________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
लि द्विषेऽपि प्राक प्रतिज्ञातं नहि लुम्पन्ति सत्तमाः ॥१३२ ॥ स प्रस्मृतपरीणामो गृभुस्तत्प्राप्य पिप्रिये । यथा लब्धपरीपाकं
किम्पाकमशनायितः ॥१३३॥ न कथश्चिन्यवतिष्ट स ततो भोगलोलुपः । कस्य हीपत्करो रोर्बु काकपाकः पुरीपतः॥१३४॥ ॥६१॥ अदत्त राजलिङ्गानि तस्मै पृथ्वीपतिस्ततः । उद्घोडं साधनानीव दुर्गतिं वामवीक्षणाम् ॥ १३५ ॥ ततोऽथ प्रतिजग्राह साधुलि
ङ्गानि भूपतिः । वरीतुं सुन्दरी मुक्ति साधनानि ध्रुवं मुदा ॥१३६ ॥ राज्यं वितीय भूपेन चारित्रं कर्षता ततः । क्रमाहुर्गतिसद्गत्योः परिवृत्तिरिवादधे ॥१३७॥ ततः सचिवसामन्तनागराणामनिच्छया। विलक्षः स उपाविक्षद्वञ्चकः सिंहविष्टरे ॥१३८ ॥ अथ तं ते समारब्धोत्प्रासाभ्यासा विमेनिरे । उच्छिष्टमिव को नष्टं भ्रष्टशीलं स्पृशेदपि ॥ १३९ ॥ तावत्सद्मनि गलानि दर्शयिष्ये तिरस्कृतेः । फलमेषामिति ध्यायन क्रुधा सोऽथाविशत्पुरीम् ॥ १४० ॥ युगपत्सर्वभोज्यानामनवाप्तेरियच्चिरम् । नातृप्यन्मे कदाऽप्यात्मा समीयुस्तानि सम्प्रति ॥१४१॥ इत्युत्तमादिभेदेन स सूदनूनमादरात् । सर्वानीनो | विनिष्पाद्य तान्यभुक्त प्रभूतशः॥१४२ ॥ युग्मम् ॥ क्षोदितस्य क्षुधाऽत्यन्तं प्रकामस्निग्धभोजिनः । स्त्रीसङ्गमप्रसङ्गेन समग्र जाग्रतो निशाम् ॥ १४३ ॥ महावैशसभाण्डेन भण्डेनेवामुना वयम् । खण्डिता निशितैर्दन्तैरित्यमर्षप्रकर्षतः ॥ १४४ ॥ शङ्के 8 स्थानबलं प्राप्य भोज्यस्तस्योदपाद्यतः । खवैरशुद्धये मृत्युसूचिका स्राग्विमूचिका ॥ १४५ ॥ विशेषकम् ॥ तस्य दुःखलतामूलं | प्रतिकूलमथायुषः । स्वच्छन्दं दारयत्तुन्दं शूलं शूलमिवासजत् ॥१४६ ॥ लोल्यादीग्रदशास्याभूत्किमतोऽपि भविष्यति । | जाने नेतीव हृदयं चकम्पे तस्य शङ्कया ॥ १४७ ॥ मैद्भागोऽप्यतिलाम्पटयात्पर्यपूर्यमुना ध्रुवम् । भक्तेनेत्यकुपद्वायुरुदर्यो नाप्नु
१ काकपाको वायसडिम्भः ॥ २ सूदैः सूपकारै;, सर्वान्नीनः सर्वभोजी ॥ ३ मद्भागोपि षष्टांशलक्षणः ॥
॥६१
For Private and Personal Use Only