________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
यानयौवनानां मनोभुवः । उद्दीपनविभावखाद्वस्तुस्खावाव्यतो नृणाम् ॥ ११६ ॥ मामनाद्यनुगं हिला मोक्ष्यते किमसौ ध्रुवम् । इत्युदैत्तस्य चारित्रलवित्रं कर्म तत्क्षणात् ॥ ११७ ॥ त्रिभिर्विशेषकम् ॥ प्रेयस्यास्याधुना साई न पापस्पृहया क्षमम् । वस्तुं ममेति सद्धर्मश्रद्धा नूनं ततो व्यगात् ॥११८॥ अस्याः सर्ताऽसि चेत्तन्मे नांहाशङ्का निवर्त्यति । इति दुःस्वप्नवच्छिक्षा स गुरोः प्रास्मरद् ध्रुवम् ॥११९॥ कामान्धानां न लज्जेति स्वप्रवादस्य तथ्यताम् । स्थापयितुमिव ब्रीडा क्रीडयापागमत्ततः॥१२०॥ विड|म्बितश्रिया पात्रमपात्रन्यासतोऽहमाः । इतीवान्तः परीभावात्कुलमानस्ततोऽत्यगात् ॥१२१।। दुरपोहो महामोहो यस्तं धर्मादलोलयत् । कल्पानिलो महाशैलं भूतलात् किं न चालयेत् ॥ १२२ ॥ दुर्ग्रहः कर्ममहिमा यत्तस्यापीदृशी दशा । संख्याविदपि संख्यायात को वा नारकंकारिकाः ॥ १२३ ।। अहो! कर्मपरीणामस्तच्छीलमभनम् दृढम् । किंवा कल्पातपःशैलान कुयोंत्परमाणुसात् ।। १२४ ॥ तदध्यासीय तद्राज्यमित्यचिन्ति ततोऽमुना । तुषकण्डनसोदया कृतं प्रव्रज्ययाऽनया ॥१२५ ॥ भोगिनीभिः समं भोगान् भुञ्जे कुजे भुजङ्गवत् । अपजह्यात्सुखं दृष्टं को ह्यदृष्टतदाशया ॥१२६ ॥ सम्प्रधार्य मनस्येवं ततः वनगरीमगात् । गृहीतद्रव्यलिङ्गोऽसावुद्याने तस्थिवान् बहिः ॥१२७ ॥ असहायं तमालोक्य हूतः साकूतचेतसा । सद्य | उद्यानपालेन गखा विश्वंभरापतिः॥ १२८ ॥ किमेष पुनरेकाकीत्यवनिपो विभावयन् । ततः कतिपयश्रेष्ठ'वृत्तोऽगात्तदन्तिकम् ॥१२९ ॥ ततो भग्नपरीणामं तं वीक्ष्य व्याकरोन्नृपः । भो नरेन्द्रा ममारुच्या प्रागेवासावदीक्षत ॥ १३० ।। यावत्तथैव तज्जातमतः साम्प्रतमप्यसौ । राज्यं गृह्णाखहं दीक्षामभ्युपैमीति साम्प्रतम् ॥ १३१ ।। अपात्रमप्यसौ राज्ञा ततो राज्ये न्यवेश्यत । १ कारिका यातनाः ॥ २ ततो राज्याभिलाषात् ॥
AAACARSAMACHEMIX
पंचलि. ११
For Private and Personal Use Only