________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SAROADCASSASSACRACY
तुकलेन कर्मबन्धस्य तेन प्रतीतेः, 'मुणइ' जानाति, उपादेयं कर्त्तव्यतया ग्राह्यम् , अथेति परितापानन्तरं 'धर्म' सर्व विरतिलक्षणं | तस्यैव निःश्रेयसावन्ध्यकारणखेन निश्चितखात् , अत्र च भिन्नवाक्यतया मुणइ इति क्रियाया द्विरुपन्यासो न दुष्ट इति गाथार्थः ॥
चेइयजइसु बजु जइ जत्तियमत्तं तदेव सहलंति । अन्नमणत्थमणत्थस्स बट्टयं मुणइ निचंपि ॥ ३१ ॥ ___ व्याख्या-चैत्येषु-भगवद्धिम्बादिषु यतिषु चारित्रिषु 'उपयुज्यते' उपकुरुते आत्मानुग्रहबुद्ध्या तेभ्यो दीयत इत्यर्थः 'यावन्मात्रं यावत्प्रमाणं धनधान्यद्विपदचतुष्पदादिकं, तदेव तावन्मात्रमेव सफलमिति सार्थकमित्येवंरूपतया मन्यन इत्युत्तरेण सम्बन्धः, चैत्यदानादेरेव पुण्यानुबन्धिपुण्यजनकखेन मुक्तिहेतुतया निर्णयात् तत्रैव तस्य सदा प्रवृत्तेरित्यर्थः, अन्यत्पुनश्चैत्यसाधूपयुक्तादपरम् 'अनर्थ' निष्प्रयोजनं निष्फल मितियावत् , 'अनर्थस्य' अर्थलुब्धपार्थिवतस्करादिग्राह्यतया वेश्यायूतकुटुम्बाद्युपयोगितया च संसारक्लेशदुर्गत्यायैहिकपारभविकापायस्य 'वर्द्धक विस्तारकं 'मन्यते' निश्चिनोति 'नित्यमपि' सर्वदैवेति गाथार्थः ॥ सम्प्रति | संवेगलिङ्गं निगमयन्नाह
इइ किरियाए इइ भावसंगओ निच्छएण सम्मत्ती। भावो णज्जइ पच्छाणु तावओ तासु किरियासु ॥३२॥ । व्याख्या-'इति क्रियया' शासनोड्डाहरक्षाचैत्यादिपूजाप्रभृतिकया अनन्तरोक्तया सच्चेष्टया करणभूतया, इति भावसङ्गतःक्रियायाः प्राग्व्यावर्णितसर्वविरतिजिघृक्षादिपरिणामसमेतः निश्चयेन' निःसंशयं 'सम्यक्खवान्' सम्यग्दृष्टिर्भवतीति शेषः तदन्तरेण तथारूपभावाभावात् , अथैवंविधो भावोऽन्तरङ्गखात्कथं लक्ष्यते ? इत्यत आह-'भावः' संवेगापरनामा मुक्तिमनोरथो है 'ज्ञायते' अनुमीयते, पश्चात्' करणान्तरमनुतापात् किं मया पापेनेदं दुष्कृतं कृतमित्युद्वेगात् , तासु पश्चात्तापयोग्यासु विषयसे
CAUCARRIGANGACAS-2
5
For Private and Personal Use Only