________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः २ लि.
SOCIASA
BREAKERAL
पूजान्तरायं विदध्यात् प्रत्युत पूजकानामनुमोदनां साहायकं चासौ कुर्यादिति, यद्वा पूजाशब्देन पूजार्हाणामुपलक्षणं तेन पूज्यानां चैत्यसाध्वादीनां विनाद-विध्वंसाशातनादेरुपसर्गाद्विरतः सहि-"साहूण चेइयाण य पडणीयं तह अवनवाई च । जिणपवेणस्स अहियं सव्वत्थमेण वारेइ" इति न्यायेनान्यानपि विनकारिणः सर्वबलेन निवारयन् कथं स्वयं तत्र प्रवर्नत इति गाथार्थः । | पाणच्चयेवि न कुणइ जत्तो जिणसासणस्स उड्डाहो । गुणिणो बहुमाणपरो दाराइसु सिढिलपडिबंधो ॥२९॥ ___ व्याख्या-'प्राणात्ययेऽपि' जीवितप्रध्वंसेऽपि न करोति' न विधत्ते तदिति शेषः 'यतः' यस्माचौर्यपारदार्यसार्मिकदेवद्रव्यभक्षणसाध्वीप्रतिसेवादेः कर्मणः 'जिनशासनस्य' भगवत्प्रवचनस्य 'उड्डाहो' मालिन्यं भवतीति शेषः, तीर्थमालिन्यविधानस्य तेन है स्वस्थान्येषां च बोधिधातुकलेन सम्प्रधारणात् , यथोक्तम्-"यः शासनस्य मालिन्येऽनाभोगेनापि वर्तते । स तन्मिथ्याखहेतुखादन्येषां प्राणिनां ध्रुवम् ॥१॥ बन्नात्यपि तदेवालं परं संसारकारणम् । विपाकदारुणं घोरं सर्वानर्थविवर्द्धनम् ॥२॥" गुणिन इति जातिविवक्षयैकवचनं सप्तम्यर्थे च षष्ठी तेन 'गुणिषु' ज्ञानादिगुणवत्सु पात्रेषु 'बहुमानपरो' भक्तिप्रहाङ्गः 'दारादिषु' भार्यापुत्रप्रभृतिषु 'शिथिलप्रतिबन्धः' मन्दस्नेहः, तत्प्रतिबन्धस्य दीर्घसंसारप्रबन्धबीजलेन तेनावगमादिति गाथार्थः ॥
संसारियअन्भुदये न मुणइ हरिसं असंजमे धणियं । वन्तो परितप्पड़ मुणइ उवादेयमह धम्मं ॥ ३०॥ है। व्याख्या-सांसारिकाभ्युदये साम्राज्यपरमैश्वर्यस्वाराज्या_हिकामुष्मिकभवप्रभवमहासमृद्धिलाभे 'न मुणइति नानुसंधत्ते 'हर्षम्'
आत्मोत्कर्ष क्षणिकवेन तस्य तेन निर्णीतखात् , अत एव सम्यग्दृष्टेस्तल्लाभनाशाभ्यां न हर्षविषादसम्भवः, 'असंयमे नानारूपगृहारम्भकृष्यादिना जीववधाद्यविरतौ 'धणियं' अतिशयेन 'वर्तमानः व्याप्रियमाणः 'परितप्यते' पश्चात्तापमनुभवति अविरतिहे
NSOOCALCCA
For Private and Personal Use Only