SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit ARASHTRA क्तकामः, भोगपराशुखमनाः, प्रवर्त्तमानोऽपि भोगान् सेवमानोऽपि कर्मवशाच्चारित्रमोहनीयपारतच्यात् , विरतेषु सर्वतो देशतश्च | निवृत्तकामेषु बहुमानपरः प्रमोदनिर्भरः, तत्र सर्वतो विरतेषु यथा कृतार्था अमी महासत्वा मुनयो निगृहीतकामा आजीवितं विमलं शीलमनुशीलयन्ति, यथोक्तम्-"वन्धास्ते पूजनीयास्ते तैस्त्रैलोक्यं पवित्रितम् । यैष भुवनक्लेशी काममल्लो निपातितः ॥१॥" देशतो विरतेषु यथा धन्यास्ते कामदेवप्रभृतयः श्राद्धा ये गृहे वसन्तोऽपि देवाद्युपसगैरप्यप्रकम्प्रमानसा व्यपगतमन्मथतृष्णा अतिचारपङ्कविहीना देशविरतिं प्रतिपद्य पालयामासुः, तदुक्तम्- "संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः । धन्यास्ते कामदेवाद्याः श्लाघ्यास्तीर्थकृतामपि ॥१॥" खदोषज्ञो विदितभगवद्धर्मतत्त्वोऽप्येवमहमसमञ्जसकारीति निजापराधदर्शीति | गाथार्थः ॥ अथ भावनाफलं दर्शयन् सम्यग्दृष्टेर्गाथाचतुष्टयेन क्रियामाह| चारित्तपक्खवाया अप्पडिविरओ बन्धइ सुरेसु । संविग्गो विरओ इच्चुविय संविग्गो पूयाण विधाओ॥२८॥ ___ व्याख्या-चारित्रपक्षपाताद् विप्रकृष्टदेशायातपथि श्रान्तदुर्गतक्षुधितब्राह्मणस्य घृतपूर्णभोजनाभिलाषाधिकाच्चरणानुरागात् 'अप्रतिविरतोऽपि' अल्पस्थूलप्राणातिपातादिप्रत्याख्यानरहितोऽपि आस्तां तद्विरत इत्यपेरर्थः, बभाति-अर्जयति आयुरिति शेषः, | 'सुरेषु' देवेषु सम्यक्खस्य देवायुर्वन्धनिबन्धनखेऽपि चारित्रप्राधान्यख्यापनार्थ चारित्रपक्षपातादित्युक्तम् 'अत एव' चारित्रपक्षपातादेव संविनो मोक्षकतानमानसः, अनेन यथाक्रम वृत्तवर्त्तिष्यमाणाभ्यां भावनाक्रियाभ्यां संवेगाख्यलिङ्गवत्त्वं तस्य व्यनक्ति 'विरतः' निवृत्तः पूज्यानां भव्यसत्वैर्भक्त्या विधिना च विधीयमानानां भगवत्प्रतिमादिसपर्याणां 'विनात्' अन्तरायात् स हीष्योभिमानादिभिरसहिष्णुतयेतरदेवीनिर्माप्यमाणसर्वज्ञबिम्बार्चनादिविनप्रवृत्तानां कुन्तलदेव्यादीनां दारुणं फलमाकलयन् कथमिव | ARREARRASRAS For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy