________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SAMACHAR
साहिति साहुणो । समा य सबभूएम तम्हा ते भावसाहुणो ॥१॥" 'नित्यं सर्वदा लोकव्यापारविरततयाऽनुपमशमसुखसं
वेदनेन मुक्तप्रायखादिति गाथार्थः ॥ ॥ पुनस्तानेव स्तुवन्नाहहै| पिहियासवा तवला धणियं किरियामु संपउत्ता उ । रागदोसविउत्ता भवतरुनिसियासिणो धीरा ॥ २४ ॥ 2 व्याख्या-आस्रवति-उपादत्ते जीवः कर्म एभिरित्यारवाः-प्राणवधादयः, यथा निवृतारैः प्रविशता जलेन महासरः | पूर्यते, एवमास्रवद्वारैरसंवृतैः कर्मणा जीवोऽपि, ततस्तन्निवारणाय 'पिहितास्रवाः' निरुद्धास्रवद्वाराः, अनशनप्रायश्चित्तादिभेदाद्वादशविधन बाह्याभ्यन्तररूपेण तपसा आढ्या धनिनस्तद्वखात्तेषां धणितम्-अत्यर्थ, क्रियासु प्रत्युपेक्षाप्रमार्जनादि दिवसचर्यासु | 'संप्रयुक्तास्तु' व्यग्रा एव 'तुः' एवकारार्थः, एतेन न ते ज्ञानमात्रान्मुक्तिमिच्छन्ति किन्तु ज्ञानक्रियासमुच्चयादिति व्यञ्जितं ज्ञान| क्रिययोरेकैकशोभिमतफलसाधकखेन तैरनिष्टखात् यदाह-"हयं नाणं किया हीणं हया अन्नाणओ किया । पासंतो पंगुलो दड्डो धावमाणो य अंधओ॥१॥" क्रियोद्यता अपि रागादिमन्तो न तथा फलभाज इति आह-रागद्वेषवियुक्ता अभिष्वङ्गमात्सर्यविनिर्मुक्ता अत एव 'भवतरुनिशितासयः' संसारविटपिच्छेदनतीक्ष्णकरवाला: 'धीराः' बुद्धिमन्तः, अनेन ज्ञानिता दर्शिता व्यसनेष्वप्यविहलमनसो वेति गाथार्थः ॥ ॥चारित्रिणः स्तुखा संग्रति खस्स चारित्रेच्छातिशयं व्यञ्जयन्नाह
कइया होही सो वासरुत्ति गीयत्थगुरुसमीवंमि । सबविरयं पवज्जिय विहरिस्सामि अहं जम्मि ॥२५॥ व्याख्या-कदा' कस्मिन् काले भविष्यति स इति ममाभीष्टो 'वासरः' दिवसः, इतिशब्दादाद्यर्थात्तिथिनक्षत्रादिपरिग्रह, 'गीतार्थगुरुसमीपे बहुश्रुतसुविहिताचार्यपाधै एतेनागीतार्थसमीपे प्रव्रज्यादिनिषेधमाह, तस्य खयं दीक्षादिसकल-18
SALAMROS
For Private and Personal Use Only