________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
इ
॥ ५९॥
कुशीलतया । न नमन्त्यङ्गावयवाः स्तम्भा इव भूभृतां मन्ये ॥६७॥ लक्ष्मी जशितकरनखशिखरविहारक्षतांहिप व बनाति गुणिषु न पदं राजसु किमुताविनीतेषु ॥६८॥ राज्यलक्ष्म्यां निधौ लुब्धा भोगाऽऽभोगांनुषङ्गिणः । क्ष्माभुजङ्गा भुजङ्गा वा नान्यद्विन्द-10 न्त्यधोगतेः ॥ ६९ ॥ तदसत्या इवामुष्या भ्रातर्दुश्चेष्टितं कियत् । दर्शयाम्येतदाश्लिष्टा नूनं नरकपातुकाः ॥७॥ किं च न्यशमि निस्सङ्गपुङ्गवादङ्ग! भङ्गुरम् । जगद्वृत्तं गतीनां च स्वरूपमसमञ्जसम्॥७१।। तथाहि-किमस्मदपि कल्लोला लोला इति तदीय॑या । अजायन्त ध्रुवं भोग्या भावाः क्षणविनश्वराः ॥७२॥ क्रन्दन्ति तुद्यमाना बहुकलो नारका नरकपालैः । भैरवरवमात्मविमो|चनाय तानि च बिभीषयितुम् ।। ७३ ॥ पशवः शीतवातादीन् सहन्ते धर्मवर्जिताः । वनस्थस्य मुनेदृष्टेः स्पर्द्धयेव दिवानिशम् ॥ ७४ ॥ क्षणिकवाद्विलीयन्ते हेतुनाऽल्पेन मानुषाः । वह्निसन्निधिमात्रेण कलशा इव जातुषाः ॥ ७५ ॥ वधशस्त्रप्रहाराया नेशते नो रिपुष्वपि । इतीवादिभिप्रेस्ता देवा दुःखं सदासते ॥ ७६ ॥ तद्भातस्वमिवादास्से प्रव्रज्यामहमप्यमूम् । सौधमूर्ध्नि स्थितेलामे स्थिखालं सङ्कटे वटे ॥७७॥ ततो राज्ञा द्विरुक्तोऽपि यदाऽसौ नाभ्युपागमत् । तदोचे यत्त्वयाऽचिन्ति भ्रातस्तत्कार्यमञ्जसा ॥ ७८ ॥ एकत्र वसतिः शश्वद्यन्न दीक्षा विनात्मनः । ऋते रसायनं पुंसो वयः स्तम्भो भवेत् किमु ॥७९॥ किन्तु पातुमविश्रामं श्रामण्यं वत्स ! दुष्करम् । प्रमद्वरैः समारोहूं कृपाणस्येव पुष्करम् ॥ ८०॥ यदिन्द्रियाणि मच्योनां चपलान्यतितृष्णया । शङ्के युगपदन्यान्यविषयाणां बुभुक्षया ॥८१ ॥ अनादि त्यजतां सख्यं भवित्री नः कृतघ्नता । इति मुश्चन्ति नात्मानं | रागाद्याः प्रणयादिव ॥ ८२॥ मन्ये प्रतिपदं प्रेम्ला दोषविलब्धविग्रहम् । विकारोद्भिदुरं पुंसां यौवनं यौवतं यथा ॥ ८३॥ १कुशीलता दुराचारता लोहियं च यष्टिः ॥ २ भोगा विषयसेवा; स्फुटाच, तेषामाभोगा विस्ताराः ।।
मात्रेण कास्वमिवाबाटो
CALCMARKESARDAR
COCALCALCANORAMORE
॥५५
For Private and Personal Use Only