________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
अथ विषयभोगस्य हेयतामुपसंहरन् मोक्षसुखस्योपादेयतामाहता अलमिमेहि मज्झं अजं कल्लं च दे चइस्सामि । मुक्खसुहाओ किमन्नं परमत्थेणत्थि सुक्खं ति ॥२१॥
व्याख्या-यसाद्विषयाणामयं परिणामस्तत्तस्मात् अलं' पर्याप्तम् , अलमिति निषेधेऽव्ययम् , एभिर्विषयैर्ममेति आत्मनिर्देशो अद्य | कल्यं च अद्य श्वो वा लोकोत्या खरितमित्यर्थः 'दे' इति प्राकृतेऽव्ययम् इह आत्मसंमुखीकरणे 'त्यक्ष्यामि' प्रव्रज्याग्रहणेन परिहरिष्यामि, अथ किमदृष्टमुक्तिसातस्पृहयालुना दृष्टसुखपरित्यागश्चिन्त्यते ? इत्याह-'मोक्षसुखात्' निःश्रेयसशर्मणः सकाशात् किमिति प्रश्ने 'अन्यत्' अपरं वैषयिकादि 'परमार्थेन' तत्त्वतः 'अस्ति' विद्यते 'सौख्यं सातम् 'इतिः' हेतौ यसान्मोक्षसुखं विहाय तत्त्वचिन्तया न किश्चिदन्यत्सुखमस्ति वैषयिकस्य सकलस्यापि सुखस्य क्षणक्षयिखायाससाध्यखपरिणामविरसखादिक्षितखेन वस्तुतो दुःखखादिति गाथार्थः॥ ॥ कथं मुक्तिसुखस्यैव सुखवं नान्यस्य इत्याशङ्कय वैषयिकसुखापेक्षयोत्कृष्टात्प्रशमसुखादपि तस्योत्कर्षमाह
अक्खयमकिलेससाहणमलजणीयं विवागसुंदरीयं । पसममुहमिमाहितो ताणतेहिं संगुणियं ॥२२॥ मुक्खस्स सुहं ता तस्स साहणे इद्दहुजमो जुत्तो। धन्ना तित्विय परमत्थसाहगा साहुणो निच्चं ॥ २३ ॥ व्याख्या-'अक्षयं' समाहितकेवलात्माधीनतया अविच्छेदेनोत्पादात्, अक्षयमिव 'अक्षयं नित्यम् अक्षयमुक्तिसुखकारणखाद्वा, अक्लेशसाधनं मनः-समाधिजन्यतया देहाद्यखेदनिष्पाद्यखादकष्टसाध्यम् 'अलज्जनीय' स्त्रीपुंससङ्गमासाध्यखादत्रपास्पदं, विपाकसुन्दरं, तदेव खार्थे कप्रत्ययात् 'सुन्दरक' प्रेत्यापवर्गहेतुखात्परिणामसुभगं 'प्रशमसुखं' चेतसो रागद्वेषकपाय
SANSARKARSAGAR
For Private and Personal Use Only