर्हि लोकान्तादुपरिष्टादपि गतिप्रसङ्ग इति चेन्न, तदुपग्राहकस्य धर्मास्तिकायस्य तत्राभावात् लोक एव तद्भावप्रति-18 पादनात् तत्सिद्धमेतत् ईषत्प्राग्भाराया उपरि अवगाढा सिद्धा न तु सर्वत्रावस्थिताः, पूर्वप्रयोगादिना तु समयमात्रमेव तेषां For Private and Personal Use Only
Page #382
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥ 184 ॥ SOCROMANCE गतिः, तावतैव तज्जनितसंस्कारस्य विलयादिति न तेषां सततमितस्ततः परिभ्रमणेन नित्यानन्दसंवेदनव्याघात इति गाथार्थः ॥ 99 ॥ सांप्रतं सामान्यजीवस्वरूपप्रतिपादनपुरस्सरं सिद्धानन्तज्ञानमयखोपदर्शनच्छमना ज्ञानशून्या एव मुक्तात्मान इति कुतीर्थ्यमतमपाकुर्वन्नाहजदणंतनेयनाणी जीवो कम्मेहिं वेढिओ न तहा । ता कम्मक्खयभावे अणन्तनाणीणो सया सिद्धा ॥ 10 ॥ ___ व्याख्या-यमाद्धेतोरनन्तज्ञेयेषु सकललोकालोकवर्तिषु प्रमेयेषु 'ज्ञानी' वेदिता यथावस्थितनिखिलौकाल्यभाविपदार्थसम्य परिच्छेदनिपुण इत्यर्थः, 'जीवः' सामान्येन संसार्यात्मापि, इह च जीव इति सामान्यविवक्षयैकवचनोपन्यासेऽपि यदने सिद्धा इति बहुवचनाभिधानं तद्विशेषविवक्षयेति न विरोधः शङ्कनीयः, अथ यद्येवं खभावो जीवः कथं तर्हि पदार्थेष्वस्मदादीनां सन्देहाज्ञानविपर्ययोत्पादः, कथं चातीतानागताधर्थानवसायः, कथं वा व्यवहितविप्रकृष्टार्थानामसाक्षात्कार इत्यत आह-'कर्मभिः' ज्ञानावरणादिभिश्चतुर्भिर्घातिसंहर्वेष्टित आच्छादितोऽनादितत्सम्बन्धात् विलुप्तविशिष्टचैतन्य इत्यर्थः, 'न तथेति' युगपदनन्तभावतत्पर्यायावभासनपटिष्टो न भवति, न खलु पदार्थसार्थप्रकटनपटुप्रभापट लवानपि प्रभाकरः खर्भानुमण्डलतिरोहितवपुः पदार्थमात्रमपि भासयितुं प्रभविष्णुः, एवं च कर्मपटलावतकेवलज्ञानविलोचनानामसदादीनां कथं विषयेषु संदेहादयो नाविर्भवेयुः, कथं चातीतादिविप्रकृष्टादिपदार्थेषु सम्यक्प्रतीतिः प्रादुःष्यात् , यसादेवं 'ता' इति तसात् कारणात्कर्मक्षयभावे निःशेषतया ज्ञानावरणादिकर्ममलापगमसंभवे ऽअनन्तज्ञानिनः, अनन्तज्ञेयविषयखात् अक्षयत्वाच्च, अनन्तं tacca ACCEKACACC // 18 // For Private and Personal Use Only
Page #383
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तज्ज्ञानं च तद्विद्यते येषां ते तथा अनन्तसंविद इत्यर्थः, 'सदा' शश्वन तु कदाचिदेव तदावारककर्मणस्तादृकारणसामय्याऽऽहत्यन्तिकक्षयेण शीतलिकाव्याधेरिव पुनः प्ररोहाभावात् 'सिद्धाः' निर्वृत्तात्मानः, यथा च तेषामनन्तज्ञानित्वं तथा सर्वज्ञ सिद्धौ प्राक्प्रतिपादितमिति गाथार्थः ॥ 10 ॥ इदानीमास्तिक्यमुपसंहरंस्तद्वतः सम्यग्दृष्टित्वनिर्णयप्रदर्शनपूर्वकं तस्यैव लिङ्गत्वं समर्थयन्नाह इय भावणासमेओ सम्मद्दिहीन इत्थ संदेहो । इत्तुचिय लिंगमिणं अवहिचारी ससझेणं ॥ 101 ॥ व्याख्या-इत्युक्तनीत्या भावना यथावदर्हदुक्तजीवादिनवतत्त्वगोचरैवाऽऽस्तिक्यबुद्धिः, तया 'समेतः, सम्पन्नः 'सम्यग्दृष्टिः' प्राप्तसम्यक्त्वगुणस्थानः 'न' नैव अत्र सम्यग्दृष्टित्वेऽस्य 'संदेहः' संशयः, ऊर्ध्वतादिसामान्यधर्मवति धर्मिणि दोलायमानस्थाणुपुरुषाकारप्रत्ययवत् पुरुषत्वादिसाधारणधर्मयोगिनि प्राणिनि सम्यग्दृष्टित्वमिथ्यादृष्टित्वलक्षणोभयकाद्युल्लेखी प्रत्ययः स नास्त्येव, सम्यग्दर्शनोपपादकमिथ्यादर्शनव्यावर्तकास्तिक्यधर्मोपलम्भेन स्थाण्वादाविव चक्रकोटरादिविशेषधर्मदर्शनेन न्याय-18॥ निर्णीतेऽर्थे तव्यावृत्तेः, इदमुक्तं भकति संदिग्धेऽर्थे न्यायः प्रवर्तते, नाज्ञाते, न निश्चिते, न खलु नालिकेरद्वीपवासी धूमदर्शना दपि अग्निरत्रेति निश्चिनोति, आजन्मानुपलब्धपूर्वतया धूमाम्योस्तेन प्रतिबन्धाग्रहणात् , नापि गृहीतप्रतिबन्धा अपि ज्वाला18 जालजटिलमनलमवलोकयन्तोऽनुमातारस्तन्निश्चयाय लिङ्गं मृगयन्ते दृढतरप्रत्यक्षेणैव च तत्सिद्धेः, किं नाम पर्वतनितम्बादि व्यवहिततया संदिह्यमानस्यैव तस्य परिच्छित्तये, तथा चाह न्यायभाष्यकारः "नानुपलब्धे न निणीते न्यायः प्रवर्तते किं tarhi । For Private and Personal Use Only
Page #384
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥ 185 ॥ RAACHARCOST संदिग्धे' इति, तथेहापि आस्तिक्यलिङ्गनिश्चिते सम्यग्दृष्टित्वे क संदेहावकाशः, यदि चैवमप्यसौ स्यात् , तदा न्यायस्याप्रामा-IPAbaddhati ण्यमेव स्यात् साध्यानिश्चायकत्वात् , नहि संशयविपय्येयानास्कन्दितसाध्यज्ञानजनकत्वाद् अन्यदस्य प्रामाण्यं नाम, निर्णायकस्यापि संशयकले संशयानुच्छेदश्चापद्येत, न च लिङ्गान्तरादपि साध्यनिश्चयस्तस्यापि लिङ्गखाविशेषेण प्राक्तनस्येव संदेहापादकखात् , प्रवृत्तावर्थप्राप्त्या निश्चय इतिचेत् तर्हि किमनुमानेन यत्र यत्र संदेहस्तत्र तत्र प्रवृत्त्यादेरेव साध्यनिश्चयसिद्धेः, एवमस्तु इतिचेन्न, विप्रकर्षादिना प्रवृत्त्यगोचरेऽपि अर्थेऽनुमानात् तनिश्चयदर्शनात् , अन्यथा कृतिकोदयदर्शनाद् रोहिण्यासत्यनुमानं न स्यात, तस्मादिहास्तिक्यात् सम्यग्दर्शनानुमितिसिद्धेर्युक्तमुक्तं नात्र संदेह इति, अत एवाह-'एत्तोचियत्ति' यत एव आस्तिक्यरूपभावनावत्तया सम्यग्दृष्टिखनिश्चयोऽत एव, लिङ्गं साधनधर्मरूपमास्तिक्यलक्षणम् 'इदमेतत् सम्यक्खानुमापकतयोपन्यस्यमानमव्यभिचारि' अविनाभावि, दीर्घत्वं प्राकृतवात् , खसाध्येन निजानुमेयेन सम्यक्खलक्षणेन केकायितमिव पर्वतनिकुञ्जविशेषवर्तिना मयूरेण, अयमभिसन्धिः, साध्यनान्तरीयकादेव हि हेतोरनौपाधिकसम्बन्धशालितया साध्यसिद्धिः, इत। रथा विपक्षगामितया व्यभिचारिणोऽपि औपाधिकसम्बन्धवत्वेनाऽअयोजकादपि च तत्सिद्धिप्रसङ्गात् , तथा चानित्यवादि। सिद्धौ प्रमेयखादिकमपि, श्यामलादिसिद्धौ च मैत्रतनयखादिकमपि सद्धेतुः प्रसज्येत, तसात्साध्याविनाभावी एव हेतुस्तसिद्धरणं, तादृशं चेदं विवक्षितं लिङ्ग तसादुपपन्नम् , इतः सम्यग्दर्शनानुमानमिति तथाच-प्रयोगः विवादाध्यासितः पुरुषः । ॥ 185 ॥ सम्यग्दर्शनवान् आस्तिक्यवत्वात् अभयकुमारवत् , ननु "तत्तत्थसदहाणं सम्मत्तं मन्नै तमेव सच्चं । नीसंकं जं जिणेहिं पन्नत्तं" इत्यादिलक्षणाभ्यां सम्यक्सास्तिक्ययोस्तत्त्वार्थरुचिरूपलेनाविशेषात् साध्याविशिष्टोऽयं हेतुरिति चेन्न, शुभात्मपरिणाम । For Private and Personal Use Only
Page #385
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AAAACARRORERAKA रूपसम्यक्खकार्यतया तत्वार्थविषयसत्यखबुद्धित्वेनाऽऽस्तिक्यस्य ततो विशेषात् कार्येण कारणानुमानस्य च पूर्ववच्छेषवदित्यादि-12 सूत्रेऽयं देशोऽभूत् वर्षावान् फलकाष्टादिवाहिफेनिलनदीपूरवत्त्वात् प्रागुपलब्धतादृग्देशवद् इत्यायुदाहरणोपन्यासेन परैरपीष्टत्वात् , | विरुद्धादिहेत्वाभासोद्धारश्च स्वयमूहनीय इति । स्वान्तध्वान्तचयं कपाटविवरनिर्गत्वरेणौजसा तज्ज्ञा जात्यमणिं यथाऽपवरकान्त -1 समध्यासितम् । येनोचैरनुमिन्वते तनुमतां सम्यक्त्वमन्तस्थमप्यास्तिक्यं श्रुतमूत्रितार्थविषयं तद्दत्तचित्ते जना इति गाथार्थ्ः॥10॥ न रजनिकृतसाफल्यं सदा न नक्षत्रबुधपरिगृहीतम् । अस्तिकुलं चान्द्रमहो न तमो हत्या येन प्रथितम् ॥ 1 ॥ तंत्र न वियति प्रसितो बुधो नवीनो न सूर्यसहचरितः । अनिशापतितनयः श्रीजिनेश्वरः मूरिरजनिष्ट ॥ 2 ॥ यस्मिन् गोष्ठयां कलयति कला हेलया जल्पकेली कैण्डलानामपि निरवधिखेदधाराप्रवाहम् । शङ्के सारस्वतरसरयं क्षोभतापानुषङ्गादङ्गान्यन्तःप्लवन शुभगं वादिनामुमन्ति ॥ 3 ॥ संप्राप्ते विधेयतापदमिति चौलुक्यमाणिक्यतां श्रीमहुर्लभराजि जल्पकथया बल्गद्विकल्पस्पृशा । प्रत्याख्यायत देवदैवकुलिकान् दानमत्कन्धरान् संविनवतिनां विहारपदवीं श्रुत्या समाधत्त य्ः॥4॥ शिष्यो । 1 नरेत्यादि, न नैव रजने रात्रेः कृतं साफल्यं, प्रकाशादिना येन, नैव नक्षत्रबुधाभ्यां तमोहल्या ध्वान्तध्वंसनेन प्रथितं न चेति विरोधः, चान्द्रकुलं तु गच्छसमुदायरूपं, narajanermaya'janmanaH खर्गादिहेतुत्वेन कृतसाफल्यं सदाननैः प्रसन्नतया शोभनयकैः क्षत्रबुधैः, नताना मोहत्याजने प्रसिद्धम् । 2 तत्रहि । वियति प्रतिबद्धो नवीनः प्रत्ययः सूर्यसहचरितो निशापतितनयश्च बुधो भवति, अयंतु नवीनोऽपूर्वो बुधो विचक्षणः, नैव विरुद्धयति प्रतिबद्धो नवीनो विगतखा। मिकः न च सूरिभिराचार्यविद्वद्भिर्वा सहचरितः, अनिशम् अपतितनयः, अभ्र्स्स्त्ताचार्ः। 3 कण्डूलानां चादखर्जुयुक्तानां । 4 वादिनोजयपराजयप्राप्ती सन्मानखलीकारविधानसमा राजादिर्जुविधेय्ः। For Private and Personal Use Only
Page #386
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः । 5 लि. ॥ 186 ॥ ट्र बभूवतुरमुष्य मनुष्यमालेदिक्कूलमुद्यशःप्रवहप्रबन्धौ । आद्यस्तयोः प्रतिकलं खनिवेशसिय विद्याप्रसाद्यवदनो जिन्च्न्द्र्म्रिः। ॥ 5 ॥ नर्तयितुं संवेगं पुनर्नूगां लुप्तनृत्यमिव कलिना । संवेगरङ्गशाला येन विशाला व्यरचिरुचिरा ॥ 6 ॥ द्वितीयः प्रज्ञातोऽभवदभयदेवो मुनिपतिर्विविक्तादेयायास्त्वरितमपनीयान्तरपटीम् । अकार्षीद् यो गुह्यस्वरसरससंवेदनकृते नवाझ्यास्तन्वजयास्तनु। विवरणं कामुक इव ॥ 7 ॥ तदनुसमभूच्छिष्यस्तस्य प्रभुर्जिनवल्लभो जगति कवितागुम्फा यस्य द्रवद्रसमन्थराः । अनितरकविच्छायापच्या चमत्कृतिचुञ्चवो न हृदि मधुरा लग्नाः कस्य सरस्य यथेषवः ॥ 8 ॥ तच्छिष्यो जिनदत्तमुरिरभवच्चारित्रिणामग्रणीर्यो मध्ये समय विधिं च विषयं सत्पारतव्यं तथा । एतां सिद्धपदत्रयीं त्रिपथगां लब्ध्वा यथा मातृकां व्याशिष्टाऽहितलक्षणः कृतमुखो विश्वं यथा शाब्दिकः ॥ 9 ॥ लोलादोलाधिरोहात् काननशिखरिणः कन्दरोत्सङ्गरंगक्षोणीमर्णशोभावधि। मधिशयिताः पूर्णहृन्नेत्रकर्णाः जीवानून श्रोत्रवृत्तेर्निशमनमनसामन्तरङ्गन मातः शङ्के गानच्छलेन त्रिदिवयुवतयो यद्गुणानु. गिरन्ति ॥ 10 ॥ संजज्ञे जिनचन्द्रमूरिरमुतः शिष्यव्रजग्रामणीविभ्रल्लोचनकार्मणं बत नृणां सौन्दर्यमर्यस्तनोः । यो गोपाहि ॥ 186 ॥ 1 दिकूलमुबई, दिग्व्यापकं, निवेशो निवास्ः। 2 विविकादेया विवेकवग्राह्या एकान्तप्रदेशग्राह्या च, अन्तरपटी तदर्थज्ञानलक्षणा शाटिका च, गुयं रहस्यार्थरूपम् उपस्था च, नवांग्याः स्थानाद्यन्नरूपायाः प्रत्ययावयवायाश्च, तनुविवरणं सूक्ष्मार्था खल्पा वा व्याख्या शरीरप्रकाशनं च । 3 कवितागुम्फाः काव्यरचनाः । 4 विधिराज्ञा सम्यक्त्वचारित्रादीनां मिथ्यावास्रवादिनिवृत्तिरूपो, जिनार्चा प्रत्युपेक्षादि प्रवृत्तिरूपच विषयः, पारतंत्र्यं गुर्वादेः पठितमात्रसिद्धमत्रपदवत् यद् विध्यादि पदत्रयं खार्थ्याभ्यासमात्रेण साध्यसाधकं तत्सिद्धपदं, त्रिपथगां ज्ञानादिमार्गत्रयानुगतां, ब्याशिष्ट ब्यान अहितलक्षणो गुणैः प्रतीतः कृतमुखः कृती। 5जीवानून् जीवितौस्स्धानि। 6 अर्यः खामी, गोपा राजानोऽपि गुरुवृषौ धर्माचार्यधौं बृहस्पतिशको c। For Private and Personal Use Only
Page #387
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || तसंस्तवो गुरुवृषाधिक्षेपमातन्वतो बालोऽपि प्रतिवादिनो निरजयद दैत्यानिव श्रीधवः ॥ 11 ॥ जल्पेन श्रवणामृतेन सदने । कान्तेन सिक्तां मुदा यस्योच्चैर्घनसारवर्णकचितां नृत्यत्पदा भारतीम् । वीक्ष्य स्तम्भसमुत्थमौनमिषतो मुद्रादरिद्राद् भिया विद्राणा इव वादिनां मुखदरादेकान्तदुःस्था गिरः ॥ 12 ॥ सम्यग्दर्शनलम्भनप्रतिभुवो भव्याङ्गिनां भूयसां कीर्तिस्फूर्तिषु । सूत्रधारपदवीमासेदिवांसोऽनघाः । सौभाग्योन्नतिसाक्षिणः स्वकविभोर्लोकंपृणाः प्रोज्वला यस्याद्याप्यविलम्बिनो भुवि गुणा भ्राम्यन्ति शिष्या इव ॥ 13 ॥ इति जिनपतिमूरिस्तद्विनयो विधेयो व्यधित विवृतिमेतां पश्चलियाः सुबोधाम् । यदिह । किमपि बद्धं बुद्धिमौग्ध्यादशुद्धं तदुपकृतिधुरीणाः शोधयन्तु shrutjnyaaH॥14|| GVWINVNVVVVVVVNNNNVVVVVVVVVVVVVVVIVO इति श्रीजिनपतिसूरिविरचितं पञ्चलिङ्ग्या विवरणं समाप्तम् ॥ GAANNNANNANNANNAMAANNNNNNNNNNNN 1 जल्पेन कथाविशेषेणालापेन च धनसारवर्णैः प्रभूतप्रधानाक्षरैः, कचितां दीपितां कर्पूरकुंकुमादिचितां च, दरः कन्दरः, मुद्रा दरिद्राः, प्रभूता निमर्यादा वा । 2 गुणा ज्ञानदायः, ज्ञानादिभिः सुशिष्यैश्च, खविभोः कीर्त्यादिविस्फारणं क्रियत एव, लोकंपृणाः समस्तजगदानन्दकाः, अविलम्बिनोऽनवच्छिन्ना निरालस्याश्च । 3 विधेयः प्रतिपादितप्रतिपत्तिपरः । For Private and Personal Use Only
Page #388
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SMALLODSROARDSTROYOUVVVVoey karaODROPERAL श्रीमजिनेश्वरसूरिविरचितं पञ्चलिङ्गीप्रकरणं समाप्तम् // For Private and Personal Use Only
Page #389
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only