________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः २ लि.
CLASSAGESCAR
विषादाद्यनेकविकारारूषितत्वं प्रशमः स एव सुखं परमानन्दमयत्वात् तदुक्तम्-"भोगसुखैः किमनित्यैर्भयबहुलैः
मानत्यभयवहुल कासितैः परायत्तैः । नित्यमभयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् ॥१॥" संसारेऽपि वसतां योगिनां मुनीनां विषयसुखेभ्यस्तावदनन्तगुणं प्रशमसुखं वर्तते, 'इमाहितो'त्ति अमादपि अपिरत्र स्वयंगम्यः तेन प्रशमसुखात्पुनरनन्तेभ्योऽनन्तैर्गुणकारैरिति शेषः 'सङ्गुणितम्' अभ्यस्तं किम् ? इत्याह-'मोक्ष' निखिलकर्मक्षयलभ्यो जन्मजरामृत्युरोगशोकभयादिसंसार-| |विकारविरहित ऐकान्तिकात्यन्तिकामन्दानन्दसुन्दरः परमपदस्थात्मस्वभावः, यदुक्तम्-"कृत्स्नकर्मक्षयान्मोक्षो जन्ममृत्य्वादिवर्जितः । सर्वाबाधाविनिमुक्त एकान्तसुखसङ्गतः ॥१॥" तस्य सुखं स्वतत्रमुत्कण्ठावियुक्तं दुःखसंभेदशून्यं प्रतिपक्षाबाधितं सकलकल्याणपरमकोटिरूपं नैसर्गिक शाश्वतं शर्म यदाह-"अपरायत्तमौत्सुक्यरहितं निष्प्रतिक्रियम् । सुखं खाभाविकं तत्र नित्यं भयविवर्जितम् ॥ १॥ परमानन्दरूपं तद्गीयतेऽन्यैर्विचक्षणैः । इत्थं सकलकल्याणरूपत्वात्साम्प्रतं ह्यदः ॥२॥" एतच्चैवंविधं सुखं न मानवानां नापि निखिलामराणां किन्तु मुक्तानामेव तथाचागमः-"नवि अस्थि माणुसाणं तं सुक्खं | णविय सव्वदेवाणं । जं सिद्धाणं सुक्खं अवाबाहं उवगयाणं ॥१॥ सिद्धस्स सुहो रासी सबद्वापिंडिओ जइ हविजा । सोऽणं| तवग्गभइओ सवागासे न माएज्जा ॥२॥" यत एवंरूपं सुखं न कचित्समस्ति तत्तसात् तस्य मोक्षसुखस्य साधनेसम्पादके 'चारित्ते इद्दह'त्ति इदानीम् 'उद्यमः' प्रयत्नो युक्तः' मम सङ्गतः कर्तुमिति शेषः, अत एव चारित्राभिलाषोत्कर्षात्तत्साधकान् विशेषेण प्रशंसन्नाह-'धन्याः सुकृतिनः, त एव नामदादयः 'परमार्थसाधकाः' परमपदलक्षणप्रधानपुरुषार्थनिमोपकाः, साधयन्ति ज्ञानादिभिर्मोक्षं समतां वा सत्त्वेषु ध्यायन्ति निरुक्तैः, साधवो यतयः, आह च-"निव्हाणसाहए जोगे जम्हा
॥६३॥
For Private and Personal Use Only