________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
COMX
CREAM
स्थेमानं कापि बध्नाति मानवानां न मानसम् । दण्डेनेव कुलालेन प्रणुनं चक्रमक्रमात् ॥ ८४ ॥ नालंबनं विना प्रायः प्राणभाजः प्रमादिनः। प्रवर्तन्ते यथा मत्ताः सिन्धुरा विन्ध्यवन्धवः ।।८५॥ प्रयुक्त उपसर्गाणां वर्गः प्राग्विबुधादिभिः। खार्थाच्च्यावयते नृणां प्रायो धातुमयं वपुः ॥ ८६ ॥ पवित्रं सच्चरित्रेण पङ्कयति सितांशुकम् । मषीबिन्दुरिवाशङ्क स्तोकोऽपि गृहिसंस्तवः ॥ ८७॥ कल्याणनिधयः पश्च पालनीया महायमाः । मेरुवत्सुमनोऽधीशों धर्तुं यान् प्रभविष्णवः ।। ८८ ॥ स्वयंभुरमणं दोभ्यां तद्यस्तरति |दुस्तरम् । बाढं स एव निर्वोडं प्रव्रज्यां शक्नुयायदि ॥ ८९ ॥ त्वं पुनोतरद्यापि तत्वं प्रत्येषि नार्थतः। पच्यते न मतिः प्रायो | यौवने विदुषामपि ॥ ९०॥ तच्छुतार्थ परिज्ञाय प्रतिपाल्य गृहिव्रतान् । भुक्खा राज्यमतिकान्तयौवनस्वं तपश्चरेः ॥ ९१ ॥ एवं निगडिता प्रायः प्रव्रज्या न वियुज्यते । विस्रोतसि कया घाताऽप्यद्रितव्येव नौजले ॥ ९२ ॥ बभाषेऽसौ ततो राजन् ! एवमेत| तथापि यत् । जल्पितं तत्तथा धास्ये वागेका हि मनखिनाम् ॥९३॥ किश्चैतदुष्करं भूप! क्लीवानां नतु मानिनाम् । झटिति त्यजतां प्राणान् प्रतिज्ञाभङ्गशङ्कया ।। ९४ ॥ दृश्यन्ते दन्तिनां दन्तानुत्खनन्तो द्विषन्तपाः । शौर्योष्मणा तृणायान्यं मन्यमाना रणे भटाः॥९५॥ सिंहा इव साहसिका रसिका युधि रुधिरपिज्जराः शस्त्राः । नखकोटीबिभ्राणा निपतन्त्यरिघटतटीषु ॥१६॥ | निशि रज्जुमपि भ्रान्त्या फणीति निर्णीय कातराः केचित् । वेपन्ते पवनहतास्तरुच्छदा इव तरलताराः॥९७॥ अपि कुण्डलिनं बलिनः कालायसवलयसवयसन्तमसि । कटकमिति विनिश्चित्य क्षिपन्ति दिवि पाणिनाऽदाय ॥ ९८ ॥ तदग्रजानुजानीहि
१ आलम्बनम् अवष्टम्भनं नालं तृणविशेषमयम् ॥ २ उपसर्गाः कदर्थनानि प्रपरादयश्च ॥ ३ धातुमयं खगादिनित्तमपि ॥ ४ कल्याणं मङ्गलं सुवर्णश्च ॥ ५ सुमनोधीशा इन्द्रा अपि ॥ ६ अर्थतः प्रयोजनवशात् । अथित्वेनेति यावत् ।।
545454595
For Private and Personal Use Only