________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्ति
पंचलिंगी यतिसामाचारी चातुरीविरहेणायतमानस्य परेषामनुष्ठानप्रयत्नोत्पादनायोगात् , यदाह-'पहावणविहिसु ठावणं च अजाविहिं 8
निरवसेसं । उस्सग्गववायविहिं अजाणमाणो कहं जयउ ॥१॥" सर्वविरतिं भागवतीं भावदीक्षा 'प्रपद्य' स्वीकृत्य 'विहरि॥६४॥ प्यामि' अनियतवासादिमुनिक्रियासु यतिष्ये अनित्यवासभिक्षाचर्याऽज्ञातोञ्छप्रमुखो यतीनां क्रियाकलापो विहारोवाभिधी
| यते, आह च-"अणिययवासो समुयाणचरिया सन्ना य उंछंपइरिक्कयाय अप्पोवहीकलह विवज्जणा य विहारचरिया इसि लणं पसत्था ।" अहमित्यात्मानं निर्दिशति, यसिन् वासरे प्रव्रज्याग्रहणविकलतयाऽशेषशेषवासराणां वैफल्येन तस्यैव साफल्यादिति गाथार्थः॥ ॥ सम्प्रति कर्मदोषाचारित्रेप्रवर्त्तमानः स्वं निन्दन्नाह
धीधी मज्झ अणजस्स इंदियत्थेसु संपउत्तस्स । परमत्थवेरिएसु विदाराइसु गाढरत्तस्स ॥२६॥ व्याख्या-धिगित्यव्ययं निन्दायां वीप्सया तु स्वस्यातिनिन्दतां द्योतयति, मामित्यात्मनिर्देशे घिर योगे द्वितीयाप्राप्तावपि प्राकृतखात् षष्ठी, 'अनार्यस्य' असमंजसचरिततया असाधोः 'इन्द्रियार्थेषु' चक्षुरादीन्द्रियग्राह्येषु शब्दादिविषयेषु 'संप्रयुक्तस्य' व्यासक्तस्य तथा परमार्थवैरिष्वपि तत्त्ववृत्त्या प्रतिकूलेष्वपि 'दाराः' कलत्रम् आदिग्रहणात्पुत्रपुत्रिकादिग्रहः, तेषु 'गाढम्' अतिशयेन 'रक्तस्य' स्नेहमनस्य दारादिरागस्यातिगरीयस्तया दुर्गतिदुःखमूलकारणखात्ततो वस्तुतः शत्रव दारादयोऽतस्तेष्वपि रागो ममानार्यतामाऽऽविष्करोतीति गाथार्थः ॥ ॥ अथ चिन्तामुपसंहरबाह
इइ भावणासमेओ विरत्तकामो पयहमाणो । कम्मवसा विरएसुं बहुमाणपरो सदोसंन्नू ॥२७॥ व्याख्या 'इति अनन्तरोक्ता भावना खनिन्दागुणवद्गौरवपुरस्सरं शुभालम्बनं मनःप्रणिधानं तया समेतः-सम्पन्नः 'विर
SAREERACY
॥ ६४॥
For Private and Personal Use Only