________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
कालि.
HAMAKAAS
खत्सखो निर्वणोम्यहम् । पोगण्डोऽपि सदङ्गानुगखरः पुरमश्नुते ॥ ९९ ॥ ततोऽसौ वार्यमाणोऽपि बन्धुवर्यैरदीक्षत । मनीषितं | किमप्राप्य कृष्णसारोऽवतिष्ठते ॥१००॥ नि:क्रामन् पुण्डरीकस्तु मत्रिभिर्विधृतो बलात् । आव निष्पद्यते यावद्राज्यधुर्योऽङ्गजः
प्रभो !॥१०१॥ कण्डरीकोऽप्यनाहार्य सामाचार्य समामनत् । मुनिभिर्बहुमेने कः कुर्याद्गुणिषु मत्सरम् ॥ १०२ ॥ एवमुद्यच्छ-13 |तस्तस्य धयतः प्रशमामृतम् । भवेऽपि श्रायसं शर्म भुञ्जानस्य दिनान्यगुः ॥१०३ ॥ अन्यदा चापलं पुष्पन पुष्पचापस्य कामिनाम् । अमन्दकुसुमस्यन्दिमधुर्मधुरजृम्भत ॥ १०४ ॥ वाणीभावाय पुष्पेषोरमीषु सुहृदो मम । कतमा उपयोक्ष्यन्त इतीव मधुनाधुना ॥१०५॥ पादपेषु समग्रेषु व्यञ्जिता बहुभङ्गिभिः । सौरभ्यदिग्धदिकुञ्जाः पुञ्जाः सुमनसां मुदा ॥ १०६ ॥ युग्मम् ॥ स्त्रीणां दोलाधिरूढानां सुभगानां रिरंसया । आचकर्पोपसव्यानं शके मलयमारुतः ॥ १०७॥ जगुः श्रुतिपुटीपेयं गेयं | राज्यमहोत्सवे । पश्चेषोः कूजितव्याजात्कोकिला केलिकानने ॥१०८ ॥ दधुर्मधुकरीन्द्रस्य कुम्भस्फोटासपाटलान् । प्रसवाल्लोहितारालानशानिव किंशुकाः ॥१०९ ॥ शीतेन मधुना सस्नुर्लेपभङ्ग्या मधुव्रताः । गुश्चितच्छद्मकन्दर्पकीर्तिगानश्रमादिव | ॥ ११० ॥ अदुन्वन्नन्वहं यूनः शीतलाः केरलानिलाः। वियोगिनीहृदयासश्वाससन्दलिता इव ॥१११॥ सान्द्राः पझेष्वभुः सक्ता भृङ्गमाला विलासिनाम् । कामेन हृदयं भेत्तुमुत्खाता क्षुरिको इव ॥१२॥ अधिज्यधन्वनो राज्यं मत्सखस्साधुना भुवि । सरस्खेति मुदा नूनं विधुमेधुरतामगात् ॥ ११३ ॥ जृम्भमाणमधावेवं सत्रंसे तस्य मानसम् । द्राग्दरिद्रिष्यतो देवाचिन्तारत्नादिव व्रतात् | ॥११४ ॥ वैचित्र्यात्कर्मपाकस्य चापलादिन्द्रियावले । प्राच्यानादिभवाभ्यासाद्विषयेषु जनुष्मताम् ॥ ११५ ॥ प्रसूनसमयो१ पोगंडो विकलाङ्गः ॥२ अक्षुरिका सत्वेपि कामस्यास्त्रमात्रविवक्षया क्षुरिका इत्युक्तम ॥
26-RAKAARC945
॥६
॥
For Private and Personal Use Only