________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः २लि.
॥६२॥
शोकादिवारुदन् ॥ १६४ ॥ यातुरस्याधुना भूमौ गतं लालतमावयोः । इतीव हृदयस्फोटाद्वेमतुर्यक्रमावसह ॥ १६५॥ चिरात् | प्रस्ताव आवाभ्यामलाभीत्युन्मुदाविव । यमपीपिडतां बाढं क्षुत्पिपासापरीषहौ ॥ १६६ ॥ तथापि न स वैक्लव्यमव्यत्यस्तमना अगात् । धैर्यधुर्या विषीदन्ति विधुरेऽपि न साधवः ॥ १६७ ॥ कुलकम् ॥ ग्राममध्यामधीः काञ्चित्सायमायततान्तिमान् । प्रार्थ्य तत्राश्रयं ताणे प्रस्तरे निषसाद सः॥१६८ ॥ प्राप्य पादौ गुरोर्दीक्षां कदा सम्यक्करोम्यहम् । इति ध्यायनमश्चक्रे जिनांस्तत्र गुरून्निजान् ॥ १६९ ॥ पापस्थानानि सर्वाणि कषायान् बन्धनद्वयीम् । शल्यानि धर्मसूरीणां प्रत्याचक्षेऽधुनान्तिके ॥ १७ ॥ इत्यालोच्य प्रतिक्रम्य वपुरुत्सृज्य निर्जरः । सर्वार्थेऽसौ त्रयस्त्रिंशत्सागरायुरजायत ॥१७१॥ युग्मम् ॥ मोक्ष्यते पुण्डरीकात्मा विदेहेषु ततच्युतः । उद्धृत्य कण्डरीकस्तु भवं भूरि भ्रमिष्यति ॥ १७२ ।। इत्थं दुर्गतिकीलशीलवसतेः श्रीपुण्डरीकाहयक्ष्मापस्य प्रशमं दिनैः कतिपयैरयूषुषः कश्चन । क्लप्तश्रीव्यतिषङ्गभङ्गविषयव्यासङ्गभङ्गिक्रमव्यावृत्तेः फलमाकलय्य सहसा तस्या रमध्वं बुधाः ॥ १७३ ॥ क्लिष्टेन ज्वलनेन हन्त ! मनसा यत्कण्डरीको यदासक्तस्त्यक्तमहाव्रतोऽतनुतमाः कृत्वा तपस्यां समाः । वैहेधानिरुवोषदोषमुषितज्ञानेक्षणस्तेष्वतः को रज्येत विचक्षणः क्षणमहो भोगेषु रोगेष्विव ॥ १७४ ॥
॥ इति कण्डरीककथा समाप्ता ॥ १लप्तश्रीव्यतिषभाः समृद्धिसम्बन्धध्वंसो येन स चासी विषयव्यासश्च तस्य भतिक्रमः प्रवृत्तिप्रकारपरिपाटी ततो व्यावृत्तिः ॥२ यद् यस्मात्कारणात् कण्डरीकः कृत्वापि तपस्यां यदासक्तः ॥ ३ बढेषां प्रचुरधाम्नीम् अथ च बढेधान् प्राज्यकाष्ठानि, अतनुतमाः प्रभूताः ॥ समा वर्षाणि क्लिष्टमनोज्वलनेन बरे धानिव निर्दोषास्तेषु को रज्येत मनसो ज्वलने तत्पादी व्यस्तरूपकम् ॥
॥ ६२॥
For Private and Personal Use Only