________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
S
वन स्थितिम् ॥ १४८ ॥ अहं पानानुगं प्राय एष खम्बु विनापि माम् । अश्नन्नपाकृतेत्यन्तर्भक्तं तेने ध्रुवं तृपम् ॥ १४९ ॥ एष नरकानुपूा हठान् समाकृष्यमाण इव गाढम् । विललाप गलगृहीतः पाटचर इव तलवरेण ॥ १५० ॥ यातनां नरकस्येव प्रत्याययितुमङ्गिनाम् । प्रागेव वेदनीयेन तस्याऽतानि महाव्यथा ॥ १५१ ॥ प्रयुक्तात्र चिकित्सापि भविष्यति मलीमसा । इतीव कारयामासुर्वन्धवोऽपि न तस्य ताम् ॥ १५२ ।। आक्रन्दनिन्दितः पौरैर्गोंघातुक इवाथ सः । कर्णेजप इवाभ्यर्णे वान्धवैरवधीरितः ॥१५३ ॥ दरिद्र इव निद्रालुन्येत्कृतोऽमात्यमालया । वान्तःसामन्तचक्रेण मलिम्लुच इवात्मजः॥१५४॥ मम धारयतः प्राणांश्चद्विभाति विभावरी । जीवग्राहं ग्रहीष्येऽहं तदाऽमूनिति चिन्तयन् ॥१५५ ॥ सप्तम्यामप्रतिष्ठाने रौद्रध्यानवशीकृतः । नैरयिकत्रयस्त्रिंशत्सागरायुरभूद्भुवि ॥ १५६ ॥ चतुर्भिः कलापकम् ॥ अथ तत्र प्रतीत्याहो! यदाकर्णनवर्णने । एलमूका भवन्ति ज्ञाः शिक्षितश्रुतिमूक्तयः ॥१५७ ॥ तीव्रास्ताः प्राच्यसक्लेशसंस्कारोबोधपक्रिमाः । सम्भोगाशाप्लुतस्वान्तः सेहे पीडा विडम्बनाः ॥ १५८ ॥ युग्मम् ।। भिया परीषहाणां द्राग् वृश्चिकानामिवालयम् । स्वमिव व्रतमुत्सृज्य राज्यं पितृगृहं मुदा ४॥ १५९ ॥ श्रयन्नेव प्रमादान्ध्याचरिष्णुरसमञ्जसम् । दैवादाशीविषेणेव जग्रसे नरकेण सः॥१६०॥ युग्मम् ॥ महर्षिः पुण्ड
रीकोऽपि पुण्डरीकोज्ज्वलाननः । धन्योऽहं येन दीक्षेयं लेभे कामदुधेव गौः ॥१६१॥ तद्गत्वा तामहं साक्षात्करोमि गुरुसाक्षिकम् । स्वधिया धीयमाना न क्रिया प्रामाण्यमथुते ॥ १६२ ।। इति चेतसि सन्धाय सत्यसन्धाय सूरये । निवेदयितुमात्मानं | स प्रतस्थे व्रतस्थिरः ॥१६३॥ त्रिभिर्विशेषकम् ॥ यस्य प्रयातुरङ्गानि गलत्स्वेदकणच्छलात । सुखासिकाऽधुना नः स्यात्केति
१अपाकृतेति, अभिमतासंपादनेन निराचकार ॥ २ यासामाकर्णनं वर्णनं च प्रतीयोद्दिश्य ज्ञा अप्येलमूकता भजन्ते ॥ ३ आयता आजगाम तान्तिः खेदः ।।
For Private and Personal Use Only